Book Title: Mahavir Chariyam Part 02
Author(s): Gunchandra Gani
Publisher: Divyadarshan Trust
Catalog link: https://jainqq.org/explore/022720/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ mahAvIracariyaM siriguNacaMdagaNI 2 Page #2 -------------------------------------------------------------------------- ________________ MAHAVIR CHARIYAM OF SHRI GUNCHANDRA GANI IN PRAKRIT PART-2 Sanskrit Translation Muni Nirmalyashvijay Gujarati Translation Shri Atmanand Jain Sabha, Bhavnagar PUBLISHERS SHRI DIVYA DARSHAN TRUST 39, KALIKUND SOCIETY DHOLKA - 387810 DIS: AHMEDABAD, STATE : GUJARAT (IND.) Ph. : 02714-225482 Page #3 -------------------------------------------------------------------------- ________________ INTRODUCTION ORIGINAL TEXT : MAHAVIR CHARIYAM AUTHOR : SHRI GUNCHANDRA GANI LANGUAGE : PRAKRIT SANSKRIT TRANSLATION : MUNI NIRMALYASH VIJAY GUJARATI TRANSLATION : SHRI ATMANAND JAIN SABHA, BHAVNAGAR EDITED BY MUNI NIRMALYASH VIJAY TYPE SETTERS : ACHARYA SHRI KAILASSAGARSURI GYANMANDIR, KOBA PRINTERS SHRI PARSHVA COMPUTERS, AHMEDABAD EDITION 1st COPY : 500 PRICE : 1600/- (WHOLE SET) AVAILABLE AT : 1 PUBLISHERS SHIRISH SANGHVI 702, RADHA KUNJ OPP. WITTY KID'S SCHOOL RAMCHANDRA LANE MALAD (WEST) MUMBAI - 400064 MO: 9892870790 MAHENDRA ZAVERI 502, SANSKRUTI COMPLEX NR. ATITHI CHOWK KALAWAD ROAD ISBN 978-81-925531-1-5 RAJKOT - 360005 MO: 9825168834 ISBN : 978-81-925531-1-5 9788192 553115 This fresh edited text has been printed in four volumes. Page #4 -------------------------------------------------------------------------- ________________ प्राकृतभाषानिबद्ध महावीर चरियुं थयिता परम पूज्य श्रीगुणचंद्रगणी भाग-2 दिव्यांशिष परम पूज्य सकलसंघ हितचिंतक आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी म. सा. शुभाशिष परम पूज्य सिद्धांत दिवाकर गच्छाधिपति आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी म. सा. संस्कृत छायाकार परम पूज्य पूना जिल्ला उद्धारक पंन्यास प्रवर श्री विश्वकल्याणविजयजी म. सा. ना शिष्यरत्न परम पूज्य विवधर्य पंन्यास प्रवर श्रीयशोविजयजी म. सा. ना शिष्याण मुनि निर्मलयशविजय गुजराती अनुवादक श्री आत्मानंद जैन सभा, भावनगर प्रकाशक श्री दिव्यदर्शन ट्रस्ट 39, कलिकुंड सोसायटी मफलीपुर चार रस्ता पासे धोळका, जि. अमदावाद - 387810 फोन : 02714-225482 Page #5 -------------------------------------------------------------------------- ________________ कत ग्रंथनुं नाम : महावीरचरियम् : श्री गुणचंद्र गणी भाषा : प्राकृत विशेषता : श्रमण भगवान महावीर महाराजाना पूर्वना 27 भवोनुं तथा 27मा भवनी ऐतिहासिक घटनाओनुं, प्रभुना समकालीन भारतवर्षनी राजकीय, धार्मिक परिस्थिति वगेरेनुं ऐतिहासिक तथा काव्यात्मक रीते रोचक वर्णन संस्कृत छाया : मुनि निर्मलयशविजय गुजराती अनुवाद : श्री आत्मानंद जैन सभा, भावनगर अक्षरांकन : आचार्य श्रीकलाससागरसूरि ज्ञानमंदिर, कोबा मुद्रक : श्री पार्श्व कोम्युटर्स, अमदावाद मो. 9909424800 कुल भाग आवृत्ति : प्रथम नकल: 500 मूल्य: 2 1000/- (संपूर्ण सेटना) प्राप्तिस्थान : 1) प्रकाशक 2) श्री शिरीषभाइ संघवी 702, राधाकुंज वीटी. स्कुलनी सामे रामचंद्र लेन, मलाड (वे.) मुंबई - 400014 मो. 9892878790 3) श्री महेन्द्रभाई झवेरी 502, संस्कृति कोम्लेक्ष अतिथि चोकनी पासे, कालावाड रोड, राजकोट - 360005 mo. 9825168834 Page #6 -------------------------------------------------------------------------- Page #7 -------------------------------------------------------------------------- Page #8 -------------------------------------------------------------------------- ________________ समर्पणाम आसज्ञोपकारी वर्तमान शासन स्थापक श्री वर्धमानस्वामीना चरणोमां मोक्षमार्गना प्रदर्शक जिनशासनने जेमनी जन्मशताब्दीमां आ ग्रंथनुं कार्य थयुं तेवा वर्धमानतपोलिधि परम पूज्य आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजाना चरणोमां आ ग्रंथ समर्पित करेलछे. अध्यात्मनी रसाळता चखाडनार पूना जिल्लोद्धारक घरमां पूज्य पंन्यासप्रवर श्रीविश्वकल्याण वि. म. ना चरणोमां भवोदवितारक परम पूज्य गुरुदेव श्रीयशोविजयजी म. ना चरणोमां सतत कृपाद्रष्टि & अमीद्रष्टि राखनार वर्तमान गच्छाधिपति परम पूज्य आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना चरणोमां Page #9 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन अनेक शारीरिक, मानसिक, कार्मिक उपाधिओथी घेरायेला अने एटले ज व्यथित, पीडित एवा जीवोने जोइ आजथी 2500 जेटला वर्ष पूर्वे करुणाथी परिप्लावित अंतःकरणवाळा श्रमण भगवान महावीर महाराजाए जगतने पोतानी मधुरी वाणीथी प्रतिबोधित कर्युं. आजे पण ए वाणी जगतने साचो राह दर्शावे छे. परमात्मा श्रमण भगवान महावीर महाराजाए केवलज्ञाननी प्राप्ति बाद जे राह दर्शाव्यो ते राह उपर स्वयं पोते चाल्या हता. कठिनमां कठिन साधना करी हती. एमनी ए साधनानुं वर्णन गमे तेवा सहृदयी सज्जनने आंसु पडाव्या विना रहे नही. आवी दर्दनाक साधना परमात्माए हसता हसता करी छे. जैनशासननी मान्यता अनुसार परमात्मा थवानो अधिकार कोई एक व्यक्तिने ज नथी मळ्यो. पण, सहु कोइने मळेल छे. साधना करनार कोइ पण व्यक्ति परमात्मा थै शके छे. पामरमांथी परमात्मा सुधी पहोंचवुं शक्य छे. परमात्मा महावीरस्वामी पण रातोरात परमात्मा नथी बनी गया. पण 27 भवनी यात्रा तेमणे पण खेडी छे. चडती-पडतीना अनेक दिवसो आवे छे, पूर्वना भवोमां करेली भूलोनी सजा परमात्मा महावीरने 27मा भावमां पण भोगववी पडी छे. श्रमण भगवान महावीर महाराजाना जीवनने संलग्न आवी घणी बधी वातो श्रीगुणचंद्रगणिवर्यजीए "श्रीमहावीरचरिय" ग्रन्थरूपे गूंथी छे. अनेक बोधपाठो आपतुं आ चरित्र खरेखर खूब ज आस्वाद्य छे. वर्षो पूर्वे श्री आत्मानंद जैन सभा तरफथी आ ग्रंथनो गुर्जरानुवाद पण बहार पडेल. ते गुर्जरानुवादमां यथायोग्य फेरफार करी तथा मूळ प्राकृतग्रंथनी संस्कृत छाया करवानुं भगीरथ कार्य परम पूज्य पंन्यास प्रवर श्रीयशोविजयजी म. सा. ना शिष्यरत्न परम पूज्य मुनिराज श्रीनिर्मलयशविजयजी म. सा. ए कर्युं छे. तेओश्रीए आवा रूडा ग्रंथने प्रकाशित करवानो मोको अमने आपी अमारी श्रीसंस्था उपर अनुपम उपकार कर्यो छे. परम पूज्य संकलसंघ हितचिंतक स्व. आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी म.सा. ना दिव्याशिषथी, परम पूज्य सिद्धांतदिवाकर गच्छाधिपति आचार्य देवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना शुभाशिषथी आवा प्रकाशनोनो लाभ अमने मळतो रहे छे. आ प्रकाशन कार्यमां संपूर्ण आर्थिक सहयोग आपनारा श्री भुज तपगच्छ जैन संघनो पण अमे खूब खूब आभार मानीए छीए. श्री आत्मानंद जेने सभा, भावनगर तरफथी गुर्जरानुवादने संशोधित करी पुनः प्रकाशन करवा माटे संमति मळी छे, तेना पण अमे खूब खूब RNI छीए. तथा आ ग्रंथना अक्षरांकन माटे आचार्य श्रीलाससागरसूरि ज्ञानमंदिर, कोबा तरफथी खूब ज स्तुत्य सद्योग मळेल छे. तथा ग्रंथना मुद्रण वगेरे कार्य माटे श्रीपार्थ कोम्युटर्स तरफथी पण प्रशंसनीय सहकार मळेल छे. तदुपरांत आ कार्यमां जे जे संस्था-व्यक्ति सहयोगी थया छे ते सौनो अमे आभार मानीए छीए. आवा रूडा ग्रंथना वांचननो व्याप वधे अने श्रीसंघ तेना द्वारा शीघ्र मुक्ति पदने प्राप्त करे एज . लि. श्री दिव्यदर्शन ट्रस्ट वती कुमारपाळ वी. शाह Page #10 -------------------------------------------------------------------------- ________________ भाग-1 भुज कच्छ पावन प्रेरणा : परम पूज्य विद्यर्य पंन्यास प्रवर श्री यशोविजयजी म. सा. घन्य श्रुतभक्ति ! भाग-2 महावीर थिं भाग-3 चार भागना संपूर्ण लाभार्थी भाग-4 श्री भुज तपगच्छ जैन संघ नोंध : प्रस्तुत प्रकाशनना चारे भाग ज्ञानखातानी 2कममांथी छपायेल होवाथी गृहस्थे किंमत चूकव्या विना तेनी मालिकी करवी नहीं. -- भूरि भूरि अनुमोदना विभाग प्रमाणे ग्रंथना प्रस्तावोनुं वर्गीकरण प्रस्ताव 1 थी 3 पृ. 1 थी 324 पृ. 325 थी 630 पृ. 631 थी 1080 पृ. 1081 थी 1480 प्रस्ताव 4 प्रस्ताव 5 थी 7 प्रस्ताव 8 7 Page #11 -------------------------------------------------------------------------- ________________ मंगल आशीर्वचन अनेक युवानोना राहबर, सकलसंघ हितचिंतक स्वर्गस्थ दादागुरुदेव आचार्यदेवेश श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजानी जन्मशताब्दीनुं मंगलवर्ष (वि. सं. 2017) चाली रह्युं हतुं. पूज्यपाद सिद्धांतदिवाकर गच्छाधिपति आचार्यदेवेश श्रीमद् विजय जयघोषसूरीश्वरजी महाराजाना शुभाशिषथी चतुर्विध श्रीसंघमां Thera Thera आराधनाना मंडाण मंडाया हता. श्रमण संघ पण नतून प्रकाशनो श्रीसंघना चरणोमां समर्पित करी रह्यो हतो. आ शुभ अवसरने पामी कंइक नवतर प्रकाशन दादागुरुदेवश्रीना चरणे समर्पित करवा माटे में मारा शिष्यमुनि श्री निर्मलयशविजयजीने सहज प्रेरणा करी. प्राकृतभाषानी जटिलताने कारणे प्राकृत भाषाना घणा ग्रंथो, के जे ऐतिहासिक दस्तावेज समान छे, अभ्यास वर्तुळमांथी बाकात रही गया हता. एमां पण श्रीगुणचंद्रगणिवर्यजी म. सा. विरचित "महावीर चरियुं ग्रंथ घणो ज अद्भुत छे. तेनी छाया करवानी में प्रेरणा करी. तेमणे ते कार्य सहर्ष स्वीकार्युं. मुनिश्रीए वैयावच्चयोगने तो आत्मसात् कर्यो ज छे, साथे साथे अंतर्मुखता अने साधना प्रियता तेमना अनुपम गुण छे. अत्यंत परगजु स्वभावना मुनिश्रीए खूब ज सुंदर रीते छायानुं तथा सेटींगसंपादन वगेरेनुं कार्य पार पाड्युं छे. मारी इच्छाने मान आपी मारा गुरुदेवश्री पूना जिल्ला उद्धारक पंन्यास प्रवर श्री विश्वकल्याणविजयजी म. सा. नी सेवामां रातदिवस जोडायेला रहे छे. तथा पू. गुरुदेवश्रीनी ज सेवामां सहर्ष जोडायेला मुनि श्री ज्ञानयशविजयजीने सतत अभ्यास पण करावी रह्या छे. ते वच्चे आ कार्य तेमणे पूर्ण कर्युं छे. आ अवसरे अंतरना आशिष साथे एटलुं ज कहीश तेओ आवा सुंदर कार्यो करवा द्वारा अंतरंग पुरुषार्थने साधी वहेली तके परमपदने पामे. - पंन्यास यशोविजय Page #12 -------------------------------------------------------------------------- ________________ प्रस्तावना अनेक प्रकारना आश्चर्योथी भरेला आ विश्वमां मस्त बनेला मानवीने अनुभवाता वैविध्यसभर पदार्थोना आनंदनी जेम अत्रे प्रस्तुत प्रभुवीरनुं चरित्र पण अनेक वैविध्यसभर साधनाओथी भरपूर अने साधको माटे आनंदनो विषय बने तेवुं छे. देश-काळना कोइ पण बंधन जेने स्पर्शी न शके एवुं आ प्रभुवीरनुं चरित्र छे. सर्वत्र-सर्वदा सर्व जीवोने कंइक ने कंइक बोध आपे एवुं आ चरित्र आपणने मळ्युं ए आपणुं अहोभाग्य गणी शकाय. अत्र प्रभु वीरना चरित्रनो अंश = प्रस्ताव 4 रजू करेल छे. नंदनमुनिना भवमां 1 लाख वरस सुधी मासक्षमणने पारणे मासक्षमण करी प्रभुनो जीव 11, 80, 945 मासक्षमण द्वारा वीसस्थानक तपनी आराधना करे छे. तीर्थंकर नामकर्मने निकाचित करे छे. अत्र - परोपकार करवा माटेनुं पुण्य पण सहेलाइथी मळतुं नथी - आवुं समजवुं पडे. नयसारना भवमां सम्यक्तनी प्राप्ति माटे मुनि निमित्तरूपे मळ्या, त्रिपृष्टना भवमां खुद तीर्थकर मळ्या अने प्रिय मित्र चक्रवर्तीना भवमां तथा नंदन राजाना भवमां मुनिनी प्रेरणाथी दीक्षा लीधी. तीर्थकरोना जीवोने पण शुभ निमित्त उपयोगी बने छे, उपकारी bane che to आपणे शुभनिमित्तोने सतत उभा राखवाना ने! - नरसिंह राजानो पट्टहस्ती ज्यारे गांडो थाय छे त्यारे नरविक्रम राजकुमार तेने वशमां लेवा प्रयत्न करे छे. राजाए बळप्रयोगनो निषेध करेलो पण पोताने ज्यारे लाग्युं के बळप्रयोग ज उपाय छे बाकी निर्दोष गर्भवती स्त्रीनी मृत्युनी संभावना छे त्यारे स्वविवेकना आधारे तेणे राजाज्ञाने गौण करी. आम आज्ञापालनमां तटस्थ निर्णय अने समयसूचकतानुं अहीं सुंदर मिश्रण छे. नरसिंह राजानी आज्ञा विरूद्ध जैने नरविक्रम राज कुमारे बळप्रयोग करीने हाथीने वश कर्यो. परिणामे राजाने गुस्सो आव्यो अने देशनिकालनी आज्ञा करी. ते समये स्वस्थता-वचनपालननी तैयारी वगेरे गुणोने पचावनार नरविक्रम कुमार बचावना के फरियादना के विरोधना के बळवाना के लोकमतना रस्ते न जता पिताना शब्दोना गौरवने वधारवामां तत्पर बने छे. अने एथी ज आगळ जता be be राज्यनो राजा पण बने छे. क्यारेक सारा रस्ते चालता थतुं नुकसान पण भविष्यना कोइक फायदाने ज सूचवतुं होय छे. माटे तटस्थ कुदरतनी, मंगळमय प्रकृतिनी अने प्रभुकथित कर्मवादनी श्रद्धा जीवनमां वधारवामां ज आत्महित थाय-ते निर्विवाद सत्य छे. शीलती वेपारीना जहाजमां मक्कम रही त्यारे समुद्रदेवता तेना कट्टर पवित्रताना पक्षपातने जोइने तेने मदद करवा आवे छे. जीवन अनेक आपत्तिओथी भरेलुं होइ शके. पण आपत्तिकाळमां जे डगता नथी एने दश्य अने अदश्य सहाय अवश्य मळती रहे छे. अदश्य पण शुभतत्त्वोना परचा आजे पण अनेक लोकोने तीर्थयात्रा दरमियान के नवकारना स्मरणना प्रभावे अनुभवाया छे. माटे आपत्ति ए परीक्षानो समय छे, आत्मविकासनी अणमोल तक छे, जीवनने उर्ध्वगामी बनाववानो एक अवसर छे - ए सतत नजरनी सामे राखवा जेवुं जणाय che. Page #13 -------------------------------------------------------------------------- ________________ गांडा हाथीथी स्त्रीनुं रक्षण, पोतानी पत्नीनुं अपहरण करनार वेपारीने जीवतदान, पोताने सहारो आपनार mALIne ane potAnA be putrone साचवनार गोकुळपतिने उचित दान, गुरुभगवंतोना वचन प्रमाणे साधुनी सेवा.. वगेरे अनेक प्रसंगो मार्गानुसारितानी नक्करताने सूचवनारा अत्र नरविक्रम राजामां देखाय छे. माटे बाह्य मोटी धर्मक्रिया तेणे न करी, छतां कर्मनो क्षयोपशम थयो अने जीवनमां संयमनी भावना, संयमनी प्राप्ति, संयमनुं पालन अने मुक्तिनी प्राप्ति तेओने थै. आम गुणात्मक भूमिका नक्कर होय ते केटलुं जरूरी छे ते समजवुं रह्युं. सौधर्मेन्द्र करेल बाळ वर्धमाननी प्रशंसाथी इर्ष्यानो भोग बनेल मिथ्याष्टि देव प्रभुनी परीक्षा करवा आवे छे. प्रशंसा जेम योग्य जीवनी करवानी छे, तेम योग्य जीवनी सामे करवानी छे. सत्त्व आगळ मंत्रबळ पण झांखुं पडे छे. माटे ज नरसिंह राजानी सामे घोरशिव टकी न शक्यो. वर्तमानमां शासनना कार्यो माटे देव-देवीना मंत्र करतां आपणा आंतरिक उत्साह अने सत्त्व द्वारा आपणे चोक्कस सफळ बनशुं एवुं शुं नथी लागतुं! पूर्वना समयमां संसारमां जीवन पसार करनारा राजवीओ पण योग्य समये संयम स्वीकारवा तत्पर बनी जता हता. तेमना जेवी पापभीरुता अने प्रज्ञापनीयता आपणे पण केळववानी जरूर छे. नरविक्रम राजा पत्नी अने पुत्रोना वियोगथी दुःखी हता. अने आचार्य भगवंत पासे कोइक उपाय पूछवा जाय छे त्यारे आचार्य भगवंत पोतानी मर्यादाने तोड्या विना, राजानी शरममां आव्या विना, मंत्र -तंत्रना विकल्पोने उभा कर्या विना राजाने धर्मनुं शरण स्वीकारवानो सरळ, सुंदर, तात्त्विक उपाय बतावे छे. आम अहीं सुवं घर्मात, 3ःर्व पाप ए सैकालिक सत्य स्पष्ट रीते उपसी आवे छे. तथा श्रीपाळ-मयणाने पण दुःखमुक्ति अने शासननिंदा निवारण माटे बतावायेली नवपदनी आराधनानो उपाय अनायासे स्मरणमां आवी जाय छे. नरसिंह राजाने देवसेन राजाना दूतो कहे छे के अमारा कालमेघ नामना मल्लनुं शरीर एवुं छे के जेने लोखंड स्पर्शतुं पण नथी = नुकसान करतुं नथी. उलटुं ते हाथेथी ज लोखंडने वाळी नाखे छे. अमानवीय एवी आ शक्ति कही शकाय. आवी अनेक प्रकारनी शक्ति अने सिद्धिओ शास्त्रमां, चरित्रोमां आवे छे. आपणे ते लब्धिओ भूतकाळमां अनेक वार मेळवी छता मुक्ति मेळवी शक्या नहि, माटे ते लब्धिओ मोक्ष माटे साधक बने एवुं एकांते मानी न शकाय. तेथी शक्तिना आकर्षणने अने चमत्कारिक सिद्धिओना प्रलोभनोने शांत करीने चित्तशुद्धि अने समतानो अभ्यास स्वरूप प्रभुए बतावेलो मोक्षनो राजमार्ग अपनाववो रह्यो. उपरांतमां व्यवहार जीवनमां माता-पिता प्रत्येनो विनय सूचवनार शालीगमन, दाक्षिण्यगुणने सूचवनार लग्ननी वातनो मूक स्वीकार, कृतज्ञताना गुणने सूचवनार गर्भमां लीधेल नियमनी वात, वैर्य-सत्त्वने सूचवनार देवने मुष्टिप्रहार द्वारा वश करवानी घटना वगेरे अनेक घटना अहीं सामाजिक-कौटुंबिक दृष्टिए महत्त्वनी छे. आवुं महावीर महाराजानुं चरित्र आपणा जीवनने माटे भोमियारूप बने ए ज भावना. मु. निर्मलयश विजय 10 Page #14 -------------------------------------------------------------------------- ________________ श्रीवीरचरित्रस्य विषयानुक्रमः प्रस्तावः -4 नन्दनजन्म प्रोष्ठिलाचार्याः देशना ........... ...............325 नृपो नरसिंहः चम्पकमाला देवी मन्त्रिवर्गः सुतचिन्ता, घोरशिवागमः मन्त्रसाधनं घोरशिवमूर्छा, श्रीभवनपुरं अवन्तिसेनो राजा वीरसेनविजयसेनौ राज्यं खेचरयुद्धं, गगनवल्लभे विजयराजसुतो जयशेखरः वैर्यमिततेजाः वीरसेनराजस्यापहारः, विजयसेनकृतो राज्याक्रमः, सोमदत्तगृहे स्थान प्रस्थानं योग्याचार्यो महाकालनामा प्रव्रज्या, अष्टशतेन होमः क्षत्रियैः, वैताढ्यगमनं चंपकमालाया ध्वजस्वप्नः, घोरशिवस्य राज्यं नरविक्रमाभिधानं हर्षपुराधिपदेवसेन-दुहितुर्वरणं, कालमेघमल्लजयः शीलवत्यै पितृशिक्षा पुरप्रवेशः, युवतीविभ्रमा जयकुञ्जरवशीकरणं, कुमारस्य प्रवास पाटलगृहे वासः, शीलवत्या अपहारः नद्या नरविक्रमापहारः, जयवर्धने राज्यं सामन्तभद्रः देशना, सुतौ गोकुलिकगृहे सुतसंयोगः शीलदार्य शीलवत्या योग: मालाकाराय चौडराज्यदानं, जयन्त्यां गुरोर्गमनं देशना पित्रा योगः राज्याभिषेकः शिक्षा साधुनृपयोः .... ....................330 नन्दननृपस्य दीक्षा विंशतिस्थानकाराधनं प्राणते देवः ............. ............. .492 देवानन्दाकुक्षाववतारः स्वप्नानामुपलंभश्च ................ ................... ......500 इन्द्रस्तुतिः गर्भापहारः देवानन्दाक्रंदः .............. त्रिशलाकुक्षौ संक्रमः स्वप्ना वृद्धिर्मनोरथाः ................. .........507 निष्पन्दत्वं शोकः अभिग्रहः .........513 श्रीवीरस्य जन्मनि दिक्कुमारीमहः ............ अभिषेकसामग्री मेरुचालनं अभिषेकः ....... .....528 नृपकृतो महः ...... .......551 वर्धमाननामकरणं सुरपिशाचसर्परूपाभ्यामभीतिः लेखशालानयनं.. .....560 यशोदाभिधानकारणं. यशोदया श्रीवीरस्य विवाहः, प्रियदर्शनाजन्म .................... .......584 मातापित्रोः स्वर्गमनं, नन्दिवर्धनस्य राज्याभिषेकः ................................................... ......593 संवत्सरदानं नन्दिवर्धनकृता महानसशाला लोकान्तिकागमनं च ........ दीक्षाभिषेकः चन्द्रप्रभा शिबिका दीक्षामहोत्सवः ......... 608 .....502 ........519 ............ ......... ......577 ...598 11 Page #15 -------------------------------------------------------------------------- Page #16 -------------------------------------------------------------------------- ________________ 325 चतुर्थः प्रस्तावः अह चउत्थो पत्थावो हरि-चक्कवईण इमा भणिया वत्तव्वया पयत्तेणं । एत्तो नंदणनरवैवित्तंतं भे परिकहामि । / 1 / / अत्थि सयलवसुंधरारमणीरयणकन्नपूरोवमा, वेसमणरायहाणिविब्भमा छत्ता नाम न्य्री। तत्थ धम्मराओ नयमग्गपव्वत्तणेण, कयंतो कोवेण, अज्जुण्णो कित्तीए, बलभद्दो भुयबलेण, मयलंछणो सोमयाए, दिणयरो पयावेण, पवणो सरीरसामत्थेण, गुरू गुरुबुद्धिविभवेण, महुमहो बलिसत्तुदमणेण, वम्महो रूवेण, सयलजयपायडजसो जियसत्तू नाम राया। तस्स य मयरद्धयपणइणीसमइरेगरूवविभवेऽवि विगयदप्पा, इत्यिभावेऽवि दूरपरिचत्तमाया जहत्थाभिहाणा भद्दा नाम देवी। तीए सद्धिं अणुरूवविसयसोक्खमणुहवंतस्स राइणो अथ चतुर्थः प्रस्ताव: हरि-चक्रवर्तिनामियं भणिता वक्तव्यता प्रयत्नेन । इतः नन्दननरपतिवृत्तान्तं वः परिकथयामि । / 1 / / अस्ति सकलवसुंधरारमणीरत्नकर्णपूरोपमा, वैश्रमणराजधानीविभ्रमा छत्रा नामिका न्ग्री। तत्र धर्मराजः न्यायमार्गप्रवर्तनेन, कृतान्तः कोपेन, अर्जुनः कीर्त्या, बलभद्रः भुजबलेन, मृगलाञ्छनः सौम्यतया, दिनकरः प्रतापेन, पवनः शरीरसामर्थ्येन, गुरुः गुरुबुद्धिविभवेन, मधुमथः बलिशत्रुदमनेन, मन्मथः रूपेण, सकलजगत्प्रकटयशाः जितशत्रुः नामकः राजा । तस्य च मकरध्वजप्रणयिनीसमतिरेकरूपविभवेऽपि विगतदर्पा, स्त्रीभावेऽपि दूरपरित्यक्तमाया यथार्थाऽभिधाना भद्रा नामिका देवी। तया सह अनुरूपविषयसौख्यम् प्रस्ताव थोथो, भव पश्चीसमो (तथा सत्यावीसमो), नंदनराजानुं चरित्र ए प्रमाणे वासुदेव अने चक्रवर्तीनी कथा प्रयत्नपूर्वक कहेवामां आवी. हवे नंदनराजानो वृत्तांत आपने कहुं छु. (1) समस्त पृथ्वीरूप स्त्रीना कुंडळ समान अने कुबेरनी राजधानीनी भ्रांति पमाडनार एवी छत्रा नामे नगरी छे. त्यां न्यायमार्गना प्रवर्तनवडे धर्मराज तुल्य, कोपवडे कृतांत समान, कीर्तिवडे अर्जुन, भुजबळवडे बलभद्र, सौम्यगुण वडे चंद्रमा, प्रतापवडे सूर्य समान, शरीर-सामर्थ्यवडे पवन, मोटा बुद्धि-विभववडे गुरु तुल्य, बलिशत्रुने दमवावडे कृष्ण अने रूपवडे कामदेव समान तथा समस्त जगतमां विस्तृत यशवाळो एवो जितशत्रु नामे राजा राज्य करतो हतो. तेने पति करतां अधिक रूपवती छतां गर्वरहित अने स्त्रीपणामां पण मायारहित एवी यथार्थ नामवाळी भद्रा नामे राणी हती. तेनी साथे अनुकूळ विषय-सुख भोगवतां राजाना दिवसो व्यतीत थता. Page #17 -------------------------------------------------------------------------- ________________ 326 श्रीमहावीरचरित्रम् वच्चंति वास्रा। अन्नया य सो पियमित्तो आउयक्खएणं देवलोगाउ चइऊण समुप्पण्णो तीसे पुत्तत्तणेण । कयं च समुचियसमए नंदणोत्ति नामं । धवलपक्खससहरव्व वड्डओ सरीरेणं कलाकलावेण य । अन्नया पिउणा जोगोत्ति कलिऊण निवेसिओ नियपए । जाओ सो नंदणो राया, पुव्वप्पवाहेण पालेइ मेइणीं । एवं च तस्स निज्जिणंतस्स सत्तुनिवहं इंदियगणं च, वित्थारंतस्स दिसामुहेसु निम्मलं जसप्पसारं गुणनिवहं च, पणासंतस्स दोससमूहं पिसुणवग्गं च निंतस्स समुन्नदं कोसं बंधुजणं च परिपालितस्स साहुलोयं गुरुजणोवएसं च समैक्कंताइं चउवीसवाससयसहस्साइं । अन्नया य बाहिरुज्जाणे समोसढा भयवंतो भीमभवजलहितरणतरंडा, विसुद्ध - सन्नाणाइगुणरयणकरंडा, मोहमहामल्लपेल्लणपयंडा, कुमयतमोमुसुमूरणचंडमायंडा, अनुभवतः राज्ञः व्रजन्ति वासराणि । अन्यदा च सः प्रियमित्रः आयुःक्षयेण देवलोकात् च्युत्वा समुत्पन्नः तस्याः पुत्र्त्वेन्। कृतं च समुचितसमये नन्दनः इति नाम । धवलपक्षशशधरः इव वर्धितः शरीरेण कलाकलापेन च । अन्यदा पित्रा योग्यः इति कलयित्वा निवेशितः निजपदे । जातः सः नन्दनः राजा, पूर्वप्रवाहेण पालयति मेदिनीम् । एवं च तस्य निर्जयतः शत्रुनिवहम् इन्द्रियगणं च विस्तृण्वतः दिग्मुखेषु निर्मलं यशःप्रसारं गुणनिवहं च, प्रणाशयतः दोषसमूहं पिशूनवर्गं च, नयतः समुन्नतिं कोशं बन्धुजनं च, परिपालयतः साधुलोकं गुरुजनोपदेशं च समतिक्रान्तानि चतुर्विंशतिवर्षशतसहस्राणि । अन्यदा च बहिः उद्याने समवसृताः भगवन्तः भीमभवजलधितरणतरण्डाः, विशुद्धसज्ज्ञानादिगुणरत्नकरण्डाः, मोहमहामल्लप्रेरणप्रचण्डाः, कुमततमोभञ्जनचण्डमार्तण्डाः, मिथ्यात्वान्धजगदवलम्बनैकदण्डाः, एवामां एकदा प्रियमित्रनो जीव आयु पूर्ण थतां देवलोक थकी च्यवीने ते राणीना उदरमां पुत्रपणे अवतर्यो. अनुक्रमे जन्म पामतां उचित समये तेनुं नंदन एवुं नाम राखवामां आव्युं. ते धवलपक्षना चंद्रमा समान शरीर अने कलाना समूहथी वृद्धि पामवा लाग्यो. एक वखते पिताए तेने योग्य जाणीने पोताना पदपर स्थापन कर्यो एटले ते राजा थयो अने प्रथमनी जेम पृथ्वीनुं पालन करवा लाग्यो. ए प्रमाणे शत्रुसमूह तथा इंद्रियगणने जीततां, निर्मळ यश तथा गुणसमूहने दिशाओमां विस्तारतां, दोष अने शठजनोनो नाश करतां, भंडार अने बंधुवर्गने उन्नतिमां लावतां तेमज साधुलोक तथा गुरु-उपदेशने पाळतां नंदन राजाए चोवीश लाख वरस व्यतीत कर्यां. एवामां एकदा भयंकर भव-सागरमां नाव समान, विशुद्ध ज्ञानादि गुणरत्नोना भंडार, मोह-महामल्लनो नाश करवामां समर्थ, कुमतरूप अंधकारने दूर करवामां प्रचंड सूर्य समान, मिथ्यात्वथी अंध बनेला भव्योने आलंबन आपवा एक खंडरूप, भव्य-कमळोने विकास पमाडनार, तथा पोताना नामथी मंगळ करनार एवा श्री Page #18 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः मिच्छत्तंधजगावलंबणेक्कदंडा, पडिबोहियभवियकमलखंडा, सुगहियनामधेया पोट्टिलाभिहाणा थेरा। तओ सो राया विण्णायतदागमणो, वियसियवयणो, समुल्लसियकवोलो, वियंभियसव्वंगरोमंचकंचुओ समागओ वंदणत्थं । तओ तिपयाहिणीकाऊण पढमदंसणुच्छलियहरिसपगरिसविप्फारियाणं धवलदिट्ठिवायाणं छलेण विलसियसभमरसियकुसुमेहिं पूयापभारंपिव सव्वंगियं गुरुणो करेमाणो, पयलंतनयणाणंदजलेण पक्खालेउमुवट्ठिओव्व चरणे, चरणेक्करसियमाणसो, माण-सोयरहिओ, हिओवएसोवलंभकामो, कामोवघायसूरस्स सूरिणो निवडिऊण चलणेसु परमपमोयमुव्वहंतो भणिउमाढत्तो ऽवज्जि-हर-हरि-सुराणंपि अज्ज मन्नामि अप्पयं अहियं । जं तुम्ह पायपरमं दुल्लहलंभं मए पत्तं । / 1 / / 327 प्रतिबोधितभव्यकमलखण्डाः, सुगृहीतनामधेयाः, पोट्टिलाऽभिधानाः स्थविराः । ततः सः राजा विज्ञाततदाऽऽगमनः, विकसितवदनः, समुल्लसितकपोलः विजृम्भितसर्वाङ्गरोमाञ्चकञ्चुकः समागतः व्न्द्नार्थ्म्। ततः त्रिप्रदक्षिणीकृत्य प्रथमदर्शनोच्छलितहर्षप्रकर्षविस्फारितानां धवलदृष्टिपातानां छलेन विलसितसभ्रमरश्वेतकुसुमैः पूजाप्राग्भारमिव सर्वाङ्गिकं गुरोः कुर्वाणः, प्रचलन्नयनाऽऽनन्दजलेन प्रक्षालयितुम् उपस्थितः इव चरणे, चरणैकरसिकमानसः, मान- शोकरहितः, हितोपदेशोपलम्भकामः कामोपघातशूरस्य सूरेः निपत्य चरणयोः परमप्रमोदमुद्वहन् भणितुं आरब्धवान् 'वज्रि-हर-हरि-सुरेभ्यः अपि अद्य मन्ये आत्मानमधिकम् । यत् तव पादपद्मं दुर्लभलभ्यं मया प्राप्तम् । / 1 / / पोट्टिलाचार्य नामे सूरि बहार उद्यानमां पधार्या. एटले तेमनुं आगमन जाणवामां आवतां, मुखे प्रफुल्लित थतो, गाल जेना विकास पाम्या छे तथा सर्वांगे जेने रोमांच रूपी वस्त्र धारण करेल छे एवो ते राजा तेमने वंदन करवा गयो. त्यां त्रण प्रदक्षिणा करी, प्रथम दर्शनथी उछळता प्रमोदना प्रकर्षथी विकास पामता धवल दृष्टिपातना बहाने जाणे विलास करता भ्रमरयुक्त श्वेत पुष्पोथी गुरुना सर्वांगे प्रकृष्ट पूजा करतो होय, प्रगट थता आनंदाश्रुरूप जळथी जाणे गुरुना बे चरण पखाळवा तैयार थयो होय, चरण-चारित्रमां अत्यंत रसिक, मान के शोकरहित तथा हितोपदेश सांभळवा इच्छतो एवो राजा, कामनो उपघात करवामां समर्थ एवा आचार्य महाराजना page पडी, परम प्रमोदने पामतो कहेवा लाग्यो के ऽहे भगवन्! आपना दुर्लभ पाद-पद्म पामतां आजे हुं मारा आत्माने इंद्र, महादेव, वासुदेव के देवताओ करतां पण अधिक मानुं छुं. (1) Page #19 -------------------------------------------------------------------------- ________________ 328 श्रीमहावीरचरित्रम ते दूरनिरंतरवित्थरंतसुहनिवहभाइणो मणुया । जे तुम्ह चलणकमले कुणंति भसलत्तणं धन्ना । / 2 / / जीविज्जइ कज्जि एत्तियस्स तुच्छेऽवि जीव्लोय्ण्मि। जेण किर कहवि तुम्हारिसेत्थ दीसंति तित्यसमा । / 3 / / उव्वहौ मही भुवणत्तएवि पयडं वसुंधरा नामं । जा अज्जवि तुम्ह सरिच्छपुरिसरयणाई धारेइ' / / 4 / / इय थुणिऊणं विरए भत्तीए नंदणे नरिंदमि । जोगोत्ति कलिय कहिउं पारद्धो सूरिणा धम्मो । / 5 / / ते दूर(=अत्यधिक)निरन्तरविस्तृण्वत्सुखनिवहभागिनः म्नुजाः। ये तव चरणकमले कुर्वन्ति भसलत्वं धन्याः । / 2 / / जीव्यते कार्ये एतावन्मात्रस्य तुच्छेऽपि जीवलोके । येन किल कथमपि युष्मादृशाः अत्र दृश्यन्ते तीर्थसमाः । / 3 / / उद्वहतु मही भुवनत्रयेऽपि प्रकटं वसुन्धरा नाम । या अद्यापि त्वत्सदृशपुरुषरत्नानि धारयति' / / 4 / / इति स्तुत्वा विरते भक्त्या नन्दने नरेन्द्रे । योग्यः इति कलयित्वा कथयितुं प्रारब्धः सूरिणा धर्मः । / 5 / / जे धन्य पुरुषो तमारा चरण-कमलमां भ्रमर समान बने छे, तेओ निरंतर भारे सुख-समूहना भाजन थाय छे. (2) आ तुच्छ जीवलोकमां पण एटला माटे ज जीववानुं छे के जेथी तीर्थतुल्य तमारा जेवा महात्माओना ovA2 र्शन थाय. (3) त्रणे भुवनमां पृथ्वी भले पोतानुं वसुंधरा एवुं प्रगट नाम वहन करे, के जे अद्यापि तमारा जेवा पुरुषर्त्नाने pA258 42री 27 छ.' (4) ए प्रमाणे भक्तिपूर्वक स्तुति करीने नंदन नरेंद्र विराम पामतां, आचार्य महाराजे तेने योग्य समजीने धर्मोपदेश सापका भांडय.. (5) Page #20 -------------------------------------------------------------------------- ________________ 329 चतुर्थः प्रस्तावः 'भो नरवै! संसारे सुचिरं परिभमिय दुक्ख्स्ण्त्त्ता। नरयाइगईसु केऽवि पाणिणोऽणंतकालेणं । / 6 / / बालतवायरणाओ अहवावि अकामनिज्जरवसेण । पावंति माणुसत्तं कहकहवि हु रिद्धिसंजुत्तं । / 7 / / जुम्मं । / पत्ते य तंमि अविगणियभवभया चत्तधम्मपडिबंधा । हीलियधम्मायरिया उवहसियविसिट्ठजणचेट्ठा । / 8 / / विसएसु पसज्जंती पाणिवहाईसु संपयर्सेति । भंगुरमवि ससरीरं मन्नंता सासयं मूढा ॥9॥ जुम्मं । / अन्ने पुण म्न्न्व्ण्छिय्भोगुव्भोगोव्ल्ण्भ्भावेऽवि। आणिस्सरियपहाणे विस्संभरनायगत्तेऽवि ॥10॥ 'भोः नरपते! संसारे सुचिरं परिभ्रम्य दुःखसन्तप्ताः । नरकादिगतिषु केऽपि प्राणिनः अनन्तकालेन ॥6॥ बालतपःआचरणाद् अथवाऽपि अकामनिर्जरावशेन । प्राप्नुवन्ति मनुष्यत्वं कथंकथमपि खलु ऋद्धिसंयुक्तम् । / 7 / / युग्मम् । प्राप्ते च तस्मिन् अविगणितभवभयाः त्य्क्त्ध्र्म्प्र्तिब्न्धाः। हीलितधर्माचार्याः उपहसितविशिष्टजनचेष्टाः । / 8 / / विषयेषु प्रसज्जन्ति, प्राणिवधादिषु सम्प्रवर्तन्ते । भगुरमपि स्वशरीरं मन्यमानाः शाश्वतं मूढाः । / 9 / / युग्म्म्। अन्ये पुनः मनोवाञ्छितभोगोपभोगोपलम्भभावेऽपि । आज्ञैश्वर्यप्रधाने विश्वम्भरनायकत्वेऽपि । / 10 / / हे नरपति! आ संसारमां केटलाक प्राणीओ दुःखसंतप्त बनी, अनंत काल नरकादि गतिमां भमतां, बाळतपश्चरणथी अथवा अकाम निर्जराथी महाकष्ट ऋद्धिसंयुक्त मनुष्यत्व पामे छे. (7) ते दुर्लभ जन्म प्राप्त थतां पण केटलाक मूढ जनो भव-भयनी दरकार कर्या विना धर्मना पक्षपातने तजी, धर्मगुरुने हीलना पमाडी, उत्तम जनना विशिष्ट आचारने हसी, क्षणभंगुर छतां पोताना शरीरने शाश्वत मानता मूढ एवा ते विषयोमां आकर्षाय छे अने प्राणीओनां वधादिकमां प्रवर्ते छे. (89). वळी हे भूपाला केटलाक एवा पण होय छे के मनोवांछित भोगपभोग पाम्या छतां, आज्ञा अने ऐश्वर्यरूप Page #21 -------------------------------------------------------------------------- ________________ 330 श्रीमहावीरचरित्रम विसयव्वामूढाविहु धम्मगिरं सुणिय ध्म्म्गुरुमूले। नरवै! नरसिंहो इव पव्वज्जं संपवज्जंति ॥11॥ जुम्मं । / अहवा पुण्णवसज्जियरज्जदुगुद्दामलच्छिविच्छड्डो । नरविक्कमनरनाहो तस्सेव सुओ महासत्तो । / 12 / / एए च्चिय महणिज्जा पवरं एयाण चेव पुरिस्त्त्ण्। जेसिं जणविम्हयकरं चरियं सलहिज्जइ जयंमि' / / 13 / / इमं च सोच्चा नंदणनराहिवेण जंपियं-'भयवं! को एस नरसीहो? को वा तस्स सुओ नरविक्कमो? कहं वा एसो रज्जदुगं लभ्रूणवि पव्वज्जं पवन्नोत्ति सवित्थरं साहेह, विषयव्यामूढाः अपि खलु धर्मगिरं श्रुत्वा ध्र्म्गुरुमूले। नरपते! नरसिंहः इव प्रव्रज्यां सम्प्रव्रजन्ति । / 11 / / अथवा पुण्यवशाऽर्जितराज्यद्विकोद्दामलक्ष्मीनिवहः । नरविक्रमनरनाथः तस्यैव सुतः महासत्त्वः । / 12 / / एते एव महनीयाः, प्रवरम् एतेषाम् एव पुरुषत्वम् । येषां जनविस्मयकरं चरित्रं श्लाघ्यते जगति' / / 13 / / इदं च श्रुत्वा नन्दननराधिपेन जल्पितम् 'भगवन्, कः एषः नरसिंह? कः वा तस्य सुतः नरविक्रमः? कथं वा एषः राज्यद्विकं लब्ध्वाऽपि प्रव्रज्यां प्रपन्नः? इति सविस्तरं कथय, महद् मम समस्त पृथ्वीनुं स्वामित्व छतां अने विषयमां व्यामूढ छतां, गुरु पासे धर्मवचन सांभळी नरसिंहनी जेम प्रव्रज्या मारे छ. (10/11) अथवा पुण्यथी प्राप्त करेल बंने राज्यनी उत्कट लक्ष्मीयुक्त नरविक्रम राजा के जे तेना ज पुत्र महासत्पशाणी थयो; (12) एवा ज पुरुषो पूजनीय गणाय छे अने तेमनुं ज पुरुषत्व प्रधान छे के लोकोने आश्चर्य पमाडनार जेमनुं यरित्र 4तम 59॥y छे.' (13) एम सांभळतां नंदन राजा बोल्यो-"हे भगवन्! ए नरसिंह कोण अने तेनो पुत्र नरविक्रम कोण? वळी बंने राज्य पामीने पण तेणे दीक्षा शी रीते लीधी? ते बधुं सविस्तर कहो. मने मोटुं आश्चर्य थाय छे. त्यारे आचार्य महाराज बोल्या-"सांभळ : Page #22 -------------------------------------------------------------------------- ________________ 331 चतुर्थः प्रस्तावः महंतं मे कौगं', सूरिणा जंपियं-'निसामेहि । अत्थि कुरुविसयतिलयभूया, अदिट्ठपरचक्कभया, जणनिवहाणुगया जयंती नाम नयरी, पालेइ तं च sshrsricchpsrNtkittipbbhaaro| निप्पडिमपयावक्कंतसत्तुपणिवैयकमकमलो । / 1 / / uttuNgtury-siNdhur-pkklpaaikkckkblklio| sakkovva सुरपुरिं परमविक्कमो राय नरसिंघो ॥2॥जुग्ग्ण् । विसमच्छो इत्थीलोलुओ य दुग्गाव्ब्द्ध्निच्च्री। जस्स हरोऽवि न सरिसो तस्स समं कं जणं भणिमो? ॥3॥ तस्स य नीसेसांतेउरप्पहाणा, वयणलायण्णावगणियपडिपुण्णचंदमंडला, स्ल्लिय्कौतुक्म्|' सूरिणा जल्पितं - 'निश्रुणु - अस्ति कुरुविषयतिलकभूता, अदृष्टपरचक्रभया, जननिवहाऽनुगता जयन्ती नामवती न्ग्री। पालयति तां च शशधरसदृशप्रसरत्कीर्तिप्राग्भारः । निष्प्रतिमप्रतापाऽऽक्रान्तशत्रुप्रणिपतितक्रमकमलः । / 1 / / उत्तुन्ग्ग्तुर्ग्-सिन्धुर्-shktpdaatickrblklitH| शक्रः इव सुरपुरी परमविक्रमः राजा नरसिंहः । / 2 / / युग्मम् । विषमाक्षः स्त्रीलोलुपः च दुर्गाव्ब्द्ध्नित्य्र्तिः। यस्य हरः अपि न सदृशः तस्य समं कं जनं भणामः? ॥3॥ __तस्य च निःशेषान्तःपुरप्रधाना, वदनलावण्याऽपगणितप्रतिपूर्णचन्द्रमण्डला, सललितकोमलगति कुरूदेशना तिलक समान, शत्रुना भयरहित अने जनसमूहथी पूर्ण एवी जयंती नामे नगरी छे. त्यां चंद्रमां समान प्रसरती धवलकीर्तियुक्त, अप्रतिम प्रतापथी त्रासेला शत्रुओ जेना चरण-कमळमां नम्या छे, मोटा हाथी, अश्वो, शूरवीर योधाओनी सेनावाळो देवलोकमां इंद्रनी जेम परम पराक्रमी नरसिंह नामे राजा हतो. (12) विषम लोचनयुक्त, स्त्रीप्रसक्त अने दुर्गा=पार्वतीमां, पक्षे दुर्ग-संग्राममां सदा अनुरक्त एवा जेनी तुल्य 42 59 / नतो, तो जीनी शी पात 42वी? (3) तेने बधा अंतःपुरमां प्रधान, मुखना लावण्यथी पूर्ण चंद्रमंडळनी अवगणना करनार, पोतानी सुंदर गतिथी राजहंसने जीतनार, काचबा समान उन्नत, कमळ सम कोमळ अने 2क्त एवा चरणयुगलयुक्त, कामदेव राजानी Page #23 -------------------------------------------------------------------------- ________________ 332 श्रीमहावीरचरित्रम वेल्लहलगइविजियरायहंसा, कुम्मुण्णय-कमलकोमलपाडलचलणजुवला, रायहाणिव्व मयरद्धयनरनाहस्स, विसालसालव्व विमलसीलसालीणयामहामोल्लभंडस्स, मंजूसव्व सव्वरैसोक्खमणिखंडभंडारस्स चंपयमाला नाम भारिया अहेसि, जीसे भंगुरत्तणं तिरिच्छच्छिविच्छोहेसु न धम्मकम्मुच्छाहेसु, तरलया विमलमणिमुत्ताहारे न विसिट्ठलोयववहारे, तणुत्तमुदरस्स न सरस्स, कुडिलत्तं केसकलावस्स न सप्पणयालावस्स । अवि य नियरूवविजियसुरवहुजोव्वणगव्वाए कुव्ल्य्च्छीए। उब्भडसिंगारमहासमुद्ददुद्धरिसवेलाए । / 1 / / को तीए भणिय-विब्भम-नेवत्थ-च्छेययागुणसमूहं । वण्णेउ तरै तूरंतओऽवि जीहासएणंपि? ॥2॥ विजितराजहंसा, कूर्मोन्नत-कमलकोमल-पाटलचरणयुगला, राजधानी इव मकरध्वजनरनाथस्य, विशालशाला इव विमलशीलशालीनतामहामूल्यभण्डारस्य, मञ्जूषा इव सर्वरतिसौख्यमणिखण्डभण्डारस्य चम्पकमाला नामिका भार्या आसीत्, यस्याः भङ्गुरता तिर्यगक्षिविक्षोभेषु न धर्मकर्मोत्साहेषु, तरलता विमलमणिमुक्ताहारे न विशिष्टलोकव्यवहारे, तनुत्वम् उदरस्य न स्वरस्य, कुटिलत्वं केशकलापस्य न सप्रणयाऽऽलापस्य । अपि च निजरूपविजितसुरवधूयौवनगर्वायाः, कुवलयाक्ष्याः । उद्भटशृङ्गारमहासमुद्रदुर्धर्षवेलायाः । / 1 / / कः तस्याः भणित-विभ्रम-नेपथ्य-छेकतागुणसमूहम् । वर्णयितुं शक्नोति त्वरितः अपि जिह्वाशतेनाऽपि? / / 2 / / जाणे एक राजधानी होय, निर्मल शरू5 महाकिंमती वस्तुओनी जाणे विशाळ शाळा होय, तथा सर्व रतिसुखरूप मणिनिधाननी जाणे मंजूषा होय एवी चंपकमाळा नामे राणी हती, के जेना तीच्छ कटाक्षमां क्षणिकता हती, पण धर्म-कर्मना उत्साहमां नहि; विमल मणि अने मोतीना हारमां तरलता हती, पण विशिष्ट लोक-व्यवहारमां नहि; जेना उदरमां तनुता हती, पण स्वरमां नहि; वळी जेना केश-कलापमां कुटिलता हती, पण प्रेमपूर्वकना वचनोमां नहि; अने वळी पोताना रूपथी देवांगनाओना यौवन-गर्वने जीतनार, कुवलय समान लोचनवाळी, उभट शृंगारने लीधे महासमुद्रनी दुर्घर्ष मोजा समान एवी तेणीना वचन, विलास, शृंगार, चतुराई प्रमुख गुण-समूहने झडपथी, सो प्याथी 59 ओए। [वी. श ? (1/2) Page #24 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः तथा-नियचक्कसंधिरक्खणवियक्खणो पयैपालणाभिरओ । अन्नोऽन्नबद्धपणओ दूरं संतोससारो य । / 3 / / सुप्पणिहियपणिहियओ पमुणियरिउचक्कगुविलवावारो । पहुभत्तो गुणरागी निव्वूढभरो महारंभो । / 4 / / एक्केक्कपहाणगुणो मंतिजणो बुद्धिसारपमुहो से । अत्थी समत्थनयसत्थसम (व?) णवित्थरियमैपसरो । / 5 / / तिगं । अणवरयमसुरकीरंतडमरभयविहुरसुरवहूसुहडं । हीरंतपवररयणं जो सोच्चा तियसरायपुरिं । / 6 / / तथा-निजचक्रसन्धिरक्षणविचक्षणः, प्रकृतिपालनाऽभिरतः । अन्योन्यबद्धप्रणयः दूरं सन्तोषसारश्च । / 3 / / सुप्रणिहितप्रणिधिः प्रज्ञातरिपुचक्रगुपिलव्यापारः । प्रभुभक्तः गुणरागी निर्व्यूढभारः महारम्भः । / 4 / / एकैकप्रधानगुणः मन्त्रिजनः बुद्धिसारप्रमुखः तस्य । अस्ति समस्तन्यायशास्त्रश्रवणविस्तृतमतिप्रसरः ॥5॥ त्रिकम् । 333 अनवरतम् असुरक्रियमाणविप्लवभयविधूरसुरवधूसुघटाम् । ह्रियमाणप्रवररत्नां यः श्रुत्वा त्रिदशराजपुरीम् ॥6॥ तथा ते राजाने बुद्धिसार प्रमुख मंत्रीओ हता, के जे पोताना देशनी संधि-हदनुं रक्षण करवामां विचक्षण, प्रजाना परिपालनमां अनुरक्त, अन्योन्य प्रेमी, भारे संतोषी, राज्यनी सुव्यवस्थामां सावधान, शत्रुओनी गुप्त हीलचालने जाणनारा, स्वामिभक्त, गुणानुरागी, राज्यभार वहन करनारा, मोटुं काम पण माथे लेनारा, एक एक प्रधान गुणथी युक्त तथा समस्त न्याय-शास्त्र सांभळवाथी विस्तृत बुद्धिवाळा हता. (3/4/5) निरंतर असुरोना कराता उपद्रवना भयने लीधे व्याकुळ थती देवांगनाओथी शोभती, ज्यां प्रवर रत्नो हराइ रह्यां छे एवी अमरावतीने सांभळी, पोताना बुद्धि-माहात्म्यथी विपक्षने परास्त करनार एवा जे मंत्रीओ बृहस्पतिने पण हसी काढता हता. कहो, तेवा मंत्रीवर्गनी तुलना कोनी साथे थई शके? (6/7) Page #25 -------------------------------------------------------------------------- ________________ 334 श्रीमहावीरचरित्रम उवहसइ सुरगुरुंपिव स्बुद्धिमाह्प्प्प्द्दिह्य्विप्क्खो। तस्स किर मंतिवग्गस्स भणसु केणोवमं कुणिमो? ।7॥ जुम्मं । एवंविहगुणे मंतिजणे समारोवियरज्जचिंतामहाभरस्स, लीलाए च्चिय ध(धू?)रं धरंतस्स गामागर-नगराउलं धरणिमंडलं, वसमुवणिंतस्स जायमरणभयवामोहं दुदंतसामंतसमूह, पवत्तयंतस्स दीणाणाहजणमणोवंछियपूरणेक्कपच्चलाओ महादाणसालाओ, कारिंतस्स तुंगसिंगोवहसियहिमसेलसिहरसिंगाइं मयणाइमंदिराई, निसामिंतस्स धम्मत्थ-पयासणसमत्थाई समयसत्थाइं, आराहिंतस्स दुक्करतवचरणसलिलपक्खालियपावमलाइं गुरुचरणकमलाइं, निवारितस्स जणियजणवामोहं धम्मविरोह, सम्माणितस्स गुणगणोदग्गं पणैसयणवग्गं, पुव्वज्जियसुकयसमुभवंतचिंताइरित्तसोक्खस्स, पुरिसत्थसेवणब्भुज्जुयस्स, नय-विणयवंतस्स, दाणाणंदियबंदिजणसंदोहुग्घुट्ठलट्ठचरियस्स वोलिंति वासरा तस्स राइणो भुयणपयडस्स । उपहसति सुरगुरुमिव स्वबुद्धिमाहात्म्यप्रतिहतविपक्षः । तस्य किल मन्त्रिवर्गस्य भण केन उपमां कुर्मः? ।7॥ युग्मम् । एवंविधगुणे मन्त्रिजने समाऽऽरोपितराज्यचिन्तामहाभारस्य, लीलया एव धूरं धारयतः ग्रामाऽऽकरनगराऽऽकुलपृथ्वीमण्डलस्य, वशं उपनयतः जातमरणभयव्यामोहं दुर्दान्तसामन्तसमूहम्, प्रवर्तमानस्य दीनाऽनाथजनमनोवांछितपूरणैकप्रत्यलाः महादानशालाः, कारयतः तुङ्गशृङ्गोपहसितहिमशैलशिखरशृङ्गाणि मदनादिमन्दिराणि, निश्रुण्वतः धर्माऽर्थप्रकाशनसमर्थानि स्वमतशास्त्राणि, आराध्नुवतः दुष्करतपश्चरणसलिलप्रक्षालितपापमले गुरुचरणकमले, निवारयतः जनितजनव्यामोहं धर्मविरोधम्, सम्मन्यमानस्य गुणगणोदग्रं प्रणयिस्वजनवर्गम्, पूर्वार्जितसुकृतसमुद्भवत्चिन्ताऽतिरिक्तसौख्यस्य, पुरुषार्थसेवनाऽभ्युद्यमानस्य, न्यायविनयवतः, दानाऽऽनन्दितबन्दिजनसन्दोहो ष्टमनोहरचरितस्य अपक्रमन्ते वासराणि तस्य राज्ञः भुव्न्प्र्क्त्त्स्य्। एवा प्रकारना गुणवाळा मंत्रीजनो पर राज्य-चिंतानो महाभार आरोपण करी, ग्राम, खाण, नगर, वाळा धरणीमंडळने लीलाथी धारण करतां, मरणना भयथी दुःखी थयेला दुदत सामंत समूहने वश करतां, दीन, अनाथजनोने मनोवांछित पूरनारी महादानशाळाओ प्रवर्तावतां, उंचा शिखरोथी हिमालयना शृंगोने हसनार एवा कामदेव वगेरेना मंदिरो करावतां, धर्मना अर्थोने जणावनारा पोताना धर्मना शास्त्रो सांभळतां, दुष्कर तपरूप जळथी पाप-मेलने धोइ नाखनार एवा गुरुना चरण-कमळ आराधतां, लोकोने अज्ञानमां नाखनार धर्मविरोधने अटकावतां तथा गुणवंत प्रणयी-प्रेमी स्वजन-वर्गने सन्मानतां, पूर्वे उपार्जेल सुकृतसमूहथी कल्पनाथी पण वधारे सुख भोगवतां, पुरुषार्थ सेववामां तत्पर, न्याय अने विनययुक्त, दानथी प्रसन्न थयेला बंदीजनो जेनुं विशिष्ट चरित्र गाइ रह्या छे तथा जगतमां प्रसिद्ध एवा ते राजाना दिवसो जवा लाग्या. Page #26 -------------------------------------------------------------------------- ________________ 335 चतुर्थः प्रस्तावः अन्नया य विचित्तचित्तमणहरंमि मंदिरंमि पच्छिमरयणीसमए सुहसेज्जाए सुत्तस्स तस्स मंदीभूयंमि निद्दापसरे वियक्खणेण पढियमेक्केण जामरक्खगपुरिसेण 'जे पुव्वपुरिसवंसप्परोहगाढप्परूढमूलसमं । वेरिकुलकमलनिद्दलणकुंजरं सयलगुणनिलयं । / 1 / / पुत्तं ठविउं नियए पयंमि प्द्दिव्न्न्स्ण्ज्मुज्जोगा। इह परभवे य कह ते पाविंति न निव्वुइं पुरिसा?' ॥2॥ जुम्मं । एवं च सोच्चा चिंतियं रन्ना-'अहो दुल्लंभमेयं, जओ मम एत्तियकालेऽवि पौरासुवि पणइणीसु न एक्कस्सवि कुलालंबणस्स पुत्तस्स लाभो जाओ, अच्छौ सेसं । एवं ठिए य किं करेमि? किं समाराहेमि?, कत्थ वच्चामि? कस्स साहेमि? को उवाओ? के वा अन्यदा च विचित्रचित्रमनोहरे मन्दिरे पश्चिमरजनीसमये सुखशय्यायां सुप्तस्य तस्य मन्दीभूते निद्राप्रसरे विचक्षणेन पठितं एकेन यामरक्षकपुरुषेण 'ये पूर्वपुरुषवंशप्ररोहगाढप्ररूढमूलसमम् । वैरिकुलकमलनिर्दलनकुञ्जरं सकलगुणनिलयम् । / 1 / / पुत्रं स्थापयित्वा निजे पदे प्रतिपन्नसंयमोद्योगाः । इह परभवे च कथं ते प्राप्नुवन्ति न निवृतिं पुरुषाः?' ॥2॥ युग्मम् । एवं च श्रुत्वा चिन्तितं राज्ञा 'अहो! दुर्लभम् एतत्, यतः मम एतावत्कालेऽपि प्रचुरासु अपि प्रणयिनीषु न एकस्याऽपि कुलाऽऽलम्बनस्य पुत्रस्य लाभः जातः, आस्तां शेषम् । एवं स्थिते च किं करोमि? किं समाराध्नोमि? कुत्र व्रजामि? कस्य कथयामि? कः उपायः? के वा एतादृशकार्ये सहायाः? कः च मम एकदा विविध चित्रोवडे मनोहर मंदिर-आवासमां सुखशयापर राजा सूतो हतो अने निद्रानो वेग तेनो मंद पडी गयो हतो, तेवामां पाछली राते कोइ विचक्षण पहेरगीर बोल्यो के-"जे पुरुषो, पूर्वजोना वंशरूप वृक्षना अत्यंत मजबूत मूळ समान, शत्रु-कुळरूप कमळने दळवामां हाथी समान अने सर्वगुणना स्थानरूप एवा पुत्रने पोताना पदे स्थापी संयमथी अलंकृत थाय छे, तेवा जनो परभवमां मुक्ति केम न पामे?" (1/2) ए प्रमाणे सांभळतां राजाए चिंतव्युं ke-"aho! e to durlabha che, कारण के बीजुं तो दूर रहो, आटलो बधो काळ वीततां अने घणी राणीओ छतां अत्यारसुधी मने कुलने टेकारूप एके पुत्रनी प्राप्ति न थै. आवी स्थितिमां हवे हुं शुं करुं? कोनुं आराधन करुं? क्यां जाउं? कोने कहुं? केवो इलाज लौं? अथवा आवा काममां सहायक कोण? मारो पुरुषार्थ शो? पूर्व कर्मनी परिणति केवी हशे?' एम विचारतां क्षणवार किंकर्तव्य-मूढ बनी, तरतज Page #27 -------------------------------------------------------------------------- ________________ 336 श्रीमहावीरचरित्रम् एरिसकज्जे सहाया? को य मे पुरिसयारो? का वा पुव्वकम्मपरिणइत्ति खणं किंकायव्वयमूढयं अणुभविय तव्वेलं चेव अंगीकयसत्तभावो एवं सम्मं परिभाविउं पवत्तो परलोयपवत्ताणं जैवि सुएहिं न होइ साहारो। जं सव्वंसय उवरिं गओवि नगओ दुहं कुणै । / 1 / / तहविय पुव्वनराहिवसंतैवुच्छेयदुक्खमक्खिवै । मज्झ मणो पुव्वनरिंदरक्खिओ कुरुजणवओ ya । / 2 / / jumm| एत्यंतरे जायाइं समुड्डियभारुंड-कारंडव-हंस-चक्कवायकुलकोलाहलाउलियाई दिसिमुहाइं, वियलंतपभापसरो, विच्छाईभूओ तारयानियरो, पसरिया सिंदुररेणुपुंजपिंजरा सूरसारहिपभा, ताडियाइं पडह-मुरव-झल्लरि-भंभा-भेरी-भंकारभासुराइं पभायमंगलतूराइं, पुरुषकारः? का वा पूर्वकर्मपरिणतिः?' इति क्षणं किंकर्तव्यतामूढताम् अनुभूय तद्वेलाम् एव अङ्गीकृतसत्त्वभावः एवं सम्यक् परिभावयितुं प्रवृत्तः परलोकप्रवृत्तानां यद्यपि सूतैः न भवति साधार्ः। यद् सर्वांशेन उपरि गतः अपि नागः दुःखं करोति । / 1 / / तथापि च पूर्वनराधिपसन्ततिव्युच्छेददुःखम् आक्स्सिप्ति। मम मनः पूर्वनरेन्द्ररक्षितः कुरुजनपदः च । / 2 / / युग्मम् । / अत्रान्तरे जातानि समुड्डीनभारण्ड-कारण्ड-हंस-चक्रवाककुलकोलाहलाऽऽकुलितानि दिङ्मुखानि, विचलत्प्रभाप्रसरः, विच्छादीभूतः तारकनिकरः, प्रसृता सिन्दूररजःपुञ्जपिञ्जरा सूर्यसारथिप्रभा, ताडितानि पटह-मुरज-झल्लरी-भम्भा-भेरी-भङ्कारभास्वराणि प्रभातमङ्गलतूराणि, समुद्गतः कमलखण्डप्रचण्डजाड्य पुनः सत्त्वभाव स्वीकारी, राजा सारी रीते विचारवा लाग्यो के-"परलोकने माटे प्रवृत्त थयेला पुरुषोने जोके पुत्रोनी सहायतानी जरूर ज नथी, कारण के छेक उपर गयेल हाथी पण पर्वतने तोडे छे, तेम पुत्र पण मर्यादा ANI 4दि हु:535 थाय छ, (1) तोपण पूर्व राजाओनी परंपरानो विच्छेद थाय ए तथा पूर्वना राजाओए रक्षा करेली छे ते आ कुरुदेशनो विया2 भा2| भनने थे छ. = 6:5 पहा रे छ. (2) एवामां भारंड, कारंड, हंस, चक्रवाक प्रमुख पक्षीओना उछळेला कोलाहलथी व्याप्त दिशाओ थई, प्रभानो प्रसार थयो, ताराओ झांखा पड्या, सिंदूरना रेणुपुंज समान सूर्य-सारथि अरूणनी पीळी प्रभा प्रसरवा लागी, 528, मृट्टा, आखर, ममा, मेरी, न.2 विगैरे suM42 मेवा प्रभातना भंगल-वाय इन् औनि, भगोनी Page #28 -------------------------------------------------------------------------- ________________ 337 चतुर्थः प्रस्तावः समुग्गओ कमलसंडपयंडजड्डविच्छड्डखंडणुड्डामरकरपसरो दिन्न्य्रो। तओ उठ्ठिऊण सयणिज्जाओ, निस्सरिओ वासभवणाओ, कयपाभाइयकिच्चो अंगरक्खपीढमद्दप्पमुहपहाणपरियणाणुगओ अत्थाणीमंडवे गंतूण राया अणेगमणिकिरणविच्छुरियंमि सूरोव्व पुव्वपव्वयसिहरंमि कणयसिहासणंमि निवित्थ्त्थो। तयणंतरं च ठियाओ उभयपासेसु चाम्र्ग्गाहिन्नीओ। निविट्ठा य नियनियठ्ठाणे मंति-सामंत-सुहड-खंडरखपामोक्खा फान्न्पुरिसा। पडिच्छियाई प्च्च्ण्त्राय्पेसिय्म्ह्रिह्पाहुद्दाइण्। चिंतियाइं र्ज्ज्क्ज्जाइण्। खणंतरे य पेसियनीसेस-सामंतपभीजणो कैवयपहाणजणपरियरिओ एगंतट्ठिओ रयणिवैयरं बुद्धिसारपमुहाण मंतीणं संसिऊण पुच्छिउमेवं समारद्धो-'भो मंतिणो! सुणह तुब्भे समयसत्थाइं, बुज्झह तंत-मंतपडलाइं, पज्जुवासह विज्जासिद्धे, सयंपि सव्वोवहासुद्धबुद्धिणो विवेयह गुविलंपि कज्जजायं । ता साहह कहमिमस्स सुयलाभचिंतासायरस्स पारं वच्चिस्सामोत्ति?' विच्छर्दखण्डनप्रबलकरप्रसरः दिनकरः । ततः उत्थाय शय्यातः, निसृतः वासभवनतः, कृतप्राभातिककृत्यः अङ्गरक्षक-पीठमर्दकप्रमुखप्रधानपरिजनाऽनुगतः आस्थानीमण्डपे गत्वा राजा अनेकमणिकिरणविच्छुरिते सूर्यः इव पूर्वपर्वतशिखरे कनकसिंहासने निविष्टः । तदनन्तरं च स्थिते उभयपार्श्वे चामरग्राहिण्यौ । निविष्टाः च निजनिजस्थाने मन्त्रि-सामन्त-सुभट-खण्डरक्षप्रमुखाः प्र्धान्पुरुस्साः। प्रतीच्छितानि प्रत्यन्तराजप्रेषितमहार्हप्राभृतानि । चिन्तितानि राज्यकार्याणि । क्षणान्तरे च प्रेषितनिःशेषसामन्तप्रभृतिजनः कतिपयप्रधानजनपरिवृत्तः एकान्तस्थितः रजनीव्यतिकरं बुद्धिसारप्रमुखाणां मन्त्रिणां कथयित्वा प्रष्टुम् एवं समारब्धः 'भोः मन्त्रिणः, श्रुणुत । यूयं समकशास्त्राणि बोधथ तन्त्र-मन्त्रपटलानि, पर्युपाध्ये विद्यासिद्धान्, स्वयमपि सर्वोपधाशुद्धबुद्धयः विवेचयथ गुपिलमपि कार्य्जात्म्। तस्मात् कथयत कथं अस्य सुतलाभचिन्तासागरस्य पारं व्रजिष्यामि?' क्षणान्तरं च चिन्तयित्वा युक्तायुक्तं भणितं मन्त्रिवर्गेण 'देव! सुष्ठु सुस्थाने समुद्यमः । वयं प्रचंड जाड्यताना विस्तारने = करमायेली अवस्थाने दूर करनार प्रबळ किरण समूहयुक्त सूर्य उदय पाम्यो. एटले शयाथकी उठी, वासभवनथी बहार आवी, प्राभातिक कृत्य बजावी, अंगरक्षक, पीठमर्दक प्रमुख प्रधान परिजन सहित सभामंडपमां जै, पूर्वाचलना शिखरपर सूर्यनी जेम राजा, अनेक मणिकिरणोथी व्याप्त सोनाना सिंहासन पर बेठो. पछी बंने बाजु चामर ढाळनारी उभी रही, मंत्रीओ, सामंतो, सुभटो, खंडरक्षक प्रमुख प्रधान पुरुषो पोतपोताना स्थाने बेठा. सीमाडाना राजाओए मोकलेल महाकिंमती भेटो स्वीकारवामां आवी अने राज्यकारभारनो विचार करवामां आव्यो. क्षणवार पछी बधा सामेतादिक लोकोने विदाय करी, केटलाक प्रधान पुरुषोने साथे लैने राजा एकांतमां बेठो अने बुद्धिसार प्रमुख मंत्रीओने रात्रिनो प्रसंग कहीने ते आ प्रमाणे पूछवा लाग्यो-"हे मंत्रीओ! सांभळो, तमे अनेक तंत्र, मंत्रना बधां शास्त्रो जाणो छो, विद्यासिद्ध पुरुषोने आराधो छो, सर्व कर्ममां कपट विना बुद्धि चलावी तमे पोते गुप्तकार्योनी गति पण बतावो छो, तो तमे जणावो के आ Page #29 -------------------------------------------------------------------------- ________________ 338 श्रीमहावीरचरित्रम् खणंतरं च चिंतिय जुत्ताजुत्तं भणियं मंतिवग्गेणं- 'देव ! सुट्टु सट्ठाणे समुज्जमो । अम्हे पुरावि देवस्स एयमट्टं विन्नविउकामा आसि, संपयं पुण सयमेव देवेण सिट्टे लट्ठे जायं । किं तु देवो अम्हे उवायं पुच्छइ, तत्थ य किं साहेमो ?, ऐदिव्वनाणनयणोवलब्भरुवंमि एत्थ वत्युंमि । कमुवायविहिं भणिमो? किं वा पच्चुत्तरं देमो ? / / 1 / / आगारिंगिय-गइ-भणीगोयरं मिणइ मारिसो अत्थं । एवंविहे य कज्जे अम्हं को बुद्धिवावारो ? ॥2॥ एयं पुण जाणेमो नियनियकम्माणुरूवठाणेसु । जीवा उवायविरहेवि होंति पुत्ताइभावेणं' / / 3 / / पुराऽपि देवस्य एतदर्थं विज्ञप्तुकामाः आसन् । साम्प्रतं पुनः स्वयमेव देवेन शिष्टे लष्टं जातम् । किन्तु देवः अस्मान् उपायं पृच्छति, तत्र च किं कथयामः? अतिदिव्यज्ञाननयनोपलब्ध (स्व) रूपे अत्र वस्तुनि । कमुपायविधिं भणामः ? किं वा प्रत्युत्तरं दद्द्मः ? ॥ 1 ॥ आकारेङ्गित-गति-भणितिगोचरं मिमीमहे अस्मादृशः अर्थम् । एवंविधे च कार्ये अस्माकं कः बुद्धिव्यापारः ? / / 2 / / एतत्पुनः जानीमः निजनिजकर्मानुरूपस्थानेषु । जीवाः उपायविरहेऽपि भवन्ति पुत्रादिभावेन' ॥3॥ पुत्र-लाभरूप चिंता-सागरनो हुं केम पार पामीश? त्यारे क्षणभर योग्यायोग्यनो विचार करीने मंत्रीओ बोल्याऽहे देव! तमारो प्रयत्न ठीक सुस्थाने छे. अमे प्रथमथी ज ए बाबत आपने जणाववाना हता; परंतु तमे पोते ज अत्यारे जणाव्युं ते सारुं थयुं; छतां आप अमने उपाय पूछो छो, ते बाबतमां अमे शुं कहीए? अत्यंत दिव्य ज्ञान-लोचनना विषय एवी ए बाबतमां अमे शुं उपाय बतावीए अने जवाब पण शुं साथीखे ? (1) आकार, हावभाव, गति, वचन वगेरे विषयक बाबतनुं अनुमान तो अमारा जेवा पण करी शके, परंतु आवा कार्यमां अमारी बुद्धि चाली शके नहि; (2) छतां एटलुं तो अमे जाणीए छीए के पोतपोताना कर्मने अनुकूळ स्थानमां उपायरहित छतां जीवो पुत्राहिने पाभी शडे che. (3) Page #30 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः ___ 339 हसिऊण भणइ राया जै एवं जणणि-जणगविरहेऽवि । गयणंगणे पइक्खणमुववज्जंतीह किमजुत्तं? ॥4॥ कम्मपहाणत्तणओ ता मा एगंतपक्खमणुसरह । जं दव्व-खेत्त-कालावि कारणं कज्जसिद्धिमि । / 5 / / अह भालयलमिलंतकरकमलं 'जं देवो आणवेइ अवितहमेयं ति मन्निऊण बुद्धिसारपमुहो मंतिवग्गो भणिउमाढत्तो-'देव! जै एवं ता निसामेहि, अत्थि इहेव साहियपयंडचंडियाविज्जो, मुंडमालालंकियविग्गहो, निउणो पिसायसाहणेसु, साहसिओ साइणीनिग्गहे, कयकरणो खेत्तवालावयारेसु, खोदक्खमो कन्नविज्जासु ओसहीसहस्ससंपिट्ठरसायणपाणपणासियजराविहुरो, विवरपवेसपरितोसियजक्खिणीलक्खपरिभोगप्पयारपरूवणपंडिओ, महव्वैयवेसधारी घोरसिवो नाम त्व्स्सी॥ हसित्वा भणति राजा यदि एवं ज्ञ्नी-ज्ञ्क्विर्हेऽपि। गगनाऽङ्गणे प्रतिक्षणम् उपपद्यन्ते इह किमयुक्तम् । / 4 / / कर्मप्रधानत्वतः तस्माद् मा एकान्त्प्क्स्स्म्नुस्र्त्। यस्माद् द्रव्य-क्षेत्र-कालाः अपि कारणं कार्यसिद्धौ । / 5 / / अथ भालतलमिलत्करकमलः 'यद् देवः आज्ञापयति, अवितथमेतद्' इति मत्वा बुद्धिसारप्रमुखः मन्त्रिवर्गः भणितुम् आरब्धवान् 'देव! यदि एवं ततः nishrunnu। अस्ति इहैव साधितप्रचण्डचण्डिकाविद्यः, मुण्डमालाऽलङ्कृतविग्रहः, निपुणः पिशाचसाधनेषु, साहसिकः शाकिनीनिग्रहे, कृतकरणः क्षेत्रपालाऽवतारेषु, क्षोभक्षमः कर्णविद्यासु, औषधिसहस्रसम्पिष्टरसायनपानप्रणाशितजराविधुरः, विवरप्रवेशपरितोषितयक्षिणीलक्षपरिभोगप्रकारपरूपणपण्डितः, महाव्रतिकवेशधारी घोरशिवः नामकः त्प्स्वी। त्यारे राजा हसीने कहेवा लाग्यो-"जो ए प्रमाणे जननी-जनकनो विरह छतां पण गगनांगणनी जेम प्रतिक्षणे संतानो उपजता होय तो तेमां अयुक्त शुं छे? माटे कर्मनी प्रधानता स्वीकारीने तमे एकांतपक्षनो आदर न करो, कारण के कार्यसिद्धिमां द्रव्य, क्षेत्र अने काल पण कारणरूप छे; (4/प). पछी ललाटे अंजलि जोडी "जे आप कहो छो, ते सत्य छे.' एम मानी बुद्धिसार प्रमुख मंत्रीओ कहेवा लाग्या के- हे देव! जो एम होय तो सांभळो - प्रचंड चंडिका-विद्याने साधनार, मुंड-माळाथी शरीरने शोभावनार, पिशाचनी साधनामां निपुण, शाकिनीनो निग्रह करवामां साहसिक, क्षेत्रपालने बोलाववामां समर्थ, कर्ण-विद्याओमां चालाक, पक्षे कन्याओने वश करवानी विद्यामां निपुण, हजारो औषधिनां चूर्णो पीसीने बनावेल रसायनना पानथी वृद्धत्वनुं दुःख दूर करनार, विवरगुफामां प्रवेश करी संतुष्ट करेल लाखो यक्षिणीओना परिभोग-प्रकारने प्ररूपवामां पंडित तथा संन्यासीना वेशने धारण करनार एवो घोरशिव नामे तपस्वी अहीं ज विद्यमान che, ane vaLI Page #31 -------------------------------------------------------------------------- ________________ 340 श्रीमहावीरचरित्रम् अवि य-आगिलुमि पगिट्ठो खुन्नो पन्नगमहाविसुद्धरणे । विक्खेवकरणदक्खो अमूढलक्खो वसीकरणे ॥1॥ जं सत्थेसु न सिट्ठ बंधुरबुद्धीहिं पुव्वपुरिसेहिं । जं नो पुव्वकईणवि कहिंपि मैगोयरंमि गयं । / 2 / / जुत्तीहिवि जं विहडै सुर्यपि जं सद्दहति नो कुस्ला। जं सुइरंपि हु दिटुं संदिज्झइ तंपि दंसेइ । / 3 / / जुम्मं । भणइ य अत्थि असज्झं मज्झं भुवणत्तएवि नो किण्पि। जै सो एयसमत्थो एत्थवि देवो पमाणंति । / 4 / / एवं सोच्चा रन्ना कौहलेण भणिया पहाणपुरिसा-'अरे आणेह तं सिग्घमेव । ' 'जं देवो अपि च - आकृष्टौ (विद्याविशेषे) प्रकृष्टः, क्षुण्णः पन्नगमहाविषोद्धरणे । विक्षेपकरणदक्षः अमूढलक्षः वशीकरणे । / 1 / / यत् शास्त्रेषु न शिष्टं बन्धुरबुद्धिभिः पूर्वपुरुषैः । यद् न पूर्वकृतिनामपि कथमपि मतिगोचरे गतम् । / 2 / / युक्तिभिः यद् विघटति श्रुतमपि यद् श्रद्दधाति न कुशलाः । यद् सुचिरमपि खलु दृष्टं सन्दिह्यते तमपि दर्शयति । / 3 / / युग्मम् । / भणति च अस्ति असाध्यं मम भुवनत्रयेऽपि नो किम्पि। यदि सः एतत्समर्थः अत्राऽपि देवः प्रमाणम् । / 4 / / एवं श्रुत्वा राज्ञा कुतूहलेन भणिताः प्रधानपुरुषाः 'अरे! आनय तं शीघ्रमेव । ' 'यद् देवः आज्ञापयति' आकृष्टि विद्यामां ते प्रकृष्ट छे, सर्पनुं महाविष काढवामां अनुभवी, विक्षेप पमाडवामां दक्ष अने वशीकरणविघामां सावधान छे. (1) कुशळबुद्धिवाळा पुरुषोए जे वस्तु शास्त्रोमां जे कहेल नथी, पूर्वना पंडितोने पण जे क्यांय मटिगोचर थयेल नथी, जे युक्तिओथी बहार छे, सांभळ्या छतां कुशळजनो जेनी श्रद्धा करता नथी तथा लांबो काळ जोया छतां यां शं 53 छ, तवी वस्तुने 59 / 4 हावी मापे छे. (2/3) अने वळी ते कहे छे के "त्रणे भुवनमां मने कांइ असाध्य नथी. जो के ते आवो समर्थ छे, छतां ए बाबतमां bhA5 पोते. 4 प्र्भाए। छो. (4) एम सांभळतां राजाए कुतूहलथी प्रधान पुरुषोने कह्युं के "अरे! तेने सत्वरे अहीं लावो!' एटले ऽजेवी Page #32 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 341 आणवेइत्ति भणिऊण निक्खंता ते य राय्भ्व्न्नाओ। गया त्स्सास्म्प्य्ण्। पणमिऊण निवेइयं से आग्म्न्न्प्पोय्न्न्ण्। तओ हरिसुप्फुल्ललोयणो, कयकिच्चमप्पाणं मन्नतो तो चलिओ घोरसिवो रायपुरिसेहिं समं । पत्तो य रायभवणं । दुवारपालनिवेइओ गओ रायसमीवं । दिन्नासणो उव्वित्त्त्थो। सम्माणिओ उचियपडिवत्तीए न्र्विन्ना। खणंतरे य पुच्छिओ एसोऽभयवं! कयरीओ दिसाओ आगमणं? कत्थ वा गंतव्वं? किं वा एत्थावत्थाणप्पओयणंति?' घोरसिवेण भणियं-'महाराय! सिरिपव्वयाओ आगओऽम्हि । संपयं पुण उत्तरदिसिसुंदरीसवणकन्नपुरे जालंधरे ग्न्तुमिच्छामि। जं पुण पुच्छह अवत्थाणपओयणं तत्थ य तुम्ह दसणमेव । संपयं एयंपि सिद्धं ति । नरवइणा भणियं-'भयवं! निरवग्गहा सुणिज्जइ तुम्ह सत्ती मंत-तंतेसु ता दंसेसु किंपि कौगं । ' तओ ऽजं महाराओ निवेयैत्ति पडिवज्जिय तेहिं तेहिं दिट्ठिवंचण-देवयावयारण-नरवेह-पुप्फवेह-नट्ठ-मुट्ठि-सुहदुक्खपरिजाणणप्पमुहइति भणित्वा निष्क्रान्ताः ते राजभवनात् । गताः tsyaa''shrmpdm। प्रणम्य निवेदितं तस्य आगमनप्रयोजनम् । ततः हर्षोत्फुल्ललोचनः, कृतकृत्यमात्मानं मन्यमानः ततः चलितः घोरशिवः राजपुरुषैः समम् । प्राप्तश्च राजभवनम् । द्वारपालनिवेदितः गतः राजसमीपम् । दत्तासनः उपविष्टः । सम्मानितः उचितप्रतिपत्त्या न्र्प्तिना। क्षणान्तरे च पृष्टः एषः 'भगवन्, कुतः दिशः आगमनम्? कुत्र वा गन्तव्यम्, किं वाऽत्र अवस्थानप्रयोजनम्?' घोरशिवेन भणितम् - 'महाराज! श्रीपर्वतात् आगतोऽहम् । साम्प्रतं पुनः उत्तरदिक्सुन्दरीश्रवणकर्णपुरे जालन्धरे गन्तुमिच्छामि । यत्पुनः पृच्छसि अवस्थानप्रयोजनं तत्र च तव दर्शनमेव । साम्प्रतम् एतदपि सिद्धम् । ' नरपतिना भणितम् 'भगवन्! निरवग्रहा श्रूयते तव शक्तिः मन्त्र-तन्त्रेषु, ततः दर्शय किमपि कौतुक्म्। ततः 'यद् महाराजा निवेदयति' इति प्रतिपद्य तैः तैः दृस्स्त्तिव्न्य्च्न्-देव्ताऽव्तार्न्न्-न्र्वेध्-पुस्स्प्वेध्-न्स्स्त्त्-मुस्स्त्ति-सुख्दुःख्प्रिदेवनी आज्ञा" एम कही तेओ राजभवनथी बहार नीकळ्या अने तेना आश्रम-स्थाने गया. त्यां प्रणाम करीने तेमणे पोताना आगमननुं प्रयोजन कही संभळाव्युं, एटले हर्षथी लोचन प्रफुल्लित करी, पोताने कृतकृत्य मानतो ते घोरशिव राजपुरुषो साथे चाल्यो अने ते राजभवनमां गयो. द्वारपालना निवेदनथी ते राजा पासे आवी उचितासने बेठो. राजाए तेनो उचित सत्कार कर्यो अने क्षणवार पछी तेने पूछ्युं के-"हे भगवन्! कै दिशाथी आपनुं आगमन थयुं छे? अने हवे क्यां जवाना छो? अथवा तो अहीं आववानुं शुं प्रयोजन?' घोरशिव bolyo"he महाराज! हुं श्रीपर्वतथी आवुं छुं अने हवे उत्तर दिशारूप सुंदरीना कुंडल समान एवा जालंधर नगरमां जवा धारुं छुं. वळी तमे जे पूछ्युं के अहीं स्थिरता करवानुं प्रयोजन शुं? तेमां आपनुं दर्शन खास कारण छे. अत्यारे ए पण सिद्ध थयुं. त्यारे राजाए कह्युं- हे भगवन्! मंत्र, तंत्रमां तमारी शक्ति अकुंठित che ema saMbhaLAya che, mATe kAMika kautuka बतावो, एटले "जेवी महाराजानी इच्छा" एम कही तेणे दृष्टिवंचन, देवता-अवतारण, नरवेध, पुष्प-वेध, नष्ट-नाश, भुष्टि, सुख-दु:55इग्-भे प्रभुण कुतूहलथी 200मन शरीदीधु. मेवामै अवसर जोइने राजाए पुनः कह्युं के- "हे भगवन्! शुं आवा कुतूहलमां ज तमारो विज्ञान-प्रकर्ष छे के बीजी Page #33 -------------------------------------------------------------------------- ________________ 342 श्रीमहावीरचरित्रम् कोऊहलेहिं वसीकयं घोरसिवेणं nriNdcittN। aha अवसरं लहिऊण भणियं राइणाऽभयवं! किं एएसु चेव कोऊहलेसु तुह विन्नाणपगरिसो उआहु अन्नत्थवि अत्थि? / ' मुणिणा भणियं-'किमेवमसंभावणागब्भमम्हारिसजणाणुचियं वाहरसि? | एगसद्देणेव साहेसु जं दुक्करंपि कीरि|' तओ राइणा निवेइओ पुत्तजम्मलाभविसओ वुत्तंतो । घोरसिवेण भणियं-'किमेत्तियमेत्तेण किलिस्ससि?, अहमेयमढें अकालेवि अविलंबं प्साहेमि|' राइणा भणियं-'जै एवं ता परमोऽणुग्गहो, केवलं को एत्थ उवाओ?|' घोरसिवेण भणियं-'एगते निवेयैस्सं । ' तओ उक्खित्ता कुवलयदलसच्छाहा मंतीसु राइणा दिट्ठी, उठ्ठिया य इंगियागारकुसला सणियं सणियं नरिंदपासाओ म्ण्तिन्नो। जायं विजणं । घोरसिवेण जंपियं-'महाराय! कसिणचउद्दसीनिसिए मए बहुपुप्फ-फल-धूवक्खय-बलि-भक्खपरियरेण तुमए सह भयवं महामसाणहुयासणो त्प्प्न्निज्जो|' राइणा चिंतियं-कहं नु मए पुप्फाइपरियरेण सह हुयासणो तप्पणिज्जोत्ति?, ज्ञानप्रमुखकुतूहलैः वशीकृतं घोरशिवेन नरेन्द्रचित्तम् । अथ अवसरं लब्ध्वा भणितं राज्ञा 'भगवन्! किम् एतेषु एव कुतूहलेषु तव विज्ञानप्रकर्षः उताहो अन्यत्राऽपि अस्ति?' मुनिना भणितम् 'किमेवम् असम्भावनागर्भम् अस्मादृशजनाऽनुचितं व्याहरसि? एकशब्देन एव कथय यद् दुष्करमपि क्रिय्ते|' ततः राज्ञा निवेदितः पुत्रजन्मलाभविषयः वृत्तान्त्ः। घोरशिवेन भणितम् 'किमेतावन्मात्रेण क्लिश्यसि? अहम् एतदर्थमकालेऽपि अविलम्ब प्र्साध्यामि|' राज्ञा भणितम् 'यदि एवं ततः परमाऽनुग्रहः, केवलं कः अत्र उपायः? | घोरशिवेन भणितं 'एकान्ते निवेद्यिस्स्यामि। ततः उत्क्षिप्ता कुवलयदलसच्छाया मन्त्रिषु राज्ञा दृष्टिः, उत्थिताः च इङ्गिताऽऽकारकुशलाः शनैः शनैः नरेन्द्रपार्श्वतः मन्त्रिणः । जातं विजनम् । घोरशिवेन जल्पितं 'महाराज! कृष्णचतुर्दशीनिशायां मया बहुपुष्प-फल-धूपाऽक्षत-बलि-भक्ष्यपरिकरेण त्वया सह भदन्तः महास्मशानहुताशनः त्र्प्न्नीय्ः|' राज्ञा चिन्तितम् 'कथं ननु मया पुष्पादिपरिकरेण सह हुताशनः तर्पणीयः? | अपशब्दः इति । अथवा अभिप्रायसाराणि ऋषिवचनानि, न विसम्बन्धलक्षणदूषणम् आवहन्ति । मुनिना भणितं 'महाराज! बाबतमां पण छे?" तपस्वी बोल्यो-"हे राजन! अमारा जेवाने अनुचित एवुं आ असंभाव्य शुं बोलो छो? तमे एक शब्दमां ज कही दो के जे दुष्कर छतां करी बतावुं." एटले राजाए पुत्र जन्मना उपायनो वृत्तांत तेने जणाव्यो. त्यारे घोरशिवे जणाव्युं-"आटलामात्रथी शुं तमे आम खेद पामो छो? हुं अकाळे पण विना विलंबे ए काम साधी आपीश." राजाए कह्युं "जो एम बने, तो आपनी मारापर मोटी महेरबानी! परंतु ए बाबतमां उपाय शो लेवो?' घोरशिवे जणाव्युं के हुं तमने एकांतमां कहीश.' एवामां राजाए कुवलयकमळनी पांदडी जेवी पोतानी दृष्टि मंत्रीओ प्रत्ये करी जेथी इशारो अने हावभाव समजनारा एवा मंत्रीओ राजा पासेथी हळवे हळवे उक्या अने त्यां शून्यता थै रही. पछी घोरशिवे कह्युं- "हे महाराज! कृष्ण चतुर्दशीनी राते मारे बहु पुष्प, फळ, धूप अने बळिरूप भक्ष्यथी तमारी साथे महास्मशानमां भगवान अग्निदेवने तृप्त करवो छे." राजाए विचार कर्यो के-"मारा वडे अने पुष्पो वगेरे वडे अग्निने तृप्त शी रीते करवो? ए तो अपशब्द लागे छे = मने मारवानो Page #34 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 343 अवसद्दोत्ति । अहवा अभिप्पायसाराई इसिवयणाइं, नो विसंबंधलक्खणदूसणमावहति । मुणिणा भणियं-'महाराय! सुण्णचक्खुक्खेवो इव लक्खीयसि । ' राइणा भणियं-'मा एवमासंकह, निवेयह जहा पारद्धं', मुणिणा भणियं-'तओ सो भयवं हुयासणो-उब्भडपयडियरूवो प्य्ण्द्द्जालाक्लाव्भ्रिय्न्हो। दाही तुझं वंछियफलनियरं कप्परुक्खोव्व । / 1 / / ' राइणा भणियं-'जै एवं ता सव्वहा आगमिस्सं चुद्द्सीनिसाए। एस अत्थो साहियव्वोत्ति । पडिवन्नं च तेन्न्। अह कयकुसुम-तंबोलदाणसम्माणे सट्ठाणंमि गए घोरसिवे राया निव्वत्तियदेवयाचरणकमलपूयापडिवत्तीहिं, तेहिं तेहिं अस्सदमणाइएहिं विचित्तविणोएहिं अप्पाणं विणोएंतो पइक्खणं दिणाई गणमाणो य कालं गमेइत्ति । कमेण य पत्ताए कसिणचउद्दसीए आहूयं मंतिमंडलं, निवेइयं रहस्सं, पुच्छियं च-'संपयं किं कायव्वंति?', मंतीहिं पभणियं-'देव! किंपागफलाइंपिव मुहंमि महुराइं परिणइदुहाई, अन्नाइं तदियराइं, शून्यचक्षुक्षेपः iva lkssyse|' राज्ञा भणितं 'मा एवमाशङ्कस्व । निवेदय यथा प्रारब्धम् । ' मुनिना भणितम् 'ततः सः भगवन् हुताशनः उद्भटप्रकटितरूपः प्र्च्न्न्द्द्ज्वालाक्लाप्भृत्न्भाः। दास्यते तुभ्यं वाञ्छितफलनिकरं कल्पवृक्षः इव । / 1 / / ' राज्ञा भणितं 'यदि एवं ततः सर्वथा आगमिष्यामि चतुर्दशीनिशायाम् । एषः अर्थः साध्यित्व्य्ः|' प्रतिपन्नं च तेन्। अथ कृतकुसुम-ताम्बूलदानसन्माने स्वस्थाने गते घोरशिवे राजा निर्वर्तितदेवताचरणकमल-पूजाप्रतिपत्तिभिः, तैः तैः अश्वदमनादिभिः विचित्रविनोदैः आत्मानं विनोदयन् प्रतिक्षणं दिनानि गणयन् च कालं गमयति । क्रमेण च प्राप्तायां कृष्णचतुर्दश्याम् आहूतं मन्त्रिमण्डलम्, निवेदितं रहस्यम्, पृष्टं च 'साम्प्रतं किं कर्तव्यम्?' मन्त्रिभिः प्रभणितं 'देव! किम्पाकफलानि इव मुखे मधुराणि परिणामदुःखानि, अन्यानि तदितराणि, द्विधाऽपि दृश्यन्ते कार्याणि । अर्थस्य संशयः अपि खलु प्रवृत्तिहेतुः इति किन्तु निर्दिष्टः । अविमुक्ताविश्वासैः सर्वथा उद्यन्तव्यम् । एवं भणिते राज्ञा कुसुम-ताम्बूलादिदानपूर्वकं संकेत जणाय छे; अथवा to RSionAM वचनोमां कंई सारो अभिप्राय रहेलो होय छे, तेमां विरोधाभास स्वरूप दूषण होतुं नथी. एवामां तेणे जणाव्युं के-"हे भूपाल! तमे शून्यवतुं केम जणाओ छो?" राजा बोल्यो-"तमे एवी आशंका न करो. जे प्रमाणे करवानुं छे ते जणावो." तापसे कह्युं-"पछी ते भगवान हुताशन उद्भट(= स्पष्ट)रूपे प्रगट थतां, प्रचंड वाळा समूहथी आकाशने पूरनार ते कल्पवृक्षनी जेम तने वांछित फळ आपशे." (1) राजाए कह्युं-"जो एम होय तो हुं चतुर्दशीनी राते अवश्य आवीश. ए काम अवश्य साधवानुं छे." अने घोरशिवे ते स्वीकार्युं. पछी पुष्प, तांबूलना दानथी सत्कारतां ते घोरशिव पोताना स्थाने गयो. अहीं राजा देवताना चरणकमळनी पूजा आचरतां तेमज अश्वदमनादि विविध विनोदमां प्रतिक्षणे आनंद पामतो दिवसो गणतो समय पसार करे छे. एम करतां अनुक्रमे कृष्ण चतुर्दशी आवी, एटले राजाए मंत्रीओने बोलावीने खानगी वात कही संभळावी, अने पूछ्युं के-हवे अत्यारे शुं करवानुं छे?' मंत्रीओ बोल्या-"हे देव! किंपाकना फळोनी जेम केटलांक कार्यो शरूआतमां सारां अने परिणामे दुःखदायक नीवडे छे अने केटलांक परिणामे सुखकारी एम बंने प्रकारनां Page #35 -------------------------------------------------------------------------- ________________ 344 श्रीमहावीरचरित्रम् दुहावि दीसंति कज्जाइं । अत्थस्स संसओऽविहु पवित्तिहेउत्ति किं तु निद्दिट्ठो । अविमुक्काविस्सासेहिं सव्वहा उज्जमेयव्वं । ' एवं भणिए राइणा कुसुम-तंबोलाइदाणपुव्वगं सम्माणिऊण मंतिवग्गो पेसिओ स्गिहे। जाए य रयणिसमए सयं कयवेसपरियत्तो, नियत्तियपीढमद्दाइपरियणो, समग्गबलि-फल-फुल्लपमुहसाहणपडलसमेओ, करकलियतिक्खग्गखग्गमंडलो घोरसिवसमेओ अलक्खिज्जतो अंगरक्खेहिं, अमुणिज्जंतो दास-चेड-चाडुकारनियरेहिं, वारिज्जमाणो पवत्तिज्जमाणो य पडिकूलेहिं अणुकूलेहि य अणेगेहिं सउणेहिं, सव्वंगनिविठ्ठविसिट्ठरक्खामंतक्खरो संपत्तो महीवई म्हाम्सान्न्देस्ण्। जं च केरिसं? निलीणविज्जसाहगं पवूढपूयवाहगं, करोडिकोडिसंकडं, रडंतघूयकक्कडं । सिवासहस्ससंकुलं मिलंतजोगिणीकुलं, पभूयभूयभीसणं कुसत्तसत्तनासणं । / पघुट्ठदुट्ठसावयं जलंततिव्वपावयं, भमंतडाइणीगणं पवित्तमंसमग्गणं । / 1 / / सम्मान्य मन्त्रिवर्गः प्रेषितः स्व्गृहे। जाते च रजनीसमये स्वयं कृतवेशपरावर्तः निवर्तितपीठमर्दादिपरिजनः, समग्रबलि-फल-पुष्पप्रमुखसाधनपटलसमेतः, करकलिततीक्ष्णानखड्गमण्डलः, घोरशिवसमेतः अलक्ष्यमाणः अङ्गरक्षकै, अज्ञायमानः दास-चेट-चाटुकरनिकरैः, वार्यमाणः प्रवर्तमानः च प्रतिकूलैः अनुकूलैः च अनेकैः शकुनैः, सर्वाङ्गनिविष्टविशिष्टरक्षामन्त्राक्षरः सम्प्राप्तः महीपतिः महास्मशानदेशम् यच्च कीदृशम्? - निलीनविद्यासाधकम्, प्रव्युढपूजावाहकम्, करोटिकाकोटिसङ्कटम् रट ककर्कशम् । शिवासहस्रसकुलम्, मिलद्योगिनीकुलम्, प्रभूतभूतभीषणम्, कुसत्त्वसत्त्वनाशनम् ॥ प्रघोषितदुष्टश्वापदम्, ज्वलत्तीव्रपावकम्, भ्रमद्डाकिनीगणम् प्रवृत्तमांसमार्गणम् । / 1 / / देखाय छे. कार्यनो संशय पण प्रवृत्तिनुं कारण che ema jaNAvela che, tema छतां अविश्वास तज्या विना सर्वथा उद्यम चालु राखवो." एम कहेता मंत्रीओने पुष्प, तांबूलना दानपूर्वक सन्मान आपीने राजाए स्वस्थाने विदाय कर्या. पछी रात्रिसमय थतां पोते वेश-परावर्त करी, पीठ-मईक प्रमुख परिजनने रजा आपी, समग्र बळि, फळ, फूल प्रमुख साधननो समूह लई, हाथमां तीक्ष्ण तरवार धारण करी, घोरशिव सहित, अंगरक्षकोथी अलक्षित, दास, चेट, चाटुकार वगेरे न जाणे तेम, अनुकूळ शुकनोथी प्रेराता अने प्रतिकूळ अनेक शुकनोथी अटकावाता, सर्वागे रक्षाना विशिष्ट मंत्राक्षरो स्थापन करी, राजा महास्मशानना प्रदेशमां जै पहोंच्यो, के ज्यां एकतरफ विद्यासाधको रहेला हता, बीजी बाजु बळि करनारा बलिपात्र लैने उभा हता, एक तरफ करोडो खोपरीओ पडेल हती, बीजी बाजु घुवड पक्षीओ भारे अवाज करी रह्या हता, एक तरफ हजारो शियालणो नाशभाग करती हती, बीजी बाजु जोगणीओ एकठी थती, एक तरफ घणा भूतथी भीषण होवाथी कायरजनोनुं सत्त्व नाश पामतुं, एक तरफ दुष्ट प्राणी महाघोष करता अने बीजी बाजु तीव्र अग्निनी ज्वाळाओ सळगती ती, 32ती मेवी नामी भांस शोधता सता. (1) Page #36 -------------------------------------------------------------------------- ________________ 345 चतुर्थः प्रस्तावः कहकहकहट्टहासोवलक्खगुरुरक्खलक्खदुप्पेच्छं । ऐरुक्खरुक्खसंबद्धगिद्धपारद्धघोररवं । / 2 / / उत्तालतालसद्दुम्मिलंतवेयालविहियहलबोल । कीलावणं व विहिणा विणिम्मियं जमनरिंदस्स । / 3 / / तत्थ य निरूविओ सल्लक्खणभूमिभागो घोरसिवेण, खित्तं च बलिविहाणं, कया खेत्तवालपडिवत्ती, खणिया वेइया भरिया खाइरंगाराणं मसाणसमुत्थाणं। भणिओ य राया-'अहो सो एस अवसरो ता दढमप्पमत्तो ईसाणकोणे हत्थसयदेससंनिविट्ठो उत्तरसाहगत्तणं कुणमाणो चिट्ठसु । अणाहूओ य मा पयमवि चलेज्जासित्ति पुणो पुणो निवारिय पेसिओ न्रिण्दो। गओ य एसो। घोरसिवेणावि आलिहियं mNddlN। nisanno thiN| निबद्धं तहिं कहकहकह-अट्टहासोपलक्षगुरुरक्षोलक्षदुर्पक्षम् । अतिरुक्षवृक्षसम्बद्धगृध्रप्रारब्धघोररवम् । / 2 / / उत्तालतालशब्दोन्मिलद्वेतालविहितकलकलम् । क्रीडावनमिव विधिना विनिर्मितं यमनरेन्द्रस्य । / 3 / / तत्र च निरूपितः सल्लक्षणभूमिभागः घोरशिवेन, क्षिप्तं च बलिविधानम्, कृता क्षेत्रपालप्रतिपत्तिः, खनिता वेदिका, भृताः खदिराऽङ्गाराः स्मशानसमुत्थाः । भणितश्च राजा 'अहो! सः एषः अवसरः तस्माद् दृढमप्रमत्तः ईशानकोणे हस्तशतदेशसन्निविष्टः उत्तरसाधकत्वं कुर्वाणः तिष्ठ । अनाहूतः च मा पदमपि चालय इति पुनः पुनः निवार्य प्रेषितः नरेन्द्रः । गतश्च एषः । घोरशिवेनाऽपि आलिखितं मण्डलम् । निषण्णः त्त्र्। निबद्धं तत्र पद्माऽऽसनम् । कृतं सकलीकरणम् । निवेषिता नासावंशाग्रे दृष्टिः । कृतः प्राणाऽऽयामः । कोइ स्थळे हारपूर्वक अट्टहास्य वडे ओळखाता घणा राक्षसोने लीधे ते दुष्पक्ष्य हतुं, कोइ स्थाने मजबूत वृक्षमां रहेला गीध पक्षीओ घोर अवाज करी रह्या हता, (2). एक तरफ उंचेथी ताळीओना ध्वनि साथे एकत्र थता वेतालो कोलाहल मचावी रह्या हता. एम ते मसाण जाणे विधाताए यमराजा माटे लीलावन बनाव्युं होय, तेवुं भासतुं हतुं. (3) त्यां घोरशिवे सारा लक्षणयुक्त भूमि शोधी, बळिविधान कर्युं, क्षेत्रपालनी पूजा आचरी, वेदिका खोदी अने तेमां स्मशानमांना खेरना अंगारा भर्या. पछी तेणे राजाने कह्युं-"अहो! ते आ अवसर छे. माटे अत्यंत अप्रमत्त थै, इशान खूणे सो हाथ दूर प्रदेशमां बेसी, उत्तरसाधकपणुं करता रहो अने बोलाव्या विना एक पगलुं पण त्यांथी चालशो नहिं." एम वारंवार निवारण करी, तेणे राजाने मोकल्यो. तेना गया पछी घोरशिवे एक कुंडाळुं आळेख्युं अने तेमां बेसी तेणे पद्मासन वाळ्युं. वळी बधा करण=अमुक अनुष्ठान करी, नासिकाग्र दृष्टि स्थापीने Page #37 -------------------------------------------------------------------------- ________________ 346 श्रीमहावीरचरित्रम पुमास्न्न्ण्। कयं सकलीकरणं । निवेसिआ नासावंसग्गे दित्त्त्थी। कओ पाणायामो । नायबिंदुलवोववेयं आढत्तं मंतसुमरणं । समारूढो झान्न्प्ग्रिस्ण्मि। इओ य चिंतियं राइणा-अहं किर पुव्वं सिक्खं गाहिओ मंतीहिं, जहा-'अविस्सासो सव्वत्थ काय्व्वोत्ति। निवारिओ य सव्वायरं पुणो पुणो एएण जहा अणाहूएण तए नाग्ण्त्व्व्ण्ति। ता समहियायरो य जणइ संकं । न एवंविहा कावालियमुणिणो पाएण कुसलासया ह्व्ण्ति। अओ गच्छामि सणियं सणियमेयस्स समीवं, उवलक्खेमि से किरियाकलावंति विगप्पिउं जाव पट्ठिओ ताव विप्फुरियं से दक्खिणलोयणं । तओ निच्छियवंछियत्थलाभो, करकलियकरवालो, कसिणपडकयावगुंठणो, मंदं मंदं भूमिविमुक्कचरणो गंतूण पुट्ठिदेसे ठिओ घोरसिवस्स, सुणिउमाढत्तो य । सो य झाणपगरिसत्तणेण अणावेक्खिय अवायं, अविभाविय पडिकूलत्तं विहिणो, अविनायतदागमणो नरवैथोभकरणदक्खाइं मंतक्खराइं पुव्वपवित्तविहिणा समुच्चरितो निसुणिओ र्न्ना। परिभावियं ca'NeNanAdabindulavopapetamArabdhaM mntrsmrnnm| समाऽऽरूढः ध्यानप्रकर्षे । इतश्च चिन्तितं राज्ञा 'अहं किल पूर्व शिक्षा ग्राहितः मन्त्रिभिः यथा 'अविश्वासः सर्वत्र कर्तव्यः । निवारितः च सर्वाऽऽदरं पुनः पुनः एतेन यथा-अनाहूतेन त्वया नाऽऽगन्तव्यम् । तस्मात् समाऽधिकाऽऽदरः च जनयति शङ्काम् । न एवंविधाः कापालिकमुनयः प्रायेण कुशलाऽऽशया भवन्ति । अतः गच्छामि शनैः शनैः एतस्य समीपम्, उपलक्षयामि तस्य क्रियाकलापम् इति विकल्प्य यावत् प्रस्थितः तावद् विस्फुरितं तस्य द्क्स्सिन्न्लोच्न्म्। ततः निश्चितवाञ्छिताऽर्थलाभः, करकलितकरवालः, कृष्णपटकृताऽवगुण्ठनः, मन्दं मन्दं भूमिविमुक्तचरणः गत्वा पृष्ठदेशे स्थितः घोरशिवस्य, श्रोतुमारब्धः च । सः च ध्यानप्रकर्षत्वेन अनापेक्ष्य तेणे प्राणायामपूर्वक सहेज उच्चार करतां मंत्र स्मरण आव्युं अने प्रकृष्ट ध्यानमां ते आरूढ थयो. एवामां राजाए विचार कर्यो के-"मने पूर्वे मंत्रीओए शिखामण आपी छे के क्यां पण विश्वास न करवो." वळी एणे भारे उत्साहपूर्वक वारंवार निवारण कर्युं छे के बोलाव्या विना तारे आववुं नहि.' तो अधिक आदर शंका प्रगटावे छे. एवा कापालिक मुनिओ प्राये सारा होता नथी, माटे हळवे हळवे एनी पासे जाउं अने तेनी विविध क्रियाने जौं.' एम धारी राजा जेवामां चाल्यो, तेवामां तेनी जमणी आंख फरकी जेथी वांछित वस्तुना लाभनो निश्चय करी, हाथमां तरवार लै, कृष्ण वस्त्रथी शरीर ढांकी, धीमेधीमे जमीन उपर पग राखतो राजा घोरशिवनी पाछळ जईने बेसी सांभळवा लाग्यो. एवामां ध्यानना प्रकर्षथी भयनी चिंता विना, विधिनी प्रतिकूळतानो विचार न करतां, तेना आगमननी खबर न पडवाथी पूर्वे चलावेल विधिथी तेणे राजाने खंभित करनार मंत्राक्षरो उच्चारतां राजाए सांभळ्या; एटले तेणे विचार कर्यो के-"अहो! आ तो दुष्ट तपस्वी छे. ए स्तंभन विधिथी मने बळरहित बनावी, कोपायमान कतांतना भवाना खूणा जेवी वांकी पासे पडेल कातरथी मारो Page #38 -------------------------------------------------------------------------- ________________ 347 चतुर्थः प्रस्तावः अहो एस दुकृतवस्सी में थोभविहिणा विबलं काऊण सन्निहितनिहित्तकत्तियाए परिकुवियकयंतभमुहकोणकुडिलाए विणासिऊण हुयवहं तप्पिउं vNchti। पहाणनरोवहारविहिणा हि सिझंति दुत्त्त्थ्देव्याओ। ता किमेत्थ जुत्तं?, अवि य एतस्स किं इयाणिं वावडचित्तस्स तिक्खखग्गेण । कदलीदलं व सीसं लुणामि पासंडिचंडस्स । / 1 / / अहवा दुद्धररिउगंधसिंधुराघायदंतुरग्गेण । खग्गेण मज्झ लज्जिज्जईह घायं करतेण । / 2 / / केवलमुवेहणिज्जो नयेस एयंमि होइ पत्थावे । जं थोभकरणविहिणा मरणं मह वंछई काउं । / 3 / / अपायम्, अविभाव्य प्रतिकूलत्वम् विधेः, अविज्ञाततदाऽऽगमनः नरपतिस्तम्भकरणदक्षाणि मन्त्राक्षराणि पूर्वप्रवृत्तविधिना समुच्चरन् निश्रुतः राज्ञा । परिभावितं च अनेन 'अहो! एषः दुष्टतपस्वी मां स्तम्भनविधिना विबलं कृत्वा सन्निहितनिहितकर्तिकया परिकुपितकृतान्तभ्रूकोणकुटिलया विनाश्य हुतावहं तर्पयितुं vaanychti। प्रधाननरोपहारविधिना हि सिध्यन्ति दुष्टदेवताः । ततः किमत्र युक्तम्? अपि च एतस्य किम् इदानीं व्यापृतचित्तस्य tiikssnnkhdd'gen| कदलीदलम् इव शीर्षं लुनामि पाषण्डिचण्डस्य । / 1 / / अथवा दुर्धररिपुगन्धसिन्धुराऽऽघातदन्तुराग्रेण । खड्गेन मम लज्यते घातं क्रियमाणेन । / 2 / / केवलम् उपेक्षणीयः न चैषः भवति प्र्स्तावे। यत् स्तोभकरणविधिना मरणं मम वाञ्छति कर्तुम् । / 3 / / नाश करी, अग्निने तृप्त करवा इच्छे छे, कारण के प्रधान पुरुषोना उपहारथी दुष्ट देवताओ आधीन थाय छे; माटे आ बाबतमां मारे शुं करवा लायक छे? वळी ध्यानमां लागेल ए दुष्ट पाखंडीनुं मस्तक अत्यारे तीक्ष्ण तरवारवडे कदळीदळनी जेम शुं कापी नाखुं? (1) अथवा तो मारा दुर्धर शत्रुना गंधहस्तीना आघातथी तीक्ष्ण बनेल एवा खगथी घात करतां ते लज्जा पामशे. (2) तेमज आ प्रसंगे ए उपेक्षा करवा लायक तो नथी ज; कारण के स्तंभन-विधिथी ए मने मारी नाखवा वांछे छ. (3) Page #39 -------------------------------------------------------------------------- ________________ 348 श्रीमहावीरचरित्रम् तथापि-झाणावरोहवक्खित्तचित्तपसरंमि हणिउकामस्स । सग्गं गयावि गुरुणो होहिंति परंमुहा मज्झ । / 4 / / ता जुत्तमिणं ठाऊण दूरदेसंमि बोहिउं एयं । पढमं दिन्नपहारे पडिपहरेउं ममेयंमि ॥5॥ इय चिंतिऊण रण्णा ठाउं दूरे पयंपियं एयं । 'गिण्हसु करेण सत्थं रे रे पासंडिचंडाल!' ॥6॥ ई सोच्चा झान्नेग्ग्ग्भ्ण्ग्रोसोव्र्त्त्न्य्न्न्जुओ। भालयलघडियभडभिउडिभीसणो उठ्ठिओ सोऽवि । / 7 / / तथापि- ध्यानावरोधव्याक्षिप्तचित्तप्रसरे हन्तुकामस्य । स्वर्गं गताः अपि गुरवः भविष्यन्ति पराङ्मुखा मम । / 4 / / तस्माद् युक्तमिदं स्थित्वा दूरदेशे बोधित्वा एनम् । प्रथमं दत्तप्रहारे प्रतिप्रहर्तुं ममैतस्मिन् । / 5 / / इति चिन्तयित्वा राज्ञा स्थित्वा दूरं प्रजल्पितम् एतत् । 'गृहाण करेण शस्त्रं रे रे पाषण्डिचण्डाल! ॥6॥ इति श्रुत्वा ध्यानैकाग्रभङ्गरोषोपरक्तनयनयुगः । भालतलघटितभटभृकुटिभीषणः उत्थितः सोऽपि । / 7 / / तथापि ध्यानमां एनुं मन परोवायेलुं छे, छतां जो एने हणवा धारुं तो, स्वर्गे गयेला छतां मारा गुरु विभुष 27 य. (4) माटे एज योग्य छे के दूर उभा रही एने सावधान करवो अने ए प्रथम प्रहार करे पछी एना पर मारे महा2 12वी. (5) एम धारी राजाए दूर उभा रहीने तेने जणाव्युं के हे पाखंडी! हे चंडाळ! तुं हाथमां हथियार उपाडी ले.' (7) ए प्रमाणे सांभळतां ध्याननी एकाग्रतानो भंग थवाथी रोषथी लाल एवी बे आंखो वाळो अने कपाळ पर करेली योद्धा जेवी भवाओथी भयंकर एवो ते उक्यो. (7) Page #40 -------------------------------------------------------------------------- ________________ 349 चतुर्थः प्रस्तावः krkliynisiykttiyniyNtksinnppmolijddisNgo| aha तिव्वगव्वघोरं घोरसिवो भणिउमाढत्तो । / 8 / / 'रे रे दुट्ठनराहिव! विलज्ज निस्सत्त मा पलाइहिसि । सुयविसयतिक्खदुक्खाओ जेण मोएमि तं झत्ति' / / 9 / / रण्णा पढियं 'मा गज्ज निष्फलं पहर रे तुमं पढमं । न कयाइवि अम्ह कुले पढमपहारो कओ रिउणो' / / 10 / / tatto vicittvggnnsuniunnkrnnppyaarkuslenn| घोरसिवेणं रन्नो पवाहिया कत्तिया कंठे । / 11 / / करकलितनिशितकर्तिकानिकृन्तत्कृष्णाऽत्ममौलीजटिसङ्गः । अथ तीव्रगर्वघोरं घोरशिवः भणितुमारब्धवान् । / 8 / / 'रे रे दुष्टनराधिप! विलज्ज! निःसत्व! मा पलेष्यसि । सुतविषयतीक्ष्णदुःखाद् येन मोचयामि त्वं झटिति' / / 9 / / राज्ञा पठितं 'मा गर्ज निष्फलम्, प्रहर रे त्वं प्रथमम् । न कदाचिदपि अस्माकं कुले प्रथमप्रहारः कृतः रिपौ' ॥10 / / ततः विचित्रवल्गनसुनिपुणकरणप्रकारकुशलेन । घोरशिवेन राज्ञः प्रवाहिता कर्तिका कण्ठे । / 11 / / तेमज हाथमां रहेल तीक्ष्ण कातरवती शिरपरनी कृष्ण जटाने कापतो एवो घोरशिव गर्वथी भारे गर्जना 5रीने 540 पायो (8) - ___ हुष्ट na235! अरे! निबदेग्देग्4! 3! निःसत्त्व! तुं ve mA 4to nala, 4थी पुत्र विषयन ती! हुममाथी तने सत्यारे 4 भुत 73. (8) त्यारे राजा बोल्यो-"अरे! नकामी गर्जना न कर, पण पहेलो प्रहार तुं कर. अमारा कुळमां कदापि कोइए शत्रुने प्रथम प्रहा2 428 नथी.' (10) एटले विचित्र प्रकारे चालाकीथी कूदवानी क्रियानी पद्धतिमां कुशळ एवा घोरशिवे राजाना गळापर कातर यसावी. (11) Page #41 -------------------------------------------------------------------------- ________________ 350 श्रीमहावीरचरित्रम् रन्नावि तक्खणं चिय दक्खत्तणओ इमस्स स्त्थ्जुओ। हत्थो पहारसमए बद्धो नियबाहुबंधेण । / 12 / / भुयदंडनिविडपीडणविहडियदढपहरणंमि हत्थंमि । मुट्ठिप्पहारपहओ निवाडिओ सो धरणिवढे । / 13 / / दढमंततंतसिद्धीवि विहडिया तस्स तंमि समयंमि । विवरंमुहंमि दैवे अहवा सव्वं विसंवयै । / 14 / / अह वीसमिऊण खणं घोरसिवो फुरियवीरिओ सहसा । पारद्धो रन्ना सह जुज्झेउं बाहुजुज्झेणं । / 15 / / राज्ञाऽपि तत्क्षणम् एव दक्षत्वतः अस्य शस्त्रयुतः । हस्तः प्रहारसमये बद्धः निजबाहुबन्धेन । / 12 / / भुजदण्डनिबिडपीडनविघटितदृढप्रहरणे ह्स्ते। मुष्टिप्रहारप्रहतः निपातितः सः पृथिवीपृष्ठे । / 13 / / दृढमन्त्रतन्त्रसिद्धिरपि विघटिता तस्य तस्मिन् स्म्ये। विपराङ्मुखे दैवे अथवा सर्वं विसंवदति । / 14 / / अथ विश्रम्य क्षणं घोरशिवः स्फुरितवीर्यः shsaa। प्रारब्धवान् राज्ञा सह योद्धम् बाहुयुद्धेन । / 15 / / एवामां राजाए पण दक्षताथी तरतज पोताना बाहुबंधथी प्रहार वखते शस्त्र सहित तेनो हाथ बांधी सीधी. (12) एम भुजदंडना निबिड दबाणथी तेना हाथमांथी कातर पडी गइ. पछी राजाए मुष्टि-प्रहारथी तेने जमीन 52 5 धो. (13) ते वखते दढ मंत्र-तंत्रनी सिद्धि पण तेनी विखेराई गइ, अथवा तो भाग्य प्रतिकूळ थतां बधुं पलटी जाय छ. (14) क्षणांतरे विश्रांति लै, एकदम बळ आवतां घोरशिव उठ्यो अने राजानी साथे ते बाहुयुद्धथी लडवा लाग्यो. (15) Page #42 -------------------------------------------------------------------------- ________________ 351 चतुर्थः प्रस्तावः मल्लाण व खणमुट्ठीण प्द्द्न्न्-प्रिव्त्त्न्नुव्व्ल्न्न्भीमो। सरहसहसंतभूओ अह जाओ समरसंरंभो । / 16 / / nividdbhuydNddcNddimsNpiiddnnvihddiyNgvaavaaro| मुच्छानिमीलियच्छो अह निहओ सो महीवइणा । / 17 / / एत्थंतरंमि तियसंगणाहिं विय्स्ण्त्सुर्हिकुसुम्भ्रो। जयजयसढुम्मीसो पम्मुक्को नरवैसिरंमि । / 18 / / हारद्धहार-कंचीकलाव-मणिमौडमंडियसरीरा । रणज्झणिरमहुरनेउरखपूरियदसदिसाभागा । / 19 / / न्व्पारियाय्म्ण्ज्रिसोर्भ्र्ह्सुम्मिल्ण्त्भ्स्ल्कुला। धरियधवलायवत्ता तहागया देवया एक्का । / 20 / / जुम्मं । मल्लयोः इव क्षणमुत्थाय पतन-परिवर्तनोद्वलनभीमः । सरभसहसद्भूतः अथ जातः समरसंरम्भः । / 16 / / निबिडभुजदण्डचण्डिमासम्पीडनविघटिताऽङ्गव्यापारः । __ मूर्छानिमीलिताऽक्षः अथ निहतः सः महीपतिना । / 17 / / अत्रान्तरे त्रिदशाऽङ्गनाभिः विकसत्सुरभिकुसुमभरः । जयजयशब्दोन्मिश्रः प्रमुक्तः नरपतिशीर्षे । / 18 / / हाराऽर्ध्हार्-क्न्य्चुकीक्लाप्-म्न्नि-mukuttmnndditshriiraa| रणज्झणितमधुरनूपुरखपूरितदशदिग्भागा । / 19 / / नवपारिजातमञ्जरीसौरभरभसोन्मिलद्भसलकुला । धृतधवलाऽऽतपत्रा तथाऽऽगता देवता एका ॥20॥ युग्म्म्॥ मल्लोनी जेम मुष्टि-युद्ध करतां, क्षणमां पडतां, क्षणमां उठता, क्षणमां घुमरी मारतां, क्षणमां कुदता एवा तेमनी युद्धनी प्रवृत्ति भारे भयंकर थै अने तेमां उतावळे आवेल भूतो हसता हता. (16) एवामां राजाए दढ भुजदंडथी अत्यंत दबावतां अंग-चेष्टा विनाना अने मूछथी बंध आंखोवाळो ते राजा 43 52 ॥ भूत 42|यो. (17) ते समये देवांगनाओए विकास पामता सुगंधी पुष्पो, जय जयारवपूर्वक राजाना शिरे नाख्यां, (18) तेमज हार, अर्धहार, कांची-कंचुकीकलाप, मणि-मुगटथी शरीर शणगारीने रणझणाटथी मधुर ध्वनि करता Page #43 -------------------------------------------------------------------------- ________________ 352 श्रीमहावीरचरित्रम् तीए भणियं 'नरसिंघ! निच्छियं तंसि ceva nrsiNgho। जेणेस महापावो खत्तियखयकारओ निहओ' / / 21 / / रण्णा भणियं 'कह देवि! कहसु खत्तियखयंकरो एस? | मै जीवंते संपइ', पडिभणइ निवं तओ देवी । / 22 / / 'एएण किंपि सिद्धिं समीहमाणेण पावसमणेण । हणिया कलिंग-वंगंग-हूण-पंचालपमुहनिवा । / 23 / / दिट्ठिप्पवंच-माइंदजालपम्हेहिं कूडकवडेहिं । अच्छरियाई दाविंतएण को को न वा नडिओ? ॥24 / / तया भणितं 'नरसिंह! निश्चितं त्वमसि एव नरसिंहः । येन एषः महापापः क्षत्रियक्षयकारकः निहतः' / / 21 / / राज्ञा भणितं-'कथं देवि! कथय क्षत्रियक्षयकरः एषः? | मयि जीवति सम्पति' प्रतिभणति नृपं ततः देवी । / 22 / / 'एतेन किमपि सिद्धिं समीहमानेन पापश्रमणेन । हताः कलिङ्ग-वङ्गाऽङ्ग-हूण-पञ्चालप्रमुखनृपाः । / 23 / / दृष्टिप्रपञ्च-मृगेन्द्रजालप्रमुखैः कूटकपटैः । आश्चर्याणि दापयता कः कः न वा नाटितः । / 24 / / झांझरथी आकाशना दशे दिशाभागने पूरता नूतन पारिजात-मंजरीनी सुगंध पर सत्वर भेगा थता भ्रमर समूहथी युक्त तथा श्वेत छत्रने धारण करनार एवी एक देवी त्यां आवी (1920) अने कहेवा लागी के हे नरसिंह! तुं खरेखर नरसिंह-पुरुषोमां सिंह समान छे, के जेथी क्षत्रिय-कुळनो क्षय 12नार में महापापीने भारी नाघ्यो.' (21) एटले राजाए कह्युं- हे देवी! हजी मारा जीवतां, ए क्षत्रिय-कुळनो क्षय करनार शी रीते? ते कहो." त्यारे देवीए राजाने जणाव्युं के "कंइ पण सिद्धिने इच्छता एवा ए पापी श्रमणे कलिंग, वंग, अंग, हूण, पंचाल प्रमुख देशोना राजाओने मारी नाख्या. (22/23) अथवा दष्टि-प्रपंच, इंद्रजाल प्रमुख कूड-कपटथी आश्चर्यो बतावतां एणे कोने नचाव्या नथी? (24) Page #44 -------------------------------------------------------------------------- ________________ 353 चतुर्थः प्रस्तावः न य केणवि एस जिओ न यावि एयस्स लक्खियं सीलं । तुमए उभयपि कयं अहह मई निम्मला तुज्झ । / 25 / / इय तुह असरिससाहससुंदरचरिएण हरियहिययाए । मम साहसु किंपि वरं जेणाहं तुज्झ पूरेमि' ॥26 / / ताहे मौलियकरकमलसेहरं नामिउं सिरं राया। भणइ 'तुह दंसणाओऽवि देवि! अन्नो वरो पवरो?' ॥27 / / भणियं सुरीए ऽनरवर! इयरजणोव्व न जैवि पत्थेसि । तहवि तुह वंछियत्थो होही मज्झाणुभावेण' ॥28 / / न च केनाऽपि एषः जितः न चाऽपि एतस्य लक्षितं shiilm। त्वया उभयमपि कृतम् अहो! मतिः निर्मला तव । / 25 / / इति तव असदृशसाहससुन्दरचरितेन हृथृद्यायाः। मम कथय किमपि वरं येनाऽहं तव पूरयामि' ॥26 / / तदा मुकुलितकरकमलशेखरं नामयित्वा शीर्षं राजा। भणति 'तव दर्शनतः अपि देवि! अन्यः वरः प्रवरः (कः)?' ॥27 / / भणितं सूर्या 'नरवर! इतरजनः इव न यद्यपि प्रार्थयसि । तथापि तव वाञ्छितार्थः भविष्यति ममाऽनुभावेन' ॥28 / / ए कोइथी जीतायो नथी, तेम एनुं शील कोइना जाणवामां आवेल नथी. तमे ए बंने कर्यो. अहो! तारी निर्मण भात! (25) आ तारा असाधारण साहसयुक्त सुंदर चरित्रथी हृदये प्रसन्न थयेल एवी मने कंइ पण वरदान निवेदन 72, 4थी हु~ तारी 427 / पूरी OM." (27) त्यारे राजाए जोडेला हस्तकमळरूपी माळाथी युक्त माथाने नमावीने कह्युं के- हे देवी! तारा दर्शन सिवाय जीटुं श्रेष्ठ 12 शुंछ?' (27) देवी बोली- हे नरेंद्र! सामान्य जननी जेम जो के तुं वर मागतो नथी, तथापि मारा प्रभावथी तारो मनोरथ पूरी थशे.' (28) Page #45 -------------------------------------------------------------------------- ________________ 354 इय भणिए नरवइणा पराए भत्तीए पणमिया देवी । लच्छिव्व पुण्णरहियाण झत्ति अद्दंसणं पत्ता । / 29 / / श्रीमहावीरचरित्रम् नरिंदोऽवि तारिसमच्चब्बभुयं देवीरूवं सहसच्चिय नयणगोयरमैक्कंतमुवलब्भ चिंताकल्लोलमालाउलो एवं परिभावेइ - किमेयं सुमिणं उआहु बिभीसिया अहवा एयस्स चेव दुट्टकावालियस्स मायापवंचो किं वा मम मैविब्भमो उयाहु अवितहमेयंति?, इय जाव निवो संदेहदोलमालंबिउं विक्प्पेइ। 'मा कुणसु संसयं' ताव वारिओ गयणवाणी । / 1 / / घोरसिवोवि मत्तो इव, मुच्छिओ इव, दढदुघणताडिओ इव, महापिसायनिप्फंदीकओ इव, मुसियसारवक्खरो इव, पियविरहमहागहगहिओ इव, दुट्टोसहपाणप्पणट्ठचित्तचेयणो इति भणिते नरपतिना परया भक्त्या प्रणता देवी । लक्ष्मीः इव पुण्यरहितानां झटिति अदर्शनं प्राप्ता । / 29 / / नरेन्द्रः अपि तादृशमत्यद्भूतं देवीरूपं सहसा एव नयनगोचरमतिक्रान्तम् उपलभ्य चिन्ताकल्लोलमालाऽऽकुलः एवं परिभावयति 'किमेतत् स्वप्नम् उताहो बिभीषिका?, अथवा एतस्यैव दुष्टकापालिकस्य मायाप्रपञ्चः, किं वा मम मतिविभ्रमः, उताहो अवितथमेतद्' इति ? इति यावद् नृपः सन्देहदोलामालम्ब्य विकल्पयति । 'मा कुरु संशयं तावद् वारितः गगनवाण्या । / 1 / / घोरशिवः अपि मत्तः इव मूर्च्छितः इव दृढमुद्गरताडितः इव महापिशाचनिष्पन्दीकृतः इव, मुषितसारोपस्करः इव, प्रियविरहमहाग्रहग्रहितः इव, दुष्टौषधपानप्रणष्टचित्तचेतनः इव क्षणान्तरं स्थित्वा एम देवीए कहेतां, राजा pa2म भक्तिथी तेने नम्यो. एवामां पुण्यहीन जनोनी लक्ष्मीनी जेम देवी तरत अदृश्य था ग. (28) ते वखते अत्यंत अद्भुत एवुं देवीनुं तेवा प्रकारनुं रूप एकदम नज2थी दूर थतुं जाणीने चिंता रूपी मोजाओनी श्रेणीथी व्याकुळ राजा चिंतववा लाग्यो के-'अरे! आ शुं स्वप्न के बिभीषिका (=भयकारी) छे? अथवा दुष्ट कापालिकनो मायाप्रपंच छे? मारो मतिविभ्रम छे के पछी सत्य छे?' ए प्रमाणे राजा शंकाना हींचके बेसीने जेटलामां विकल्प करे छे, तेटलामां आकाश-वाणीए तेने अटकाव्यो डे' हे भूपाल ! संशय न 42. (1) एवामां घोशिव पण जाणे मदोन्मत्त थयो होय, मूर्छित बन्यो होय, अत्यंत मुद्नगरथी जाणे मरायो होय, महापिशाचे जाणे चेष्टा रहित कर्यो होय, सार चीजो जाणे लूटाइ गइ होय, प्रियविरहरूप मोटा वळगाडवाळो Page #46 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 355 इव खणंतरं चिट्ठिय सिसिरमारुएण समासासियसरीरो, थोवोवलद्धचेयणो, मंदमंदमुम्मीलियलोयणजुयलो, लज्जावसविसंतुलसव्वंगोवंगो, ऐदीणवयणो दीहमुस्ससिय रायाणमवलोइउं प्व्त्तो। नरवइणावि दढसंजायकरुणभावेण 'ऐदुक्खिओ एसोत्ति उवलक्खिय भणिओ घोरसिवो-'भो किम्व्लोएसि?|' घोरसिवेण सगग्गयं भणियं 'महाराय! अवलोएमि नियकम्मपरिणैविलसियं, / राइणा भणियं 'किमेवं सविसायं ज्ण्प्सि?| सव्वहा धीरो भव, परिहर दुरज्झवसायं, परिचय कोवकंडु, विमुंच विजयाभिलासं, अणुसर पसमाभिरैं, पियसु करुणारसं, परिचिंतेसु जुत्ताजुत्तं, समुज्झसु खुद्दजणोचियं वावारंति । अह समीहियत्थसिद्धी न जायत्ति सम्मसि ता गिण्हसु इमं परिकुवियकयंतजीहाकरालं, नीलपहापडलसामलियसयलदिसिचक्कवालं मम क्र्वाल्ण्। करेसु मम सरीरविणासणेण नियसमीहियसिद्धिं, जओ मुक्को मए संपयं पोरिसाभिमाणो तुह कज्जसाहणठ्ठाएत्ति । अवि यशिशिरमरुता समाश्वासितशरीरः, स्तोकोपलब्धचेतनः, मन्दं मन्दम् उन्मिलितलोचनयुगलः, लज्जावशविसंस्थुलसर्वाङ्गोपाङ्गः, अतिदीनवदनः दीर्घम् उच्छ्वस्य राजानम् अवलोकयितुं प्र्वृत्त्ः। नरपतिना अपि दृढसञ्जातकरुणभावेन 'अतिदुःखितः एषः' इति उपलक्ष्य भणितः घोरशिवः 'भोः किम् अवलोकयसि?' | घोरशिवेण सगद्गदं भणितं 'महाराज! अवलोकयामि निजकर्मपरिणतिविलसितम्' राज्ञा भणितं 'किम् एवं सविषादं भणसि? | सर्वथा धीरः भव, परिहर दुरध्यवसायम्, परित्यज कोपकण्डुम्, विमुञ्च विजयाऽभिलाषम्, अनुसर प्रशमाऽभिरतिम्, पिब करुणारसम्, परिचिन्तय युक्तायुक्तम्, समुज्झ क्षुद्रजनोचितं व्यापारम् । अथ समीहिताऽर्थसिद्धिः न जाता इति श्यामोऽसि ततः गृहाण इदं परिकुपितकृतान्तजिह्वाकरालं, नीलप्रभापटलश्यामलित(=श्यामीकृत)सकलदिक्चक्रवालं मम क्र्वाल्म्। कुरु मम शरीरविनाशनेन निजसमीहितसिद्धिम्, यतः मुक्तः मया साम्प्रतं पौरुषाभिमानः तवकार्यसाधनार्थम् । अपि छोय तथा दुष्ट औषधना पानथी जाणे चित्त-चेतना नष्ट थयां होय एवो ते क्षणवार रही, शीतल पवनथी शरीरने आश्वासन मळतां कंईक चेतना आवतां, हळवे हळवे लोचन उघाडी, लज्जाने लीधे सर्वागे व्याकुळ थतां अतिदीन मुखे दीर्घ निसासा मूकतां ते राजाने जोवा लाग्यो. एटले तेने अति दुःखित जाणी अत्यंत करूणा उत्पन्न थतां राजा पण घोरशिवने कहेवा लाग्यो ke-"are! zuM juve che?" त्यारे घोरशिवे गद्गद् अवाजे कह्युं- हे महाराज! हुं मारा कर्म-परिणतिनो प्रभाव जौं छुं." राजा बोल्यो-"केम आम विषादसहित bole che? have सर्वथा धीर था, दुष्ट अध्यवसायने तजी दे, कोपनी खणज मूकी दे, विजयनी आशा तज, प्रशममां प्रेम राख, करूणा-रसनुं पान कर, योग्यायोग्यनो विचार लाव, तथा सुद्रजनोने उचित प्रवृत्तिनो परित्याग कर. वळी इष्टार्थनी सिद्धि न थै, एम समजी जो तने अत्यारे खेद थतो होय, तो कुपित कृतांतनी जील्डा समान विकराल अने नील प्रभासमूहथी बधी दिशाओने श्याम बनावनार एवी आ मारी तरवार ले अने मारा शरीरना विनाशथी तुं तारी इष्ट-सिद्धि करी ले; कारण के तारा कार्यनी सिद्धि माटे हुं हवे मारा बळनुं अभिमान मूकी दौं छुं. अने वळी Page #47 -------------------------------------------------------------------------- ________________ 356 श्रीमहावीरचरित्रम अच्छौ तरंगभंगुरमसारगं नियसरीरयं दूरे॥ जीयंपि हु परहियकारणेण धारिंति सप्पुरिसा । / 1 / / जं पुण पढम चिय तुज्झ कारणे नो समप्पिओ अप्पा । विहिओ य झाणविग्घो एयं नणु कारणं तत्थ । / 2 / / मम विरहे एस जणो एसो नीसेससाहुवग्गो y। धम्मब्भंसमवस्सं पाविस्सइ पावलोयाओ । / 3 / / इण्हिं तुह गुरु दुक्खं उवलक्खिय बद्धकक्खडसहावं । निरवेक्खं मज्झ मणो जायं सेसेसु कज्जेसु । / 4 / / घोरसिवेण भणियं 'महाभाग! मा एव्मुल्ल्वेसु। जीवसु तुमं मज्जीविएणावि जाव अस्तु तरङ्गभङ्गुरम् असारकं निजशरीरकं दूरे। जीवितमपि खलु परहितकारणेन धारयन्ति सत्पुरुषाः ॥1॥ यत्पुनः प्रथममेव तव कारणे न समर्पितः आत्मा। विहितश्च ध्यानविघ्नः एतद् ननु कारणं तत्र । / 2 / / मम विरहे एषः जनः एषः निःशेषसाधुवर्गश्च । धर्मभ्रंशमवश्यं प्राप्स्यन्ति पापलोकतः । / 3 / / इदानीं तव गुरुदुःखमुपलक्ष्य बद्धकर्कशस्वभावम् । निरपेक्षं मम मनः जातं शेषेषु कार्येषु । / 4 / / घोरशिवेन भणितं 'महाभाग! mA evmullp। जीव त्वं मज्जीवितेनाऽपि यावद् जलधि-कुलशैल तरंग समान क्षणभंगुर अने असार एवुं पोतानुं शरीर तो दूर रहो, परंतु पुरुषो पोताना जीवितने पण परहितने माटे ज धारण करे छे. (1) छतां प्रथम तारा कारणे में मारो देह-आत्मा अर्पण न कर्यो अने ध्यान-भंग कराव्यो, तेमां खास करीने मे ॥ 25 ॥ तुं. (2) bhA2vi24 thatai lets-4% तथा साधु अवश्य पापी दोत्थी धर्म-भ्रष्टता पामशे, (3) परंतु अत्यारे तारुं भारे दुःख जोतां मारुं मन अत्यंत कठिन थै शेष कार्योमां निरपेक्ष थयुं छे. (4) घोरशिवे कह्युं- हे महाभाग! एम न बोल. तमे ज्यां सुधी समुद्रो, कुलपर्वतो, चंद्र, तारा अने सूर्य विद्यमान छे, त्यां सुधी मारा जीवितना भोगे पण दीर्धायुषी रहो, मारा पर खुश थाव अने मने एक प्रसाद आपो." राजा Page #48 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 357 ज्ल्हि-कुल्सेल्-स्सि-तार्य्-दिवाय्रे। पसीयसु मे, वियरसु एक्कं प्साय्ण्ति। राइणा भणियं । 'किमेवं वाहरसि?, जीवियदाणाओऽवि किमवरमदेयं? ता असंभंतो पत्थेसु । ' घोरसिवेण भणियं-'जै एवं ता अणुजाणसु मम एयंमि पज्जलंतजालासहस्सकवलियसलभकुलसंकुले, मिसिमिसंतद्धदद्धकलेवरुच्छलतविस्सगंधुद्धरे मसाणहुयासणे पवेसुज्जमं । हवसु धम्मबंधवो, नन्नहा मे पुव्वविहियमहापावपव्वयक्कंतस्स अवस्सं विस्सामो भ्विस्सित्ति|' रण्णा भणियं । 'कुओ तुह पुव्वं पावसंभवो?, जओ कयाइं तुमए विविहाइं तवच्चरणाई, आपूरियाई पावभक्खणदक्खाइं मंतज्झाणाई, पूइयाइं देवकमकमलाइं, निव्वत्तियाई वेयरहस्सज्झयणाइं, उवासिओ गुरुजणो, पवट्टिया धम्ममग्गेसु पान्निन्नो। ता न सव्वहा वोत्तुमवि जुत्तमेयं भवारिसाणं', घोरसिवेण भणियं-'महाराय! अलमलं मम पासंडिचंडालस्स, वीसत्थघाइणो, पयडियविचित्तकूडकवडस्स, दक्खिन्नरहियस्स, निसायरस्सेव निक्करुणस्स, shshi-तार्क्-दिवाक्राः। प्रसीद मयि, वितर एकं प्र्साद्म्|' राज्ञा भणितं 'किमेवं व्याहरसि? जीवितदानतः अपि किमपरमदेयम्? तस्माद् असम्भ्रान्तः प्रार्थ्य्|' घोरशिवेन भणितं 'यदि एवं ततः अनुजानीहि मम एतस्मिन् प्रज्वलज्ज्वालासहस्रकवलितशलभकुलसङ्कुले, प्रज्वलदर्धदग्धकलेवरोच्छलद्विस्रगन्धोद्धूरे स्मशानहुताशने प्रवेशोद्यमम् । भव धर्मबान्धवः । नाऽन्यथा मम पूर्वविहितमहापापपर्वताऽऽक्रान्तस्य अवश्यं विश्रामः भ्विस्स्य्ति। राज्ञा भणितं 'कुतः तव पूर्वं पापसम्भवः?, यतः कृतानि त्वया विविधानि तपश्चरणानि, आपूरितानि पापभक्षणदक्षाणि मन्त्र-ध्यानानि, पूजितानि देवक्रमकमलानि, निर्वर्तितानि वेदरहस्याऽध्ययनानि, उपासितः गुरुजनः, प्रवर्तिताः धर्ममार्गेषु प्राणिनः । तस्माद् न सर्वथा वक्तुमपि युक्तमेतद् भवादृशानाम् । घोरशिवेन भणितं 'महाराज! अलम् अलं मम पाषण्डिचण्डालस्य, विश्वस्तघातिनः, प्रकटितविचित्रकूटकपटस्य, दाक्षिण्यरहितस्य, निशाचरस्य इव निष्करुणस्य, किम्पाकतरुफलस्येव बहिर्मात्ररमणीयस्य, बकस्येव बोल्यो-"आम केम बोले छे? शुं जीवितदान करतां पण बीजुं कांइ अदेय होइ शके? तो कंइ पण संकोच पाम्या विना मागी ले." घोरशिवे जणाव्युं-"जो एम होय तो मने परवानगी आपो अने बळती हजारो ज्वाळाओमां पतंग-समूहने भक्ष्य बनावनार तथा अत्यंत बळी रहेला अर्धदग्ध कलेवरोमांथी उछळता दुर्गधने लीधे अगम्य एवा श्मशानना अग्निमां प्रवेश करवा द्यो. एम करतां मारा धर्मबंधु थाओ. पूर्वे करेलां महापापरूप पर्वत वडे त्रासेला मने बीजी कोई रीते शांति थवानी ज नथी.' राजाए कह्युं-"तने पूर्वे पापनो संभव क्यांथी? कारण के तें तो विविध तप करेल छे, पापने टाळनार मंत्र-ध्यानादि आचर्या छे, देवताओनां चरण-कमळ पूज्यां छे, वेदना रहस्यरूप अध्ययनो जाणी लीधां छे. गुरुजननी उपासना करी छे, तथा प्राणीओने धर्ममार्गमां प्रवर्ताव्या छे. माटे तमारा जेवाने एम बोलवुं पण सर्वथा अयुक्त छे.' घोरशिव बोल्यो-"हे महाराज! बस करो, बस करो. पाखंडीओमां चंडाल समान, विश्वास पामेलानो घात करनार, विचित्र कूड-कपटने प्रगट करनार, दाक्षिण्यरहित, राक्षसनी जेम निष्करुण, किंपाकना फळनी जेम मात्र बहारथी ज सुंदर, बगलानी जेम हाथ-पगना प्रचारने Page #49 -------------------------------------------------------------------------- ________________ 358 श्रीमहावीरचरित्रम् किंपागतरुफलस्सेव बाहिरमेत्तरमणीयस्स, बगस्सेव सुसंजमियपाणि-प्पायप्पयारस्स, भुयंगमस्सेव परच्छिद्दावलोयणनिरयस्स, दुज्जणस्सेव मुहमहुरभासिणो संकित्तणेणं । एवं च सव्वहा विरत्तोऽम्हि पावपंकपडिहत्थाओ निय्क्द्देव्राओ। नेव य अन्नो पाव्विसोह्न्नोवाओ|' राइणा भणियं 'भो भो किमेवं पुणो पुणो अत्ताणं अत्ताणं व पुरिसं दूसेसि?| पयडक्खरं निवेएसु नियपुव्ववित्तंतं । ' घोरसिवेण भणियं 'महाराय! गरुओ एस वुत्त्ण्तो|' राइणा भणियं 'किमजुत्तं?, साहेसु । ' घोरसिवेण भणियं 'जै एवं ता निसामेहि अस्थि सरसरितुसार पवित्तपरिसरुद्दे सं, विविहावण-भवणमालाविभूसियं, समूसियसियवेजयंतीरेहंतसुरमंदिरसिहरं सिरिभवणं नाम न्य्र्ण्। तत्थ य पयंडमायंडमंडलुद्दामपयावपरिसोसियविपक्खजलासओ अणेगसमरवावारविढत्तजसो अवंतिसेणो नाम राया अहेसि, जस्स विजयजत्तापत्थियस्स, पत्थिवसहस्साणुगम्ममाणमग्गस्स उदंडपुंडरीयसुसंयमित-पाणि-पादप्रचारस्य, भुजङ्गमस्येव परछिद्राऽवलोकननिरतस्य, दुर्जनस्येव मुखमधुरभाषिणः सङ्कीर्तनेन । एवं च सर्वथा विरक्तः अहं पापपङ्कपूर्णाद् निजकलेवरात् । नैव च अन्यः paapvishodhnopaayH|' राज्ञा भणितं 'भोः भोः! किमेवं पुनः पुनः आत्मानम् अत्राणम् इव पुरुषं दूषयसि? / प्रकटाऽक्षरं निवेदय निज्पूर्व्वृत्तान्त्म्|' घोरशिवेन भणितं 'महाराज! गुरुकः एषः वृत्तान्त्ः। राज्ञा भणितं 'किमयुक्तम्? कथय । ' घोरशिवेन भणितं 'यदि एवं ततः निःश्रुणु - अस्ति सुरसरित्तुषारपवित्रपरिसरोद्देशम्, विविधाऽऽपण-भवनमालाविभूषितम्, समुच्छ्रितश्वेतवैजयन्तीराजमानसुरमन्दिरशिखरं श्रीभवनं नाम न्ग्र्म्। तत्र च प्रचण्डमार्तण्डमण्डलोद्दामप्रतापपरिशोषितविपक्षजलाशयः अनेकसमरव्यापारार्जितयशाः अवन्तिसेनः नामा राजा आसीत्, यस्य विजययात्राप्रस्थितस्य, पार्थिवसहस्राऽनुगम्यमानमार्गस्य उद्दण्डपुण्डरीकपाण्डुरछत्राऽऽच्छादितगगनाभोगाः संयमित करनार, सापनी जेम परना छिद्र जोवामां परायण अने दुर्जननी जेम मुखथी mIThuM बोलनार एवो हुं कीर्तन-गुणगानने कोइ रीते लायक नथी. ए प्रमाणे पाप-पंकथी भरेला मारा आ कलेवर थकी हुं सर्वथा विरक्त थयो छुं. वळी पाप-शुद्धिनो अन्य कोइ उपाय नथी.' राजाए कह्युं "अरे! आम वारंवार निराधार पुरुषनी जेम पोताने केम दूषित करे छे? तुं तारो पूर्व वृत्तांत प्रगट रीते कही दे.' घोरशिव बोल्यो-"हे नरेंद्र! ए वृत्तांत बहु मोटो छे." राजाए कह्युं "तेमां शुं अयुक्त छे? कही बताव." घोरशिव कहेवा लाग्यो-"जो एम होय तो सामगो गंगाना तुषार जळकणोथी जेनी आसपासनो प्रदेश पावन थै रह्यो छे, विविध बजारो अने भवनश्रेणिथी विभूषित तथा ज्यां बांधेल श्वेत ध्वजाओथी देवमंदिरोना शिखरो शोभी रह्यां छे एवुं श्रीभवन नामे नगर छे. त्यां अवंतिसेन नामे राजा के जे प्रचंड सूर्य समान उत्कट प्रतापवडे विपक्षरूप जळाशयने शोषवनार तथा अनेक युद्ध करवाथी यश पामेल हतो. हजारो राजाओना परिवारथी परिवरेल एवा जेनी विजययात्राना प्रमाणमां Page #50 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 359 पंडुरच्छत्तच्छाइयगयणाभोगा नट्ठदिवसा(दिसा?)वगासव्व सोहंति दस दिसाभागा, जस्स य गज्जंतमत्तकुंजरगंडत्थलगलंतनिरंतरमयजलासारजायदुद्दिणंधयारभीयाभिसारियव्व अणुसरै कवाडवियडं वच्छत्थलं रायलच्छी, जस्स चउव्विहाउज्जघोरघोसं मेहोहरसियंपिव सोऊण दूरं पलायंति रायहंसा, जस्स समरंगणेसु रोसारुणाओ पडिसुहडेसु पडिबिंबियाओ पप्फुल्ल-सुकुमारकरवीरकुसुममालाउव्व रेहिंति दित्त्त्थीओ। तस्स य नियरूवलावन्नजोव्वणगुणावगणियरैप्पवायाओ, नीसेसपणइणीपहाणाओ दुवे भारियाओ अहेसि, पत्तलेहा मणोरमा y। पढमाए जाओ अहमेक्को पुत्तो वीरसेणो नाम, बियाए पुण विजयसेणोत्ति । गाहिया दोऽवि अम्हे धणुव्वेयपरमत्थं, कुसलीकया चित्त-पत्तच्छेयविणोएसु, सिक्खविया य खेडयखग्गगुणवणियं, जाणाविया महल्लजुद्धं, किं बहुणा?, मुणाविया सव्वकलाकलावं । नष्टदिवसा(दिग?)'वकाशः इव शोभन्ते दशदिग्भागाः, यस्य च गर्जन्मत्तकुञ्जरगण्डस्थलगलन्निरन्तरमदजलाऽसारजातदुर्दिनाऽन्धकारभीताऽभिसारिका इव अनुसरति कपाटविकटं वक्षस्थलं राजलक्ष्मीः.., यस्य चतुर्विधाऽऽतोद्य(आयुध?)घोरघोषं मेघौघरसितमिव श्रुत्वा दूरं पलायन्ति राजहंसाः..., यस्य समराङ्गणेषु रोषाऽरुणे, प्रतिसुभटेषु प्रतिबिम्बिते, प्रफुल्ल-सुकुमारकणवीरकुसुममाले इव राजेते दृस्स्त्ती। तस्य च निजरूप-लावण्य-यौवन-गुणावगणितरतिप्रवादे, निःशेषप्रणयिनीप्रधाने द्वे भार्ये आस्ताम्, पत्रलेखा मनोरमा च । प्रथमायाः जातः अहमेकः पुत्रः वीरसेन नामा, द्वितीयायाः पुनः विजयसेनः इति । ग्राहितौ द्वौ अपि आवां धनुर्वेदपरमार्थम्, कुशलीकृतौ चित्र-पत्रच्छेदविनोदेषु शिक्षापिता च खेटक-खड्गगुणवणिजम्, ज्ञापितं महायुद्धम्, किं बहुना?, ज्ञापितं स्र्व्क्लाक्लाप्म्। अत्यंत विकास पामेल पुंडरीक कमळ समान पीळा छत्रथी आकाश ढंकाई जता, दिवसनो(दिशानो?) भाग जाणे नष्ट थयो होय तेम दशे दिशाओ शोभती हती, गाजता उन्मत्त हाथीओना गंडस्थळ थकी निरंतर गळता मदजळनी वृष्टिथी थयेल दुर्दिन-अंधकारने लीधे भय पामेल मेनानी जेम राजलक्ष्मी कपाट समान विस्तृत जेना वक्ष:स्थळने अनुसरी रही हती, मेघसमूहना गर्जारव समान जेना चार प्रकारना शस्त्रनो घोर घोष सांभळतां राजहंसो दूर भागी जता हता, वळी समरांगणमां जेनी दृष्टि रोणारुण, शत्रुना सुभटो प्रत्ये प्रतिबिंबित अने विकास पामेल कणेरनी कुसुममाळातुल्य सुकुमार तथा प्रचंड पण हती. तेने पत्रलेखा अने मनोरमा नामनी बे राणीओ के जेमणे पोताना रूप, लावण्य अने यौवन-गुणथी रतिनी ख्यातिनी अवगणना करी हती तथा बधी रमणीओमां जे प्रधान-मुख्य हती. प्रथम राणीने हुं विरसेन नामे एक पुत्र थयो अने बीजी मनोरमाने विजयसेन नामे पुत्र थयो. अमो बंने धनुर्वेदनो परमार्थ शीख्या, चित्र, पत्र-च्छेदादि विनोदमां अमे कुशळ थया, ढालतरवारनी चालाकीमां चतुर थया, तेमज मोटुं युद्ध करवानी पण कळा शीख्या, वधारे तो शुं? पण बधी कळाओमां अमे पूर्ण प्रवीण थया. Page #51 -------------------------------------------------------------------------- ________________ 360 श्रीमहावीरचरित्रम ___ अन्नया य उचिओत्ति परिचिंतिय ठाविओऽहं ताएण जुवरायपए, दिन्ना य मज्झ लाडचोड-मरहट्ठ-सोरट्ठपमुहा देसा कुमारभुत्तीए । परिपालेमि जुवरायत्तणं । ममंपि अणुमग्गमणुसरै सुहडाडोवसंकुडा, पगलंतगंडत्थला द्प्पुद्ध्र्सिण्धुर्घ्द्दा। ममावि मग्गओ धावंति तरलतरतुरंगपहकरा, मज्झपि परसु-सेल्ल-चंडगंडीव-सरविसर-कुंत-गयापहरणहत्थाई वित्थरंति चउद्दिसिंवि पुरिस्ब्लाइण्ति। दुइयस्सवि मज्झ सवत्तभाउणो दिन्नाइं तारण कैवय गाम्स्याई। एवं च विसयसुहमणुहवंताणं वच्चंति वासरा । अण्णया खणविपरिणामधम्मयाए जीवलोयविलसियाणं, पैसमयविणाससीलयाए आउयकम्मदलियाणं, अप्पडिहयसासणत्तणओ जममहारायस्स, सुरिंदचावचवलयाए पियजणसंपओगसमुब्भवसुहस्स पाविओ अवंतिसेणराया पंचत्तंति । कयंमि य तम्मयकिच्चे मंतिसामंत-सरीररक्खप्पामोक्खपहाणलोएण निवेसिओऽहं राय्पे। पयट्टियाइं मए तायस्स ___ अन्यदा च उचितः इति परिचिन्त्य स्थापितः अहं तातेन युवराजपदे, दत्ताः च मह्यं लाट-चोलमहाराष्ट्र-सौराष्ट्रप्रमुखाः देशाः कुमारभुक्तौ । परिपालयामि युव्राज्त्व्म्। ममाऽपि अनुमार्गमनुसरन्ति सुभटाऽऽटोपसकुलाः, प्रगलद्गण्डस्थलाः दर्पोद्भूरसिन्धुरघटाः । ममाऽपि मार्गतः धावन्ति तरलतरतुरगपथकराः, ममाऽपि परशु-बाण-चण्डगाण्डीव-शरविसर-कुन्त-गदा-प्रहरणहस्तानि विस्तृण्वन्ति चतुर्दिक्ष्वपि पुरुषबलानि । द्वितीयायाऽपि मम सपत्नभ्रात्रे दत्तानि तातेन कतिपयग्रामशतानि । एवं च विषयसुखं अनुभवतोः व्रजन्ति वास्रान्नि। _अन्यदा क्षणविपरिणामधर्मतया जीवलोकविलसितानाम्, प्रतिसमयविनाशशीलतया आयुष्ककर्मदलिकानाम्, अप्रतिहतशासनत्वाद् यममहाराजस्य, सुरेन्द्रचापचपलतया प्रियजन-सम्प्रयोगसमुद्भवसुखस्य प्राप्तः अवन्तिसेनराजा पञ्चत्वम् । कृते च तन्मृतकार्ये मन्त्रि-सामन्त-शरीररक्ष(क)प्रमुखप्रधानलोकेन निवेशितः एम एकदा मने योग्य समजीने पिताए युवराजपदे स्थापन कर्यो अने भोगवटामां लाट, चोल, सौराष्ट्र, महाराष्ट्र प्रमुख देशो आप्या. हुं ते युवराजपणुं पाळवा लाग्यो. सुभटोना आडंबरयुक्त, मदजळने झरता तथा दर्पथी उद्धत एवी गजघटा मारी पाछळ चालवा लागी, चपळ अश्वोना समूह मारा मार्गे दोडता अने परशु, शल्य, प्रचंड धनुष्य, बाणनो समूह, भाला, गदा प्रमुख शस्त्रोने धारण करता सैन्यो पण मारी चोतरफ चारे दिशाओमां फेलाइने रहेता हता, तेमज बीजा मारा सावकाभाइने पण पिताए घणां गामो आप्यां. ए प्रमाणे विषय-सुख भोगवतां अमारा दिवसो जवा लाग्या. एवामां एक दिवसे, जीवलोकना विलास क्षणभंगुर होवाथी, आयुकर्मना दळीयां प्रतिसमये विनाशशील होवाथी, यमराजनुं शासन अप्रतिहत चालवाथी अने प्रियजनना संयोगजन्य सुखनी इंद्रधनुष्यनी जेम साक्षात् चपळताने लीधे अवंतिसेन राजा मरण पाम्यो. तेनुं मृतकार्य कर्या पछी मंत्री, सामंत, अंगरक्षक प्रमुख प्रधान Page #52 -------------------------------------------------------------------------- ________________ 361 चतुर्थ प्रस्तावः सग्गंगयस्स कएण तडिय-कप्पडिय-दीणाणाहाणिस्सिय-विदेसियजणाण महादाणाइं, कारावियाई उत्तुंगसिंगसुंदराई देवमंदिराई, निरूवियाइं अवारिय्स्त्ताई। कालक्कमेण य विगओ मम सोगो, वसीकयं सामंतचक्कं, निव्वासिया नियमंडलविलुंपगा, पयट्टिओ पुव्व्पुरिस्म्ग्गो। अन्नया य सियसिंधुरखंधगओ विल्याज्ञ्न्धुव्व्मान्न्सिय्च्म्रो। धरियधवलायवत्तो किंकरनरनियरपरियरिओ ॥1॥ ____ ummggpyttttddaamturyghttttkkhuddhyroho| नयराओ निग्गओऽहं वणलच्छीपेच्छणट्ठाए । / 2 / / जुग्गं । जाव य तत्थ पेच्छामि पुप्फ-फलसमिद्धबंधुरं तरुणतरुगणं, परिब्भमामि माहवीलयाहरेसु, अहं राज्प्दे। प्रवर्तितानि मया तातस्य स्वर्गं गतस्य कृतेन(=निमित्तेन) तटिक-कार्पटिक-दीनाऽनाथाऽनिश्रितवैदेशिकजनानां महादानानि, कारापितानि उत्तुङ्गशृङ्गसुन्दराणि देवमन्दिराणि, निरूपितानि अवारितसत्वानि । कालक्रमेण च विगतः मम शोकः, वशीकृतं सामन्तचक्रम्, निर्वासिता निजमण्डलविलुम्पकाः, प्रवर्तितः पूर्वपुरुषमार्गः । अन्यदा च श्वेतसिन्धुरस्कन्धगतः विलयाजनधूयमानश्वेतचामरः । धृतधवलाऽऽतपत्रः किंकरनरनिकरपरिवृत्तः । / 1 / / उन्मार्ग्प्वृत्तोद्दाम्तुर्ग्घ्त्तोत्खातोर्ध्व्र्जौघ्ः। नगराद् निर्गतः अहं वनलक्ष्मीप्रेक्षणार्थम् । / 2 / / युग्मम् । ___ यावच्च तत्र प्रेक्षे पुष्प-फलसमृद्धबन्धुरं तरुणतरुगणम्, परिभ्रमामि माधवीलतागृहेषु, अवलोकयामि जनोए मने राज्य पर बेसार्यो; एटले स्वर्गस्थ तातना निमित्ते में, कापेटिक, तटिक (= एक प्रकारना संन्यासी) दीन, अनाथ, अनिश्रित, वैदेशिक जनोने घणुं दान आप्युं, ऊंचा शिखरोथी शोभता देवालयो कराव्यां, तेमज बलवंतोनी पण कदर करी. एम अनुक्रमे मारो शोक दूर थयो, एटले सामंतोने में वश कर्या, पोतानी हदमां उपद्रव करनारा लुंटाराओने देश निकाल कर्या तथा पूर्व पुरुषोनो मार्ग चलाव्यो. एक वखते श्वेत हाथीपर बेसीने वारांगनाओए श्वेत चामर ढाळतां, उज्वळ छत्र धारण करतां, किंनर अने पुरुषोना परिवारथी परिवृत अने उन्मार्गे प्रवर्तेला तोफानी अश्वोए बहु ज रज उडावतां, वन-लक्ष्मी जोवा माटे नगरथकी हुं बहार नीकळ्यो (1/2) जेटलामां त्यां पुष्प-फळथी मनोहर कोमळ वृक्षो जौं छुं, माधवी-लतागृहोमां भ्रमण करुं , कदली-पत्रोनी Page #53 -------------------------------------------------------------------------- ________________ 362 श्रीमहावीरचरित्रम् अवलोएमि कयलीदलाणं रुंदत्तणं, निरिक्खामि संपिंडियससिखंडपंडुरं केयैपत्तसंचयं, अग्घाएमि अणग्घबौलमालियासुरहिपरिमलं, करेमि करतलेण सोरभभरलोभमिलंतरणज्झणंतफुल्लंधयरिंछोलिलिहिज्जमाणमयरंदं नवसहयारीमंजरीपुंजं ताव सहसच्चिय सुमि नियपरियणकलयलं । कहं ? सामी! पेच्छह गयणंगणंमि कह वट्टए महाजुज्झं ? / सज्झसकरमैभीमं सुराण विज्जाहराणं वा । / 1 / / एवं सोच्चा मएवि उत्ताणीकयानिमेसलोयणेण उड्ढमवलोयमाणेण दिट्ठा विविहप्पयारेहिं जुज्झमाणा गयणंमि विज्जाहरा । ते य एवं जुज्झंति कदलीदलानां रुन्दत्वम्, निरीक्षे सम्पिण्डितशशिखण्डपाण्डुरं केतकीपत्रसञ्चयम्, जिघ्रामि अनर्घ्यबकुलमालिकासुरभिपरिमलम्, करोमि करतलेन सौरभभरलोभमिलद्रणझणत्पुष्पन्धय-पङ्क्तिलिह्यमानमकरन्दं नवसहकारमञ्जरीपुञ्जं तावत् सहसा एव श्रुणोमि निजपरिजनकलकलम् । कथम् स्वामिन्! प्रेक्षस्व गगनाऽङ्गणे कथं वर्तते महायुद्धम् । साध्वसकरम् अतिभीमं सुराणां विद्याधराणां वा । / 1 / / एवं श्रुत्वा मयाऽपि उत्तानीकृताऽनिमेषलोचनेन उर्ध्वमवलोकमानेन दृष्टाः विविधप्रकारैः युध्यमानाः गगने विद्याध्राः। ते च एवं युध्यन्ति - विस्तीर्णता निहाळुं छुं, एकत्र थयेल चन्द्रना टुकडा जेवा उज्वळ एवा केतकीना पत्रोनो समूह जौं छुं, घणा बकुल मालतीनी माळाना सुपरिमलने सुंघुं छुं अने अत्यंत सुगंधना लोभथी एकठा थता अने गुंजारव करता भमरा ज्यां मध चूसी रह्या छे एवी नवी केरीना वृक्षनी मंजरीनो पुंज हाथमां लौं छुं, तेवामां तरतज मारा परिजननो कोलाहल मारा सांभळवामां आव्यो के-'हे स्वामिन्! जुओ, गगनांगणमां केवुं महायुद्ध थाय छे? के जे देवो अने विद्याधरोने भयानक तथा अतिभयंकर भासे छे.' (1) एम सांभळतां ऊंची अने अपलक आंखोथी ऊंचे जोतां, आकाशमां अनेक प्रकारे युद्ध करता विद्याधरो मारा जोवामां आव्या, तेओ आवुं yuddha kare che Page #54 -------------------------------------------------------------------------- ________________ 363 चतुर्थः प्रस्तावः सियभल्लय-सव्वल-सिल्ल-सूल अवरोप्परु मेल्लहिं भिंडिमाल । वंचावहि तक्खणि लद्धरक्ख पुण पहरह जय-जस सव्वपक्ख ॥1॥ खणु निहरमुट्ठिहिं उट्ठियंति, खणु पच्छिमभागमणुव्वयंति । खणु जणग-जणणि गालीउ देंति, खणु नियसोंडीरिम कित्तयंति । / 2 / / अच्छी निमीलिय सुय रहिं चिर साहिय विजयविज्ज, उणु खणे खणे जायहिं जुज्झसज्ज । अविगणियमरण रणरसियचित्त, भुयदंडमहाबलमयविलित्त । / 3 / / इय तेसिं खयराणं परोप्परं जुज्झिराणमेक्केणं । लखूण छलं अन्नो पहओ गुरुमोग्गरेण सिरे । / 4 / / शितभल्ली-शव्वल-कुन्त-शूलमपरापरं मुञ्चन्तिः भिन्दिपाल्ण्। वञ्चयन्ति तत्क्षणं लब्धरक्षः पुनः प्रहरन्ति जगद्यशाः सर्वपक्षः ॥1॥ क्षणं निष्ठुरमुष्टिभिः उत्तिष्ठन्ति, क्षणं पश्चिमभागम् अनुव्रजन्ति । क्षणं जनक-जननीमपशब्दान् ददति, क्षणं निजशौण्डीर्यं कीर्तयन्ति । / 2 / / अक्षिणी निमीलीय श्रुता रहसि चिरं साधिता विजयविद्या, तदनु क्षणे क्षणे जायन्ते युद्ध सज्जाः । अविगणितमरणाः रणरसिकचित्ताः, भुजदण्डमहाबलमदविलिप्ताः ॥3॥ इति तेषां खेचराणां परस्परं युध्यमानानाम् एकेन । लब्ध्वा छलं अन्यः प्रहतः गुरुमुद्गरेण शिरसि । / 4 / / तीक्ष्ण बरछी, शल्य, त्रिशूळ अने बिंदिपाल विगेरे शस्त्रो परस्पर चलावी रह्या छे अने लब्धलक्ष्यथी शत्रुना प्रहारोने तत्काळ चूकावी पोतानी रक्षा करनारा जगतमां यशस्वी एवा सर्व पक्षो पुनः प्रहार करी रह्या छ. (1) वळी क्षणवारमां मुष्टि मारवा तैयार थाय छे अने क्षणवारमां पाछा हठे छे, क्षणवारमां माता-पिताने गाळी दे छे अने क्षणवार पोतानुं शौर्य वखाणे छे. (2) एकांतमां आंखो बंध करीने सांभळेली विजयविद्या लांबा समये साधनारा, मनथी युद्धना रसवाळा पोताना भुजदंडना प्रचंडबळना मदवाळा तेओ मरणनी पण दरकार राख्या विना क्षणे क्षणे संग्राम करवा सज्ज थाय छे. एम परस्पर युद्ध करता ते विद्याधरोमां एके छळथी बीजाने मोटा मुफ्टरवडे मस्तकमां प्रहार कर्यो. (4) Page #55 -------------------------------------------------------------------------- ________________ 364 पडिओ धरणीवट्टे ममंतिए विगयचेयणो सो य । मुच्छानिमीलियच्छो विच्छाओ छिन्नरुक्खोव्व । / 5 / / एत्थंतरे तयणुमग्गेण चेव कड्डियनिसियखग्गो पधाविओ इयरो विज्जाहरो तस्स व्ह्निमित्त्ण्। मुणिओ य मए जहा 'एसो एयस्स विणासणकए एति 'त्ति । तओ मए भणिया सद्दवेहिणो धाणुहिया अंगरक्खा य, जहा 'रे रे रक्खह एयं भूमीतलनिवडियं महाभागं । एयं विणासणुज्जुयमिंतं खयरं पडिक्खलह' / / 1 / / असि-खेडयहत्थेहिं तस्संगं छाइयं वरभडेहिं । ओगासमलभमाणो रुद्धो खयरो तओ भणइ ॥2॥ पतितः पृथिवीपृष्ठे ममाऽन्तिके विगतचेतनः सः च । मूर्च्छानिमीलिताक्षः विच्छायः छिन्नवृक्षः इव ॥5॥ श्रीमहावीरचरित्रम् अत्रान्तरे तदनुमार्गेण एव कृष्टनिशितखड्गः प्रधावितः इतरः विद्याधरः तस्य व्ध्निमित्त्म्। ज्ञातश्च मया यथा 'एषः एतस्य विनाशकृते आगच्छति' इति । ततः मया भणिताः शब्दवेधकाः धनुर्हिताः (= धनुर्धराः) अङ्गरक्षाः च, यथा 'रे रे रक्षत एतं भूमितलनिपतितं म्हाभाग्म्। एतं विनाशनोद्युतम् आयन्तं खेचरं प्रतिस्खलत' / / 1 / / असि-खेटकहस्तैः तस्याऽङ्गं छादितं वरभटैः । अवकाशमलभमानः रुद्धः खेचरः ततः भणति । / 2 / / एटले चेतनारहित अने मूर्छाथी लोचन बंध करी, बळहीन बनी छेदायल वृक्षनी जेम ते जमीन पर मारी नकुम्भां पड्यो. (4) एवामां तीक्ष्ण तरवार खेंची, तेनी पाछळ तेनो वध करवा बीजो विद्याधर दोड्यो. ते वखते मारा जाणवामां आव्युं के-'पेलो विद्याधर एने मारवा आवे छे, जेथी में शब्दवेधी धनुर्धरो अने अंगरक्षकोने जणाव्युं के ऽअरे! भूमिपर पडेला आ महाभागनुं रक्षण करो अने एने मारवा माटे आवता विद्याधरने अटकावो,' (1) एटले हाथमां ढाल-ta2vA2 उपाडी महासुभटोए तेनुं अंग ढांकी दीधुं. एम अवकाश न पामवाथी अटकेल ते विद्याधर कहेवा लाग्यो के - (2) Page #56 -------------------------------------------------------------------------- ________________ 365 चतुर्थः प्रस्तावः 'हे भो नरिंद! मुंचसु एयं खयराहमं मम व्ह्त्त्त्था। एसो खु मज्झ वैरी विणासियव्वो मएऽवस्सं' ॥3॥ भणिओ य मए खयरो ऽकिं पलवसि तं पिसायगहिओव्व । किं एस खत्तधम्मो? जेणेवमहं करेमित्ति । / 4 / / किं चावरद्धमिमिणा जेणेयं मारिउं समीहेसि' / सो भणइ 'एस मम दारभोगरसिओत्ति ता हणिमो' / / 5 / / ___ताहे मए स भणिओ ऽसाहू इयरो व हौ na'ppemi । सरणागयरक्खणलक्खणं च राईण खत्तवयं' / / 6 / / 'हे भो नरेन्द्र! मुञ्च एनं खेचराऽधमं मम व्धार्थ्म्। एषः खलु मम वैरी विनाशितव्यः मया अवश्यम्' / / 3 / / भणितः च मया 'खेचरः किं प्रलपसि त्वं पिशाचगृहीतः इव । किं एषः क्षत्रधर्मः, येन एवमहं करोमि? / / 4 / / किं च अपराद्धम् अनेन येन एनं मारयितुं स्मीह्से'| सः भणति 'एषः मम दाराभोगरसिकः तस्माद् हन्मि' / / 5 / / तदा मया सः भणितः साधुः इतरः वा भवतु, न अर्पयामि । शरणाऽऽगतरक्षणलक्षणं च राज्ञां क्षात्रव्रतम । / 6 / / "हे नरेंद्र! वधनिमित्ते ए अधम विद्याधरने मारी सामे मूको. ए मारो शत्रु छे तेथी अवश्य एनो मारे नाश 32वो छ.' (3) त्यारे में ते खेचरने कह्युं के- "अरे! पिशाच ने पराधीन थयेलानी जेम तुं आम शुं बके छे? शुं ए क्षत्रियधर्म छे के जेथी हुं तारा कह्या प्रमाणे करुं? (4). वळी एणे तारो शो अपराध कर्यो छे के जेथी आम तेने मारवा हुं तैयार थयो छे?" ते बोल्यो-"e मारी स्त्रीना मोगमा 2सि बन्यो छ, तथा भारु 7.' (5) एटले में तेने कह्युं के-"e भले सुजन होय के दुर्जन होय, तो पण हुं सोंपवानो नथी, कारण के शरणे भावेल- 265 / 42j, मे. 2रामोनु क्षात्रत छ.' (7) Page #57 -------------------------------------------------------------------------- ________________ 366 श्रीमहावीरचरित्रम् उब्बद्धभिउडिभंगो रोसारुणनयणजुयलदुप्पेच्छो । फरुसक्खरेहिं खयरो ताहे मं भणिउमाढत्तो । / 7 / / जुम्मं । 'रे रे दुट्ठनराहिव! मा बोहसु केसरिं सुहपसुत्तं । दिट्ठीविसाहितुंडं कंडूयसु मा करग्गेण । / 8 / / जालालिभीममग्गिं अवक्कमसु य मा तुमं पयंगोव्व । जै वंछसि चिरकालं रज्जं काउं महियलंमि' ॥9॥ जुग्गं । भणिओ य मए एसो ऽकिं रे वाहरसि मुक्क्म्ज्जाय्!| सप्पुरिसमग्गलग्गस्स मज्झ जं होइ तं हौ । / 10 / / उद्बद्धभृकुटिभङ्गः रोषाऽरुणनयनयुगलदुर्पक्षः । कर्कशाऽक्षरैः खेचरः तदा मां भणितुम् आरब्धः । / 7 / / 'रे रे दुष्ट नराधिप! मा बोध केसरिणं सुखप्रसुप्तम् । दृष्टिविषाहितुण्डं कण्डूय मा कराऽग्रेण ॥8॥ ज्वालाऽऽलीभीममग्निं मा अवक्रमस्व च मा त्वं पतङ्गः इव । यदि वाञ्छसि चिरकालं राज्यं कर्तुं महीतले' ॥9॥ युग्मम् । भणितश्च मया एषः 'किं रे व्याहरसि मुक्त्म्र्याद्!| सत्पुरुषमार्गलग्नस्य मम यद् भवतु तद् भवतु । / 10 / / एम सांभळतां भ्रकुटी चडावी, रोषथी करेल लाल आंखोने लीधे दुष्पक्ष्य एवो ते विद्याधर कर्कश शब्दो पोसदि भने 34 वायो-(7) हे दुष्ट नराधिप! जो तारे पृथ्वीमां चिरकाळ राज्य करवुं होय तो, सुखे सूतेला सिंहने जगाड नहि, अने अंगुलिथी दृष्टिविष सर्पना मुखे खरज न कर, जवाळाओथी भयंकर एवा अग्निमां पतंगनी जेम पड नहि." (8,8) एटले में तेने जणाव्युं के "अरे! मर्यादहीन! आम शुं बोले छे? सत्परुषना मार्गे चालतां मने जे थवानुं होय ते थामओ. (10) Page #58 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः चिरकालजीविएणवि पेरंतेऽवस्समेव मरियव्वं । ता अवसर दिट्ठिपहाओ कुणसु जं तुज्झ पडिहाइ' / / 11 / / 'जै एवं ता विहिणो मा दाहिसि दूसणं तुमं राय ! / ' इय भणिऊण सरोसो खयरो सो गयणमुप्पइओ ॥12॥ 367 तयणंतरं मए निरूविओ सो भूमितलनिवडिओ विज्जाहरो जाव अज्जवि सजीवो ता काराविया चंदणरसच्छडापहाणा सिसिरोवयारा, संवाहियाइं सरीरसंवाहण - निउणेहिं पुरिसेहिं svvNgaaiN। खणंतरेण लद्धा तेण चेयणा, उम्मीलियं नयणनलिणं, अवलोइयं disimNddlN। Alavio पासवत्ती परियणो । 'भो भो महायस! कहमहमिह महीवट्टे निवडिओ ?, कत्थ वा वेरिविज्जाहरो ?, को वा एस देसो ?, किंणामं इमं नयरं ? / को वा चिरकालजीवितेनाऽपि पर्यन्ते अवश्यमेव मर्तव्यम् । तस्माद् अपसर दृष्टिपथतः कुरु यत्तव प्रतिभाति' / / 11 / / 'यदि एवं ततः विधिं मा दास्यसि दूषणं त्वं राजन् ! / ' इति भणित्वा सरोषः खेचरः सः गगनमुत्पतितः ॥12॥ तदनन्तरं मया निरूपितः सः भूमितलनिपतितः विद्याधरः यावद् अद्यापि सजीवः तदा कारापिता चन्दनरसच्छटाप्रधानाः शिशिरोपचाराः, संवाहितानि शरीरसंवाहननिपुणैः पुरुषैः सर्वाऽङ्गानि । क्षणान्तरेण लब्धा तेन चेतना, उन्मीलितं नयननलिनम्, अवलोकितं दिग्मण्डलम् । आलपितः पार्श्ववर्ती परिजनः 'भोः भोः महायशः! कथमहम् इह महीपृष्ठे निपतितः ?, कुत्र वा वैरिविद्याधरः ? कः वा एषः देशः ?, किं नाम इदं नगरम्? / कः वा एषः छत्रछायानिवारितरविकरप्रसरः, परिचलद्धवलचामरयुगलः, मत्कृते नरनिकरं लांबो वखत जीवतां पण प्रांते तो अवश्य मरवानुं ज छे, माटे मारी दृष्टिथी दूर था अने जे तने गमे ते 52.' (11) ते बोल्यो - 'जो एम होय तो हे भूप! तु विधिने दोष दैश नहि.' एम कही रोष लावीने ते विद्याधर आआशमां यास्यो गयो. ( 12 ) त्यारपछी भूमिपर पडेला ते विद्याधरने में जोयो, तो हजी पण ते जीवतो हतो. एटले चंदन-रसथी शीतोपचार कराव्यो अने निपुण za2I2-मर्दको पासे तेना सर्वांगे मर्दन कराव्युं, जेथी क्षणांतरे तेने चेतना आवी. तेणे लोचन खोलीने चोत2फ अवलोकन कर्युं अने पासे रहेला परिजनोने कह्युं के-'हे महायश! हुं अहीं पृथ्वीपीठ पर केम पड्यो छुं? ते शत्रु विद्याधर क्यां गयो? आ प्रदेश कयो छे? आ नगरनुं नाम शुं? अथवा छत्रच्छायाथी सूर्य-किरणने vA2nA2, धवल चामर-युगलयुक्त, तथा मारा निमित्ते परिजनोने प्रवृत्तिमां लगाडतो आ महायश Page #59 -------------------------------------------------------------------------- ________________ 368 श्रीमहावीरचरित्रम् एसो छत्तच्छायानिवारियरविकरपसरो, परिचलंतधवलचामरजुयलो, मज्झकए नरनियरं वावारिंतो पुरो संठिओ चिट्ठइ महायसो नराहिवैत्ति ? / ', इमं च सोच्चा निवेइयं से परियणेण गयणपडणाओ आरब्भ सव्वं जहावित्तंति । तओ सो खयरो दीहं नीससिय मम पच्चासन्ने ठाऊण जोडिय करसंपुढं विन्नविउमाढत्तो - 'महाभाग ! धन्ना सा महिमहिला जीसे तं पई, कयलक्खणा इमे भिच्चा सेवंति जे तुह चरणकमलं, धन्ना ते सुहडा जे तुह कज्जे तणं व नवि गणंति नियजीवियं । अहो ते परोवयारित्तणं, अहो सप्पुरिसकम्माणुवत्तित्तणं, अहो नियकज्जनिरवेक्खया, अहो सरणागयवच्छलत्तणं । न सव्वहा मम मणागपि पीडमुप्पाएइ सत्तुपराभवो जं तुमं सयमेव पुरिसरयणभूओ दिठ्ठोसि । ' मए भणियं-महाभाग! अणवेक्खियजुत्ताजुत्तवियारो हयविही जं तुम्हारिसाणवि निवडंति एरिसीओ आवाओ, अणणुभूयपुव्वमवि पावंति विसमं दसाविवागं । सव्वहा असरिसमिमं व्यापारयन् पुरतः संस्थितः तिष्ठति महायशाः नराधिपः ? / इदं च श्रुत्वा निवेदितं तस्य परिजनेन गगनपतनाद् आरभ्य सर्वं यथावृत्तम् । ततः सः खेचरः दीर्घं निःश्वस्य मम प्रत्यासन्ने स्थित्वा युक्त्वा करसम्पुटं विज्ञप्तुम् आरब्धवान् 'महाभाग ! धन्या सा महीमहिला यस्याः त्वं पतिः, कृतलक्षणाः इमे भृत्याः सेवन्ते ये तव चरणकमलम्, धन्याः ते सुभटाः ये तव कार्ये तृणमिव नाऽपि गणयन्ति निजजीवितम् । अहो ते परोपकारित्वम्, अहो सत्पुरुषकर्मानुवर्तित्वम्, अहो निजकार्यनिरपेक्षता, अहो shrnnaa''gtvtsltvm| न सर्वथा मम मनाग् अपि पीडामुत्पादयति शत्रुपराभवः यत् त्वं स्वयमेव पुरुषरत्नभूतः दृष्टः असि । ' मया भणितम् 'महाभाग! अनपेक्षितयुक्तायुक्तविचारः हतविधिः यद् युष्मादृशानामपि निपतन्ति एतादृशः आपदः, अननुभूतमपि प्राप्नुवन्ति विषमं दशाविपाकम् । सर्वथा असदृशमिदं येन न कदापि रम्भास्तम्भः महाराजा मारी आगळ कोण beThelo che?' ema sAMbhaLatAM parijane आकाशथकी पतनथी मांडीने बधो वृत्तांत तेने कही संभळाव्यो, एटले ते विद्याधर दीर्घ निसासो नाखतां मारी नजीक बेसी, हाथ जोडीने वीनववा लाग्यो-'हे महाभाग! ते मही-महिला धन्य छे के जेनो तुं पति-स्वामी छे, तारा चरण-कमळने सेवी रह्या छे, ते आ सेवको पण भाग्यशाळी ज छे. ते सुभटो पण धन्य छे के जेओ तारा काजे पोताना जीवितने तृणतुल्य पण गणता नथी. अहो! तारूं परोपकारी पणुं, अहो! सत्पुरुषना मार्गने अनुसरतुं तारूं वर्तन, अहो! पोताना कार्य प्रत्ये तारी निरपेक्षा, अहो! शरणागत प्रत्ये तारो वत्सलभाव. शत्रुए करेल पराभवथी मने सर्वथा जरा पण संताप नथी, कारण के पुरुष-रत्नस्वरूप तुं पोते ज मारा जोवामां आव्यो.' त्यारे में कह्युं-'हे महाभाग! कुटिल विधि युक्तायुक्तना विचारथी बहिर्मुख छे के जेथी तमारा जेवा पर पण आवी आपदाओ आवी पडे छे. पूर्वे कोइवार न भोगवेल विषम दशा-विपाक पण भोगववो पडे che. Page #60 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 369 जेण न कयाइं रंभाथंभो सहै मत्तमायंगगंडयलकंडूवुच्छेयं । न रेहै जुज्जमाणो मुणालतंतू पासंमि । को पुण साहेसु एत्थ वैयरो? / खयरेण भणियं । 'किमेत्थ कहियव्वं?, पच्चक्खमेव दिलु महाणुभागेणं । ' मए भणियं । 'सम्मं निवेएसु । ' खयरेण भणियं । 'जै कोऊहलं ता निसामेसु' कलहोयकूलकोडीविराइओ र्य्न्न्कोद्दिविच्छुरिओ। वेयड्ढगिरी तुमएवि निसुणिओ भरहखेत्तंमि । / 1 / / sur-siddh-jkkh-rkkhs-kiNnr-किण्पुरिस्मिहुन्न्र्म्न्निज्जो। सुरहिवरकुसुमतरुसंडमंडिउद्दामदिसिनिवहो । / 2 / / सहते मत्तमात्तङ्गगण्डतलकण्डूव्युच्छेदम् । न राजते युज्यमानः मृणालतन्तुः पाशे । कः पुनः कथय अत्र व्यतिकरः? / खेचरेण भणितम् 'किमत्र कथितव्यम्? प्रत्यक्षमेव दृष्टं महानुभागेन । ' मया भणितं 'सम्यग् निवेद्य्|' खेचरेण भणितं 'यदि कुतूहलं ततः निश्रुणु' - कलधौतकुलकोटिविराजितः रत्नकोटिविच्छुरितः । वैताढ्यगिरिः त्वयाऽपि निश्रुतः भरतक्षेत्रे ॥1॥ सुर-सिद्ध-यक्ष-राक्षस-किन्नर-किम्पुरुषमिथुनरमणीयः । सुरभिवरकुसुमतरुखण्डमण्डितोद्दामदिग्निवहः । / 2 / / आ अत्यंत अयोग्य छे, कारण के कदलीतंभ कदापि उन्मत्त हाथीना गंडस्थळना खंजवाळ दूर करवा कराता दबाणने सहन करतो नथी, तेमज कमळनी नाळनो तंतु पाशमां उपयोगमां लेवो उचित नथी; परंतु तमारो अहीं वृत्तांत शो छे? ते कहो." ते बोल्यो-"एमां कहेवानुं शुं छे? तमे बधुं साक्षात् जोयुं.' कह्युं "बराबर निवेदन करो." त्यारे विद्याधरे जणाव्युं-"जो कुतूहल होय, तो सांभळो रजतना किल्लाथी विराजित अने रत्न-कोटिथी विचित्र, एवो वैताद्यगिरि भरतक्षेत्रमां ja che, te to tame सामन्युं शे. (1) त्यां देव, सिद्ध, यक्ष, राक्षस, किन्नर, किंमुरुष-एमना मिथुन-जोडलांथी रमणीय तथा सुगंधी एवा उत्तम फूलोना वृक्षना समूहथी अत्यन्त शोभतो दिशानो समूह che. (2) Page #61 -------------------------------------------------------------------------- ________________ 370 श्रीमहावीरचरित्रम् विज्जाहररमणीजणरमणीयं विजियसव्वपुरसोहं । tattha'tthi गयणवल्लभनयरं नामेण सुपसिद्धं । / 3 / / तत्थ य राया निवसइ smggvijjaashssblklio| पणमंतखयरमणिमौडकिरीडटिविडिक्कियग्गकमो । / 4 / / नियबलतुलियाखंडलपरक्कमो गुरुप्याव्ह्य्स्त्तू। तिहुयणविक्खायजसो नामेणं विजयराओत्ति । / 5 / / जुम्मं । रूवाइगुणसमिद्धाए तस्स भज्जाए हिययदैयाए । कंतिमईए पुत्तत्तणेण जाओ अहं ekko ॥6॥ pakao pure pamoo maha jamme tattha ख्य्र्राएन्न्ण्। करिणो मोत्तूण परे विमोइया बंधणेहितो । / 7 / / विद्याधररमणीजनरमणीयं vijitsrvpurshobhm| तत्राऽस्ति गगनवल्लभनगरं नाम्ना सुप्रसिद्धम् । / 3 / / तत्र च राजा निवसति समग्रविद्यासहस्रबलकलितः । प्रणमत्खेचरमणिमुकुटकिरीटमण्डिताऽग्रक्रमः । / 4 / / निजबलतुलिताऽऽखण्डलपराक्रमः गुरुप्रतापहतशत्रुः । त्रिभुवनविख्यातयशाः नाम्ना विजयराजः । / 5 / / युग्मम् । रूपादिगुणसमृद्धायाः तस्य भार्यायाः हृदयदयितायाः । कान्तिमत्याः पुत्रत्वेन जातः अहम् एकः ॥6॥ प्रकृतः पुरे प्रमोदः मम जन्मनि तत्र खेचरराज्ञा । करिणः मुक्त्वा परे विमोचिताः बन्धनात् । / 7 / / त्यां विद्याधरोनी रमणीओथी रमणीय, तथा समस्त नगरोनी शोभाने परास्त करनार एवुं गगनवल्लभ नामे प्रसिद्ध n॥2 छ. (3) त्यां विजयराज नामे राजा राज्य करे छे के जे समग्र हजार विद्याओना बळथी बलिष्ठ, प्रणाम करता खेचरोना मणि-मुगटथी जेना चरणाग्र शोभायमान छे. पोताना बळथी इंद्रना पराक्रमनी तुलना करनार, अत्यंत पराक्रमथी शत्रुओने हणनारो तथा यशथी त्रणे भुवनमां विख्यात हतो. (4/5) तेने रूपादि गुणोए समृद्ध अने हृदयने प्रिय एवी कांतिमती नामे राणी के जेने हुं एक पुत्र थयो. () मारो जन्म थतां त्यां विद्याधर राजाए नगरमां भारे आनंद वर्ताव्यो अने हाथीओ सिवाय बधाने बंधनायी भुत या. (7) Page #62 -------------------------------------------------------------------------- ________________ 371 चतुर्थः प्रस्तावः अह सुपसत्यंमि दिणे सम्माणिय पणैसयणगुरुवग्गं । जयसेहरोत्ति नामं ठवियं मम गुरुजणेणंति । / 8 / / गयणंगणपरिसक्कणपमोक्खविज्जाओ गाहिओ अहयं । अह तरुणभावपत्तो गुरूहिं परिणाविओ भज्जं । / 9 / / पउमावइत्ति नामेण प्व्र्विज्जाह्रिण्द्कुल्जाय्ण्। रूवाइगुणगणेणं विजयपडायंव कामस्स । / 10 / / जुम्मं । एस पुण vairikhayaro rhneurckkvaalpurphunno| सिरिसमरसिंहनामस्स अत्तओ अमरतेओत्ति । / 11 / / बालवयस्सो mama gaaddhruuddhpemaannubNdhsvvsso|| विस्सासपयं सव्वेसु पुच्छणिज्जो य कज्जेसु । / 12 / / अथ सुप्रशस्ते दिने सम्मान्य प्रणयि-स्वजन-गुरूवर्गम् । जयशेखरः इति नाम स्थापितं मम गुरुजनेन ॥8॥ गगनाङ्गणपरिसर्पणप्रमुखविद्याः ग्राहितः अहम् । अथ तरुणभावप्राप्तः गुरुभिः परिणायितः भार्याम् । / 9 / / पद्मावतीति नाम्ना प्र्व्र्विद्याध्रेन्द्र्कुल्जाताम्। रूपादिगुणगणेन विजयपताका इव कामस्य । / 10 / / युग्म्म्॥ एषः पुनः वैरिखेचरः रथनुपुरचक्रवालपुरप्रभोः । श्रीसमरसिंहनाम्नः आत्मजः अमरतेजः । / 11 / / बालवयस्यः मम गाद्ध्रूद्ध्प्रेमाऽनुब्न्ध्स्र्व्स्व्ः। विश्वासपदं सर्वेषु प्रच्छनीयः च कार्येषु । / 12 / / पछी शुभ दिवसे स्वजन, स्नेही तथा वडील वर्गनो सत्कार करी, मारा वडीलोए जयशेखर एवुं मारुं नाम राज्यु. (8) वळी गगन गामिनी प्रमुख विद्याओ मने शीखवी अने तरुणावस्था पामतां वडीलोए मने पद्मावती नामे सुकन्या परणावी, जे प्रवर विद्याधर-राजाना कुळमां उत्पन्न थयेल तथा रूपादि अनेक गुणवडे कामनी जाणे विश्यता होय तवी ते शोभायमान हता. (8/10) आ शत्रु विद्याधर वळी रथनुपुर चक्रवाल नगरना समरसिंह राजानो अमरतेज नामे पुत्र हतो, (11) ते मारो बाळमित्र, गाढ प्रेमानुबंधयुक्त, मारुं सर्वस्व, विश्वासपात्र अने सर्वकार्योमां सलाह लेवा लायक Page #63 -------------------------------------------------------------------------- ________________ 372 श्रीमहावीरचरित्रम सहसयण-पाण-भोयण-चंकमण-ट्ठाणकरणनिरयाणं । अम्हं दोण्हवि कालो वोलै दढमेक्कचित्ताणं । / 13 / / अह परियणेण मझं निवेइयं एगया र्ह्त्त्त्थान्ने। जह 'एस तुज्झ मित्तो विरूवचारी कलत्तंमि' / / 14 / / असद्दहणाओ मए स परियणो वारिओ ख्र्गिराहिण्। 'अघडंतमेवमन्नं न भासियव्वं मह पुरोत्ति । / 15 / / सयमवि दिटुं जं जुत्तिसंगयं तं वयंति सप्पुरिसा । सहसत्ति भासियाइं पच्छाऽपत्थंव वाहिंति । / 16 / / सहशयन-पान-भोजन-चङ्क्रमण-स्थानकरणनिरतयोः । आवयोः द्वयोः अपि कालः अतिक्रमते दृढमेकचित्तयोः । / 13 / / अथ परिजनेन मां निवेदितमेकदा रहस्थाने । यथा 'एषः तव मित्रः विरूपचारी कलत्रे' / / 14 / / अश्रद्धया मया सः परिजनः वारितः खरगिर्भिः । 'अघटमानमेवम् अन्यद् न भाषितव्यं मम पुरः' इति । / 15 / / स्वयमपि दृष्टं यद् युक्तिसङ्गतं तद् वदन्ति सत्पुरुषाः । सहसा इति भाषितानि पश्चाद् अपथ्यमिव बाधन्ते । / 16 / / उतो. (12) एम साथे शयन, पान, भोजन, भ्रमण अने स्थिति करतां दढ एकचित्तवाळा एवा अमो बंनेनो काळ जवा सायो. (13) एवामां एकदा मारा परिजने मने एकांतमां जणाव्युं के-"A तारो मित्र तारी पत्नीमां लुब्ध बनेलो छे." (14) एम सांभळतां अश्रद्धाथी में तेने कठिन वाणी वडे अटकाव्यो-"हे भद्र! एवुं अघटित बीजु पण मारी आगळ बोलवुं नहि, कारण के सत्परुषो pote joyela ane yuktiyukta hoya तेवुं वचन बोले छे. उतावळथी बोलेल वचन पाथी अपथ्यानी म बाधा 650ve che.' (15/17) Page #64 -------------------------------------------------------------------------- ________________ 373 चतुर्थः प्रस्तावः रविकरपसरोव्व जणे घणपडलच्छाइओऽवि विप्फुरिओ। अह एस वैयरो गोविओऽवि पणयाणुरोहेण । / 17 / / रायभवणाओ सगिहमि एगया आगओऽम्हि पेच्छामि । सयमेव तं कुमित्तं अणज्जकज्जंमि आसत्तं । / 18 / / दह्नण तं तहट्टियमेगंते जाव चिंतिउं ल्ग्गो। नियपरियणपरियरिओ तावेस पलाइओ झत्ति । / 19 / / अहमवि पहरणसहिओ निय्थोव्फान्न्पुरिस्प्रिय्रिओ। तस्साणुपहे लग्गो सोऽवि य असणं पत्तो । / 20 / / रविकरप्रसरः इव जने घनपटलाऽऽच्छादितः अपि विस्फुरितः । अथ एषः व्यतिकरः गोपितः अपि प्रणयानुरोधेन । / 17 / / राजभवनात् स्वगृहे एकदा आगतः अहं प्रेक्षे । स्वयमेव तं कुमित्रमनार्यकार्ये आसक्तम् । / 18 / / दृष्टवा तं तथास्थितमेकान्ते यावत् चिन्तयितुं लग्नः । निजपरिजनपरिवृत्तः तावद् एषः पलायितः झटिति । / 19 / / अहमपि प्रहरणसहितः निज्स्तोक्प्र्धान्पुरुस्स्प्रिवृत्त्ः। तस्य अनुपथं लग्नः सोऽपि च अदर्शनं प्राप्तः । / 20 / / पछी प्रणय-अनुरोधथी ए प्रसंग ढांकवा छतां, घन-मेघ-पडलथी आच्छादित छतां सूर्य-किरणनी जेम होम विस्तार पाभ्यो. (17) एकदा राजभवनथकी पोताने घरे आवतां में पोते जोयुं, तो मारो ते कुमित्र अनुचित काममां आसक्त हतो. (18) तेने तेवी स्थितिमां जोइ हुं एकांतमां विचार करतो हतो, तेटलामां पोताना परिजनने साथे लैने ते तरत नासी गयो. (18) त्यारे पोताना थोडा परिजनने साथे लै, हथियार सहित हुं पण तेनी पाछळ लाग्यो. तेवामां ते अदृश्य थई गयो. (20) Page #65 -------------------------------------------------------------------------- ________________ 374 श्रीमहावीरचरित्रम मण-पवणजइणवेगेण जाव पत्तोऽम्हि एत्थ ठाणंमि । ता एस महापावो मम पडिओ चक्खुमग्गंमि । / 21 / / परियणपुरिसावि मए सयलासु दिसासु पेसिया पुव्वं । एयस्स विणासकए अहमेक्को एत्थ संपत्तो । / 22 / / असहायं मं दटुं एसो सहसत्ति जुज्झिउं ल्ग्गो। एत्तो अन्नं सव्वं जायं तुम्हंपि पच्चक्खं । / 23 / / एत्थंतरंमि सन्नाहकरण-दढगूढकायदुद्धरिसा । भूमियलं पेक्खंता खयरा तत्थागया तुरियं । / 24 / / मन-पवनजयिवेगेन यावत् प्राप्तोऽहं अत्र स्थाने । तदा एषः महापापः मम पतितः चक्षुमार्गे । / 21 / / परिजनपुरुषाः अपि मया सकलासु दिक्षु प्रेषिताः पूर्वम् । एतस्य विनाशकृते अहमेकः अत्र सम्प्राप्तः । / 22 / / असहायं मां दृष्ट्वा एषः सहसा योद्धं लग्नः । इतः अन्यत् सर्वं जातं तवाऽपि प्रत्यक्षम् । / 23 / / अत्रान्तरे सन्नाहकरण-दृढगूढकायदुर्धर्षाः । भूमितलं प्रेक्षमाणाः खेचराः तत्र आगताः त्वरितम् । / 24 / / मन अने पवनना वेगे हुं जे टलामां आ स्थाने आव्यो, तेटलामां ए महापापी मारी दृष्टिए पड्यो. (21) ते दरमियान में मारा बधा परिजनोने प्रथमथी ज एने मारवा चोतरफ मोकली दीधा हता, तेथी हुं एकलो मही भाव्यो. (22) एम सहाय रहित मने जोइने ते मारी साथे तरतज युद्ध करवा लाग्यो. ते पछी जे कांइ थयुं ते तमाराथी 2ईएयुं नथी.' (23) एवामां बख्तरयुक्त अने दढकाय-बळथी दुधर्ष एवा विद्याधरो, पृथ्वीतलने जोता तरतज त्यां आवी पडाय्या. (24) Page #66 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः पुट्ठा य मए ऽसाहह किं भो तुज्झं समागमणकज्जं ? / ' तेहिं कहियं 'सामी इह सुव्वै निवडिओ अहं' / / 25 / / सो दंसिओ य तेसिं, तो ते दट्ठूण तस्स पडियरणं । अच्चंतहरिसियमणा मं पइ भणिउं समादत्ता । / 26 / / 'संमं कयं नराहिव ! जमेवमेयस्स पालणा विहिया । जं एक बाढं परितप्पइ खयरनरनाहो । / 27 / / एयस्स मग्गणकए सव्वत्थवि पेसिया खयरसुहडा । जं एक्को च्चिय पुत्तो एसो सिरिखयरनाहस्स । / 28 / / पृष्टाः च मया 'कथयत किं भोः युष्माकं समागमनकार्यम्?' / तैः कथितं 'स्वामी इह श्रूयते निपतितः अस्माकम् । / 25 / / सः दर्शितः च तेषां, ततः ते दृष्ट्वा तस्य प्रतिचरणम् । अत्यन्तहृष्टमनसः मां प्रति भणितुं समारब्धवन्तः ॥26॥ 'सम्यक् कृतं नराधिप ! येन एवम् एतस्य पालना विहिता । यस्माद् एतत्कृते बाढं परितपति खेचरनरनाथः । / 27 / / 375 एतस्य मार्गणकृते सर्वत्राऽपि प्रेषिताः खेचरसुभटाः । यस्मादेकः एव पुत्रः एषः श्रीखेचरनाथस्य । / 28 / / एटले में तेमने पूछ्युं के-'अरे! तमारे अहीं आववानुं प्रयोजन शुं छे, ते कहो.' तेमणे कह्युं-'अमारो स्वामी अहीं आवी पड्यो छे, एम सांभळवामां आव्युं छे.' (25) में तेमने ते विद्याधर बतावतां, तेनी संभाळ जोईने मनमां अत्यंत हर्ष पामता ते मने कहेवा लाग्या 3- (25) 'हे नरेंद्र! तमे सारूं कर्युं के एनी आम रक्षा करी, कारणके एना माटे खेच2 2आजाने भारे संताप थाय छे. (27) एनी शोध करवा तेणे सर्वत्र खेच2-सुभटो मोकल्या, कारणके ते विद्याधर राजानो A eka ja putra che; (28) Page #67 -------------------------------------------------------------------------- ________________ 376 tA जयसेहरकुमरं पेसह एयं जहा समप्पेमो । सुहि-सयण-जणणि-जणयाण दंसणुक्कंठियमणाणं' / / 29 / / भणिओ मए स खयरो कुमार! तुह परियणो भणइ किंपि । ता साह तुमं चिय किं पुणेसि पच्चुत्तरं देमो ॥30॥ कुमरेण तओ भणियं 'एगत्तो तुज्झ असरिसो पणओ । गत्तो गरिविरहो donni'vi दोलंति मह हिययं' / / 31 / / ताहे विसिट्टभोयण-दिव्वंसुय- - रयण-भायणाईहिं । सम्माणिऊण कुमरो सट्ठाणं पेसिओ स मए ॥32॥ तस्माद् जयशेखरकुमारं प्रेष एतं यथा समर्पयामः । सुहृत्-स्वजन-जननी-जनकानां दर्शनोत्कण्ठितमनसाम् । / 29 / / श्रीमहावीरचरित्रम् भणितः मया सः खेचरः 'कुमार! तव परिजनः भणति किमपि । तस्मात् कथय त्वमेव किं पुनः एतेषां प्रत्युत्तरं ददामि?' / / 30 / / कुमारेण ततः भणितं 'एकत्र तव असदृशः प्रणयः । एकत्र गुरुविरहः द्वे अपि दोलयतः मम हृदयम्' / / 31 / / तदा vishissttbhojn-divyaaNshuk-र्त्न्-भाज्ञ्दिभिः। सम्मान्य कुमारः स्वस्थानं प्रेषितः सः मया । / 32 / / माटे ए जयशेखर कुमारने मोकलो के जेथी एना दर्शनने माटे उत्कंठित थयेला मित्रो, स्वजनो, माता तथा पिताने से सोंपीओ.' (28) एटले में ते विद्याधरने कह्युं-'हे कुमा2! तारा परिजनो जे कंइ kahe che, to तुं ज कहे के एमने शो जवाब साथीखे?' (30) त्यारे कुमार बोल्यो के-'एक तरफ तारो असाधारण स्नेह अने एक तरफ वडीलोनो विरह, ए बंने बाबत मारा हृदयने डोलावी रही छे.' (31) त्यारपछी विशिष्ठ भोजन, दिव्य वस्त्र, रत्न अने वासणादिथी तेनो सत्कार करीने में कुमारने स्वस्थाने भोडल्यो. ( 32 ) Page #68 -------------------------------------------------------------------------- ________________ 377 चतुर्थः प्रस्तावः तेणावि भणियमेयं 'नरिंद! काएण एस वच्चिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिव्वसिही । / 33 / / वरमत्थखओ वरमन्नदेसगमणं वरं मरणदुक्खं । सज्जणविरहो पुण तिक्खदुक्खलक्खंपि अक्खिवै' / / 34 / / इय भणिउं sogglNtnynnjlbiNdudhoygNddylo| काऊण मम पणामं सपरियणो ऐगओ गयणं । / 35 / / अहंपि तेसिं गयणुप्पयणसामत्थमवलोइंतो, पुव्वदिट्ठसमरवावारसंरंभमणुचिंतयंतो, चिंतयंतो केत्तियंपि वेलं विलंबि, नियरज्जकज्जाइं अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकज्जकोडिकरणपसत्तस्स तं गयणनिवडियविज्जाहरमारणउज्जुयदुट्ठखयरस्स सामरिसं वयणं । तेनाऽपि भणितम् 'एतद् नरेन्द्र! कायेन एषः व्र्जिस्स्ये। हृदयं तु निगडजटितम् इव तव पार्श्वे परिवत्स्यति । / 33 / / वरम् अर्थक्षयः वरम् अन्यदेशगमनं वरं मरणदुःखम् । ___सज्जनविरहः पुनः तीक्ष्णदुःखलक्षमपि आक्षिपति' / / 34 / / इति भणित्वा शोकगलन्नयनजलबिन्दुधूतगण्डतलः । कृत्वा मम प्रणामं सपरिजनः अतिगतः गगनम् । / 35 / / अहमपि तेषां गगनोत्पादसामर्थ्यम् अवलोकमानः, पूर्वदृष्टसमरव्यापारसंरम्भम् अनुचिन्तयन्, चिन्तयन् कियदपि वेलां विलम्ब्य, निजराज्यकार्याणि अनुचिन्तयितुं प्रवृत्तवान्, विस्मृतं च मम भोगप्रमुखकार्यकोटिकरणप्रसक्तस्य तद् गगननिपतितविद्याधरमारणोद्युतदुष्टखेचरस्य सामर्षं वचनम् । आ वखते ते कहेवा लाग्यो के-"हे नरनाथ! हुं आ काया थकी ज जवा पामीश, परंतु जाणे सांकळथी 44315-15 येत डोय ते मार हय तो तारी पासे4 23वानु छ. (33) अर्थनाश, विदेशगमन अने मरण-दुःख ए त्रणे सारां, परंतु सज्जन-विरह तो लाखो तीण दुःखो नीचे छ.' (34) एम कहेतां शोकथी गळतां अश्रु-जळथी गालने जेणे धोइ नाखेल छे एवो ते विद्याधर मने प्रणाम करी, पोताना परिजन सहित आकाशमां चाल्यो गयो; (35) हुं पण तेमना गगन-गामी सामर्थ्यने जोतो, पूर्वे जोयेल संग्राम-समारंभने विचारतो, केटलोक वखत थयेल विलंबने विचारतो, पोताना राज्य-कारभारनो विचार करवा लाग्यो. तेवामां भोग प्रमुख अनेक कार्यो करवामां तत्पर मने गगनथकी पडेल विद्याधरने मारवा तैयार थयेला दुष्ट खेचरनुं वेषपूर्ण वचन याद आव्युं. Page #69 -------------------------------------------------------------------------- ________________ 378 श्रीमहावीरचरित्रम् एगया य रयणीए जाव कैवयपहाणजणपरियरिओ नियदेससुत्थासुत्थ-परिभावभावणेण य, रायंतररहस्सायन्नणेण य, गय-तुरयगुणवन्नणेण य, किन्नराणुकारिगायण-जणपारद्धकागलीगीयसवणेण य सायरपणच्चिरवारविलासिणीचित्तपयक्खेवनिरिक्खणेण य नम्मालावकरणेण य बिंदु-चुय-पहेलियापण्हुत्तरजाणणेण य विणोयंतो चिट्ठामि ताव अयंडविहडियबंभंडभंडुड्डामरो, जुगंतपणच्चिरभेरवपहयडमडमेंतडमरुयनिनायनिझुरो, खरनहरनिद्दारियमयगल(य?)गलगज्जियदारुणो, पासपरिवत्तिभवणभित्तिपरिफालणसमुच्छलंतपडिसद्दयसहस्सदुव्विसहो समुडिओ हलबोलोत्ति । तं च सोऊण विष्फारिनयणजुयलो सयलदिसिमंडलमहमवलोयमाणो पेच्छामि तडिदंडपयंडकरवालवावडकरे, भवणंगणमभिसरंते, हणहणहणत्ति भणंते विज्जाहरे । ते य दळूण मम परियणो भयभरथरहरंतसरीरो, करुणाई दीणाई वयणाइं समुल्लविंतो सयलदिसासु सिग्घं पलाओत्ति । ताहे पहरणरहिओ एगागीवि एकदा च रजन्यां यावत् कतिपयप्रधानजनपरिवृत्तः निजदेशसुस्थाऽसुस्थपरिभावनेन च, राजान्तररहस्याऽऽकर्णनेन च, गज-तुरगगुणवर्णनेन च, किन्नराऽनुकारिगायकजनप्रारब्धकाकलीगीतश्रवणेन च, सादरप्रनृत्यद्वारविलासिनीचित्रपदक्षेपनिरीक्षणेन च, नर्माऽऽलापकरणेन च, बिन्दु-च्यूत-प्रहेलिकाप्रश्नोत्तरज्ञानेन च विनोदयन् तिष्ठामि तावद् अकाण्डविघटितब्रह्माण्डभाण्डप्रबलः, युगान्तप्रनृत्यभैरवप्रहत डमडम डमरुनिनादनिष्ठुरः, खरनखरनिर्दारितमदगजगलगर्जितदारुणः, पार्श्वपरिवर्तिभवनभीत्तिपरिस्फालनसमुच्छलत्प्रतिशब्दसहस्रदुर्विसहः समुत्थितः कोलाह्ल्ः। तच्च श्रुत्वा विस्फारितनयनयुगलः सकलदिग्मण्डलम् अहमवलोकमानः प्रेक्षे तडिद्दण्डप्रचण्डकरवालव्याप्तकरान्, भवनाङ्गणम् अभिसरतः, हन-हन-हन इति भणतः विद्याधरान् । तान् च दृष्ट्वा मम परिजनः भयभरकम्पमानशरीरः, करुणानि दीनानि वचनानि समुल्लपन् सकलदिक्षु शीघ्रं प्र्लायित्ः। तदा प्रहरणरहितः एकाकी अपि स्थित्वा अहं तेषां सम्मुखं पछी एकदा रात्रे केटलाक प्रधानजनो साथे पोताना देशनी सुख-दुःखनी स्थितिनो विचार करतां, अन्य राजाओनी गुप्त वात सांभळतां, हस्ती, अश्वोना गुणनुं वर्णन करतां, किन्नरतुल्य गवैयाओए चलावेल काकलीगीत सांभळतां, सादर नृत्य करती वारांगनाओना विचित्र पाद-क्षेप जोतां, नर्म-आलाप करतां, तथा बिंदु-चूतउखाणाना प्रश्नोत्तर जाणवामां विनोदपूर्वक हुं जेटलामां बेठो छुं, तेवामां अकांडे-अकाळे ब्रह्मांड फूटवा समान भयानक, युगांते नृत्य करतां भैरवे ताडन करेल डमरूना अवाजनी जेम निष्फर, प्रचंड नखथी चीरायेला उन्मादी गजेंद्रना गरव समान दारुण तथा पासेनी भवन-भित्तिमां प्रतिघात पामतां उछळता हजारो प्रतिध्वनिथी दुःसह एवो कोलाहल जाग्यो. ते सांभळतां विकसित लोचने चोतरफ दिशाओने जोतां, वीजळीना समान प्रचंड तरवारने धारण करतां, भवनांगण प्रत्ये धसी आवता तथा मार, मार, मार, एम बोलता एवा विद्याधर मारा जोवामां आव्या. तेमने जोतां भयथी थर थर कंपता मारा परिजनो करुण अने दीन वचन बोलतां तरतज बधी दिशाओमां पलायन करी गया, एटले शस्त्ररहित एकाकी छतां तेमनी सामे उभा रहीने हुं कहेवा लाग्यो-"are! Page #70 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 379 ठाऊणाहं तेसिं संमुहं जंपिउमेवं पवत्तो य । 'रे रे किं गलगहियव्व निरत्ययं विरसमारसह?, के तुब्भे?, केण पेसिया? किं वा आग्म्न्न्क्ज्ज्ण्?|' तेहिं भणियं 'रे रे नरिंदाहम! तैया अम्ह पहुणो सत्तुरक्खणेण वयणमवगणिय संपयं धिट्टयाए अयाणमाणो इव के तुब्भे केण पेसिया किं वा आगमणकज्जति पुच्छसि । जै पुण विसेसकहणेण तूससि ता निसामेहि, अम्हे विज्जाहरा रहनेउरचक्कवालपुरविज्जाहरनरिंदसिरिसमरसिंघनंदणेण वेरिखयरासमप्पणपरूढगाढकोवानलेन सिरिअमरतेयकुमरेण तुह दुविणयतरुफलदसणत्थं पेसिय्त्ति|' मए भणियं 'जै एवं ता जहाइट्ठ उवचिठ्ठहत्ति । ' तओ अखयसरीरं चेव मं गहिऊण उप्पइया ते गयणमग्गेण, गया य दूरदेसं, मुक्को य अहं एगत्थ भुयंगभीमे गिरिनिगुंजे । भणियं च मए ऽकिं रे! एवं मुंचह? जं नेव फ्र्ह्|' तेहिं भणियं 'एत्तिया चेव पहुणो आन्ना। पहुचित्ताणुवत्तणं हि सेवगस्स धम्मो । ' एवं भणिय उप्पइया ते तओ त्थान्नाओ। जल्पितुमेवं प्रवृत्तवान् च रे रे किं गलगृहीताः इव निरर्थकं विरसमारसत?, के यूयम्?, केन प्रेषिताः?, किं वा आगमनकार्यम् ? / ' तैः भणितं रे रे नरेन्द्राधम! तदा अस्माकं प्रभोः शत्रुरक्षणेन वचनमवगणयित्वा साम्प्रतं धृष्टतया अज्ञायमानः इव-के यूयम्?, केन प्रेषिताः?, किं वा आगमनकार्यम्?-इति पृच्छसि । यदि पुनः विशेषकथनेन तुष्यसि ततः निश्रुणु-वयं विद्याधराः रथनेपुरचक्रवालपुरविद्याधरनरेन्द्रश्रीसमरसिंहनन्दनेन वैरिखेचराऽसमर्पणप्ररूढगाढकोपानलेन श्रीअमरतेजकुमारेण त्वं दुर्विनयतरुफलदर्शनार्थं प्रेस्सिताः|' मया भणितं 'यदि एवं तदा यथाऽऽदिष्टम् उप्तिस्स्त्थ्त्। ततः अक्षतशरीरमेव मां गृहीत्वा उत्पतिताः ते गगनमार्गेण, गता च दूरदेशे, मुक्तश्च अहमेकत्र भुजङ्गभीमे गिरिनिकुञ्ज । भणितं च मया 'किं रे एवं मुञ्चत, यस्माद् naiva prhrth|' तैः भणितं 'एतावती एव प्रभोः आज्ञा । प्रभुचित्ताऽनुवर्त्तनं हि सेवकस्य धर्मः । ' एवं भणित्वा उत्पतिताः ते तस्मात् स्थानात् । अहम् अपि कोकिलकुल-गवल(य?)गुलिका-श्यामासु गलगृहीत-गळे पकडायेलानी जेम आम निरर्थक विरस केम बको छो? तमे कोण छो? कोणे मोकल्या छे? अथवा अहीं शा माटे आव्या छो?" तेमणे कह्युं "अरे नृपाधम! ते वखते अमारा स्वामीना शत्रुनी रक्षा करतां तें वचननी अवगणना करी अने अत्यारे धृष्ठताथी अजाण्यानी जेम 'तमे कोण? कोणे मोकल्या अथवा शा प्रयोजने आव्या?' एम पूछे छे? हजु पण जो विशेष कथनथी तुं संतोष पामतो hoya, to sAMbhaLa-ame विद्याधरो छीए, अने रथनुपुर नगरना विद्याधरराजा समरसिंहना पुत्र, शत्रु विद्याधर समर्पण न करवाथी अत्यंत कोपायमान थयेल अमरतेज नामना कुमारे तने दुर्विनय-वृक्षनुं फळ बताववा अमने मोकल्या छे. त्यारे में कह्युं के-"जो एम होय, तो तमे तेनो हुकम बजावो." एटले शरीरने कंइ पण बाधा पमाड्या सिवाय मने उपाडीने तेओ आकाशमार्गे उड्या अने दूर प्रदेशमां गया. त्यां सापोवडे भयंकर एवा एक पर्वतनी वेलडीओमां मने मूक्यो. त्यारे में जणाव्युं ke"are! मने आम मूकी केम घो छो? प्रहार केम करता नथी?' तेमणे कह्युं-"अमारा स्वामीनी एटली ज आज्ञा छे. सेवकोए स्वामीनी इच्छानुसार वर्तवुं, ए तेमनो धर्म छे." एम कहीने तेओ ते स्थानथी आकाशमां उड्या. पछी Page #71 -------------------------------------------------------------------------- ________________ 380 श्रीमहावीरचरित्रम् अहंपि कोइलकुलगवलगुलियसामलासु सयलदिसासु, केसरिकिसोरनिद्दयनिद्दारियसारंगपमुक्कविरसारावभीसणेसु काणणेसु, वणमहिसावगाहिज्जंतपल्ललसमुच्छलंतपंकपडलदुग्गेसु मग्गेसु, तरुवरसाहासंहरिसवसनिवडंतदहणनिदज्झमाणेसु वेणुगहणेस, पज्जलंतपईवसिहाभीसणविप्फुरंतरत्तलोयणेसु इओ तओ वियरंतेसु निसायरगणेसु, वराहतिक्खदाढुक्किण्णलेङ्गुनियरुच्चावच्चासु वणस्थलीसु अमुणियमग्गुम्मग्गो विमूढदिसाभागो असोढपयप्पयारो एक्कंमि गुरुतरुवरे समारुहिउं साहाए पसुत्तोम्हि । दुट्ठमहिलव्व कटेण समागया निद्दा । पच्छिमरयणिसमए य जामकरिधडव्व पासमल्लीणा चित्ता । पबोहमंगलतूरेहिं पिव रसियं पुराणसियालेहिं । मागहेहिं व पढियं सुयगणेहिं । अह उइयंमि सयलतिहुयणभुवणप्पईवंमि दिवायरंमि उठ्ठिऊण कयपाभाइयकिच्चो ओयरिऊण तरुवराओ एक्कदिसाए पयट्टो गंतुं । खणंतरेण य तरुणतरुचक्कलावबद्धपरियरो, कोदंडकंडवावडकरो, नियपणइणीए सकलदिक्षु, केसरिकिशोरनिर्दयनिर्दारितसारङ्गप्रमुक्तविरसाऽऽरावभीषणेषु काननेषु, वनमहिषाऽवगाहमानपल्वलसमुच्छलत्पङ्कपटलदुर्गेषु(=दुर्गमेषु) मार्गेषु, तरुवरशाखासङ्घर्षवशनिपतद्दहननिदह्यमानेषु वेणुगहनेषु, प्रज्वलत्प्रदीपशिखाभीषणविस्फुरद्रक्तलोचनेषु इतस्ततः विचरत्सु निशाचरगणेषु, वराहतीक्ष्णदंष्ट्रोत्कीर्णलेष्टुनिकरोच्चावचेषु वनस्थलीषु अज्ञातमार्गोन्मार्गः, विमूढदिग्भागः, असोढपदप्रचारः एकस्मिन् गुरुतरुवरे समारुह्य शाखायां प्रसुप्तोऽहम् । दुष्टमहिला इव कष्टेन समागता निद्रा । पश्चिमरजनीसमये च यामकरि(=यामिक?)घटाः इव पार्श्वम् आलीनाः चित्ताः। प्रबोधमङ्गलतूरैः इव रसितं वृद्धशृगालैः । मागधैः इव पठितं शुकगणैः । अथ उदीते सकलत्रिभुवनभुवनप्रदीपे दिवाकरे उत्थाय कृतप्राभातिककृत्यः अवतीर्य तरुवराद् एकदिशि प्रवृत्तः गन्तुम् । क्षणान्तरेण च तरुणतरुकुण्डलाऽवबद्धपरिकरः, कोदण्डकाण्डव्यापृतकरः, निजप्रणयिन्या अनुगम्यमाणः, गुञ्जाफलमालिकामात्रकृताऽऽभरणः, भुज्ञ्ग्ग्क्न्ग्चुक्निर्व्र्तिथुं पण कोयल, जंगली महिष अने गुटिका समान समस्त दिशाओ श्याम थै जतां, केसरि-किशोरे निर्दयताथी मारेल हरणोना विरस अवाजथी जंगलो भीषण भासतां, वन-महिषोना अवगाहनथी पल्लव-खाबोचियाना उछळता कादववडे रस्ताओ दुर्गम थतां, वृक्ष-शाखाओना घर्षणथी उपजता-पडता अग्निवडे वांससमूह बळता, बळता दीवानी शिखा समान भीषण अने फरायमान रक्त लोचनवाळा राक्षसो आमतेम भमतां, तथा वराह डुक्करोए तीक्ष्ण दाढथी खोदी नाखेल होवाथी उंची नीची वनस्थळीमां मार्ग के उन्मार्ग न जणाता, तेमज दिशा-भागनी खबर न पडता, page चालवानुं सहन न करी शकवाथी एक मोटा वृक्षपरनी शाखा उपर चडीने हुं सूई गयो. त्यां दुष्ट महिलानी जेम महाकष्ट निद्रा आवी. एवामां रात्रिनो पाछलो पहोर थतां याम-करिघटापहेरेगीर जेम चित्ताओ आसपास बेसी गया, जगाडवाना मंगलवाघोनी जेम पुराण=वृद्ध शियाळीयाओ शब्द करवा लाग्या तथा पोपटो मागधजनोनी जेम बोलवा लाग्या; पछी त्रिभुवनना दीपक समान सूर्यनो उदय थतां, हुं उठ्यो अने प्रभातिक कृत्य करी, वृक्ष थकी नीचे उतरीने एक दिशामां चाल्यो. त्यां क्षणांतरे कोमळ वृक्षनी छालथी कम्मर कसी, हाथमां धनुष्य-बाण धारण करतो, पोतानी प्रियाथी अनुसरातो, गुंजाफळ-caNoThInI Page #72 -------------------------------------------------------------------------- ________________ 381 चतुर्थः प्रस्तावः अणुगम्ममाणो, गुंजाफलमालियामेत्तकयाभरणो, भुयंगकंचुयनिव्वत्तियकेसकलावसंजमणो, तक्खणविणिवाइयसिहंडिससिहमुहविरइयकन्नपूरो दिट्ठो एक्को पुलिंदो, सो य पुच्छिओ म 'भो महाणुभाग! का एसा अडवी ?, को वा नियसिहरग्गभग्गरविरहतुरयमग्गो एस गिरिवरो ?, का वा नयरगामिणी वत्तिणित्ति ? / ' पुलिंदेण भणियं 'अणामिया नाम एसा अडवी, सज्झाभिहाणो य एस गिरिवरो, एसावि वित्तिणी कंचणपुरनयरमणुसरएत्ति । ' तओ लग्गोऽहं तीए वत्तणीए । तावसतवस्सीव कंद-मूल-फलेहिं पाणवित्तिं करिंतो पत्तो कैवयवासरेहिं कंचणपुरं, तत्थ य मुणिवरो इव निप्पडिबद्धो, वीयरागो इव सव्वसंगरहिओ ठाऊण कैवय दिणाणि पेच्छंतोऽपुव्वद्वाणाइं, अवले (लो? ) एंतो गामागरे, निरूविंतो धम्मियजणकारावियाइं समुत्तुंगसुंदरागाराई सुरमंदिराई, कप्पडिओ इव दाणसालासु पाणविंत्तिं कुणमाणो अणवरयपयाणएहिं पत्तो सरज्जसीमासन्निवेसं । तत्थ य कैवयदिणाणि केशकलापसंयमकः, तत्क्षणविनिपातितशिखण्डिसशिख-मुखविरचितकर्णपूरः दृष्टः एकः पुलिन्दः । सः च पृष्टः मया 'भोः महानुभाग ! का एषा अटवी ?, कः वा निजशिखराग्रभग्नरविरथतुरगमार्गः एषः गिरिवरः ?, का वा नगरगामिनी वर्तनी ? / ' पुलिन्देन भणितं अनामिका नाम्नी एषा अटवी, सह्याभिधानः च एषः गिरिवरः, एषाऽपि वर्तनी कञ्चनपुरनगरम् अनुसरति । ततः लग्नोऽहं तस्यां वर्तन्याम् । तापस-तपस्वी इव कन्द-मूल-फलैः प्राणवृत्तिं कुर्वन् प्राप्तः कतिपयवासरैः कञ्चनपुरम् । तत्र च मुनिवरः इव निष्प्रतिबद्धः, वीतरागः इव सर्वसङ्गरहितः स्थित्वा कतिपयदिनानि प्रेक्षमाणः अपूर्वस्थानानि, अवलोकमानः ग्रामाऽऽकरान् निरूपयन् धार्मिकजनकारापितानि समुत्तुङ्गसुन्दराऽऽकाराणि सुरमन्दिराणि, कार्पटिकः इव दानशालासु प्राणवृत्तिं कुर्वन् अनवरतप्रयाणकैः प्राप्तः स्वराज्यसीमासन्निवेशम् । तत्र च कतिपयदिनानि विश्रम्य पुनरपि माळामात्रथी विभूषित, सापनी कांचळीवती जेणे पोतानो केश कलाप बांधेल छे, तथा तरतमां तोडी लीधेल मयूरना पींछाथी जेणे कर्णपूर=कर्णभूषण बनावेल छे एवो एक भील मारा जोवामां आव्यो. में तेने पूछ्युं केऽहे महाभाग! आ अटवी कई? अथवा पोताना शिखरना अग्रभागथी सूर्य 2थना अश्वोना मार्गने रोकनार आ गिरिराज कर्यो? के नगरभणी जतो मार्ग कयो?' एटले ते भील बोल्यो-'अनामिका नामे आ अटवी छे, सह्य नामे ए पर्वत छे अने आ मार्ग कंचनपुर नगर भणी जाय छे.' पछी हुं ते पंथे पड्यो अने तापस के तपस्वीनी जेम कंदमूळ अने फळोथी जीवतो हुं केटलेक दिवसे कंचनपुरमां पहोंच्यो. त्यां मुनिवरनी जेम अप्रतिबद्ध अने वीतरागनी जेम सर्व-संगरहित एवो हुं केटलाक दिवस रहीने, नवा स्थानो जोतां, ग्रामाक अवलोकतां, धार्मिकजनोए करावेला ऊंचा अने सुंदर आकारना देवालयो नीहाळतो अने कार्पेटिकनी जेम दानशाळाओमां भोजन करतो हुं सतत प्रयाण करतां पोताना राज्य-सीमाडाना एक गाममां पहोंच्यो. त्यांपण केटलाक दिवस विश्रांति लै पुनः मारा नगर भणी हुं चाल्यो, अने जतां जतां रस्तामां पोताना भाई विजयसेन के जे राज्यनो Page #73 -------------------------------------------------------------------------- ________________ 382 श्रीमहावीरचरित्रम वीसमिय पुणरवि चलिओ नियनयराभिमुहं । इंतेण य सुणिऊण नियलहुभाउणो विजयसेणस्स संपत्तरज्जस्स विभववित्थरं चिंतियं मए-नूणं विजयसेणेणाहिठ्ठियंमि रज्जे न जुत्तं तत्थ मे ग्म्न्न्ण्। जेण पुव्वकयधम्मकम्माणुभावओ पाविऊण र्ज्ज्सिरिण्। चिंतामणिव्व दाउं को वंछइ वल्लहस्सावि? / / 1 / / पिच्छामि तहाविय मित्त-मंति-सामंतवयणविन्नासं । जं नटुं नणु रज्जं तं दिलु हरणकालेऽवि । / 2 / / इह चिंतयंतो पत्तो कमेण सिरिभ्व्न्न्न्य्र्ण्। अलक्खिज्जमाणो पुरजणेण पविट्ठो सहपंसुकीलियस्स सोमदत्ता-भिहाणस्स वयंसस्स गिहे। सो य ममं दट्टण झडत्ति चलितः निजनगराऽभिमुखम् । गच्छता च श्रुत्वा निजलघुभ्रातुः विजयसेनस्य सम्प्राप्तराज्यस्य विभवविस्तारं चिन्तितं मया 'नूनं विजयसेनेन अधिष्ठिते राज्ये न युक्तं तत्र मे ग्म्न्म्। येन - पूर्वकृतधर्मकर्मानुभावतः प्राप्य raajyshriym॥ चिन्तामणिः इव दातुं कः वाञ्छति वल्लभस्यापि? / / 1 / / पश्यामि, तथापि च मित्र-मन्त्रि-सामन्तवचनविन्यासम् । यद् नष्टं ननु राज्यं तद् दृष्टं हरणकालेऽपि । / 2 / / ___ इति चिन्तयन् प्राप्तः क्रमेण श्रीभवननगरम् । अलक्ष्यमाणः पुरजनेन प्रविष्टः सहपांशुक्रीडितस्य सोमदत्ताऽभिधानस्य वयस्यस्य गृहे । सः च मां दृष्ट्वा झटिति जातप्रत्यभिज्ञानः सहर्ष पादयोः निपतत्य गाढं प्ररुदितः, भणितुं आर्ब्ध्वान्मालिक बन्यो छे, तेना विभवनो विस्तार सांभळतां हुं विचारवा लाग्यो के "विजयसेन राज्यनो स्वामी बन्यो छे, माटे मारे त्यां जवुं योग्य नथी, कारण के पूर्वकृत धर्मना प्रभावथी चिंतामणिनी जेम राज्यलक्ष्मी पामीने पोताना प्रियजनने पण आपवाने कोण 529? (1) तथापि मित्र, मंत्री सामेतादिकनी वचन कळा तो जौं. वळी जे राज्य नष्ट थयुं ते तो हरण-समये ज में दीवू.' (2) एम चितवतो हुं अनुक्रमे श्रीभवन नगरमां पहोंच्यो. त्यां नगरजनो कोइ न जुवे तेम, साथे धूलि-क्रीडा करेल एवा सोमदत्त नामना मारा मित्रना घरे गयो, एटले मने जोतां तरतज ओळखी लैने सहर्ष मारा page पडी ते अत्यंत रोयो अने कहेवा लाग्यो के Page #74 -------------------------------------------------------------------------- ________________ 383 चतुर्थः प्रस्तावः जायपच्चभिन्नाणो सहरिसं पाएसु निवडिय गाढं परुन्नो, भणिउमाढत्तो तुह विरहे मम नरवर! वरिसं व दिणं न जाइ पज्जंतं । हिम-हार-चंद-चंदणरसावि दूरं तविंति तणुं । / 1 / / भवणं पेयवणं पिव पणइणिवग्गो य डाइणिगणोव्व । सयणावि भुयंगा इव न मणंपि मणा सुहाविंति । / 2 / / एत्तियदिणाइं लोएण धारिओ कहवि गुरुनिरोहेण । जंतो इण्डिं विदेसे जै नाह! तुमं न इंतोऽसि । / 3 / / तो एयं वरभवणं एसो धणवित्थरो इमे तुर्या। एसो किंकरवग्गो पडिवज्जसु तं महीनाह!॥4॥ जुम्मं । 'तव विरहे मम नरवर! वर्षमिव दिनं न याति पर्यन्तम् । हिम-हार-चन्द्र-चन्दनरसाः अपि दूरं तापयन्ति तनुम् । / 1 / / भवनं प्रेतवनम् इव प्रणयिनीवर्गः च डाकिनीगणः इव । स्वजनाः अपि भुजङ्गाः इव न मनसि अपि मनाक् सुखयन्ति । / 2 / / एतावन्दिनानि लोकेन धारितः कथमपि गुरुनिरोधेन । अयास्यम् इदानीं विदेशे यदि नाथ! त्वं न अयास्यः । / 3 / / तस्मादेतद् वरभवनम्, एषः धनविस्तारः, इमे तुरगाः । एषः किङ्करवर्गः प्रतिपद्यस्व त्वं महीनाथ!' / / 4 / / युग्मम् । हे नरवर! तारा वियोगे मने एक दिवस पण वरसतुल्य थै पड्यो, तेमज हिम, हार, चंदननो रस के चंद्रमा ए बधा मारा देहने बहु ज गरम भासता हता. (1) भवन ते स्मशान समान, स्त्रीओ डाकिणीतुल्य अने स्वजनो पण सापनी जेम मारा मनने जरापण सुख 34%a4ता नलि. (2) आटला दिवस लोकोए मोटा आग्रहथी महाकष्ट मने अटकावी राख्यो. हे नाथ! जो तमे आव्या न होत, तो हुं अत्यारे विदेशमां चाल्यो जात. माटे आ श्रेष्ठ भवन, आ धनभंडार, आ अश्वो अने आ सेवकवर्गनो में नरेंद्र! आप svI12 72. (3,4) Page #75 -------------------------------------------------------------------------- ________________ 384 श्रीमहावीरचरित्रम् ___ एमाइं पणयसाराइं वयणाइं भासंतो भणिओ मए सोमदत्तो ऽपियवयंस! किं सोयविहुरो हवसि?, किं वा नियभवणधणाइयं समप्पेसि?, किमेवं तुह पणयसारो पयडीभविस्सइ? को वा अन्नो ममाओवि तुह पाणप्पिओ?, किं वा तुह दंसणाओऽवि अन्नं ममेहागमणप्पओयणं? | ता धीरो भव । अच्छौ सव्वस्ससमप्पणं । तुह जीवियंपि ममायत्तं चेव । ' तओ काराविओऽहं ण्हाण-विलेवण-भोयणपमुहं कायव्वं, खणंतरेण पुच्छिओ मए ऽपियवयंस! साहेसु किमियाणिं कायव्वं? / ' सोमदत्तेण भणियं देव! किं निवेदेमि?, मं एक्कं पमोत्तूणं अन्ने सव्वेऽवि मंतिसामंता दढपक्खवाया विजयसेणे । नेच्छंति नाममवि तुह संतियं भणिउं । जै सो कहवि आगमिस्सइ तहावि एयस्स चेव रज्जं, जओ एयस्स मुद्धा मती अम्ह दढं वसवत्ती थेवंपि वयणं न विलंघेइत्ति । विजयसेणो पुण नियसरीर मेत्तेण तुम्ह विरहे बाढं परितम्मै, भणइ य-जै एइ जेट्ठभाया ता धुवं समप्पेमि रज्जधुरं, जहाजेट्ठरज्जपालणमेव अम्ह कुलधम्मोत्ति । एवमादीनि प्रणयसाराणि वचनानि भाषमाणः भणितः मया सोमदत्तः 'प्रियवयस्य! किं शोकविधुरः भवसि?, किं वा निजभवन-धनादिकं समर्पयसि?, किमेवं तव प्रणयसारः प्रकटीभविष्यति?, कः वा अन्यः मत्तः अपि तव प्राणप्रिय?, किं वा तव दर्शनादपि अन्यद् मम इहाऽऽगमनप्रयोजनम्? / तस्माद् धीरः भव । आस्ताम् सर्वस्वसमर्पणम् । तव जीवित्वमपि मम आयत्तमेव । ततः कारापितः अहं स्नान-विलेपनभोजनप्रमुखं कर्तव्यम् । क्षणान्तरेण पृष्टः मया 'प्रियवयस्य! कथय किम् इदानीं कर्तव्यम्?' सोमदत्तेन भणितं 'देव किं निवेदयामि? मामेकं प्रमुच्य अन्ये सर्वेऽपि मन्त्रि-सामन्ताः दृढपक्षपाताः विज्य्सेने। नेच्छन्ति नाम अपि तव सत्कं भणितुम् । यदि सः कथमपि आगमिष्यति तथाऽपि एतस्यैव राज्यम्, यतः एतस्य मुग्धा मतिः अस्माकं दृढं वशवर्ती स्तोकमपि वचनं न उल्लङ्घते इति। विजयसेनः पुनः निजशरीरमात्रेण तव विरहे बाढं परिताम्यति, भणति च-यदि एति ज्येष्ठभ्राता तदा ध्रुवं समर्पयामि ए प्रमाणे प्रेमपूर्ण वचनो बोलता सोमदत्तने में जणाव्युं के हे प्रिय मित्र! आम शोकाकुल केम बने छे? अथवा पोताना भवन, धनादिक mane zAmATe soMpe che? शुं एम करवाथी तारो अपूर्व प्रेम प्रगट थशे? शुं मारा करतां पण अन्य कोइ तने प्राणवल्लभ छे? अथवा तारा दर्शन करतां पण मारे अहीं आववानुं अन्य कांइ प्रयोजन छे? माटे धीर था. तारुं सर्वस्व समर्पण तो दूर रहो, परंतु तारुं जीवित पण मने आधीन ज छे. पछी तेणे मने स्नान, विलेपन, भोजन प्रमुख कराव्युं. क्षणांतरे में तेने पूछ्युं के "हे प्रिय मित्र! कहे अत्यारे शुं करवानुं छे?' सोमदत्त बोल्यो-"हे देव! शुं कहुं? एक मने मूकीने बीजा बधा मंत्री, सामंतो विजयसेनना गाढ पक्षपाती बन्या छे. तमारुं नाम लेवाने पण तेओ इच्छता नथी. वळी teo ema bole che ke - "jo कदाच ते आवशे, तोपण राज्य तो विजयसेननुं ज समजवुं, कारणके आनी मुग्धमति अमने अत्यंत आधीन छे अने ए अमारुं अल्पवचन पण ओळंगतो नथी. परंतु विजयसेन तो तमारा विरहमां अत्यंत पोताना शरीरे संतप्त थाय छे अने कहे छे के-जो ज्येष्ठ भ्राता आवे, तो राज्यनी लगाम अवश्य तेने सोंपुं, कारणके अमारो एवो Page #76 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 385 एवं ठिए किंपि न जाणिज्जइ जुत्ताजुत्तं, ता एत्थेव अलक्खिज्जमाणो तुमं चिट्ठसु कैवयदिणाणि जाव उवलक्खेमि नरिंदाईण चित्तं । ' मए भणियं-'एवं ह्वुत्ति। तओ सोमदत्तेण सामेण य दंडेण य भेएण य उवप्पयाणेण य आढत्ता मंतिसामंतादओ भेइउण्। निट्ठरवज्जगंठिंपिव न य केणवि भिज्जंति उवाएन्न्ण्। नाओ य तेहिं स्माग्म्न्न्विय्रो। निवारिया य रायदुवारपाला जहा 'न सोमदत्तस्स रायभवणे पवेसो दाय्व्वोत्ति|' विजयसेणस्सवि सिळू जहा तुम्ह जेट्ठभाया पंचत्तं गओत्ति निसामिज्जइत्ति । तेणावि एवं निसामिय कओ म्हासोगो। पयट्टियाइं मयकिच्चाइंति । एवंति मह रज्जकज्जविसयं जं जमुवायं घडेइ सो निउन्नो। दैवो पडिकूलो इव तं तं विहडेइ निक्करुणो । / 1 / / अन्नया य गाढविसायवसविसंतुलेण मुणियपरमत्येण भणियं सोमदत्तेण 'देव! निम्मज्जाएहिं राज्यधुराम्, यथाज्येष्ठराज्यपालनमेव अस्माकं कुल्ध्र्म्ः। एवं स्थिते किमपि न ज्ञायते युक्तायुक्तम् । तस्मादत्रैव अलक्ष्यमाणः त्वं तिष्ठ कतिपयदिनानि यावदुपलक्षे नरेन्द्रादीनां चित्त्म्। मया भणितम् 'एवं भवतु । ' ततः सोमदत्तेन सामेन च दण्डेन च भेदेन च उपप्रदानेन च आरब्धा मन्त्रि-सामन्तादयः भेत्तुम् । निष्ठुरवज्रग्रन्थिः इव न च केनाऽपि भिद्यन्ते उपायेन । ज्ञातश्च तैः स्माग्म्न्व्य्तिक्र्ः। निवारिता च राजद्वारपालाः यथा 'न सोमदत्तस्य राजभवने प्रवेशः दातव्यः' इति। विजयसेनस्यापि शिष्टं यथा तव ज्येष्ठभ्राता पञ्चत्वं गतः इति निश्रूयते । तेनाऽपि एवं निश्रुत्य कृतः महाशोकः । प्रवर्तितानि मृतकार्याणि । एवमिति मम राज्यकार्यविषयं यं यमुपायं घटयति सः निपुणः । दैवः प्रतिकूलः इव तं तं विघटति निष्करुणः । / 1 / / अन्यदा च गाढविषादवशविसंस्थुलेन ज्ञातपरमार्थेन भणितं सोमदत्तेन 'देव! निर्मर्यादैः म्न्त्रिकुळधर्म छे के ज्येष्ठ कुमार राज्य चलावे. आम होवाथी कंइपण युक्तायुक्त जाणी शकातुं नथी, माटे नरेंद्रादिकनुं मन मारा जाणवामां बराबर आवी जाय, तेटला दिवसो कोइ न जाणे तेम अहीं ज रहो. त्यारे में कह्युं - "भले एम थाओ." पछी सोमदत्त साम, दंड, भेद अने उपप्रदान प्रमुखथी मंत्री, सामंतादिकने भेदवा लाग्यो, परंतु कठिन वजगांठनी जेम तेओ कोइपण उपायथी भेदाया नहि; एटलुं ज नहि पण मारा आववानी वात तेमना जाणवामां आवी, जेथी द्वारपालोने तेमणे कही दीधुं के "सोमदत्तने तमारे राजभवनमां आववा न देवो." वळी विजयसेनने पण कह्युं के तमारो ज्येष्ठ भ्राता मरण पाम्यो एम संभळाय छे." ए प्रमाणे सांभळतां तेने महाशोक थयो, अने तेणे मृतकार्यो कराव्यां. ए रीते मने राज्य पमाडवा ते निपुण जे जे उपाय लेतो ते ते निष्करुण देव, प्रतिकूळनी जेम अस्तव्यस्त 52री भूतुं. (1) एकदा गाढ विषादने वश थतां, परमार्थने जाणता सोमदत्ते मने कह्युं के "हे देव!निर्मर्याद मंत्री, सामंतादिकोए Page #77 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् मंति-सामंताईहिं तुम्ह पंचत्तगमणवत्ता निवत्तिया राइणो पुरो । ता जै कहंपि रायवाडिया निग्गयस्स विजयसेणस्स दंसणपहे ठाऊण नियदंसणं ठावेसि ता जुत्तं होइत्ति, जओ तुम्ह दंसणं बाढमभिकंखर एसो । ' पडिवन्नं च मए एयं तदणुरोहेण । अन्नया य पवरकरेणुगाखंधगओ निग्गओ विहारजत्ताए विजयसेणो । पासायसिहरमारुहिऊण य ठिओ अहं से चक्खुगोयरे । झडत्ति दिट्ठोऽहमणेण । 'सागयं 2 चिरागयबंधवस्स' त्ति हरिसुप्फुल्ललोयणो य जाव सो वाहरिउं पवत्तो ताव तक्खणा चेव मंति- सामंतपमुहे हिं रैया अंबरे अंतरवडा । कओ ह्ल्बोलो। नियत्तिओ विहारजत्ताओ राया। भणियं च 386 'असिवं तुह किंपि इमं जं देव! पिसायदंसणं जायं । किं पंचत्तगयजणो दीसइ य कयावि पच्चक्खो ? / / 1 / / सामन्तादिभिः तव पञ्चत्वगमनवार्ता निर्वर्त्तिता राज्ञः पुरः । तस्मात् यदि कथमपि राजवाटिकायै निर्गतस्य विजयसेनस्य दर्शनपथे स्थित्वा निजदर्शनं स्थापयसि तदा युक्तं भवति, यतः तव दर्शनं बाढम् अभिकाङ्क्षते एस्स्ः। प्रतिपन्नं च मया एतत् तदनुरोधेन । अन्यदा च प्रवरकरेणुकास्कन्धगतः निर्गतः विहारयात्रायै विजयसेनः । प्रासादशिखरमारुह्य च स्थितः अहं तस्य चक्षुगोचरे । झटिति दृष्टः अहम् अनेन्। स्वागतं स्वागतं चिराऽऽगतबान्धवस्य - इति हर्षोत्फुल्ललोचनः च यावत्सः व्याहर्तुं प्रवृत्तः तावत् तत्क्षणं एव मन्त्रि-सामन्तप्रमुखैः रचिता अम्बरे अन्तरपटाः । कृतः कोलाहलः । निवर्तितः विहारयात्रातः राजा । भणितं च - 'अशिवं तव किमपि इदं यस्माद् देव! पिशाचदर्शनं जातम् । किं पञ्चत्वगतजनः दृश्यते च कदापि प्रत्यक्ष: ? / / 1 / / तमारा मरणनी वात राजा आगळ जाहेर करी छे, माटे 25वाडीए बहार नीकळेल विजयसेनना दृष्टिपथमां रहीने तमे कोइ रीते पोतानुं दर्शन आपो तो बराबर थाय; कारणके ते तमारा दर्शनने अत्यंत इच्छे छे.' तेना आग्रहथी ए पण में कबूल कर्युं. एवामां एक दिवसे प्रवर हाथणीपर आरूढ थैने विजयसेन 2यवाडीए नीकळ्यो, एटले हुं एक प्रासादना शिखर5र राजा जुवे तेम बेसी रह्यो, जेथी तेणे मने तरतज जोयो अने ऽचिरकाळे आवेला बंधुने स्वागत छे, स्वागत छे.' एम हर्षना प्रकर्षथी लोचन विकासीने ते जेटलामां बोलवा जाय छे, तेवामां; तरतज मंत्री सामंत प्रमुखजनोए आकाशमां आडु कपडु = पडदो गोठवी कोलाहल मचावी मूक्यो; एटले राजा विहार यात्रा थकी पाछो वळ्यो. पछी तेमणे राजाने जणाव्युं के ऽहे देव! पिशाचनुं दर्शन थयुं, तेथी तमने ए कंई अमंगळ थयुं, नहि तो मरण पामेल माणस शुं प्रत्यक्ष कदी जोवामां आवे? (1) Page #78 -------------------------------------------------------------------------- ________________ 387 चतुर्थः प्रस्तावः ता लहु गच्छह भवणं संतिं कारेह देह भूयबलिं । पारंभह होमविहिं सुमरह मच्चुंजय मंतं । / 2 / / - वियरसु सुवण्णदाणं माहणसमणाण तक्कुयजणाणं । ' एवं कहिए सिग्घं मिंठेणं चोइया करिणी । / 3 / / भवणंमि तओ गंतुं जं जह भणियं तहेव नीसेसं । ऐमुद्धबुद्धिभावा करावियं विजयसेणेण । / 4 / / अहं पुण निरुच्छाहो, निराणंदो, ववगयधीरिमभावो अवयरिय तओ ठाणाओ सोमदत्तस्स अकहमाणो चेव पच्छन्नदेसे ठाऊण चिंतिउमाढत्तो, कहं? तस्माद् लघु गच्छत भवनं शान्तिं कारयत दत्त भूतबलिम् । प्रारभध्वं होमविधिं स्मरत मृत्युञ्जय मन्त्रम् । / 2 / / वितरत सुवर्णदानं ब्राह्मण-श्रमणानां स्वजनजनानाम् । एवं कथिते शीघ्रं मिण्ठेन नोदिता करिणी । / 3 / / भवने ततः गत्वा यद् यथा भणितं तथैव niHshessm। अतिमुग्धबुद्धिभावात् कारापितं विजयसेनेन । / 4 / / अहं पुनः निरुत्साहः, निरानन्दः, व्यपगतधृतिभावः अवतीर्य ततः स्थानात् सोमदत्तस्स अकथयन् एव प्रच्छन्नदेशे स्थित्वा चिन्तयितुमारब्धवान् । कथम् - माटे भवन भणी सत्वर चालो, शांतिकर्म करावो, भूतोने बलिदान आपो, होमविधि आरंभो, मृत्युंजय मंत्रने याद करो, ब्राह्मण-श्रमणोने तेमज स्वजनोने सुवर्ण दान आपो.' एम तेमना कहेवाथी महावते तरत ल्थए पछी यसावी. (2/3) पछी भवनमां आवतां तेमणे जे कांइ कह्युं, ते बधुं पोतानी अतिमुग्ध बुद्धिने लीधे विजयसेने 72|व्यु. (4) एटले हुं आनंद अने उत्साह रहित बनी, धीरज खोइ, ते स्थानथकी नीचे उतरी, सोमदत्तने कह्या विना ज एक गुप्त स्थाने बेसीने चिंतववा लाग्यो के Page #79 -------------------------------------------------------------------------- ________________ 388 अणवरयकणयवियरणपरितोसियमाणसावि कह पावा । सामंता मत्ता इव पुरट्ठियंपिहु मुणंति न मं ? / / 1 / / कह वाऽवराहसहणेण भूरिसो मै सपयंमि ठवियावि । न गणंति मंतिणो मं तणं व पम्मुक्कमज्जाया ? / / 2 / / कह नयरमहत्तरया उवयरिया णेगसोऽवि कज्जेसु । माणंति न मं सप्पणयवयणमेत्तेण विहयासा ? / / 3 / / श्रीमहावीरचरित्रम् जयसेहरकुमरो सो विज्जाहररायसुकुलजाओऽवि । तह उवयरिओऽवि कहं उवेहए मं तदियरोव्व ? / / 4 / / अनवरतकनकवितरणपरितोषितमानसाः अपि कथं पापाः । सामन्ताः मत्ताः इव पुरःस्थितमपि खलु जानन्ति न माम् ? / / 1 / / कथं वा अपराधसहनेन भूरिशः मया स्वपदे स्थापिताः अपि । न गणयन्ति मन्त्रिणः मां तृणमिव प्रमुक्तमर्यादाः ? / / 2 / / कथं नगरमहत्तराः उपचरिताः अनेकशः अपि कार्येषु । मन्यन्ते न मां सप्रणयवचनमात्रेण विहताऽऽशाः ? / / 3 / / जयशेखरकुमारः सः विद्याधरराजसुकुलजातः अपि । तथा उपचरितः अपि कथमुपेक्षते मां तदितरः इव ॥4॥ 'सतत सोनाना दानथी संतुष्ट कर्या छतां ए पापी सामंतो मदोन्मत्तनी जेम मने सामे उभेलने पण केम भाता नथी ? (1) अथवा तो अनेकवार अपराध सहन करीने फरी स्वपदे स्थाप्या छतां ए अमर्याद मंत्रीओ मने तृण समान पण केम गणता नथी? (2) वळी नागरिकजनोने अनेक वखत कार्योमां सत्कार्या छतां आशाहीन बनेला तेओ मने स्नेहना वचनमात्रथी पाए। भ जोलावता नथी ? (3) तेमज ते जयशेखर कुमार, विद्याधर राजाना कुळमां जन्मेल छतां अने तथाप्रकारनी तेनी सारवार कर्या छतां एक सामान्यजननी जेम मारी केम उपेक्षा करे? (4) Page #80 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 389 हौ वा, किं एएण विगप्पिएण?, अत्तहियमियाणिं कीरै, मुच्चै इमं नयरं, गम्मै अन्नत्थ देसे, ओलग्गिज्जइ अन्नो गरुओ नरवैत्ति । अहवा सयलजयपयडपरक्कमस्स सिरिअवंतिसेणमहानराहिवस्स सुओ होऊण कैवय दिणाई रज्जरिद्धिमुद्धरमणुभविय कहमियाणिं अन्नस्स हेट्ठा ठाइस्सामित्ति सव्वहा न जुत्तं परिचिंतिउं। भेरवपडणेण अत्तपरिच्चाओ चेव संपयं मे सव्वोवाहिविसुद्धोत्ति निच्छिऊण निग्गओ नयराओ लग्गो भेरवपडणाभिमुहं, वत्तिणीए अखंडपयाणेहिं पवच्चंतो संपत्तो तरुणतरुसंडमंडियं, उब्भडसिहंडितंडवाडंबररमणिज्जं, हंस-सारस-कपिंजल-कोकिलकुलकलकलरवमुहलं, पुंनाग-नाग-जंबु-जंबिर-निबंब-चंपयासोयसोहियपरिसरुद्देसं, भेरवपडणपच्चासन्नं एक्कमुववणं । दिट्ठो य तत्थ अणेगजणनमंसिज्जमाणचरणो, सल्लक्खणनरसिरकवालमेत्तपरियरो, मंतज्झाणपरायणो, करकमलकलियजोगदंडो, समत्थनाण-विन्नाणपरमपगरिसपत्तो, ससाहसपरितोसियवेयालो महाकालो नाम जोगाय्रिओ। पणमिओ य मए सव्वायरेणं दिन्नासीसो य निविट्ठो ____ भवतु वा, किमेतेन विकल्पितेन? आत्महितमिदानीं क्रियते, मुच्यते इदं नगरम्, गम्यते अन्यत्र देशे, अवलग्यते अन्यः गुरुकः नरपतिः । अथवा सकलजगत्प्रकटपराक्रमस्य श्रीअवन्तिसेनमहानराधिपस्य सुतः भूत्वा कतिपयदिनानि राज्यर्द्धिम् उचूरमनुभूय कथमिदानीमन्यस्य अधः स्थास्यामि इति सर्वथा न युक्तं परिचिन्तयितुम् । भैरवपतनेन आत्मपरित्यागः एव साम्प्रतं मम सर्वोपाधिविशुद्धः इति निश्चित्य निर्गतः नगराद् लग्नः भैरवपतनाऽभिमुखम् । वर्तन्याम् अखण्डप्रयाणकैः प्रव्रजन् सम्प्राप्तः तरुणतरुखण्डमण्डितम्, उद्भटशिखण्डिताण्डवाऽऽडम्बररमणीयम्, हंस-सारस-चातक-कोकिलकुलकलकलरवमुखरम्, पुन्नागनाग-जम्बू-जम्बीर-निम्बाऽऽम्र-चम्पकाऽशोकशोभितपरिसरोद्देशम्, भैरवपतनप्रत्यासन्नम् एकमुपवनम् । दृष्टश्च तत्र अनेकजननम्यमानचरणः, सलक्षणनरशिरस्कपालमात्रपरिकरः, मन्त्रध्यानपरायणः, करकमलकलितयोगदण्डः, समस्तज्ञान-विज्ञानपरमप्रकर्षप्राप्तः, स्वसाहसपरितोषितवेतालः महाकाल: नामा योगाचार्य्ः। प्रणतश्च अथवा तो आवा विकल्प करवाथी पण शुं? have to Atmahita करुं. आ नगरनो त्याग करी अन्य देशमां चाल्यो जाउं अने बीजा कोइ मोटा राजानो आश्रय लौं, अथवा तो समस्त जगतमां प्रसिद्ध पराक्रमी एवा श्रीअवंतिसेन महाराजानो पुत्र थै, केटलाक दिवस अद्भत राज्य-ऋद्धि भोगवी, हवे बीजानो ताबेदार थैने केम रही शकीश? माटे एवो तो सर्वथा विचार करवो पण युक्त नथी. have to मारे भैरव-पतनथी आत्म-त्याग करवो एज सर्व उपाधिथी विशुद्ध थवानो मार्ग योग्य छे.' एवो निश्चय करी हुं नगरथकी नीकळ्यो अने भैरवपतन भणी चाल्यो. मार्गमां अखंड प्रमाणे चालतां, कोमळ वृक्षोथी सुशोभित, उदुभट मयूरोना नृत्याडंबरथी 2भएईय, स., सारस, यात, उस प्रभुज प्क्स्सामोन्। 12वयुत, पुंना, ना, नु, बीर, दीभ31, आम्र, चंपक, अशोक प्रमुख वृक्षोथी चोतरफ शोभायमान, तथा भैरव-पतननी नजीकमां आवेला एवा एक उपवनमां हुं जै पहोंच्यो. त्यां एक महाकाल नामे योगाचार्य मारा जोवामां आव्यो के जेने अनेक लोको नमस्कार Page #81 -------------------------------------------------------------------------- ________________ 390 श्रीमहावीरचरित्रम् संनिहियधरणिवढे । अवलोइओऽहं तेण सिणिद्धाए दिट्ठीए, खणंतरे संभासिओ य 'भद्द! उब्विग्गचित्तो इव लक्खीयसि, ता किं भट्ठलच्छीविच्छड्डोत्ति उयाहु विदेसागओत्ति, अन्नं वा किंपि कारणं?, मए भणियं 'भयवं! अम्हारिसा पुन्नरहिया पाणिणो पए पए उव्विग्गचित्ता चेव, कित्तियाइं कारणाइं साहिज्जति?, तेण जंपियं 'तहावि विसेसयरं सौमिच्छामि । ' मए भणियं 'भयवं! किं एएण झाणविग्घकारएण नियवैयरसाहणेण?, महाकालेण भणियं 'किं तुज्झ झाणचिंताए?, जहाइलैं कुणसु । ' तओ मए विज्जाहरावलोयणं च, जुज्झनिवडियखयररक्खणं च, महाडविनिवाडणं च, नियनगरागमणं च, मंतिसामंतपमुहजणावमाणणं च, रज्जावहारदुक्खं च, उवयरियविज्जाहरोवेक्खणं च, नयरनिग्गमणं च, भेरवपडणं पडुच्च समागमणं च सिट्ठमेयस्स । अह महाकालेण भणियं 'अहो विरुद्धकारित्तणं मया सर्वाऽऽदरेण दत्ताशिः च निविष्टः स्न्निहित्पृथिवीपृस्स्त्थे। अवलोकितः अहं तेन स्निग्धया दृष्ट्या, क्षणान्तरे सम्भाषितः च 'भद्र! उद्विग्नचित्तः इव लक्ष्यसे । ततः किं भ्रष्टलक्ष्मीविच्छर्दः (विस्तारः) उताहु विदेशागतः इति, अन्यद्वा किमपि कारणम्?' मया भणितम् 'भगवन्! अस्मादृशाः पुण्यरहिताः प्राणिनः पदे पदे उद्विग्नचित्ताः एव, कियन्ति कारणानि कथ्यन्ते?' तेन जल्पितं 'तथापि विशेषतरं shrotumicchaami|' मया भणितं 'भगवन्! किमेतेन ध्यानविघ्नकारकेन निजव्यतिकरकथनेन?' महाकालेन भणितं 'किं तव ध्यानचिन्तया?, यथादिष्टं कुरु । ' ततः मया विद्याधराऽवलोकनं च, युद्धनिपतितखेचररक्षणं च, महाटवीनिपातनं च, निजनगराऽऽगमनं च, मन्त्रिसामन्तप्रमुखजनापमानं च, राज्यापहारदुःखं च, उपचरितविद्याधरोपेक्षणं च, नगरनिर्गमनं च, भैरवपतनं प्रतीत्य समागमनं च शिष्टमेतस्य । अथ महाकालेन भणितम् 'अहो विरुद्धकारित्वं हतविधेः यद् ईदृशान् असमसाहसधनान् जनान् विनिर्माय एतादृशतीक्ष्णदुःखभाजनं करता, मात्र लक्षणयुक्त पुरुषोनी खोपरीना परिवारवाळो, मंत्रध्यानमां परायण रहेतो, हाथमां योगदंड राखतो, समस्त ज्ञान-विज्ञानमां परम प्रकृष्ट अने पोताना साहसथी जे वेताळोने संतुष्ट करतो हतो. तेने जोतां में प्रणाम कर्या, एटले आदरपूर्वक तेणे मने आशिष आपतां हुं पासेनी भूमि पर बेठो. तेणे मने स्निग्ध दृष्टिथी जोतां क्षणवार पछी बोलाव्यो के- हे भद्र! तुं बहु उद्विग्न जेवो देखाय che to शुं तारुं धन नाश पाम्युं छे? विदेशमां आवी चड्यो छे के बीजुं कांई कारण छे?" त्यारे में कह्युं- हे भगवन्! अमारा जेवा पुण्यहीन प्राणीओ पगले पगले उद्विग्न ज होय छे, तेमां केटलां कारणो कही बताववा?" ते बोल्यो-"तोपण कंइ विशेष कारण सांभळवा इच्छुं छुं,' जणाव्युं- हे भगवन्! ध्यानमां विघ्न करनार एवा ए कारण कही बताववाथी पण शुं?" महाकाल बोल्यो-"तारे ध्याननी चिंता करवाथी शुं? तुं मारा कह्या प्रमाणे कर." एटले विद्याधरनुं अवलोकन, युद्ध करतां पडेला खेचरनुं रक्षण, महा-अटवीमां निपातन, पोताना नगरमां आगमन, मंत्री, सामंत प्रमुख जनोए करेल अपमान, राज्यना अपहारनुं दुःख, उपचार करेल विद्याधर द्वारा उपेक्षा, नगर थकी नीकळवुं अने भैरवपतन प्रत्ये जतां तमारो समागम-इत्यादि तेने में कही संभळाव्युं. जे सांभळतां महाकाले कह्युं-"अहो! दुष्ट देवनी Page #82 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 391 हयविहिणो जमेरिसे असमसाहसधणे जणे विणिम्मिय एरिसतिक्खदुक्खभायणं करेइ । अहवा साहसधणाण हिययं दुक्खं गरुयंपि सहै निवडंतं । इराण दुहलवेणवि विहडै जरसिप्पिणिपुडं व । / 1 / / जह निवडै गुरुदुक्खं तहेव सोक्खंपि संभवै तेसिं । इयराण तुल्लसुहदुक्खसंभवो निच्चकालंपि । / 2 / / कस्स व निरंतरायं सोक्खं ? कस्सेव नावया इंति ? | को दूसिओ खलेहिं नो ? कस्स व संठिया लच्छी ? / / 3 / / करोति । अथवा इय नाउं चय सोयं पुणोऽवि तुह वंछियाइं होहिंति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं । / 4 / / साहसधनानां हृदयं दुःखं गुरुकमपि सहते निपतन्तम् । इतरे दुःखलवेनाऽपि विघटन्ते जरत्शुक्तिपुटमिव ॥1॥ यथा निपतति गुरुदुःखं तथैव सौख्यमपि सम्भवति तेषाम् । इतरेषां तुल्यसुखदुःखसम्भवः नित्यकालमपि । / 2 / / कस्य वा निरन्तरायं सौख्यम् ? कस्यैव नापदः आयन्ति ? / कः दूषितः खलैः न ? कस्य वा संस्थिता लक्ष्मी : ? / / 3 / / इति ज्ञात्वा त्यज शोकं पुनः अपि तव वाञ्छितानि भविष्यन्ति । सूर्योऽपि रजनीतमोनिकरविगमतः प्राप्नोति उदयम् । / 4 / / आ बधी विरूद्ध चेष्टा छे, के आवा असाधारण साहसिक पुरुषोने बनावीने, तेमने आवा तीव्र दु:खनुं भाजन करे छे. अथवा तो साहसिक पुरुषोनुं हृदय, होटुं दुःख पडतां पण ते सहन करी le che ane सामान्य जनो, लेश दु:खमां पण जीर्ण मोतीनी छीपना पुटनी जेम तरत भांगी जाय छे-हताश बने छे. (1) जेम तेमना 52 मोटुं दु:ख आवी पडे छे, तेम सुख पण तेमने संभवे छे. परंतु सामान्य जनोने तो सदाकाळ सुख-दुःख तुल्य 4 होय छे. (2) अथवा तो अंतरायरहित सुख कोने मळ्युं छे? आपदाओ कोना शिरे पडी नथी? दुर्जनोए कोने दूषित करेल Page #83 -------------------------------------------------------------------------- ________________ 392 श्रीमहावीरचरित्रम् जं पुण तुमए भणियं भेरवपडणं करेमि मरणटुं । तं बुहजणपडिसिद्ध खत्तियधम्मे विरुद्धं च । / 5 / / जेण-बंभण-समणच्चिय मरणकज्जमब्भुज्जमंति नो धीरा । विहिविहडियंपि कज्जं घडंति ते बुद्धिविहवेणं । / 6 / / तहा-चत्तविसायपिसायं अन्न्ल्स्म्विमुक्क्विक्क्मेक्क्र्स्ण्। अणुसरै सिरी दूरं गयावि पुरिसं हरिसियव्व । / 7 / / तओ मए भणियं 'भयवं! विमूढचित्तलक्खो म्हि संपयं । न जाणामि जुत्ताजुत्तं, न मुणामि उवायं, न समीहेमि खत्तधम्मं, न वियारेमि जणनिंदं, न लक्खेमि सुहदुक्खं । यत्पुनः त्वया भणितं भैरवपतनं करोमि मरणार्थम् । तद् बुद्धजनप्रतिषिद्धं क्षत्रियधर्मे विरुद्धं च । / 5 / / येन ब्राह्मण-श्रमणाः एव मरणकार्ये उद्यतन्ते न धीराः । विधिविघटितमपि कार्यं घटयन्ते ते बुद्धिविभवेन ॥6॥ तथा-त्यक्तविषादपिशाचम् अनलसम् अविमुक्तविक्रमैकरसम् । अनुसरति श्रीः दूरं गताऽपि पुरुषं हृष्टा इव । / 7 / / ततः मया भणितं 'भगवन्! विमूढचित्तलक्षः अस्मि साम्प्रतम् । न जानामि युक्ताऽयुक्तम्, न जानामि उपायम्, न समीहे क्षत्रधर्मम्, न विचारयामि जननिन्दाम्, न लक्षे सुख-दुःखम् । सर्वथा कुलाल्दृद्ध्द्न्न्द्द्नथी? अगर लक्ष्मी कोनी स्थिर रही छे? एम समजीने शोक तजी दे. फरी पण तने वांछित प्राप्त थशे. सूर्य पण रात्रिना घोर अंधकारना नाश पछी उदय पामे छे. (3/4). वळी तें कह्युं के "मरण निमित्ते भैरव-पतन करुं." एतो सुज्ञ जनोए निषेध करेल छे अने क्षत्रिय-धर्मथी vi3द्ध छे. (5) कारणके ब्राह्मण-श्रमणो मरणनिमित्ते प्रयत्न करे छे, पण धीर पुरुषो तेम करता नथी. तेओ तो पोताना बुद्धि-विभवथी विधाताए बगाडेला कार्यने पण सुधारी ले छे. (9) विषादरूप पिशाचने तजतां, आलस्यरहित अने पराक्रममां ज एक रसिक एवा पुरुषने, लक्ष्मी दूर छतां जर्षित होय तम अवश्य अनुसरे -प्राप्त थाय छे.' (7) एटले में कह्युं के-"हे भगवन्! अत्यारे विचार-विमूढ छुं, युक्तायुक्तने जाणतो नथी, उपायनी खबर नथी, क्षात्रधर्मनी दरकार करतो नथी, लोकनिंदानो विचार लावतो नथी, सुख-दुःखने लक्ष्यमां leto nathI, temaja Page #84 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 393 सव्वहा कुलालदढदंडचालियचक्काधिरूढं व मम मणो न मणागंपि कत्थवि अवत्थाणं पावि। तो भयवं! तुमं चेव साहेहि, किं कायव्वं ? को वा उवाओ समीहियत्थसिद्धीए ? ; महाकालेण भणियं 'वच्छ ! पवज्जसु मम पव्वज्जं, आराहेसु चरणकमलं, अब्भस्सेसु जोगमग्गं, होहिंति गुरुभत्तीए म्न्नोर्ह्सिद्धीओ|' तओ भयसंभंतो इव सरणागयवच्छलं, दालिद्दाभिभूओ इव कप्पपायवं, महारोगपीडिओ इव परमवेज्जं, पहीणचक्खुबलो इव पहदेसगं सव्वायरेण तमाराहिउं प्व्त्तो। दूरमागरिसियं च विणएण मए तस्स चित्तं । निउत्तोऽहमेक्को तेण नियरहस्सठाणेसु सिक्खाविओ निस्सेसाइं आगिट्ठिपमुहाई कौउह्लाई। अन्नया य पसत्थेसु तिहि-नक्खत्त-मुहुत्तेसु परमपमोयमुव्वहंतेण तेण एगंते उवइट्ठो मम तैलोक्कविजओ म्ण्तो। कहिओ साहणविही जहा- अट्ठोत्तरसयपहाणखत्तिएहिं मसाणहुयासणो तप्पणिज्जो, कायव्वं दिसिदेवयाबलिवियरणं, पवहियव्वं अणवरयमंतसुमरणं, तओ एस चालितचक्राऽधिरूढम् इव मम मनः न मनागपि कुत्रापि अवस्थानं प्राप्नोति । ततः भगवन्! त्वमेव कथय, किं कर्तव्यम्? कः वा उपायः समीहिताऽर्थसिद्धौ ?' | महाकालेन भणितम् 'वत्स! प्रपद्यस्व मम प्रव्रज्याम्, आराध्नुहि चरणकमलम्, अभ्यास्स्व योगमार्गम्, भविष्यन्ति गुरुभक्त्या मनोरथसिद्धयः । ततः भयसम्भ्रान्तः इव शरणागतवत्सलम्, दारिद्र्याभिभूतः इव कल्पपादपम्, महारोगपीडितः इव परमवैद्यम्, प्रहीनचक्षुबलः इव पथदेशकम् सर्वाऽऽदरेण तमाराद्धुं प्रवृत्तवान् । दूरम् आकृष्टं च विनयेन मया तस्य चित्तम् । नियुक्तः अहमेकः तेन निजरहस्यस्थानेषु शिक्षापितः निःशेषाणि आकृस्स्त्तिप्र्मुख्कौतूह्लानि। अन्यदा च प्रशस्तेषु तिथि-नक्षत्र - मुहूर्त्तेषु परमप्रमोदमुद्वहता तेन एकान्ते उपदिष्टः मां त्रैलोक्यविजयः मन्त्रः । कथितः साधनविधिः यथा - अष्टोत्तरशतप्रधानक्षत्रियैः स्मशानहुताशनः तर्पणीयः, कर्तव्यं दिग्देवताबलीवितरणम्, प्रोह्यम् सर्वथा कुंभारना दढ दंडथी चलाववामां आवेल चक्रप2 जाणे आरूढ थयेल होय तेम मारुं मन जरा पण क्यां स्थिति करतुं नथी, माटे हे भगवन्! तमे ज कहो के हुं शुं करुं? अथवा इष्ट-सिद्धिनो शो उपाय छे?' महाकाल बोल्यो-'हे वत्स! मारी प्रव्रज्या धारण कर. मारा चरण-कमळनी आराधना कर अने योग-मार्गनो अभ्यास ka2, एटले गुरुभक्तिथी तने इष्ट-सिद्धिओ प्राप्त थशे.' पछी भयथी संभ्रांत थयेल जेम शरणागत-वत्सलने आराधे, दरिद्री जेम कल्पवृक्षने, महारोगी जेम परम वैद्यने तथा चक्षुहीन जेम मार्ग-दर्शकने आराधे, तेम हुं भारे आदरथी तेनी आराधना करवा लाग्यो अने थोडा वखतमां में विनयथी तेनुं मन अत्यंत आकर्षी लीधुं, जेथी तेणे पोताना गुप्त स्थानोमां मने एकने ज नियुक्त कर्यो अने आकृष्टि प्रमुख बधा कौतूहलो मने शीखव्यां. एकदा शुभ तिथि, नक्षत्र अने मुहूर्त आवतां परम प्रमोद पामता तेणे मने एकांतमां त्रैलोक्यविजय नामे मंत्र बताव्यो अने साधन-विधि जणावतां कह्युं के-'एक सो आठ प्रधान क्षत्रियोथी स्मशानना अग्निने तृप्त करवो, दिशिदेवताओने बळिदान आपवुं तथा निरंतर मंत्र-स्मरण करवुं, तेथी ए सिद्ध थशे अने एकछत्र धरणीनुं राज्य Page #85 -------------------------------------------------------------------------- ________________ 394 श्रीमहावीरचरित्रम सिज्झिहिई, काही य एगच्छत्तधरणियलरज्जदाणं । ' पडिवन्नो य मए विणयपणएण, समाढत्तो य साहिउण्। गओ कलिंगपमुहेसु देसेसु, आरद्धो य जहालाभं खत्तियनरुत्तमेहि होमो जाव एत्तियं kaalNti। tA narasehara! नरसिंघ जं तए पुच्छियं पुरा आसि । किं अप्पाणं निंदसि इणमो नणु कारणं तत्थ । / 1 / / भयवसविसंठुलंगा सारंगा इव विचित्तकूडेहिं । जं सत्ता विद्दविया तमियाणिं दहै मह हिययं । / 2 / / दुज्झाणकलुसबुद्धित्तणेण पुव्वं न याणियं eyN। tuha दंसणेण इण्हिं विवेयरयणं समुल्लसियं । / 3 / / अनवरतमन्त्रस्मरणम्, ततः एषः सेत्स्यति करिष्यति च एक्च्छ्त्र्पृथिवीत्ल्राज्य्दान्म्|' प्रतिपन्नश्च मया विनयप्रणतेन समारब्धश्च साधयितुम् । गतः कलिङ्गप्रमुखेषु देशेषु आरब्धश्च यथालाभं क्षत्रियनरोत्तमैः होमः याव्देताव्त्काल्म्। तस्मान्नरशेखर! नरसिंह! यत् त्वया पृष्टं पुरा आसीत् । किमात्मानं निन्दसि इदं ननु कारणं तत्र । / 1 / / भयवशविसंस्थुलाः सारङ्गाः इव विचित्रकूटैः । यस्मात् सत्वाः विद्रविताः तस्माद् इदानीं दहति मम हृदयम् । / 2 / / दुर्ध्यानकलुषबुद्धित्वेन पूर्वं न ज्ञातमेतद् । तव दर्शनेन इदानीं विवेकरत्नं समुल्लसितम् । / 3 / / तने आपशे." विनयथी शिर नमावी में ए बधुं स्वीकारी लीधुं अने मंत्र साधवा हुं कलिंग प्रमुख देशोमां गयो. त्यां उत्तम क्षत्रियोने फसावीने यथालाभ तेमनो होम करवा लाग्यो, ते आटलो वखत कर्यो. तो हे नरसिंह नरेंद्र! तें जे पूर्वे मने पूछ्युं के "तुं तारा आत्माने केम निंदे छे?' तेमां ए ज खास कारण छ. (1) भयथी थरथरतां सारंग-हरणनी जेम विचित्र छळवडे प्राणीओने जे में दूभव्या, ते स्मरण अत्यारे मारा हयने 625 72री भू छ. (2) पूर्वे दुर्गानथी बुद्धि कलुषित होवाथी ए मारा जाणवामां न आव्युं, परंतु अत्यारे तारा दर्शनथी विवेकर्त्न् समुदास पाभ्युं che.' (3) Page #86 -------------------------------------------------------------------------- ________________ 395 चतुर्थः प्रस्तावः नरसिंहेणं भणियं सच्चं पावं कयं तए भूरि। जं कीडियाणवि वहे पावं गुरु किमु नरिंदाणं? ॥4॥ तेसि विणासे जम्हा धम्मभंसो य सीमविगमो य । अवरोप्परं च जुज्झं विलयाजणसीलविलओ य । / 5 / / ता ठाणे तुह दुच्चरियगरिहणं धम्मगोयरा बुद्धी । एवं ठिएऽवि जलणप्पवेसणं तुज्झ नो जुत्तं । / 6 / / तित्थेसु वच्च कुरु देवपूयणं मुंच निंदियं भावं । पायच्छित्तं पडिवज्ज सुगुरुसयासे पयत्तेण । / 7 / / नरसिंहेन भणितं-सत्यम्, पापं कृतं त्वया भूरिः । यस्मात् कीटिकानामपि वधे पापं गुरु किं नरेन्द्राणाम्? ॥4॥ तेषां विनाशे यस्माद् धर्मभ्रंशः च सीमाविगमः च । अपरापरं च युद्धं विलयाजनशीलविलयश्च । / 5 / / तस्मात् स्थाने तव दुश्चरितगहणम् धर्मगोचरा बुद्धिः। एवं स्थितेऽपि ज्वलनप्रवेशनं तव न युक्तम् । / 6 / / तीर्थेषु व्रज, कुरु देवपूजनम्, मुञ्च निन्दितं भावम् । प्रायश्चित्तं प्रतिपद्यस्व सुगुरुसकाशे प्रयत्नेन । / 7 / / त्यारे नरसिंह राजाए जणाव्युं ए वात सत्य छे के तें घणुं पाप आचर्युं, कारणके कीडाओने मारवामां पण महापा5 cha, to 2mon। ma toj 04 ? (4) वळी तेमनो विनाश थतां धर्मभ्रंश अने राज्यहानि थाय, परस्पर युद्ध थाय तथा स्त्रीओना शीलनो लोप थाय. (5) तेथी तारी दुश्चरित्रनी गहणा अने धर्मबुद्धि योग्य स्थाने छे, तेम छतां अग्निमां प्रवेश करवो, ते तने योग्य नथी. (7) माटे तीर्थोमां जा, देव-पूजा कर, निंदित भाव तजी दे, गुरु पासे प्रयत्नपूर्वक प्रायश्चित्त ग्रहण कर. (7) Page #87 -------------------------------------------------------------------------- ________________ 396 निंदसु पइक्खणं दुक्कयाइं, निसुणेसु धम्मसत्त्थाइं । उत्तमसंसग्गिं कुणसु चयसु तिव्वं कसायं च ॥8॥ ईसाविसायमुच्छिंद भिंद विसमविसयतरुनियरं । नियजीयनिव्विसेसं नीसेसं पेच्छ पाणिगणं । / 9 / / पसमरसं पिबसु सया दूरं परिहरसु खुद्दचरियाइं । जुत्ताजुत्त (त्तं ?) वियारसु सव्वकज्जेसु जत्तेणं । / 10 / / श्रीमहावीरचरित्रम् खणपरिणैधम्मत्तं चिंतेसु भवंमि सव्ववत्थूणं । नियसुकयदुकयसचिवत्तणं च लक्खेसु परजम्मे । / 11 / / निन्द प्रतिक्षणं दुष्कृतानि, निश्रुणु धर्मशास्त्राणि । उत्तम संसर्गं कुरु, त्यज तीव्रकषायं च । / 8 / / ईर्ष्या-विषादं उच्छिन्धि, भिन्द विषमविषयतरुनिकरम् । निजजीवनिर्विशेषं निःशेषं प्रेक्षस्व प्राणिगणम् । / 9 / / प्रशमरसं पिब, सदा दूरं परिहर क्षुद्रचरित्राणि । युक्तायुक्तं विचारय सर्वकार्येषु यत्नेन । / 10 / / क्षणपरिणतिधर्मत्वं चिन्तय भवे सर्ववस्तूनाम् । निजसुकृतदुष्कृतसचिवत्वं च लक्षस्व परजन्मनि । / 11 / / प्रतिक्षणे दुष्कृतनी निंदा कर, धर्म-शास्त्र सांभळ, उत्तम पुरुषोनो संग कर, तीव्र कषायने मूकी दे. (8) इर्ष्या अने विषादने छेदी नाख, विषम विषयरूप वृक्षनुं भेदन कर, बधा प्राणीओने पोताना जीवित समान गए. (8) सदा प्रशम-2सनुं पान ka2, क्षुद्र-चरित्रने बिलकुल तजी दे, सर्वे कार्योमां यत्नपूर्वक योग्यायोग्यनो विचार 52. (10) संसारमां सर्व वस्तुओना क्षणिक धर्मनो ख्याल कर तथा 52-जन्ममां पोताना सुकृत अने दुष्कृत साथे आवशे ते लक्ष्यमां से. (11) Page #88 -------------------------------------------------------------------------- ________________ 397 चतुर्थः प्रस्तावः इय जयमाणस्स सया सुद्धी तुझं bhavissai avssN| जलणपवेसं सलभा कुणंति कुसला उ न कयावि । / 12 / / एवं संठविऊण मरणदुरज्झवसायाओ घोरसिवं जाव विरओ नरिंदो ताव पहयपडहमुरवपमुहतूरनिनायबहिरियदियंतरा, विचित्तमणिभूसणकिरणकब्बुरियमसाणंगणा गयणाओ ओयरिया विज्जाहरा । परमपमोयमुव्वहंता निवडिया घोरसिवचरणेसु, भणिउमाढत्ता य देव! अम्हे गयणवल्लहपुराहिवविजयरायविज्जाहरिंदसुएण सिरिजयसेहररायकुमारेण पेसिया तुम्ह आन्न्य्न्न्निमित्त्ण्। ता कुणह पसायं । आरुहह इमं समुद्धयविजयवेजयंतीसहस्साभिरामं, डझंतकसिणागरुकप्पूरपूरसुरहिधूवधूमंधयारियदिसाभोगं, मणि-कणगरयणरैयविचित्तविच्छित्तिभित्तिभागं कुसुमावयंसाभिहाणं वरविमाणं । ' घोरसिवेण भणियं इति यतमानस्य सदा शुद्धिः तव भविष्यति अवश्यम् । ज्वलनप्रवेशं शलभाः कुर्वन्ति कुशलाः तु न कदापि । / 12 / / एवं संस्थाप्य दुरध्यवसायाद् घोरशिवं यावद् विरतः नरेन्द्रः तावद् प्रहतपटह-मुरजप्रमुखतूर्यनिनादबधिरितदिगन्तराः, विचित्रमणिभूषणकिरणकर्बुरितस्मशानाङ्गणाः गगनाद् अवतीर्णाः विद्याधराः । परमप्रमोदम् उद्वहन्तः निपतिताः घोरशिवचरणयोः भणितुम् आरब्धाः च 'देव! वयं गगनवल्लभपुराधिपविजयराजविद्याधरनरेन्द्रसुतेन श्रीजयशेखरराजकुमारेण प्रेषिताः तव आन्य्न्निमित्त्म्। तस्मात् कुरु प्र्साद्म्। आरोह इदं समुद्भूतविजयवैजयन्तीसहस्राऽभिरामं, दहत्कृष्णाऽगरु-कर्पूरपुरसुरभिधूपधूमान्धकारितदिगाभोगं, मणि-कनक-रत्नरचितविचित्रविच्छित्तिभित्तिभागं कुसुमाऽवतंसाऽभिधानं वरविमानम् । ' घोरशिवेन भणितं ए प्रमाणे सदा यत्न करतां तारी अवश्य शुद्धि थशे. अग्नि-प्रवेश तो पतंगो करे, पण कुशळ पुरुषो कदापि तम 42ता नथी.' (12) ए प्रमाणे घोरशिवने मरणना कुविचारथी अटकावीने नरसिंह राजा जेटलामां विराम पाम्यो, तेटलामां पटल, मृदंग प्रमुख वाघोना नादथी दिशाओ बहेरी थतां, तथा विचित्र मणि-भूषणना किरणोथी स्मशान-भूमि अनेकरंगी बनतां विद्याधरो आकाशथी नीचे उतर्या अने परम प्रमोद पामता ते घोरशिवना page paDIne कहेवा लाग्या- हे देव! गगनवल्लभ नगरना विद्याधर राजाना पुत्र जयशेखर कुमारे तमने लाववा माटे अमने मोकल्या che, to महेरबानी करी, उछळती अनेक ध्वजाओथी अभिराम, बळता कृष्णागरु, कपूरना सुगंधी धूप-धूमथी दिशाभागने अंधकारमय बनावनार, तथा मणि, कनक, रत्नथी बनावेल विचित्र रचनायुक्त भींतोथी शोभायमान एवा कुसुमावतंसक नामना श्रेष्ठ विमानपर आरूढ थाओ.' त्यारे घोरशिव बोल्यो-"अरे! विद्याधरो! तमे मारा Page #89 -------------------------------------------------------------------------- ________________ 398 श्रीमहावीरचरित्रम् 'भो विज्जाहरा! मुयह मम विसए पडिबंधं, अन्नोऽहमियाणिं विग्य्भोग्पिवासो। विजणविहारेसु रण्णेसु जाया निवासबुद्धी, बद्धा मिगकुलेसु सयणसंबंधसद्धा, पलीणो मायामोहो, जलणजालाकलावकवलियमिव पेच्छामि जीवलोयं । ता जहागयं गच्छह तुब्भे, जहादिटुं च से निवेएज्झ्त्ति|' विज्जाहरेहिं भणियं-'मा भणह एयं, जओ जद्दिणाओ तुम्ह पासाओ गओ जयसेहरकुमारो तद्दिणादारब्भ जाओ रहनेउरचक्कवालपुरनाहेण सिरिसमरसिंघखेयराहिवइणा saha mhaasmrsNrNbho| निवडिया अणेगसुहडा । कहमवि महाकट्टेण निप्पिठ्ठो सो अमरतेयाभिहाणो दुत्त्त्थ्मित्तो। घडिया इयाणिं परोप्परं स्ण्धी। कयाइं अन्नोऽन्नधरेसु भोय्न्न्-व्त्थ्-दान्नाइण्। अओ एत्तियकालं नियकज्जकोडिवावडत्तणेण संपयमेव नाओ तुम्ह अडविनिवाडणपामोक्खो वैयरो, कुमारेण तओ अच्चंतजायतिव्वसोगसंदब्भेण विसज्जिया अम्हे सव्वासु दिसासु तुम्हावलोयणत्थं, भणिया य-'अरे सिग्घं जत्थ पेच्छह तं महाणुभावं 'भोः विद्याधराः! मुञ्चत मम विषये प्रतिबन्धम्, अन्योऽहम् इदानीं विग्त्भोग्पिपास्ः। विजनविहारेषु अरण्येषु जाता निवासबुद्धिः, बद्धा मृगकुलेषु स्वजनसम्बन्धश्रद्धा, प्रलीनः मायामोहः, ज्वलनज्वालाकलापकवलितम् इव प्रेक्षे जीवलोकम् । तस्माद् यथाऽऽगतं गच्छत यूयम्, यथादिष्टं च तस्य निवेद्य्त्|' विद्याधरैः भणितं 'मा भण एवम्, यतः यदिनात् तव पार्श्वतः गतः जयशेखरः कुमारः तद्दिनाद् आरभ्य जातः रथनेपुरचक्रवालपुरनाथेन श्रीसमरसिंहखेचराऽधिपतिना सह महासमरसंरम्भः । निपतिताः अनेकसुभटाः । कथमपि महाकष्टेन निष्पिष्टः सः अमरतेजाऽभिधानः दुष्टमित्रः । घटिता इदानीं परस्परं सन्धिः । कृतानि अन्योन्यगृहेषु भोजन-वस्त्रदानानि । अतः एतावत्कालं निजकार्यकोटिव्यापृतत्वेन साम्प्रतं ज्ञातः तव अटवीनिपातनप्रमुखः व्यतिकरः । कुमारेण ततः अत्यन्तजाततीव्रशोकसन्दर्भेण विसर्जिताः माटेनो आग्रह मूकी घो. हुं अत्यारे अगाउनी स्थितिमां नथी, भोग-पिपासाथी रहित बन्यो छुं, निर्जन अरण्योमां निवास करवानी बुद्धि जागी छे, मृगो साथे स्वजनसंबंध जोडवा इच्छा छे, माया-मोहनो नाश थयो छे, तथा जीवलोकने जाणे अग्नि-वाळाना कवलरूप थतो होय तेवो जौं छुं; माटे तमे आव्या तेम पाछा चाल्या जाओ अने मारुं कथन कुमारने निवेदन करजो.' विद्याधरोए जणाव्युं- तमे एम न बोलो, कारणके जे दिवसथी जयशेखर कुमार तमारी पासेथी गयो, ते दिवसथी मांडीने रथनूपुर नगरना समरसिंह विद्याधर राजा साथे महासंग्राम थतां अनेक सुभटो मार्या गया. तेमां महाकष्ट अमरतेज नामना दुष्ट मित्रनो घात थयो अने अत्यारे परस्पर संधि बंधाइ, तथा एक बीजाना घरे भोजन तेमज वस्त्रादिकनां दान करवामां आव्यां, जेथी आटलो वखत पोताना कार्यमां परोवायेल होवाथी अटवी-निपातन प्रमुख तमारो प्रसंग हमणां ज तेमना जाणवामां आव्यो; एटले अत्यंत तीव्र शोक प्रगटतां कुमारे तमारी तपास करवा अमने चारे दिशामां मोकल्या अने कह्युं के - "अरे ते महानुभाव ज्यां तमारा जोवामां आवे त्यांथी गमे ते रीते जलदी लै आवो, ते विना हुं भोजन करनार नथी. तेथी सर्व स्थाने बहु ज बारीक तपास करतां अमे आ प्रदेशमां आव्या. अहीं आवतां तमारो शब्द Page #90 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 399 तत्तो सव्वहा आणेज्जह, नन्नहा भोयणमहं करिस्सामि, तओ सव्वत्थ निउणं निउणं निरूवंता पत्ता एत्तियं भूमिभागं, एत्थ आगएहि य निसामिओ तुम्ह सद्दो । 'को पुण भीसणे मसाणे एत्तियवेलं होहि त्ति कोऊहलेण सुणंतेहिं कुमारपच्चाणयणकालागएहिं पुरा तुम्ह निसुयसद्दाणुमाणेण पच्चभिन्नायत्ति । ता कुणह पसायं जयसेहरकुमारजीवियदाणेण । ' एत्थंतरे विण्णायपरमत्थेण भणियं पत्थिवेण 'भो महासत्त! परिचय फरुसभावं, पणयभंगभीरूणि भवंति सप्पुरिसहिययाणि, ता अंगीकरेसु एएसि पत्थणं । ' घोरसिवेण भणियं - महाराय ! बाढं विरत्तं मम रज्जादीहिंतो चित्तं । गाढपावनिबंधणं खु एयं । ' रण्णा भणियं मा मेवं जंपेसु, जओ सन्नायं दिसओ, विसिट्ठमुणिणो पालितयस्साणिसं, सासिंतस्स विसिठ्ठनीइ मणुए दाणाई दिंतस्स य । वयं सर्वासु दिक्षु तवाऽवलोकनार्थम् भणिताः च अरे! शीघ्रं यत्र प्रेक्षध्वे तं महानुभावं तत्तः सर्वथा आनयत, नान्यथा भोजनम् अहं करिष्यामि । ततः सर्वत्र निपुणं निपुणं निरूपयन्तः प्राप्ताः एतावन्तं भूमिभागम् । अत्र आगते एव च निश्रुतः तव शब्दः । 'कः पुनः भीषणे स्मशाने एतावद्वेलां भविष्यति' इति कौतूहलेन श्रुण्वद्भिः कुमारप्रत्यानयनकालाऽऽगतैः पुरा तव निश्रुतशब्दानुमानेन प्रत्यभिज्ञातः इति। तस्मात् कुरु प्रसादं जयशेखरकुमारजीवितदानेन । ' अत्रान्तरे विज्ञातपरमार्थेन भणितं पार्थिवेन 'भोः महासत्त्व! परित्यज परुषभावम्, प्रणयभङ्गभीरूणि भवन्ति सत्पुरुषहृदयानि, तस्माद् अङ्गीकुरु एतेषां प्रार्थ्नाम्|' घोरशिवेन भणितं 'महाराज ! बाढं विरक्तं मम राज्यादिभिः चित्तम् । गाढपापनिबन्धनं खलु एतद् । ' राज्ञा भणितं 'मा मा एवं जल्प, यतः सन्यायम् (उप)दिशतः, विशिष्टमुनीन् पालयतः अनिशम्, शासतः विशिष्टनीतिं मनुजान् दानानि ददतः च । अमारा सांभळवामां आव्यो.' एटले-'आ वखते भीषण मसाणमां कोण हशे?' एम कुतूहलथी सांभळतां, वळी कुमारने ते वखते लाववा माटे आवेल अमोए पूर्वे तमारो शब्द सांभळेल होवाथी अमे ए अनुमानथी तमने ओळखी लीधा; माटे हवे जयशेखर कुमारने जीवित-दान आपवानी महेरबानी करो.' एवामां परमार्थने जाणनारा राजाए जणाव्युं-'हे महासत्त्व! कठोर भावनो त्याग करो. सत्पुरुषोनां हृदय स्नेह-भंगमां भीरू-बीकण होय छे, माटे एमनी प्रार्थनानो स्वीकार करो. घोरशिव बोल्यो-'हे महाराज! राज्यादिक थकी मारूं चित्त अत्यंत विरक्त थयुं छे, कारण के ए गाढ पापना कारणरूप छे.' राजाए कह्युं-'एम न बोलो, कारणके सन्याय बतावतां, विशिष्ट मुनिओनुं रक्षण करतां, लोकोने निरंतर श्रेष्ठनीतिथी शासन करतां अने Page #91 -------------------------------------------------------------------------- ________________ 400 श्रीमहावीरचरित्रम् धम्मो होइ निवस्स वस्समइणो रज्जेऽवि संचिट्ठओ, नो साहुस्स स सत्थवज्जियविहीजुत्तस्स गुत्तस्सवि । / 1 / / घोरसिवेण भणियं 'महाराय! एवमेवं । ' राइणा भणियं 'जै एवं ता गच्छह तुब्भे, पडिच्छह (वि)जयसेहरकुमारपूयापडिवत्तिं । ' घोरसिवेण भणियं 'महाराओ निवेयै तं कीरैऽत्ति । तओ पहरिसिया विज्जाहरा । सायरं पणमिउं तेहिं राया विन्नत्तो ऽअहो महायस! परमत्थेण तुब्भेहिं दिन्नं अम्ह पहुणो जीवियं । ' अह पमुक्ककवालपमुहकुलिंगोवगरणो, विओगवेयणावसविसप्पमाणनयणंसुधाराधोयवयणो घोरसिवो गाढमालिंगिय नरवैं सगग्गयगिरं भणिउमाढत्तो ऽकुब्भमतिमिरुब्भामियलोयणपसरेण तुज्झ अवरद्धं । जं किंपि पावमइणा तमियाणिं खमसु मम सव्वं । / 1 / / धर्मः भवति नृपस्य वश्यमतेः राज्येऽपि सन्तिष्ठतः, न साधोः सः शास्त्रवर्जितविधियुक्तस्य गुप्तस्याऽपि । / 1 / / घोरशिवेन भणितं 'महाराज! एव्मेव्म्|' राज्ञा भणितं 'यदि एवं तदा गच्छ त्वम्, पतीच्छ jyshekhrkumaarpuujaaprtipttim|' घोरशिवेन भणितं 'महाराजः निवेदयति तत् क्रिय्ते। ततः प्रहर्षिताः विद्याध्राः। सादरं प्रणम्य तैः राजा विज्ञप्तः 'अहो महायशः! परमार्थेन युष्माभिः दत्तम् अस्माकं प्रभोः जीवितम् । अथ प्रमुक्तकपालप्रमुखकुलिङ्गोपकरणः, वियोगवेदनावशविसर्पमाणनयनाऽश्रुधाराधौतवदनः घोरशिवः गाढम् आलिङ्ग्य नरपतिं सगद्गद्गिरं भणितुम् आरब्धवान् 'कुभ्रमतिमिरोद्भ्रामितलोचनप्रसरेण तव अपराद्धम् । यत् किमपि पापमतिना तद् इदानी क्षमस्व मम सर्वम् । / 1 / / दानानिक आपतां, स्वाधीन मतिथी राज्य चलावतां पण राजाने धर्मनो लाभ थाय, तेवो लाभ, शास्त्रमां न होय ते रात (= अविधि) 72 naa2| साधुने संयमी छतै यतो नथी.' (1) घोरशिव बोल्यो-"हे नरेंद्र! ए वात बराबर छे." राजाए जणाव्युं 'जो एम होय तो तमे जाओ अने जयशेखर कुमारनो आदर-सत्कार स्वीकारो." घोरशिव बोल्यो-"भले, आप कहो छो, तेम हुं करीश." जेथी विद्याधरो भारे हर्ष पाम्या अने सादर प्रणाम करतां तेमणे राजाने विनंति करी-"महायश! परमार्थथी तो तमे ज अमारा स्वामीने जीवितदान आप्युं छे,' पछी कपाल (= खोपरी) प्रमुख तापसना उपकरण तजी वियोग-वेदनाना आंसुथी जेनुं मुख धोवाइ गयुं छे एवो घोरशिव, राजाने गाढ आलिंगन करी, गद्गद वाणीथी कहेवा लाग्यो के हे राजन! कुभ्रमरूपी तिमिरथी लोचन भ्रांतिमय थतां में पापनी मतिथी जे कांइ तमारो अपराध कर्यो, ते वे पधुं क्षमा 42). (1) Page #92 -------------------------------------------------------------------------- ________________ 401 चतुर्थः प्रस्तावः सीसो इव दासो इव रिणिओ इव किंकरो इव तुहाहं । ता साहसु किं करणीयमुत्तरं राय नरसिंह!' / / 2 / / रन्ना भणियं 'जइया नियरज्जसिरिं समग्गमणुहवसि । मम संतोसनिमित्तं तैया साहिज्जसु सवत्तं' / / 3 / / 'एवं काहं ति पयंपिऊण विज्जाहरेहिं प्रिय्रिओ। दिव्वविमाणारूढो सो झत्ति गओ जहाभिमयं । / 4 / / रायावि पत्ततिहुयणरायसिरिवित्थरं पिव, सयलसुकयसंचयपत्तोवचयंपिव, समत्थपसत्थतित्थदंसणपूयं पिव अप्पाणं मन्नंतो पाणिपइट्टियखग्गरयणो गओ नियभवणं । निसण्णो सेज्जाए सुत्तो खणंतरं समागआ निद्दा, निसावसाणे य रणज्झणंतमणिनेउररवाणु शिष्यः इव, दासः इव, ऋणिकः इव, किङ्करः इव तवाऽहम् । तस्मात् कथय किं करणीयम् उत्तरम् राज नरसिंह! / / 2 / / राज्ञा भणितं 'यदा निजराज्यश्रियम् समग्राम् अनुभवसि । मम सन्तोषनिमित्तं तदा कथयतु स्ववृत्तम्' / / 3 / / 'एवं करिष्ये' इति प्रजल्प्य विद्याधरैः परिवृत्तः । दिव्यविमानाऽऽरूढः सः झटिति गतः यथाऽभिमतम् । / 4 / / राजाऽपि प्राप्तत्रिभुवनराजश्रीविस्तारम् इव, सकलसुकृतसञ्चयप्राप्तोपचयम् इव, समस्तप्रशस्ततीर्थदर्शनपूतम् इव आत्मानं मन्यमानः पाणिप्रतिष्ठितखड्गरत्नः गतः निज्भ्व्न्म्। निषण्णः शय्यायाम्, सुप्तः क्षणान्तरम्, समागता निद्रा । निशाऽवसाने च रणरणन्मणिनेपुररवाऽनुमार्ग-लग्नचक्राङ्गस्खलितचक्रमणा, हे नरसिंह! हुं तमारा शिष्य, दास, RNI के किंकर समान छुं, माटे हवे जे कांइ करवानुं छे, ते 58o.' (2) राजाए कह्युं के हे भद्र! ज्यारे तुं समग्र पोतानी राज्य-लक्ष्मी पामीश, ते वखते मारा संतोष निमित्ते स्ववृत्तित् सो .' (3) एटले ऽभले, एम करीश." ए रीते कहेतां ते विद्याधरो सहित दिव्य विमानमां बेठो अने तरतज यथेष्ट स्थाने पडाय्यो. (4) हवे अहीं नरसिंह राजा पण जाणे त्रिभुवननी राजलक्ष्मी पाम्यो होय, जाणे समस्त सुकृतनो संचय प्राप्त थयो होय, तथा समस्त प्रशस्त तीर्थोना दर्शनथी जाणे पवित्र थयो होय तेम पोताना आत्माने मानतो, हाथमां खग-रत्न धारण करी ते पोताना भवनमां गयो. त्यां सुख-शयामां सूतां क्षणभर तेने निद्रा आवी. एवामां Page #93 -------------------------------------------------------------------------- ________________ 402 श्रीमहावीरचरित्रम मग्गलग्गचक्कंगखलियचंकमणा, अणायरसट्ठाणणिउत्तलट्ठकंचीकलावप्पमुहाभरणा, सहरिसपधावियखुज्जि-वामणि-पुलिंदिपमोक्खचेडीयाचक्कवालपरिवुडा पविट्ठा चंपयमाला देवी। दिट्ठो राया niddaavsnisshsejjaavimukksvvNgovNgo| भणियं ca'NAe ऽपरिणीयपुत्तिओ इव, हयसत्तू इव, विढत्तदविणोव्व, परिपढियसव्वसत्थोव्व निब्भयं सुयै न्र्नाहो|' अह खणंतरे पवज्जियाइं पाभाइयमंगलतूराइं, पयडीहूयाइं दिसिमुहाई। पढियं मागहेण लंधेउं विसमंपि दोसजलहिं गंजित्तु दोसायरं, गोत्तं पायडिउं सवीरियवसा चंकंमिउं भीस्न्ने। आसा अंगसमुब्भवेण महसा सारेण संपूरिउं, सूरो देव! तुमं पिवोदयसिरिं पावेइ सोहावहं । / 1 / / अनादरस्वस्थाननियुक्तमनोहरकाञ्चीकलापप्रमुखाऽऽभरणा, सहर्षप्रधावितकुब्जी-वामनी-पुलिन्दीप्रमुखचेटिकाचक्रवालपरिवृत्ता प्रविष्टा चम्पकमाला देवी। दृष्टः राजा nidraavshniHsh-(mnd)shyyaavimuktsrvaanggopaanggH| भणितं च अनया 'परिणीतपुत्रिकः इव, हतशत्रुः इव, अर्जितद्रविणः इव, परिपठितसर्वशास्त्रः इव निर्धान्तं शेते नरनाथः । अथ क्षणान्तरे प्रवादितानि प्राभातिकमङ्गलतूर्याणि, प्रकटीभूतानि दिग्मुखानि । पठितं मागधेन लङ्घित्वा विषममपि दोषाजलधिम्, गजित्वा दोषाऽऽकरम्, गोत्रं प्रकटयित्वा स्ववीर्यवशात् चक्रम्य भीस्स्न्ने। आशाः अङ्गसमुद्भवेन महता सारेण सम्पूर्य, सूर्यः देव! त्वमिव उदयश्रियं प्राप्नोति शोभावहाम् । / 1 / / प्रभात थतां रणझणाट करता मणि-नूपुरना अवाज पाछळ लागेला पक्षीओना चंक्रमण-गमनने अलित करनार, अनादरपूर्वक स्वस्थाने पहेरेलां विशिष्ठ कांचळी, कलाप-कंठाभरण प्रमुख अलंकारथी विराजमान तथा हर्षपूर्वक दोडी आवेल कुब्बा, वामन, पुलिंदी प्रमुख दासीओथी परवरेल एवी चंपकमाला राणी त्यां दाखल थै. एटले निद्राना योगे जेना सर्व अंगोपांग स्टेज शयामां रहेला जोइने राणी कहेवा लागी-"अहो! जाणे पुत्रीने परणावी दीधेल होय, शत्रुओने परास्त करी नाख्या होय, धन अखूट वधारी मूकेल होय अथवा जाणे सर्व शास्त्रो पढी लीधेल होय तेम राजा निश्चित थैने सूतो छे. एवामां क्षणांतरे प्रभातिक मंगल-वाद्यो वगाडाया अने चोतरफ प्रकाश फेलायो एक मागध बोल्यो के हे देव! विषम छतां दोष-दोषा-रात्रिरूप समुद्रने ओळंगी, अज्ञानताने पक्षे चंद्रने पराजीत करी, पोताना वीर्य-बळथी गोत्र प्रकाशमां लावी, विकट मार्ग-श्मशानादि स्थाने फरी आवी, अंगोभूत मोटा तेज-बळवडे दिशाओने पूरी दै, तमारी जेम सूर्य शोभायमान उदय-लक्ष्मीने पामे che." (1) Page #94 -------------------------------------------------------------------------- ________________ 403 चतुर्थः प्रस्तावः एवं च निसामित्ता पबुद्धो राया, चिंतिउमाढत्तो य-'अहो सारस्सयंपिव वयणं जहावित्तवत्थुगब्भं कहं पढियं मागहेण?', एवमेव पुणो पुणो परिभावमाणो उठ्ठिओ सयणाओ, अवलोइया य हरिसवसवियसंतनयणसहस्सपत्ता देवी च्ण्प्य्माला। पुट्ठा य सा आगमणपओयणं । भणियं च तीए ऽदेव! अज्ज पच्छिमद्धजामे सेसरयणीए सुहपसुत्ताए सुमिणयंमि सहसच्चिय वयणमि पविसमाणो मए अनणुप्पमाणो, मणिरयणमालालंकिओ, पवणसमुद्धयंचलाभिरामो, फलिहमयडिंडिरपंडुरडंडोवसोहिओ महज्झओ दित्त्त्थो। एवंविहं च अदिट्ठपुव्वं सुमिणं पासिऊण पडिबुद्धा समाणी समागया तुम्ह पासंसि सुमिणसुभासुभफलजाणणत्थं । ता साहिउमरिहै देवो एयस्स फ्ल्ण्ति|' रन्ना भणियं 'देवि! विसिट्ठो तए सुमिणो दिट्ठो । ता निच्छियं होही तुह चौसमुद्दमेहलावलयमहिमहिलापैस्स कुलकेउस्स पुत्तस्स लाभो|' 'जं तुब्भे वयह अवितहमेयंति' पडिवज्जिय निबद्धा देवीए उत्तरीयंमि एवं च निशम्य प्रबुद्धः राजा, चिन्तयितुं आरब्धवान् च 'अहो! सारस्वतम् इव वचनं यथावृत्तवस्तुगर्भ कथं पठितं मागधेन? / एवमेव पुनः पुनः परिभावयन् उत्थितः शय्यातः, अवलोकिता च हर्षवशविकसन्नयनसहस्रपत्रा देवी चम्पकमाला । पृष्टा च सा आगमनप्रयोजनम् । भणितं च तया देव! अद्य पश्चिमाध्यामे शेषरजन्यां सुखप्रसुप्तायां स्वप्ने सहसा एव वदने प्रविश्यमानः मया अनन्योपमानः, मणिरत्नमालाऽलङ्कृतः, पवनसमुद्भूताऽञ्चलाऽभिरामः, स्फटिकमयडिण्डीरपाण्डुरदण्डोपशोभितः महाध्वजः दृष्टः । एवंविधं च अदृष्टपूर्वं च स्वप्नं दृष्ट्वा प्रतिबुद्धा सन्ती समागता तव पार्श्वे स्वप्नशुभाऽशुभफलज्ञानार्थम् । ततः कथयितुम् अर्हति देवः एतस्य फलम् । ' राज्ञा भणितं 'देवि! विशिष्टं त्वया स्वप्नं दृष्टम् । तस्माद् निश्चितं भविष्यति तव चतुःसमुद्रमेखलावलयमहीमहिलापत्युः कुलकेतोः पुत्रस्य लाभः । ' 'यत् त्वं वदसि अवितथम् एतद् इति प्रतिपद्य निबद्धा देव्या उत्तरीये निष्ठुरा शकुनग्रन्थिः । क्षणान्तरं च मिथःकथाभिः विगमय्य गता एम सांभळतां राजा जागृत थैने चिंतववा लाग्यो के "अहो! यथास्थित वस्तु-स्वरूपने बतावनार जाणे सरस्वतीनुं वचन होय तेवुं ए मागध केवुं मधुर बोल्यो?" एम वारंवार विचारतां राजा शय्याथकी उठ्यो. एवामां हर्षथी विकास पामतां नयन-कमळयुक्त चंपकमाला राणी तेना जोवामां आवतां राजाए तेने आववानुं प्रयोजन पूछ्युं, एटले ते बोली- हे देव! आजे आवतां रात्रि अर्ध प्रहर बाकी रही, त्यारे सुखे सूतेली में स्वप्नमां एकदम मुखे प्रवेश करतो, मणि-रत्ननी माळाथी अलंकृत, पवनने लीधे उडता वस्त्रथी अभिराम, स्फटिकमय तथा फीण समान उज्वळ दंडथी सुशोभित, तेमज उपमा रहित एवो महाध्वज जोयो. एवुं पूर्वे कदी न जोयेल स्वप्न जोइ, जागृत थतां हुं स्वप्ननुं शुभाशुभ फळ जाणवा माटे तमारी पासे आवी; माटे आप एनुं फळ कहो.' राजाए कह्युंहे देवी! तें विशिष्ठ स्वप्न जोयुं, जेथी तने अवश्य चार समुद्ररूप मेखलायुक्त मही-महिलानो पति अने कुळमां ध्वजतुल्य एवा पुत्रनो लाभ थशे." एटले "हे देव! तमे जे कहो छो, ते सत्य ज छे' एम स्वीकारी राणीए Page #95 -------------------------------------------------------------------------- ________________ 404 श्रीमहावीरचरित्रम निरा सउणगंठी, खणंतरं च मिहोकहाहिं विगमिय गया देवी निय्य्भ्व्न्न्ण्। रायावि कयपाभाइयकायव्वो निसण्णो सभामंडवंमि । अह पढममेव गाढकौहलाउलिज्जमाणमाणसा समागया बुद्धिसागरपमुहा मंतिणो, भूमितलविलुलियमौलिमंडला निवडिया चरणेसु । दिन्नासणा निविठ्ठा सट्ठाणेसु, विन्नविउमाढत्ता य 'देव! अज्ज चउजामावि सहस्सजामव्व कहमवि पभाया अम्ह रयणी घोर्सिव्मुन्निविय्रोव्ल्ण्भ्स्मूसुग्त्त्न्नेन्न्ण्। जैवि किंपि पसंतवयणावलोयणाइलिंगोवगया कज्जसिद्धी वट्टै तहावि विसेसेण तुब्भेहिं साहिज्जमाणिं सौमिच्छामो, ता पसियौ देवो र्य्न्निविय्र्निवेय्न्नेन्न्ण्ति|' ताहे तेसिं वयणाणुरोहओ ईसिं विहसियं काउं जहा घोरसिवेण समं मसाणदेसंमि संपत्तो, जह विन्नाओ छोभमायरमाणो, जहा य सो भणिओ गिण्हसु सत्थं, जह तेण कत्तिया वाहिया कंठे, जह पडिरुद्धो बाहू सकत्तिओ, जह महीयले निहओ, जह उठ्ठिओ पुणोऽवि हु निप्पंदो, जह हओ, पच्छा देवी निजभवनम् । राजाऽपि कृतप्राभातिककर्तव्यः निषण्णः सभामण्डपे । अथ प्रथममेव गाढकौतूहलाऽऽकुलीयमानमानसाः समागताः बुद्धिसागरप्रमुखाः मन्त्रिणः, भूमितलविलुलितमौलीमण्डलाः निपतिताः चरणयोः । दत्ताऽऽसनाः निविष्टाः स्वस्थानेषु, विज्ञप्तुमारब्धवन्तः च 'देव! अद्य चतुर्यामाऽपि सहस्रयामा इव कथमपि प्रभाता अस्माकं रजनी घोरशिवमुनिव्यतिकरोपलम्भसमुत्सूकत्वेन । यद्यपि किमपि प्रशान्तवदनाऽवलोकनादिलिङ्गोपगता कार्यसिद्धिः वर्तते तथापि विशेषेण युष्माभिः कथ्यमानां श्रोतुम् इच्छामः । ततः प्रसीद देव! र्ज्ञीव्य्तिक्र्निवेद्नेन्|' तदा तेषां वचनाऽनुरोधतः ईषद् विहसितं कृत्वा यथा घोरशिवेन समं स्मशानदेशे सम्प्राप्तः, यथा विज्ञातः क्षोभम् आचरमानः, यथा च सः भणितः-गृहाण शस्त्रम्, यथा तेन कर्तिका वाहिता कण्ठे, यथा प्रतिरुद्धः बाहुः सकर्तिकः, यथा महीतले निहतः, यथा उत्थितः पुनरपि खलु निष्पन्दः, यथा हतः, पश्चात् सुरसुन्दरीभिः क्षिप्तः यथा कुसुमभरः, समागता देवी, पोताना उत्तरीय वस्त्रमां मजबूत शकुन-ग्रंथि-गांठ बांधी लीधी, अने क्षणवार परस्पर वातो करी, ते पोताना भवनमां गइ. पछी राजा पण प्रभातिक कृत्य आचरीने सभामंडपमां बेठो. एवामां प्रथमथी ज गाढ कुतूहळथी आतुर मनवाळा बुद्धिसागर प्रमुख मंत्रीओ आव्या, अने मस्तक नमावी page paDIne teo yogya-Asane बेठा. तेमणे विनंती करतां जणाव्युं हे देव! आजे चार प्रहरनी रात्रि पण सहसयामां जेवी थै पडी, जेथी अमे महाकष्ट पसार करी छे; कारणके घोरशिवनो प्रसंग सांभळवानी अमने भारे उत्सुकता छे. जो के तमारुं प्रशांत वदन वगेरे चिह्नो जोवाथी कंइक कार्यसिद्धिनी खात्री थाय छे, तथापि विशेष तमारा मुखथी सांभळवानी अभिलाषा छे, माटे रात्रिनो प्रसंग संभळाववानी आप महेरबानी करो. त्यारे तेमना वचनना आग्रहथी जरा हास्य करी, घोरशिवनी साथे स्मशानमां पोते गयो, तेनो छळ-प्रपंच जाणवामां आव्यो, तेने शस्त्र हाथमां लेवा कह्युं, तेणे पोताना गळे कातर चलावी, कातर सहित तेनी भुजा अटकावी दीधी, पृथ्वी पर पाडी नाख्यो, फरी सावधान थैने उठ्यो, पाछो तेने प्रतिघात पमाड्यो, पछी देवांगनाओए पुष्पवृष्टि करी देवी आवी, तेणे वर Page #96 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 405 सुरसुंदरीहिं खित्तो जह कुसुमभरो, समागया देवी, जह दिनो तीए वरो, जह सा ऐंसणं पत्ता, जहा घोरसिवो निव्वेयमुपगओ पट्टिओ य मरणत्थं, जह पुव्ववैयरो तेण संठिओ (निवेइओ), जह व संठविओ जह परिचियविज्जाहरविमाणमारुहिय सो गओ नमिउं-संखेवेणं तह नरवरेण सिटुं स्म्त्थ्ण्पि। सोच्चमं हरिसिओ मंतिवग्गो, पयट्टिओ य नयरीए महंतूसवोत्ति । अह अन्नया कयाई चंपयमालाए राय्म्हिलाए। दुहिसत्तरक्खणंमी दीणाणाहाण दाणे य । / 1 / / देव-गुरुपूयणंमी पणईणं चिंतियत्थदाणे य । उप्पण्णो दोहलओ विसिठ्ठगब्माणुभावेण । / 2 / / जुम्मं । चिंतेइ य सा एवं 'ताओ धन्नाओ अम्मयाउ इहं । इय पुन्नदोहलाओ जाओ गब्भं वहति सुहं' / / 3 / / यथा दत्तः तया वरः, यथा सा अदर्शनं प्राप्ता, यथा घोरशिवः निर्वेदम् उपगतः प्रस्थितश्च मरणार्थम्, यथा पूर्वव्यतिकरः तेन निवेदितः, यथा च संस्थापितः, यथा परिचितविद्याधरविमानम् आरुह्य सः गतः नत्वासंक्षेपण तथा नरवरेण शिष्टं समस्तमपि । श्रुत्वा इदं हृष्टः मन्त्रिवर्गः, प्रवर्तितश्च नगर्यां म्होत्स्व्ः। अथ अन्यदा कदाचित चम्पकमालायाः राज्म्हिलायाः। दुःखिसत्त्वरक्षणे दीनाऽनाथानां दाने च । / 1 / / देव-गुरुपूजने प्रणयिनां चिन्तितार्थदाने c। उत्पन्नः दोहदः विशिष्टगर्भानुभावेन । / 2 / / युग्मम् । चिन्तयति च सा एवं 'ताः धन्याः अम्बाः इह । इति पूर्णदोहदाः याः गर्भं वहन्ति सुखम्' / / 3 / / आप्यो, ते अदश्य थै, घोरशिव निर्वेद पाम्यो अने मरण-निमित्ते ते चाल्यो, पूर्व व्यतिकर तेणे कही संभळाव्यो, अने तेथी तेने जेम अटकावी राख्यो, तथा पूर्व परिचित विद्याधरना विमानपर बेसीने घोरशिव तेने मळवा गयो. इत्यादि राजाए बधुं संक्षेपमां कही संभळाव्युं, जे सांभळतां बधा मंत्रीओ हर्षित थया अने नगरीमां महोत्सव प्रवर्ती रह्यो. हवे एकदा विशिष्ट गर्भना प्रभावथी चंपकमाला राणीने दुःखी प्राणीओनुं रक्षण करवुं, दीन के अनाथोने दान आपवुं, देव गुरुनी पूजा करवी, तथा संबंधीओने मनोवांछित आपवुं, एवा डोहला उत्पन्न थया. (1/2) एटले ते आ प्रमाणे चिंतववा लागी-"A दुनियामां ते रमणीओ ज धन्य छे के जेओ पोताना दोहला पूर्ण रीने सुजे मन धा25॥ 42 छ.' (3) Page #97 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् 406 एवं च अपुज्जंतदोहलयसंकप्पवसेण कसिणपक्खमयलंछणमुत्तिव्व किसत्तणमणुभविउं पवत्ता देवी। अन्नया य पुट्ठा नरवइणा 'देवि! किमेवं पैदिणं किसत्तणं पावेसि ? | साहेसु एय्कार्न्न्ण्|' गाढनिबंधे सिद्धं तीए नियमणवंछियं । ताहे परं पमोयमुव्वहंतेण विसेसयरं पूरियं नरिंदेण । माणियडोहला य धरणिव्व निहाणसंचयं दिसव्व नलिणीनाहं सुहंसुहेणं गब्भं वहमाणी देवी कालं गमेइ । अण्णया य पडिपुण्णेसु नवसु मासेसु अद्धट्ठमराइदिएसु सुभेसु तिहि करण - नक्खत्त-मुहुत्तेसु पुरंदरदिसिव्व दिणयरं कोमलपाडलकरपडिपुण्णसव्वंगोवंगसुंदरं पुत्तं पसूया । तओ सहरिसं गयाओ नरिंदभवणंमि चेद्दीयाओ। दिट्ठो राया, भणिओ य 'देव! वद्धाविज्जसि जएण विजएण य तुमं, जओ इयाणि चेव पसूया देवी चंपयमाला, जाओ य समुज्जोतियसयलदिसामंडलो तेयरासिव्व पुत्तो त्ति । इमं च सोच्चा नरिंदेण दिन्नं तासिं भूरि पारिओसियं, कओ दासित्तविगमो, आहूया एवं च अपूर्यमाणदोहदसङ्कल्पवशेन कृष्णपक्षमृगलाञ्छनमूर्तिः इव कृशत्वम् अनुभवितुं प्रवृत्ता देवी। अन्यदा च पृष्टा नरपतिना 'देवि! किमेवं प्रतिदिनं कृशत्वं प्राप्नोसि? / कथय एत्त्कार्न्न्म्|' गाढनिर्बन्धे शिष्टं तया निजमनोवाञ्छितम् । तदा परं प्रमोदमुद्वहता विशेषतरं पूरितं नरेन्द्रेण । मानितदोहदा च पृथिवी इव निधानसञ्चयम्, दिग् इव नलिनीनाथम्, सुखंसुखेन गर्भं वहमानी देवी कालं गमयति । अन्यदा च प्रतिपूर्णेषु नवसु मासेसु अर्धाष्टमरात्रिदिनेषु शुभेषु तिथि - करण-नक्षत्र - मुहूर्त्तेषु पुरन्दरदिग् इव दिनकरं कोमलपाटलकरप्रतिपूर्णसर्वाऽङ्गोपाङ्गसुन्दरं पुत्रं प्रसूता । ततः सहर्षं गताः नरेन्द्रभवने चेत्तिकाः। दृष्टः राजा, भणितश्च 'देव वर्धापयिष्यसे जयेन विजयेन च त्वम्, यतः इदानीमेव प्रसूता देवी चम्पकमाला, जातश्च समुद्योतितसकलदिग्मण्डलः तेजोराशिः इव पुत्रः' इति । इदं च श्रुत्वा नरेन्द्रेण दत्तं तासां भूरि पारितोषिकम्, कृतः दासित्वविगमः, आहूताः प्रधानपुरुषाः समादिष्टाः च यथा 'प्रवर्तध्वं निशेषनगर्यां ए प्रमाणे दोहला पूर्ण न थतां चिंताने kA2णे कृष्णपक्षना चंद्रमानी जेम राणी शरीरे कृशता अनुभववा लागी. भेवामां खेच्छा राभखे तेने पूछ्युं- 'हे देवी! म साम प्रतिधिवसे तुं दृश जनती भय छे ? तेनुं अरे। उहे. ' छेवटे अत्यंत आग्रहथी पूछतां तेणे पोताना दोहला कही संभळाव्या, जेथी परम प्रमोदने धारण करता राजाए विशेषताथी ते पूर्ण कर्या. एम दोहला पूर्ण थतां धरणी जेम निधानने धारण करे अने सूर्यने जेम दिशाओ, तेम राणी सुखे सुखे गर्भने धारण करती काळ वीताववा लागी. एम करतां नव मास अने साडा सात दिवस थतां शुभ तिथि, निमित्त, नक्षत्र, मुहूर्तमां पूर्व दिशा जेम दिनकरने, तेम राणीए कोमळ अने रक्त जेना हाथ-पग छे तथा पूर्ण सर्व अंगोपांगवडे शोभायमान एवा पुत्रने जन्म आप्यो; एटले तरतज हर्ष पामती दासीओ राजभवनमां गई, त्यां राजाने वधावतां कहेवा लागी-'हे देव आपने विजयनी वधामणी छे. हमणा चंपकमाला देवीए बधी दिशाओने प्रकाशित करनार सूर्य समान पुत्रने जन्म आप्यो छे.' एम सांभळतां राजाए तेमने घणुं Page #98 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 407 पहाणपुरिसा, समादिट्ठा य जहा 'पयट्टेह नीसेसनयरीए तिय-चउक्क-चच्चरेसु खंद-मुगुंद-सूरिंद-गयमुहमंदिरेसु य परममहूसवं, वियरह अणिवारियपसरं कणयदाणं मुयह चारगाहिंतो जणं' ति वुत्ते ऽजं देवो आणवेइत्ति भणिऊण पुरीए पारद्धं तेहिं व्द्धाव्न्न्य्ण्। कहं चिय?,-पंचप्पयारवनयविरइयसुपसत्थसत्थियसमूहं । विक्खित्तक्खय-दोवा-पवालसोहंतमहिवीढं । / 1 / / rhspnnccirtrunnignnvcchtthltutttthaarsiriniyrN| अन्नोन्नावहरियपुण्णपत्तवटैतहलबोलं । / 2 / / त्रिक-चतुष्क-चत्वरेषु स्कन्द-मुकुन्द-सुरेन्द्र-गजमुखमन्दिरेषु च परममहोत्सवम्, वितरत अनिवारितप्रसरं कनकदानम्, मुञ्चत चारकैः जनम्' इति उक्ते 'यद् देवः आज्ञापयति' इति भणित्वा पुर्यां प्रारब्धं तैः वर्धापनम् । कथमेव? पञ्चप्रकारवर्णकविरचितसुप्रशस्तस्वस्तिकसमूहम् । विक्षिप्ताऽक्षत-दूर्वा-प्रवालशोभमानमहीपीठम् । / 1 / / रभसप्रनृत्यत्तरुणीगण-वक्षस्थलत्रुटितहारश्रीनिकरम् । अन्योन्याऽपहृतपूर्णपात्रवर्तमानकलकलम् । / 2 / / / पारितोषिक आप्युं जेथी तेमनुं दासीत्व टळी गयुं. पछी प्रधान पुरुषोने बोलावीने राजाए आदेश karyo"samasta नगरीना त्रिमार्ग, चोवटा अने चोरा तेमज स्कंद, मुकुंद, सुरेंद्र, गणपति प्रमुखना मंदिरोमां परम महोत्सव प्रवर्तावो. कंइपण अटकायत विना सुवर्णदान चालु करो अने कारागृहमांथी केदीओने मुक्त करो." एम राजाए हुकम करतां "जेवी देवनी आज्ञा' ए प्रमाणे मान्य करी, तेमणे नगरीमां महोत्सव शरू कर्यो, के जेमां पांच प्रकारना वर्णना प्रशस्त स्वस्तिको रचवामां आव्या, नाखवामां आवेल अक्षत, दूर्वा अने प्रवालथी पृथ्वीतर शोमतुं, (1) हर्षथी नाचती तरूणीओनां वक्षस्थळथकी हारो तूटी पडता, एक बीजाना पूर्ण पात्रो छीनवी लेवामां आवतां बाल भयी 26यो, (2) Page #99 -------------------------------------------------------------------------- ________________ 408 श्रीमहावीरचरित्रम पडिभवणदारविरइयवंदणमालासहस्सरमणिज्जं । कमलपिहाणामलपुन्नकलसरेहंतगेहमुहं । / 3 / / vjjNtaaujjsmucchlNtghnnghorghosbhriydisN| चिन्ताइरित्तदिज्जंतदविणसंतोसियत्थिगणं । / 4 / / पमुइयनीसेसजणं कुलथेरीकीरमाणमंगल्लं । इय नरवैकयतोसं वद्धावणयं कयं तत्थ । / 5 / / एत्थंतरे मंति-सामंत-सेणावै-सत्यवाहपमुहा पहाणलोया गहियविविहतुरय-रयणसंदणपमोक्खविसिट्ठवत्थुवित्थरा गंतूण नरवैं व्द्धाविण्सु। प्रतिभवनद्वारविरचितवन्दनमालासहस्ररमणीयम् । कमलपिधानाऽमलपूर्णकलशराजमानगृहमुखम् । / 3 / / वाद्यमानाऽऽतोद्यसमुच्छलद्घनघोरघोषभृतदिक् । चिन्तातिरिक्तदीयमानद्रव्यसन्तोषितार्थिगणम् । / 4 / / प्रमुदितनिःशेषजनं कुलस्थविराक्रियमाणमङ्गलम् । इति नरपतिकृततोषं वर्धापनकं कृतं तत्र । / 5 / / अत्रान्तरे मन्त्रि-सामन्त-सेनापति-सार्थवाहप्रमुखाः प्रधानलोकाः गृहीतविविधतुरग-रत्नस्यन्दनप्रमुखविशिष्टवस्तुविस्तराः गत्वा नरपतिं अव्र्धाप्य्न्। प्रत्येक घरना द्वार पर बांधेल अनेक तोरणोथी शोभा वधी, कमळथी ढांकेलां निर्मळ पूर्ण कळशो गृहद्वारा भागण भूवामां आव्या, (3) वागता वाजिंत्रोना उछळता वादळो समान मोटा घोषथी दिशाओ पूराइ गई, इच्छा उपरांत आपवामां भापता द्रव्य-हानथा मानो संतोष पामता, (4) समस्त लोको ज्यां प्रमोद पामता, तथा कुळवृद्धाओ मंगल करी रही. ए रीते त्यां राजाने भारे संतोष-कारक qApana थयु. (5) एवामां मंत्री, सामंत, सेनापति, सार्थवाह प्रमुख प्रधानजनो, विविध अश्व, रन, रथ प्रमुख विशिष्ट वस्तुओ लै आवीने राजाने वधाववा लाग्या. Page #100 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 409 ___ इओ य सो घोरसिवो विज्जाहरेहिं नेऊण समप्पिओ जयसेहरस्स कुमारस्स । तेणावि पिउणोव्व गुरुणोव्व तदागमणे कओ परममहूसवो, पुट्ठो य एसो पढमदंसणाओ आरब्भ सव्ववुत्तंतं । धरिओ ण्हाण-विलेवण-भोयण-दिव्सुयदाणपुरस्सरं कैयवि वास्राइण्। अन्नदियहे चाउरंगसेणासण्णाहेण जयसेहरकुमारेण गंतूण सिरिभवणंमि नगरे विजयसेणरण्णो दंसिऊण जहावित्तं संसिऊण य दुदंतमंतिसामंतुस्सिंखलदलणपुव्वं सो घोरसिवो सहत्थेण निवेसिओ राय्पे। विजयसेणोऽवि ठविओ जुवरायत्ते । एवं कयकायव्वो जहागयं पडिगओ ज्य्सेह्रो। घोरसिवोऽवि पुव्वंपिव भुंजिउं पवत्तो नियरज्जंति । अन्नया तेण सुमरिऊण नरसिंहनरवइणो रज्जसंपत्तिवुत्तनिवेयणं पुव्वकालपडिवन्नं तक्खणंचिय विसज्जिया पहाणपुरिसा विसिट्ठपाहुडसमेया नरसिंघनरवइणो समीवे निय्विय्र्निवेय्न्न्त्थ्ण्। पत्ता य ते अणवरयपयाणएहिं jyNtiinyriprisruddesN| निसुणिया य रन्ना, पवेसिया य महाविभूईए । इतश्च सः घोरशिवः विद्याधरैः नीत्वा समर्पितः जयशेखरस्य कुमारस्य । तेनाऽपि पिता इव गुरुः इव तदाऽऽगमने कृतः परममहोत्सवः, पृष्टश्च एषः प्रथमदर्शनाद् आरभ्य सर्ववृत्तान्तम् । धृतः स्नान-विलेपनभोजन-दिव्यांशुकदानपुरस्सरं कियन्त्यपि वासराणि । अन्यदिवसे चातुरङ्गसेनासनाथेन जयशेखरकुमारेण गत्वा श्रीभवने नगरे विजयसेनराजानं दर्शयित्वा यथावृत्तं कथयित्वा च दुर्दान्तमन्त्रि-सामन्तोच्छृङ्खलदलनपूर्वं सः घोरशिवः स्वहस्तेन निवेशितः राज्प्दे। विजयसेनः अपि स्थापितः युव्राज्त्वे। एवं कृतकर्तव्यः यथाऽऽगतं प्रतिगतः जयशेखरः । घोरशिवः अपि पूर्वमिव भोक्तुं प्रवृत्तः निजराज्यम् । अन्यदा तेन स्मृत्वा नरसिंहनरपतेः राज्यसम्प्राप्तिवृत्तान्तनिवेदनं पूर्वकालप्रतिपन्नं तत्क्षणम् एव विसर्जिता प्रधानपुरुषाः विशिष्टप्राभृतसमेताः नरसिंहनरपतेः समीपे निज्व्य्तिक्र्निवेद्नार्थ्म्। प्राप्ता च ते अनवरतप्रयाणकैः jyntiingriiprisroddeshm| निश्रुतं च राज्ञा, प्रवेशिताः च महाविभूत्या । समर्पितानि राजानं तैः प्राभृतानि, अहीं घोरशिवने लैने विद्याधरोए जयशेखर कुमारने सोप्यो. एटले तेणे पण पिता तथा गुरुनी जेम तेना आगमन प्रसंगे परम महोत्सव कर्यो, अने प्रथमना मेलाप पछीनो बधो वृत्तांत तेणे पूछ्यो. पछी स्नान, विलेपन, भोजन, दिव्य वस्त्रादिकना दानपूर्वक तेणे घोरशिवने केटलाक दिवस त्यां रोक्यो. एकदा चतुरंग सेना सज्ज करी जयशेखर कुमारे श्रीभवननगरमां जै, विजयसेन राजाने प्रगट करी साची वात जणावी, तथा दुद्दत मंत्री, सामंतोनी उश्रुंखलाने दूर करवापूर्वक, तेणे घोरशिवने पोताना हाथे राज्यासने बेसार्यो अने विजयसेनने युवराजपदे स्थाप्यो. एम कृतकृत्य थैने जयशेखर जेम आव्यो, तेम पाछो चाल्यो गयो. घोरशिव पण प्रथम प्रमाणे पोतानुं राज्य भोगववा लाग्यो. एवामां एक वखते घोरशिवने नरसिंह राजाने पोतानी राज्य प्राप्तिनी वात जणाववा विशेनुं पूर्वे स्वीकारेल वचन याद आव्युं, एटले तरतज विशिष्ट भेटो सहित तेणे पोताना प्रधान पुरुषो, नरसिंह राजाने पोतानी वात जणाववा माटे मोकल्या. तेओ अखंड प्रयाण करतां जयंतीनगरीना बाह्य उद्यानमां पहोंच्या. त्यां Page #101 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् समप्पियाइं रन्नो तेहिं पाहुडाइं, साहिओ घोरसिवनरवैसमाइट्ठवुत्तंतो । हरिसिओ राया, सम्माणिया उचियपडिवत्तीए, पेसिया य सट्ठाणंमि । 410 अन्नदिवसे य समारद्धो कुमारस्स नामकरणमहूसवो । समाहूओ कुलथेरीजणो । तओ वज्जंतेसु चउब्विहाउज्जेसु, नच्चंतेसु तरुणीसत्थेसु, मंगलमुहलेसु वारविलयाजणेसु, पढतेसु मागहेसु पैट्टियं कुमारस्स पुव्वपुरिसक्कमागयं नरविक्कमोत्ति नामं । कालक्कमेण य वीक्कंतबालभावो नीसेसविज्जापारयस्स लेहायरियस्स चेडयचक्कवालपरिवुडो महाविभूईए पढणत्थमुवणीओ, अकालक्खेवेण य बुद्धिपगरिसेण जाओ एसो कलासु कुस्लो। कहं चिय? पत्तट्ठो धणुवे, कुसलो नीसेसमल्लविज्जासु । कयकिच्चो करणेसुं, विचित्तचित्तेसु निउणमई ॥1॥ कथितः घोरशिवनरपतिसमादिष्टवृत्तान्तः । हृष्टः राजा, सम्मानिताः उचितप्रतिपत्त्या, प्रेषिताः च स्व्स्थाने। अन्यदिवसे च समाऽऽरब्धः कुमारस्य नामकरणमहोत्सवः । समाहूतः कुलस्थविराजनः । ततः वाद्यमानेषु चतुर्विधाऽऽतोद्येषु, नृत्यत्सु तरुणीसार्थेषु, मङ्गलमुखरेषु वारविलयाजनेषु, पठत्सु मागधेषु प्रतिष्ठितं कुमारस्य पूर्वपुरुषक्रमाऽऽगतं नरविक्रमः इति नाम । कालक्रमेण च व्यतिक्रान्तबालभावः निःशेषविद्यापारगस्य लेखाऽऽचार्यस्य चेटकचक्रवालपरिवृत्तः महाविभूत्या पठनार्थम् उपनीतः, अकालक्षेपेण च बुद्धिप्रकर्षेण जातः एषः कलासु कुशलः । कथमेव ? - पटिष्ठः धनुर्वेदे, कुशलः निःशेषमल्लविद्यासु । कृतकृत्यः करणेषु, विचित्रचित्रेषु निपुणमतिः । / 1 / / राजाने खबर पडतां तेणे महाविभूतिपूर्वक राजधानीमां तेमने प्रवेश कराव्यो. तेमणे राजाने प्राभूत-भेटणां आप्या. घोरशिव राजानो वृत्तांत कही संभळाव्यो, जे सांभळतां राजा भारे हर्ष पाम्यो. पछी योग्य दान-मानथी तेमनो सत्कार करीने स्वस्थाने मोकल्या. एक दिवसे नरसिंह राजाए कुमारना नामकरणनो महोत्सव शरू कर्यो, त्यां कुळवृद्धाओने तेणे बोलावी. पछी चतुर्विध वाजींत्रो वागतां, तरुणीओए नृत्य चलावतां, वारांगनाओए मंगल-गीत गातां तथा मागधजनोए स्तुति-पाठ बोलतां, पूर्व पुरुषोना क्रमने अनुसरीने राजाए कुमारनुं नरविक्रम एवुं नाम राख्युं. एम वखत जतां कुमार तरुणावस्था पाम्यो त्यारे राजाए अनेक सेवको सहित अने महाविभूतिपूर्वक कुमार, बधी विद्याओमां पारंगत एवा विद्या-आचार्यने भणवा माटे सोंप्यो, एटले अल्पकाळमां ते पोतानी बुद्धिना प्रकर्षथी बधी कळाओमां प्रवीण थयो. धनुर्वेह, समस्त भल्लविद्याओ, 12e। = निमित्त, विभित्र यित्रो, परनो अभिप्राय भावामां, अज-समय Page #102 -------------------------------------------------------------------------- ________________ 411 चतुर्थः प्रस्तावः परभावलक्षणम्मी वियक्खणो, जाणओ स्म्य्स्त्थे। पत्तच्छेये छेओ, निम्माओ सद्दमग्गेसु । / 2 / / निउणो मंतवियारे, तंतपओगेसु कुसलबुद्धी y। पुरिस-करि-तुरय-नारी-गिहलक्खणबोहनिउणो य । / 3 / / आउज्ज-नट्ट-जूयप्पओग-बहुभेयगेयचौरो य । किं बहुणा?, सव्वत्थवि गुरुव्व सो पगरिसं पत्तो ॥4॥ एवं च गहियकलाकलावं कुमरं घेत्तूण गओ कलायरिओ नरवैसमीवं । अब्भुट्ठिओ परमायरेणं नरवइणा, दवावियासणो उवविठ्ठो पुट्ठो य 'किमाग्म्न्न्कार्न्न्ण्ति|' कलायरिएण भणियं 'देव! एस तुम्ह कुमारो गाहिओ नीसेसकलाओ सुरगुरुव्व पत्तो परमपगरिसं । न परभावलक्षणे विचक्षणः, ज्ञायकः समयशास्त्राणाम् । पत्रच्छेदे छेकः, निर्मातः शब्दमार्गेषु । / 2 / / निपुणो मन्त्रविचारे, तन्त्रप्रयोगेषु कुशलबुद्धिः च । पुरुष-करि-तुरग-नारी-गृहलक्षणबोधनिपुणः च । / 3 / / आतोद्य-नाट्य-द्यूतप्रयोग-बहुभेदगेयचतुरश्च । किं बहुना?, सर्वत्राऽपि गुरुः इव सः प्रकर्षं प्राप्तः । / 4 / / एवं च गृहीतकलाकलापं कुमारं गृहीत्वा गतः कलाचार्यः नरपतिसमीपम् । अभ्युत्थितः परमादरेण नरपतिना, दापिताऽऽसनः उपविष्टः पृष्टः च 'किमाऽऽगमनकारणम्?' इति । कलाचार्येण भणितं 'देव! एषः तव कुमारः ग्राहितः निःशेषकलाः, सुरगुरुः इव प्राप्तः परमप्रकर्षम् । न इतः उत्तरेण ग्रहीतव्यमस्ति, शास्त्रमा, पत्रछे6, शवेध या शास्त्रमा, मंत्रवियार, तंत्रयोग, पुरुष, साथी, अश्व, स्त्री, गृडन सक्ष जाणवामां, वाजींत्र, नाट्य, धूत, अनेक प्रकारना संगीतमां-वधारे तो शुं परंतु सर्वत्र दरेक कळामां ते गुरुनी जेम प्रष्टता पाभ्यो. (1/4) ए प्रमाणे कुमारे कलानो समूह ग्रहण करी लेतां कलाचार्य तेने लैने राजा पासे गयो. राजाए आदरपूर्वक उभा थईने, आसन अपावतां ते बेठो, एटले राजाए आगमननुं कारण पूछ्युं. त्यारे कलाचार्ये जणाव्युं के हे देव! आ तमारो कुमार बधी कळाओ शीखी गयो अने बृहस्पतिनी जेम परम प्रकर्षने पाम्यो. ए उपरांत हवे एने शीखवा जेवुं कांइ नथी, माटे हवे मने स्वस्थाने जवानी रजा आपो." जेथी अल्प वखतमां कुमारनी कळा Page #103 -------------------------------------------------------------------------- ________________ 412 श्रीमहावीरचरित्रम एत्तो उत्तरेण गाहियव्वमत्थि, ता अणुजाणेउ देवो अम्हे सट्ठाणगमणायत्ति । अह अकालक्खेवसिक्खियकुमारकलाकोसलसवणपवड्ढमाणहरिसभरनिब्भरेण नरवइणा आचंदकालियसासणनिबद्धदसग्गहारदाणेण, पवरचामीयर-रयणरासिवियरणेण विसिट्ठवत्थ-फुल्लतंबोलसहत्थसमप्पणेण य सम्माणिऊण परमायरेणं पेसिओ कलायरिओ स्त्त्त्थान्न्ण्। कुमारोऽवि निउत्तो गय-तुरयवाहीयालीसु समकरणत्थं, सो य दढासणबंधधीरयाए महाबलेण य जाममेत्तेणवि सममुवणेइ सत्त मत्तसिंधुरे, पवणजवणवेगे परमजच्चे चउद्दस तुरंगमे अट्ठ महामल्ले य । एवं च राया असमबाहुबलेण य मैपगरिसेण य कलाकोसल्लेण य, नयपालणेण य, विणयपवत्तणेण य, समओचियजाणणेण य, असरिससाहसत्तणेण य, मयणाइरेयरूवविभवेण य, जणवच्छलत्तणेण य बाढमक्खित्तचित्तो कुमारमेक्कमेव पढावेइ मंगलपाढेसु, लेहेइ चित्तभित्तिसु, निसामेइ कित्तीसु, गायावेइ गीएसु, अभिणच्चावेइ नट्टेसु । अवियतस्माद् अनुजानीहि देव! अस्माकं स्वस्थानगमनाय' इति । अथ अकालक्षेपशिक्षित-कुमारकलाकौशल्यश्रवणप्रवर्धमान-हर्षभरनिर्भरण नरपतिना आचन्द्रकालिकशासननिबद्धदशाग्रहारदानेन, प्रवरचामीकर-रत्न-राशिवितरणेन विशिष्टवस्त्र-पुष्प-ताम्बूलस्वहस्तसमर्पणेन च सम्मान्य परमाऽऽदरेण प्रेषितः कलाचार्यः स्वस्थानम् । कुमारः अपि नियुक्तः गज-तुरगवाहीकालीषु श्रमकरणार्थम् । सः च दृढाऽऽसनबन्धधीरतया महबलेन च याममात्रेणाऽपि समम् उपनयति सप्त मत्तसिन्धुरान्, पवनजवनवेगान् परमजात्यान् चतुर्दश तुरङ्गमान् अष्ट महामल्लान् च । एवं च राजा असमबाहुबलेन च, मतिप्रकर्षेण च, कलाकौशल्येन च, न्यायपालनेन च, विनयप्रवर्तनेन च, समयोचितज्ञानेन च, असदृशसाहसत्त्वेन च, मदनाऽतिरेकरूपविभवेन च, जनवत्सलत्वेन च बाढम् आक्षिप्तचित्तः कुमारम् एकमेव पाठयति मङ्गलपाठकेषु, लेखयति चित्रभित्तिषु, निशाम्यति कीर्तिषु, गापयति गीतेषु, अभिनर्तयति नाट्येषु । अपि च - कुशळता सांभळतां भारे हर्ष पामतां राजाए, चंद्रनी जेम कायमी, तेवो खास पोतानी आज्ञाथी तैयार करावेल दससरो हार, तेमज कींमती सुवर्ण, रत्न, विशिष्ट वस्त्रो, पुष्प, तांबूल विगेरे पोताना हाथे परम आदरपूर्वक आपी, सन्मानी कलाचार्यने पोताना स्थाने मोकल्यो. पछी कुमार पण गज, अश्वने फेरवतां श्रम करवा माटे नियुक्त थयो. ते दढ आसन-बंध अने धीरता तेमज महाबलने लीधे एक प्रहरमात्रमां सात मदोन्मत्त हाथी, चौद पवनवेगी जाय अश्वो अने आठ महामल्लने श्रम 5माता-25वी नापतो. मे प्र्भाए। असाधा29॥ बाईपण, भति , 300-5औशल्य, न्यायपासन, विन्य्प्रवर्तन, समयोचित ज्ञान, असामान्य साहस, मन्मथ करतां अधिक रूपसंपत्ति, लोको प्रत्ये वात्सल्य इत्यादि कुमारना गुणो जोतां राजा अत्यंत तन्मय बनीने मंगल-पाठको पासे ते एक कुमारने उद्देशीने ज श्लोको बोलावतो, चित्रनी भींतोमां तेने ज आळेखावतो, तेनी ज कीर्ति सांभळतो, संगीतमां तेने ज गवरावतो अने तेने उद्देशीने ज नटोने नचावतो हतो. कह्युं che ke Page #104 -------------------------------------------------------------------------- ________________ 413 चतुर्थः प्रस्तावः रुद्देवि दुट्ठसीलेऽवि रूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुव्वं पयासेइ । / 1 / / किं पुण चिरकालसमुब्भवंमि नीसेस्गुन्न्म्न्निनिहिण्मि। सकुलब्भुद्धरणखमे न होज्ज नेहो नरवैस्स? ॥2॥ जुम्मं । एगया य अत्थाणमंडवनिसन्नंमि नरवइंमि, पायपीढासीणे कुमारे, नियनियट्ठाणनिविढेसु मंतिसामंतेसु, समारद्धंमि गायणजणे मणोहारिसरेण गेए, पणच्चिरंमि चित्तपयक्खेवनट्टविहिवियक्खणे वारविलासिणीजणे पच्चासन्नमागंतूण विन्नवियं पडिहारेण 'देव! हरिसपुरनयराहिवैस्स देवसेणभूवैस्स दूओ दुवारे देवदरिसणं स्मीहेइ|' राइणा भणियं 'भद्द! सिग्धं प्वेसेहि|' 'जं देवो आणवेइत्ति भणिऊण पवेसिओ अणेण । कया से उचियपडिवत्ती, पुट्ठो य आग्म्न्न्प्पोय्न्न्ण्। दूएण जंपियं 'देव! हरिसपुरपहुणा देवसेणनरिंदेण रूव रौद्रेऽपि दुष्टशीलेऽपि, रूपरहितेऽपि गुणविहीनेऽपि । लोकः पुत्रे प्रणयं किमपि अपूर्वं प्रकाशयति । / 1 / / किं पुनः चिरकालसमुद्भवे निःशेषगुणमणिनिधौ । स्वकुलाऽभ्युद्धरणक्षमे न भवेत् स्नेहः नरपतेः? ॥2॥ युग्मम् । एकदा च आस्थानमण्डपनिषण्णे नरपतौ, पादपीठाऽऽसने कुमारे, निजनिजस्थाननिविष्टेषु मन्त्रिसामन्तेषु, समारब्धे गायकजनैः मनोहारिस्वरेण गेये, प्रनृत्यति चित्रपदक्षेपनाट्यविधिविचक्षणे वारविलासिनीजने प्रत्यासन्नम् आगत्य विज्ञापितं प्रतिहारेण 'देव! हर्षपुरनगराधिपतेः देवसेनभूपतेः दूतः द्वारि देवदर्शनं स्मीह्ते। राज्ञा भणितं 'भद्र! शीघ्रं प्रवेशय । ' 'यथा देवः आज्ञापयति' इति भणित्वा प्रवेशितः अनेन । कृता तस्य उचितप्रतिपत्तिः, पृष्टश्च आगमनप्रयोजनम् । दूतेन जल्पितं देव! हर्षपुरप्रभुणा देवसेननरेन्द्रेण रूप रौद्र, दुराचारी, रूपरहित अने गुणहीन छतां पोताना पुत्र प्रत्ये लोको कंइ अपूर्व प्रेम बतावे che, to पछी लांबा काळे प्राप्त थयेल, समस्त गुण-मणिना निधानरूप, तथा पोताना कुळनो उद्धार करवामां समर्थ एवा पुत्रमां 2सानो स्ने म न डाय? (1/2) एकदा राजा राजसभामां बेठो हतो, अने कुमार पादपीठ आगळ बेठो. मंत्री, सामंतो पोतपोताना स्थाने बेठा, गायकोए मनोहर स्वरथी संगीत शरू करतां, तेमज विचित्र पदक्षेप सहित नाट्य विधानमां विचक्षण एवी वारांगनाओए अभुत नृत्य चलावतां, प्रतिहारीए पासे आवीने विनंती करी के हे देव! हर्षपुर नगरना देवसेन राजानो दूत द्वारपर उभो छे, ते आपना दर्शनने इच्छे छे." राजाए कह्युं-"हे भद्र! तेने सत्वर प्रवेश कराव." एटले "जेवी देवनी आज्ञा" एम कही द्वारपाले तेने प्रवेश करावतां, राजाए तेनो योग्य सत्कार कर्यो अने आगमननुं प्रयोजन पूछ्युं. त्यारे दूत बोल्यो-"हर्षपुरना राजा देवसेने रूप, यौवन अने गुणोथी Page #105 -------------------------------------------------------------------------- ________________ 414 श्रीमहावीरचरित्रम् जोव्वण-गुणोवहसियनागकन्नगाए नियसुयाए सीलवैनामाए वरनिरूवणत्थं पेसिओऽम्हि तुम्ह पासे|' रण्णा जंपियं 'भद्द! पेच्छसु पायपीढासीणं कुमार, परिभावेसु य किमणुरूवो वरो न व्त्ति|' दूएण भणियं-देव! विन्नवणीयं अत्थि किण्ची। रन्ना भणियं 'विन्नवेसु । ' दूएण जंपियं 'जै एवं ता निसामेसु । अत्थि अम्ह नराहिवस्स देवसेणस्स समग्गवीरवग्गपहाणो कालमेहो नाम म्हाम्ल्लो। तस्स य किं वन्निज्जइ बलपगरिसंमि?, तथाहि दढकढिणकायवणमहिसजूहनाहेण सह सरोसेणं । सीसेण संपलग्गइ जुज्झेउं सो बलमएणं । / 1 / / सुंडादंडे घेत्तूण पाणिणा मत्तदंतिनाहंपि । तद्दिणपसूयसुरहीसुयं व कड्ढेइ लीलाए । / 2 / / यौवन-गुणोपहसितनागकन्यकायै निजसुतायै शीलवतीनामिकायै वररूपनिरूपणार्थं प्रेषितोऽहं तव पार्श्वे । ' राज्ञा जल्पितं 'भद्र! प्रेक्षस्व पादपीठाऽऽसीनं कुमारम्, परिभावय च किम् अनुरूपः वरः न वा?' इति । दूतेन भणितं 'देव! विज्ञापनीयम् अस्ति किन्य्चित्|' राज्ञा भणितं 'विज्ञ्याप्य्|' दूतेन जल्पितं 'यदि एवं ततः निश्रुणुत । अस्ति अस्माकं नराधिपस्य देवसेनस्य समग्रवीरवर्गप्रधानः कालमेघः नामकः महामल्लः । तस्य च किं वर्ण्यते बलप्रकर्षे! तथाहि - दृढकठिनकायवनमहिषयूथनाथेन सह सरोषेण । शीर्षेण सम्प्रलगति योद्धं सः बलमदेन । / 1 / / करदण्डं गृहीत्वा पाणिना मत्तदन्तिनाथमपि । तद्दिनप्रसूतसुरभिसूतम् इव कर्षति लीलया । / 2 / / नागकन्याने पण हसी कहाडनार एवी पोतानी शीलवती नामनी कन्या निमित्ते वर जोवा माटे मने तमारी पासे मोकल्यो छे." राजाए जणाव्युं-"हे भद्र! पादपीठ पासे बेठेल कुमारने जोइ ले अने ते पोते विचार करी le ke e vara yogya che ke nahi?" दूत बोल्यो-"हे देव! कंइक विनंति करवानी छे." राजाए कह्युं-"भले निवेदन कर.' दूते जणाव्युं-जो एम होय, तो सांभळो-अमारा देवसेन राजानो समस्त वीर वर्गमां प्रधान एवो कालमेघ नामे महामल्ल छे, तेना बळ-प्रकर्षनुं केटलुं वर्णन करीए? कारणके दढ अने कठिन कायावाळा, वनमहिषोनो यूथपति क्रोधी थयेल होय, छतां तेनी साथे ते कालमेघ पोताना बळमदने लैने शिर झुकावीने लडवा तैयार थाय छे. (1) वळी मदोन्मत्त हाथीने पण पोताना हाथे चूंढमां पकडीने ते दिवसे जन्मेल वाछरडानी जेम लीलापूर्वक भागण थी 14 छ. (2) Page #106 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 415 भारसयसंकलंपि हु तोडइ हेलाए जुण्णरज्जुं व । नियमुट्ठिपहारेण य सिलंपि सो जज्जरं कुणै । / 3 / / मंसस्स विरुद्धं किर लोहं एयंपि तत्थ विवरीयं । जं नाराया खित्तावि तस्स बाहिंपि न छिबंति । / 4 / / इय सो नियगाढबलावलेवओ तिहुयणं जरतणं v। मन्नंतो भमै पुरे निरंकुसो मत्तहत्थिव्व । / 5 / / अन्नया य तस्स पसिद्धिमसहमाणा समागया देसंतराओ म्ल्ला। दिट्ठो तेहिं राया । साहियं आग्म्न्न्पोय्न्न्ण्। समाहूओ य रण्णा काल्मेह्म्ल्लो। निवेइओ से त्व्विय्रो। अब्भुवगयं तेण तेहिं समं जुज्झ्ण्। सज्जीहूया दोवि पक्खा, कओ अक्खाद्दो। विरइया भारशतशृङ्खलाऽपि खलु त्रोटयति हेलया जीर्णरज्जुमिव । निजमुष्टिप्रहारेण च शिलामपि सः जर्जरं करोति । / 3 / / ___ मांसस्य विरुद्धं किल लोहम एतदपि तत्र विपरीतम । यद् नाराचाः क्षिप्ताः अपि तस्य बहिरपि न स्पृशन्ति । / 4 / / इति सः निजगाढबलावलेपतः त्रिभुवनं जीर्णतृणमिव । मन्यमानः भ्रमति पुरे निरङ्कुशः मत्तहस्तिः इव । / 5 / / अन्यदा च तस्य प्रसिद्धिम असहमानाः समागताः देशान्तरेभ्यः म्ल्लाः। दृष्टः तैः राजा । कथितम आगमनप्रयोजनम् । समाहूतः च राज्ञा काल्मेघ्म्ल्ल्ः। निवेदितः तस्य त्द्व्य्तिक्र्ः। अभ्युपगतं तेन तैः समं युद्ध्म्। सज्जीभूतौ द्वौ अपि प्क्स्सौ। कृतः अक्स्स्वात्त्क्ः। विरचितौ उभयपाश्वयोः म्न्य्चउ। निविष्टः ते सो भार वजननी सांकळ, जीर्ण दोरडीनी जेम स्टेजमां तोंडी नाखे छे अने पोताना मुष्टिप्रहारथी शिखाने 55 ते 44रित 2री भू: छ. (3) मांसनी विरूद्ध लोह मनाय छे ए पण त्यां विपरीत थै जाय छे, कारणके तेना प्रत्ये छोडेल बाणो पण बाह्य भागने पण स्पर्शी शकता नथी. (4) ए प्रमाणे ते पोताना गाढ बळ-मदथी त्रिभुवनने जीर्ण तृण समान मानतो मत्त हाथीनी जेम निरंकुश थैने नगरभ भभ्या 42 छ. (5) एवामां कालमेघनी प्रसिद्धिने सहन न करतां मल्लो बीजा देशोमांथी त्यां आव्या. राजाने मळ्या. पोताना आगमननुं प्रयोजन बताव्युं. एटले राजाए काळमेघने बोलावीने तेओनी वात जणावी. तेणे तेमनी साथे युद्धकुस्ती करवानुं कबूल कर्युं. पछी बंने पक्ष सज्ज थया अने अखाडो कर्यो. बंने बाजु मांचडा गोठववामां आव्या. Page #107 -------------------------------------------------------------------------- ________________ 416 श्रीमहावीरचरित्रम् उभयपासेसु म्ण्चा। निविट्ठो अवलोयणकोऊहलेण नीसेसांतेउरसमेओ नरवई पुरपहाणपुरिसवग्गो y। समाढत्तं च भुयाहि य अड्डपायैयाहिं च बंधेहि य विसमकरणपओगेहिं मल्लेहिं सह तेण जुज्झिउं । खणंतरेण य दढमुट्ठिप्पहारेहिं निहया कालमेहेण देसंतरागया मल्ला । कओ लोगेण जयजयसद्दो, दिन्नं से नरिंदेण विजयपत्तं । सम्माणिओ विचित्तवत्थाभरणेहिं । गओ नियनियट्ठाणेसु न्य्र्ज्ञ्नो। रायावि अंतेउरपरियरिओ संपत्तो नियमंदिरं । बीयदिवसे य सव्वालंकारविभूसिया काऊण देवीए पउमावईए पेसिया सीलवई कण्णगा पिउणो पायवडणत्थं । चेडीचक्कवालपरिवुडा य सा पत्ता नरिंदसगासे । निवडिया चरणेसु । निवेसिया रण्णा उच्छंगे, पुच्छिया य 'पुत्ति! केण कारणेण आगयाऽसि?', तीए भणियं 'ताय! तुम्ह पायपडणनिमित्तं अम्मगाय पेसियम्हि |'राइन्ना चिंतियं-अहो वरजोगत्ति कलिऊणं नृणं देवीए पेसिया, ता किमियाणिं कायव्वं?'अवलोकनकौतूहलेन निःशेषाऽन्तःपुरसमेतः नरपतिः पुरप्रधानपुरुषवर्गश्च । समारब्धञ्च भुजाभ्यां च, तिर्यक् पादबन्धाभिः च बन्धैः च विषमकरणप्रयोगैः मल्लैः सह तेन योद्धम् । क्षणान्तरेण च दृढमुष्टिप्रहारैः निहताः कालमेघेन देशान्तराऽऽगताः मल्लाः । कृतः लोकेन जयजयशब्दः । दत्तं तस्मै नरेन्द्रेण विजयपत्रम् । सम्मानितः विचित्रवस्त्राऽऽभरणैः । गतः निजनिजस्थानेषु नगरजनः । राजाऽपि अन्तःपुरपरिवृत्तः सम्प्राप्तः निजमन्दिरम् । द्वितीयदिवसे च सर्वाऽलङ्कारदिभूषिता कृत्वा देव्या पद्मावत्या प्रेषिता शीलवती कन्या पितुः पादपतनार्थम् । चेटिकाचक्रवालपरिवृत्ता च सा प्राप्ता nrendrskaashm। निपतिता चरणयोः, निवेषिता राज्ञा उत्सङ्गे पृष्टा च 'पुत्रि! केन कारणेन आगता असि? / ' तया भणितं 'तात! तव पादपतननिमित्तम् अम्बया प्रेषिताऽहम् । ' राज्ञा चिन्तितं 'अहो! वरयोग्या इति कलयित्वा नूनं देव्या प्रेषिता, ततः किम् इदानीं क्र्त्व्य्म्?| त्यां अवलोकनना कुतूहळने लीधे बधा अंतःपुर सहित राजा अने नगरना प्रधान पुरुषोनो वर्ग पण बेठो. एटले मल्लो भुजाओ, ADA पाद-बंधन तथा विषम-करणना प्रयोगथी तेनी साथे युद्ध करवा लाग्या. क्षणांतरे मजबूत मुष्टि-प्रहारथी कालमेघे ते मल्लोने प्रतिघात पमाड्या, जेथी लोकोए जयजय शब्दो कर्या. राजाए तेने विजयपत्र आप्युं अने विचित्र वस्त्र-आभरणोथी तेनो भारे सत्कार कर्यो. नगरजनो पोतपोताना स्थाने गया अने राजा पण अंतःपुर सहित पोताना आवासमां आव्यो. पछी बीजे दिवसे पद्मावती राणीए शीलवती कन्याने सर्वालंकारथी विभूषित करी, राजाने page लागवा मोकली, एटले दासीओना परिवार सहित ते पिता पासे आवी ane page पडी. राजाए तेने पोताना खोळामां बेसारीने पूछ्युं- हे पुत्री! तुं शा कारणे आवी छे?' ते बोली-हे तात! मारी माताए tamane page पडवा मने मोकली छे. ज्यारे राजाए विचार्युं-"अहो! आ कन्या तो वरयोग्य थै छे, एम धारीने ज राणीए मोकली haze, to have Page #108 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः एक्कं चिय मह तणया परूढपणयाए अग्गमहिसीए । एसा वरस्स जोग्गा को पुण एयाए होज्ज वरो ? / / 1 / / एयाए चित्तवित्तिं अवियाणिय जै वरेज्ज निवपुत्तो । जो वा सो वा आजम्म दुक्खिया होज्ज ता एसा । / 2 / / 417 इति परिभाविऊण पुच्छिया सा नरवइणा - 'पुत्ति ! को तुज्झ वरो दिज्जइ ? किं सुरूवो उयाहु समरंगणसवडंमुहसुहडपडिक्खलणपयंडपरक्कमो किं वा समरभीरुओ त्ति। तओ ईसिं विहसिऊण भणियं तीए- 'ताओ जाणइ । ' राइणा भणियं - पुत्ति ! अ (u?) वरोहकयकज्जाइं न सुहावहाइं होंति ता सम्ममणुचिंतिय भणसु । ' तीए भणियं - 'ताय! जै एवं ता जो एयं कालमेहमल्लं नियभुयबलेण महियपरक्कमं करेज्जा सो मम वरो होज्ज' त्ति । राइणा चिंतियं-'अहो बलाणुरागिणी मम तणया को पुण समत्यो एयस्स वैयरस्स?', भणिया एका एव मम तनया प्ररूढप्रणयायाः अग्रमहिष्याः । एषा वरस्य योग्या कः पुनः एतस्याः भवेद् वरः ? ॥1॥ एतस्याः चित्तवृत्तिमविज्ञाय यदि वृणुयात् नृपपुत्रः । यः वा सः वा आजन्म दुःखिता भवेत् ततः एषा । / 2 / / इति परिभाव्य पृष्टा सा नरपतिना 'पुत्रि ! कः तव वरः दीयते ?, किं सुरूपः उताहु समराङ्गणसम्मुखसुभटप्रतिस्खलनप्रचण्डपराक्रमः किं वा समरभीरुः इति । ततः इषद् हसित्वा भणितं तया 'तातः जानाति । ' राज्ञा भणितं 'पुत्रि ! उपरोधकृतकार्याणि न सुखावहानि भवन्ति तस्मात् सम्यग् अनुचिन्त्य भण । ' तया भणितं 'तात! यदि एवं तदा यः एतं कालमेघमल्लं निजभुजबलेन मथितपराक्रमं करोतु सः मम वरः भवतु इति । राज्ञा चिन्तितम् 'अहो! बलानुरागिणी मम तनया । कः पुन समर्थः एतस्य व्यतिकरस्य? / ' शुं करवुं? भारे प्रेमपात्र पटराणीनी मारे एक ज कन्या che ane te vara-yogya thai che, to eno va2 कोण थशे? (1) एनी मनोभावना जाण्या विना जो कोइ गमे ते राजपुत्र ene va2ze, to Ajanma e दुःखी थशे.' (2) एम विचारीने राजाए तेने पूछ्युं-हे वत्से! तने केवो वर जोइए? शुं रूपवान जोइए? के युद्धभूमिमां सुभटोने प्रतिघात पमाडनार प्रचंड पराक्रमी, अथवा संग्रामभीरु जोईए?' एटले जरा हसीने ते कहेवा लागी के-'ते तो आप जाणो.' राजाए कह्युं-'हे पुत्री! आग्रहपूर्वक जे कार्यो करवामां आवे छे, ते परिणामे सुखकारी नीवडतां नथी, माटे बराबर विचार करीने कहे .' ते बोली-'हे तात! जो एम होय, तो ए कालमेघ मल्लने पोताना भुजबळथी जे हतपराक्रमी बनावे, ते मारो वर थाय.' ते सांभळतां राजाए विचार कर्यो के-'अहो! मारी पुत्री Page #109 -------------------------------------------------------------------------- ________________ 418 श्रीमहावीरचरित्रम् य सा - 'पुत्ति ! मा कुणसु एवं अतुलमल्लो खु एसो, ता अन्नं वरं पत्थेसु । ' तीए भणियंताय! 'जै परं हुयासणो अन्नो त्ति । इय तीए निच्छयमुवलब्भ रन्ना पेसिया सव्वनरवईणं या । निवेयाविओ एस वृत्तंतो । एयं च अणब्भुवगच्छमाणा नरवैकुमारा एवं पयंपंति को बोहेज्ज कयंतं ? को वा हालाहलं विसं भक्खे ? | को कालमेहमल्लेण जुज्झिउं सह पवज्जेज्जा ? ॥1॥ तेण न कज्जं रज्जेण किंपि न कज्जं च तीए भज्जाए । जा लब्भइ खित्तसंसयजीवियव्वेहिं कट्टेण ॥2॥ एवं च निब्भग्गजणमणोरहेहिं असिद्धकज्जेहिं चेव पडिनियत्तिऊण दूएहिं रण्णो भणिता च सा 'पुत्रि! मा कुरु एवम्, अतुलमल्लः खलु एषः, तस्माद् अन्यं वरं प्रार्थ्य्|' तया भणितं तात्! यदि परं हुताशनः अन्यः' इति । इति तस्याः निश्चयमुपलभ्य राज्ञा प्रेषिता सर्वनरपतीनां दूताः। निवेदितः एषः वृत्तान्त्ः। एतं च अनभ्युपगच्छन्तः नरपतिकुमाराः एवं प्रजल्पन्ति - कः वां बोधयेत् कृतान्तम् ? कः वा हालाहलं विषं भक्षयेत् ? / कः कालमेघमल्लेन योद्धुं सह प्रपद्येत ? ॥ 1 ॥ तेन न कार्यं राज्येन, किमपि न कार्यं च तया भार्यया । या लभ्यते क्षिप्तसंशयजीवितव्येन कष्टेन ॥2॥ एवं च निर्भग्नजनमनोरथैः असिद्धकार्यैः एव प्रतिनिवर्त्य दूतैः राज्ञः कथितः मल्लयुद्धाऽनभ्युपगमगर्भः तो बळनो पक्षपात करनारी छे, परंतु ए कार्य करवाने कोण समर्थ छे?' एम धारी राजा बोल्यो-हे पुत्री! एवो आग्रह न कर. ए तो असाधारण मल्ल छे, माटे बीजो वर मागी ले.' तेणे कह्युं-'jo ema hoya, to mAre mATe anya agni che.' e प्रमाणे तेनो निश्चय जाणीने राजाए बधा राजाओने पोताना दूतो मोकलीने ए वृत्तांत कहेवराव्यो, एटले ए वातनो स्वीकार न करतां राजकुमारो कहेवा लाग्या के ऽयमने कोण जगाडे? अथवा विषनुं कोण भक्षण करे? ए कालमेघ मल्लनी साथे संग्राम करवा कोण तैया2 थाय ? (1) तेवा राज्यनी कांइ जरू2 नथी, अने तेवी स्त्रीनी पण अपेक्षा नथी के जे जीवितने संशयमां नाखतां पण महाकष्ट पामी शकाय.' (2) ए प्रमाणे भग्नमनोरथ थई, कार्य सिद्ध न थतां दूतोए पाछा फरीने मल्लयुद्ध न स्वीकारवानो बधा Page #110 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 419 कहिओ मल्लजुज्झाणब्भुवगमगब्भो नीसेसनरेसरकुमारवुत्तंतो । तं च सोऊण गाढसोगाउलो जाओ देव्सेन्न्न्र्वी। एत्थंतरे विन्नत्तो मंतिसामंतेहिं-'देव! किमेवं उच्छन्नुच्छाहा होह, अज्जवि देवेण अनिरूविओ चिठ्ठइ कुरुदेसाहिवनरवइसुओ नरविक्कमकुमारो', राइणा भणियं-'सोऽवि एवं चेव परंमुहो ह्विस्सि|' मंतिसामंतेहिं वुत्तं-'देव! मा एवं जंपह, जओ अपोरिसे(परिमे)o तस्स बलपगरिसो, असंभावणिज्जो निजुद्धपरिस्समो अणाइक्खणिज्जा मल्लविज्जाए कोस्ल्ल्या। किं बहुणा?, नरसिंहनरवैसाहसतोसियाए भगवईए जो दिण्णो तस्स किं वन्नियव्वं?, सरीरमेत्तेण चेव सो नररूवो सेसगुणेहिं निच्छियं देवोऽत्ति । एयं च समायण्णिऊण संजायहरिसेण देवेण पेसिओऽहं तुम्ह स्मीवे। ता देव! एयं तं विण्णवणिज्जति । राइणा bhaNiyaM'bhadda! वररयणपुन्नकेसरिगुहव्व, सेसाहिमत्थयमणिव्व समगं चिय भयहरिसे जणेइ विण्णत्तिया तुज्झ्|' दूएण कहियं-देव! एवमेयं । तओ राइणा niHshessnreshvrkumaarvRttaantH| तं च श्रुत्वा गाढशोकाऽऽकुलः जातः देवसेननरपतिः । अत्रान्तरे विज्ञप्तः मन्त्रिसामन्तैः देव! किमेवं उच्छिन्नोत्साहाः भवसि? / अद्यापि देवेन अनिरूपितः तिष्ठति कुरुदेशाऽधिपनरपतिसुतः न्र्विक्र्म्कुमार्ः|' राज्ञा भणितं 'सः अपि एवमेव पराङ्मुखः भ्विस्स्य्ति|' मन्त्रि-सामन्तैः उक्तं देव मा एवं जल्प, यतः अपौरुषेयः (अपरिमेयः) तस्य बलप्रकर्षः, असम्भावनीयः नियुद्धपरिश्रमः, अनाऽऽख्यानीया मल्लविद्यायां कुशलता । किं बहुना? नरसिंहनरपतिसाहसतुष्टया भगवत्या यः दत्तः तस्य किं वर्णितव्यम्? | शरीरमात्रेण एव सः नररूपः, शेषगुणैः निश्चितं देवः इति । एतच्च समाकर्ण्य सञ्जातहर्षेण देवेन प्रेषितः अहं तव समीपे । तस्माद् देव! एतत् तव विज्ञापनीयम् । ' राज्ञा भणितं 'भद्र! वररत्नपूर्णकेसरिगुहा इव, शेषाहिमस्तकमणिः इव समकम् एव भय-हर्षों जनयति विज्ञप्तिका तव । ' दूतेन कथितं 'देव! एवमेव । ' ततः राज्ञा अर्धाक्ष्णा प्रेक्षितं कुमारवदनम् । कुमारः अपि तत्क्षणमेव उत्थितः निपतितः राज्ञः चरणयोः, भणितुं राजकुमारोनो वृत्तांत राजाने संभळाव्यो, जे सांभळतां देवसेन राजा भारे शोकातुर थई गयो. एवामां मंत्री, सामंतोए विनंति करी-"हे देव! आम निरूत्साही केम बनी जाओ छो? अद्यापि तमारा जोवामां न आवेल कुरूदेशना राजानो राजपुत्र नरविक्रम कुमार छे." राजाए कह्युं- ते पण ए ज प्रमाणे विमुख थै जशे. त्यारे मंत्री, सामंतो बोल्या के-"हे देव! एम न बोलो, कारणके तेनो बळ-प्रकर्ष अपरिमित छे, युद्ध-परिश्रम ख्यालमां न आवी शके तेवो छे अने मल्ल-विद्यानी कुशळता तो तेनी अवर्णनीय ज छे. वधारे शुं कहेवुं? नरसिंह राजाना साहसथी संतुष्ट थयेल देवीए जे आप्यो, तेनुं शुं वर्णन थै शके? ते मात्र शरीरथी ज नररूपे छे, परंतु बीजा गुणोथी तो निश्चय देवरूप ja che." ema sAMbhaLatAM भारे हर्ष पामतां राजाए मने तमारी पासे मोकल्यो छे, माटे हे देव! ते ए ज विनववानुं हतुं. राजा बोल्यो-"हे भद्र! श्रेष्ठ रत्नोथी भरेल सिंहनी गुफानी जेम अथवा तो शेषनागना शिरे रहेल मणिनी जेम आ तारी विनंति एकी साथे भय अने हर्ष उपजावे छे. दूते कह्युं- he deva! e to emaja che.' पछी राजाए त्रासी नजरे कुमारनुं मुख जोयुं एटले कुमार पण तरत उक्यो अने राजाना चरणे Page #111 -------------------------------------------------------------------------- ________________ 420 श्रीमहावीरचरित्रम् अद्धच्छीए पेच्छियं कुमारवयणं । कुमारोऽवि तक्खणं चिय उठ्ठिओ निवडिओ रण्णो चरणेसु । भणिउमाढत्तो य-'ताय! समाइसह किं कीरुत्ति?| राइणा भणियं-'कुमार! निसुणियं तए दूयवयणं । , केरिसो वा तुह भुय्द्ण्द्द्प्र्क्क्मो?|' कुमारेण भणियं-'ताओ जाणइ । ' तओ राइणा जोग्गयमुवलब्भ अब्भुवगयं म्ल्ल्जुज्झ्ण्। सम्माणिऊण सट्ठाणं पेसिओ दूओ गओ जहागयं, निवेइयं च तेण जहावित्तं देव्सेन्न्र्न्न्न्नो। जाओ से परमो प्मोओ। निरूवियं परिणयणजोग्गं लग्गं । पेसिया य वरागरिसगा पहाणपुरिसा, अणवरयपयाणएहिं पत्ता jyNtinyriN। viraio aavaaso| अणुरूवसमए दिट्टो राया। सिटुं niykjjN। tao paurakarituraga-सुहडकोडिपरिवुडो पेसिओ तेहिं समं कुमारो, पत्तो कालक्कमेण हरिसपुरनगरसमीवे । तो तं इंतं नाउं, रन्ना काराविओ पयत्तेणं । वंसग्गबद्धधयचिंधबंधुरो झत्ति नयरमहो । / 1 / / आरब्धवान् च 'तात! समादिश किं क्रिये' इति । राज्ञा भणितं 'कुमार! निश्रुतं त्वया दूतवचनम्, कीदृशः वा तव भुजदण्डपराक्रमः?' कुमारेण भणितं 'तातः जानाति । ततः राज्ञा योग्यताम् उपलभ्य अभ्युपगतं मल्लयुद्धम् । सम्मान्य स्वस्थानं प्रेषितः दूतः गतः यथाऽऽगतम्, निवेदितं च तेन यथावृत्तं देव्सेन्राज्ञ्य्ः। जातः तस्य परमः प्र्मोद्ः। निरूपितं परिणयनयोग्यं लग्नम् । प्रेषिता च वराऽऽकर्षकाः प्रधानपुरुषाः अनवरतप्रयाणकैः प्राप्ता ज्य्न्तीन्ग्रीम्। विरचितः आवासः । अनुरूपसमये दृष्टः राजा। शिष्टं निजकार्यम् । ततः प्रचुरकरि-तुरग-सुभटकोटिपरिवृत्तः प्रेषितः तैः समं कुमारः प्राप्तः कालक्रमेण ह्र्स्स्पुर्न्ग्र्स्मीपे। ततः तम् आयन्तं ज्ञात्वा राज्ञा कारापितं प्रयत्नेन । वंशाग्रबद्धध्वजचिह्नबन्धुरं झटिति नगरमथ ॥1॥ नमीने कहेवा लाग्यो- हे तात! आज्ञा करो के शुं करवानुं छे?" राजा बोल्यो-"हे कुमार! तें आ दूतनुं वचन सांभळ्युं? अथवा तो तारा भुजदंडनुं पराक्रम केवुं छे?" कुमारे कह्युं- ते आप जाणो छो? आथी राजाए तेने योग्य समजीने मल्लयुद्धनो स्वीकार कर्यो अने दूतनो सत्कार करीने स्वस्थाने मोकलतां ते पोताना नगरमां गयो. त्यां देवसेन राजाने बधो वृत्तांत तेणे कही संभळाव्यो, जे सांभळतां तेने परम प्रमोद थयो. पछी परणवा योग्य लग्न (चोघडीयुं) जोयुं अने तेणे सारा चालाक प्रधान पुरुषो मोकल्या. तेओ अखंड प्रयाण करतां जयंती नगरीमां आव्या. त्यां राजाने योग्य अवसरे मळ्या अने पोतानुं कार्य तेमणे निवेदन कर्युं, एटले राजाए घणा हाथी, अश्व अने कोटि सुभटो सहित कुमारने तेमनी साथे मोकल्यो. अनुक्रमे कुमार हर्षपुर नगरनी समीपे आवी पहोंच्यो. एवामां हवे कुमारने आवतो जाणीने राजाए तरतज प्रयत्नपूर्वक नगरने स्थाने स्थाने वासमां ध्वजाओ बंधावीने suzobhita aryu. (1) Page #112 -------------------------------------------------------------------------- ________________ 421 चतुर्थः प्रस्तावः विहिया नरेहिं कुसलेहि कुसुमछडाडोवसुंदरा म्ग्गा। खित्ता य कुसुमपयरा रणज्झणिरभमंतभमरौला । / 2 / / नच्चंतनाडइज्जा तालायर-कहगपवररमणिज्जा । जाया चउक्क-चच्चर-चउम्मुहप्पमुहदेसावि । / 3 / / ठाणे ठाणे रैया दसद्धवण्णेहिं सुरभिकुसुमेहिं । विच्छित्तिविचित्ताओ लंबंतुद्दामदामाओ । / 4 / / भवणंपि तस्स जोग्गं निरूवियं सत्तभूमियं रम्मं । चंदणरसलिहियपसत्थसत्थियं थंभसयकलियं । / 5 / / विहिता नरैः कुशलैः कुसुमछटाऽऽटोपसुन्दराः मार्गाः । क्षिप्ताः च कुसुमप्रकराः रणरणायमानभ्रमभ्रमरकुलाः । / 2 / / नृत्यन्नाटकाः तालाच्र्-क्थ्क्प्र्व्र्र्म्न्नीयाः। जाताः चतुष्क-चत्वर-चतुर्मुखप्रमुखदेशाः अपि । / 3 / / स्थाने स्थाने रचितानि दशार्धवर्णैः सुरभिकुसुमैः । विच्छित्तिविचित्राणि लम्बमानोद्दामदामानि । / 4 / / भवनमपि तस्य योग्यं निरूपितं सप्तभूमिकं रम्यम् । चन्दनरसलिखितप्रशस्तस्वस्तिकं स्तम्भशतकलितम् । / 5 / / कुशळ जनोए मार्गोमां सुगंधी जळ छंटकावतां सुंदर बनाव्या अने गुंजारव करता भमराओथी भरपूर मेवै पुष्यो पथराव्य.. (2) चतुष्क, चोरा, चउटा प्रमुख स्थानो नृत्य करता नटोथी तथा कथाकारो अने ताल आपनारा प्रेक्षकोथी रमणीय भासतो ता. (3) वळी प्रतिस्थळे विचित्र रचनायुक्त, पांच वर्णना सुगंधी पुष्पोथी बनावेल लटकती मोटी माळाओ शोभती उता. (4) तेमज सात भूमिकावाळुं, चंदनरसथी ज्यां प्रशस्त स्वस्तिको आळखवामां आव्यां छे, तथा एक सो स्तंभयुक्त एवुं रमणीय भवन पण ते कुमारने योग्य जोइने तैयार राखवामां आवेल हतुं. (5) Page #113 -------------------------------------------------------------------------- ________________ 422 श्रीमहावीरचरित्रम् तं नत्थि जं न विहियं कुमरागमणे पुरंमि न्र्विन्ना। __ अहवा हरिसुक्करिसा पुरिसा किं किं न कुंव्वंति? ॥6॥ एत्थंतरे समागया फान्न्पुरिसा। पणमिऊण भणियं तेहिं-'देव! वद्धाविज्जह तुब्भे पुरसमीवसमागयकुमारकुसलोदंतसवणेण। तओ समुद्धयविजयवेजयंतीसहस्साभिरामाए चाउरंगिणीए सेणाए समेओ सियसिंधुरखंधाधिरूढो पडिपुण्णचंदमंडलाणुकारिणा छत्तेण धरिज्जमाणेणं निग्गओ राया कुमाराभिमुहं । खणंतरेण दिट्ठो कुमारो समालिंगिओ गाढपणयं पुट्ठो य सरीरारोग्गयं । दट्ठण कुमारसरीरसंठाणसिरिं चिंतियं रण्णा-निच्छियं इयाणिं विणस्सइ कालमेहमल्लस्स बाहुबलमडप्फरोत्ति । अह मुहुत्तमेत्तमणुगच्छिय पुव्वनिउत्तनियनियट्ठाणेसु पेसिओ कुमार्प्रिय्रो। कुमारोऽवि विमुक्को तंमि चेव पासाए। दवावियाई करितुरयाईणं जोग्गास्न्नाइण्। कुमारस्सवि कए पेसिया पौरवंजणभक्खभोयणसमिद्धा तद् नास्ति यद् न विहितं कुमाराऽऽगमने पुरि न्र्प्तिना। अथवा हर्षोत्कर्षाः पुरुषाः किं कं न कुर्वन्ति । / 6 / / अत्रान्तरे समागताः प्र्धान्पुरुस्साः। प्रणम्य भणितं तैः 'देव! वर्धापयत त्वं pursmiipsmaagtkumaarkushlodntshrvnnen| ततः समुद्भूतविजयवैजयन्तीसहस्राऽभिरामया चातुरंगिण्या सेनया समेतः श्वेतसिन्धुरस्कन्धाधिरूढः प्रतिपूर्णचन्द्रमण्डलाऽनुकारिणा छत्रेण ध्रियमाणेन निर्गतः राजा कुमाराऽभिमुखम् । क्षणान्तरेण दृष्टः कुमारः, समालिङ्गितः गाढप्रणयेन पृष्टश्च शरीराऽऽरोग्यम् । दृष्टवा कुमारशरीरसंस्थानश्रियं चिन्तितं राज्ञा 'निश्चितम् इदानीं विनश्यति कालमेघमल्लस्य बाहुबलाऽहङ्कारः' इति । अथ मुहूर्तमात्रमनुगत्य पूर्वनियुक्तनिजनिजस्थानेषु प्रेषितः कुमारपरिकरः । कुमारः अपि विमुक्तः तस्मिन्नेव प्रासादे। दापितानि करि-तुरगादीभ्यः योग्याऽशनादीनि । कुमारस्यापि कृते प्रेषिताः प्रचुरव्यञ्जनभक्षणभोजन एवुं कांइ बाकी न रह्युं के कुमारना आगमन वखते राजाए नगरमां ते कराव्युं न होय अथवा तो हर्षनो 45 थतां पुरुषो शुं शुंरता नथी? (7) एवामां प्रधान पुरुषो आव्या, तेमणे राजाने प्रणामपूर्वक निवेदन कर्युं के "हे देवी नगर पासे आवेला कुमारना कुशळ समाचारथी तमने वधावीए छीए." एटले उंचे लटकती हजारो ध्वजाओथी सुंदर एवी चतुरंगिणी सेना सहित, श्वेत हाथीपर आरूढ थयेल, पूर्ण चंद्रमंडळ समान उपर धरवामां आवेल छत्रयुक्त राजा, कुमारनी सन्मुख चाल्यो. क्षणवारे कुमार जोवामां आवतां तेणे गाढ स्नेहपूर्वक आलिंगन करीने आरोग्य पूछयुं, अने कुमारना शरीर-संस्थाननी संपत्ति जोतां राजाए विचार karyo ke have to avazya कालमेघनो बाहुबळनो गर्व नाश ज पामशे." पछी थोडीवार कुमारनी साथे आवतां, कुमारना परिवारने पूर्वे तैयार राखेल पोतपोताना स्थाने मोकली दीधो अने कुमारने पण ते ज महेलमां राख्यो. वळी हाथी, घोडा विगेरेने योग्य खानपानादि मोकलवामां आव्यां, तेमज कुमारने माटे पण प्रचुर शाक अने भक्ष्य भोजनवडे स्वादिष्ट एवी रसवती मोकलाववामां आवी. Page #114 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 423 र्स्वी। कयं च अन्नंपि तक्कालोचियं करणिज्जं । आहूया य अवरण्हसमए पहाणपुरिसा । भणिया य-'भो गंतूण निवेयह कुमारस्स जहा एसा अम्ह सुया बलाणुरागिणी, ता दंसेह कालमेहमल्लस्स विजएण नियसामत्थं ति । 'जं देवो आणवेइत्ति भणिऊण ते गया कुमार्स्मीवे। निवेइओ तस्स नीसेसवैयरो । अब्भुवगओ कुमारेण । ततो बीयदिवसे आढत्तो अक्खाडयपरिक्खेवो । निबद्धा मंचा । परमकोऊहलाउलिज्जमाणमाणसो मिलिओ नयरजणो । ठिओ मंचमि संतेउरो नरवई । आरूढा य एक्कदेसंमि चेडीचक्कवालपरिवुडा पाणिपइट्ठियलट्ठपप्फुल्लफुल्लमाला सीलमई रायसुया । पडिक्खलिओ सव्वत्थ ज्ञ्न्स्ण्चारो। कओ अंगरक्खेहिं परिक्खेवो । वज्जियं पलयकालगज्जंतपक्खुहियपुक्खलावत्तपगज्जिररवगंभीरं चउव्विहमाउज्जं । जाओ अवसरो । मंचाओ तओ कुमा गाढुप्पीडियनियंसियकडिल्लो, दढबद्धकेसपासो, पमुक्काभरणसंभारो, कुलथेरीकयरक्खो, समृद्धा र्स्व्ती। कृतं च अन्यदपि तत्कालोचितं करणीयम् । आहूताः च अपराह्णसमये प्रधानपुरुषाः । भणिताः च 'भोः गत्वा निवेदय कुमारस्य यथा एषा अस्माकं सुता बलानुरागिणी, तस्माद् दर्शय कालमेघमल्लस्य विजयेण निजसामर्थ्यम्' इति । 'यद् देवः आज्ञापयति' इति भणित्वा ते गताः कुमारसमीपम् । निवेदितः तस्य निःशेषव्यतिकरः । अभ्युपगतः कुमारेण । ततः द्वितीयदिवसे आरब्धः अक्षवाटकपरिक्षेपः । निबद्धाः मञ्चाः । परमकुतूहलाऽऽकुलीयमानमानसः मिलितः न्ग्र्ज्ञ्ः। स्थितः मञ्चे सान्तःपुरः नरपतिः । आरूढा च एकदेशे चेटीचक्रवालपरिवृता पाणिप्रतिष्ठितलष्टप्रफुल्लपुष्पमाला शीलमती राजसुता । प्रतिस्खलितः सर्वत्र जनसञ्चारः । कृतः अङ्गरक्षैः prikssepH। वादितं प्रलयकालगर्जत्प्रक्षुभितपुष्करावर्तप्रगर्जद्रवगम्भीरं च्तुर्विधाऽऽतोद्य्म्। जातः अवसरः । मञ्चात् ततः कुमारः गाढोत्पीडितनिवसनकटिकः, दृढबद्धकेशपाशः, प्रमुक्ताऽऽभरणसम्भारः, कुलस्थविराकृतरक्षः, वळी ते अवसरने उचित बीजुं पण जे कांइ करवानुं हतुं ते कर्युं. हवे पाछला पहोरे राजाए प्रधान पुरुषोने बोलावीने कह्युं-'अरे! तमे कुमार पासे जैने निवेदन करो के आ मारी पुत्री बलानुरागिणी छे, माटे कालमेघ मल्लने जीतीने तमे तमारुं सामर्थ्य बतावो.' एटले 'जेवी देवनी आज्ञा' एम कही तेओ कुमार पासे गया अने राजाए कहेल व्यतिकर तेमणे कुमारने कीधो, कुमारे ते स्वीकार्युं. पछी बीजे दिवसे एक मोटो अखाडो करायो, ज्यां मांचडा बांधवामां आव्या अने नग2जनो भारे कुतूहलथी भेगा थया. राजा अंतःपुर सहित मांचडापर बेठो, तेमज दासीओ साथे अने हाथमां सुंदर अने विकसित पुष्पोनी माळा लै राजपुत्री शीलवती एक मांचडापर बेठी. त्यां लोकोनो संचार सर्वत्र बंध राखवामां आव्यो. अंगरक्षकोए परिक्षेप-घेराव कर्यो. प्रलय-काळे क्षुभित थयेल महासागर अथवा पुष्करावर्त्त मेघना घोष समान गंभीर अवाज करता चार प्रकारना वाजींत्रो वगाडवामां आव्यां. एवामां अवसर थतां मजबूत रीते वस्त्रथी कम्मर कसी, केशपाशने दढ बांधी, अलंकारो तजी दै, कुळवृद्धाओ जेनी रक्षा करी रही छे, अग्नि समान उत्कट Page #115 -------------------------------------------------------------------------- ________________ 424 श्रीमहावीरचरित्रम् जलणुब्भडगुरुपयावदुप्पेक्खो संनिहियपाडिहेरोव्व भासुरो झत्ति अवयरिओ, तहा कंठतडुब्भडपरिहियपयतलविलुलंतविमलवणमालो । आबद्धमल्लवलओ गज्जंतो पलयमेहोव्व । / 1 / / मयभिंभलरत्तच्छो गव्वुद्धरकंधरो तुरियचवलं । पेच्छयजणपरियरिओ संपत्तो कालमेहोवि । / 2 / / 'रे मल्ल! मेल्लसु लहुं पुव्व्ज्जिय्विज्य्ग्व्व्मेत्ताहे। अणुसरसु ममं सिग्धं' अह भणिओ सो कुमारेण । / 3 / / सौं कुमारवयणं जरोव्व गव्वो झडत्ति तस्स गो। अणुचिंतिउं च लग्गो जुत्ताजुत्तं सबुद्धीए । / 4 / / ज्वलनोद्भटगुरुप्रतापप्रेक्ष्यः सन्निहितप्रातिहार्यः इव भासुरः झटिति अवतीर्णः । तथा - कण्ठतटोद्भटपरिहितपादतलविलुठद्विमलवनमालः । आबद्धमल्लवलयः गर्जन् प्रलयमेघः इव । / 1 / / मदविह्वलरक्ताऽक्षः गर्वोद्धरकन्धः त्वरितचपलम् । प्रेक्षकजनपरिवृत्तः सम्प्राप्तः कालमेघः अपि । / 2 / / 'रे मल्ल! मुञ्च लघु पूर्वाऽर्जितविजयगर्वम् इदानीम् । अनुसर मां शीघ्रम् अथ' भणितः सः कुमारेण ॥3॥ श्रुत्वा कुमारवचनं ज्वरः इव गर्वः झटिति तस्य गतः । अनुचिन्तयितुं च लग्नः युक्तायुक्तं स्वबुद्ध्या । / 4 / / प्रतापथी दुष्पक्ष्य अने जाणे देवतानुं सांनिध्य पाम्यो होय एवो नरविक्रम कुमार तरतज मांचडा परथी नीचे उतर्यो. तेमज कंठे पहेरेल निर्मळ पुष्पमाळा जेना पादतळ सुधी लटकती हती, मल्लवलय जेणे धारण करेल हतो अने प्रलयकाळना मेघनी जेम जे गर्जना करतो. (1) मद(घ)नी व्याकुळताथी रक्त लोचनयुक्त, गर्वथी खभाने उंचे राखनार तथा उतावळ अने चपळता सहित एवो कालमेघ पण प्रेक्षक लोको साथे आवी पहोंच्यो. (2) त्यारे कुमारे तेने कह्युं "अरे मल्ल! पूर्वे उपार्जन करेल विजयनो गर्व बधो मूकी दे अने तरत मने वश थै 1.' (3) ए प्रमाणे कुमारनुं वचन सांभळतां तावनी जेम तेनो गर्व तरतज निरस्त थै गयो, अने ते पोतानी बुद्धिथी युक्तायुक्तनो विचार करवा लाग्यो-(4) Page #116 -------------------------------------------------------------------------- ________________ 425 चतुर्थः प्रस्तावः कहं?-जै एस मए विजिओ, एयजणाओ तहावि नो कुसलं । अह एएण जिओऽहं, वित्तिच्छेओ तओऽवस्सं । / 5 / / अतुलबलविक्कमस्स उ इमस्स विजएऽवि मज्झ स्ण्देहो। ता उभयपासरज्जुव्व संकडं एयमावडियं' / / 6 / / इय बहुभेयविकप्पणवसाउलिज्जंतचित्तवित्तिस्स । फुट्ट तडत्ति हिययं तस्स कुमित्तस्स व रहस्सं । / 7 / / तओ जाओ क्ल्य्लो। उग्घोसियं च जणेण-'अहो महप्पभावं दंसणं कुमारस्स, जेणावलोयणमेत्तेणवि वज्जगंठिव्व निट्ठरं फुट्ट तडत्ति हिय्य्मेय्स्स्। ता जयै सव्वहा कुमारो|' एत्यंतरे ओयरिऊण मंचाओ चेडीजणपरिवुडाए सीलमईए खित्ता कुमारकंठदेसे कथम्-यदि एषः मया विजितः, अस्य जनेभ्यः तथापि नो कुशलम् । अथ एतेन जितः अहं, वृत्तिच्छेदः ततः अवश्यम् । / 5 / / अतुलबलविक्रमस्य तु अस्य विजयेऽपि मम सन्देहः । तस्माद् उभयपार्श्वरज्जुः इव सङ्कटमेतदापतितम्' / / 6 / / इति बहुभेदविकल्पनवशाऽऽकुलीयमानचित्तवृत्तेः । स्फुटितं तड् इति हृदयं तस्य कुमित्रस्य इव रहस्यम् । / 7 / / ततः जातः क्ल्क्ल्ः। उद्घोषितं च जनेन 'अहो! महाप्रभावं दर्शनं कुमारस्य, येन अवलोकनमात्रेणाऽपि वज्रग्रन्थिः इव निष्ठुरं स्फुटितं तड् इति हृदयम् अस्य । तस्माद् जयति सर्वथा कुमारः' / अत्रान्तरे अवतीर्य मञ्चात् चेटीजनपरिवृत्तया शीलमत्या क्षिप्ता कुमारकण्ठदेशे समं निजचित्तवृत्त्या वरमाला । प्रवादितानि "जो एने हुं जीती लईश, तो पण एना माणसोथी मने कुशळ नथी, अथवा ए मने जीती लेशे, तो अवश्य मारी वृत्ति-आजीविका तूटी जशे. (5) ए अतुल बळ अने पराक्रमवाळो छे, तेथी एने जीतवामां मने तो मोटी शंका थाय छे, जेथी बंने बाजु 28. 2004-231-0 sema mA to भोटुं सं.52 भावी 5'युं.' (7) ए प्रमाणे अनेक विकल्पने वश चित्तवृत्ति थतां, कुमित्रने कहेल गुह्य वातनी जेम तेनुं हृदय तडतडाट दैने एंटी 5'युं. (7) आथी मोटो कोलाहल थतां लोकोए उद्घोषणा करी के "अहो! कुमारनुं दर्शन पण महा प्रभावी छे, के जेथी जोवामात्रमां वजगांठ समान एनुं निष्फर हृदय तडतडाट दैने फूटी पड्युं, माटे कुमार सर्वथा जयवंत वर्ते छे." एवामां मांचडा थकी नीचे उतरी, दासीओथी परवरेल शीलवतीए पोतानी चित्तवृत्ति साथे कुमारना कंठमां Page #117 -------------------------------------------------------------------------- ________________ 426 श्रीमहावीरचरित्रम् समं नियचित्तवित्तीए व्र्माला। पवज्जियाइं असंखघोससंखोभियभवणाई मंगलतूराइं । जाओ णयरे प्मोओ। तुट्ठो राया सह म्ण्ति-साम्ण्तेहिण्। पारद्धो विवाहो महाविभूईए उभयपक्खपरितोसेणं । निव्वत्तिए य तंमि पगलंतमयजलुब्भडकरडतडुद्दामभमिरभमराणं । सुहलक्खणंकियाणं पंचसयाइं गइंदाणं । / 1 / / मण-पवणजविणवेगाण जच्चतुरंगाण वंकगीवाणं । बारस चेव सहस्सा रहाण दो तुंगसिंगाणं । / 2 / / कणगस्स तीस कोडी चीन्न्ण्सुय्प्मुह्व्त्थ्रासीओ। दिन्नाओ कुमारस्सा(स्स?) पाणिस्स विमोयणे रन्ना ॥3॥ तिगं । असंख्यघोषसंक्षोभितभवनानि मङ्गलतूराणि । जातः नगरे प्रमोदः । तुष्टः राजा सह मन्त्रि-सामन्तैः । प्रारब्धः विवाहः महाविभूत्या उभयपक्षपरितोषेण । निर्वर्तिते च तस्मिन् - प्रगलद्मदजलोद्भटकरटतटोद्दामभ्रमभ्रमराणाम् । शुभलक्षणाऽङ्कितानां पञ्चशतानि गजेन्द्राणाम् । / 1 / / मनो-पवनजयिवेगानां जात्यतुरङ्गानां व्क्र्ग्रीवान्नाम्। द्वादश एव सहस्राणि रथानां द्वे तुङ्गशृङ्गाणाम् । / 2 / / कनकस्य त्रिंशत् कोटिः चीनांशुकप्रमुखवस्त्रराशयः । दत्ताः कुमाराय पाणेः विमोचने राज्ञा ॥3॥ त्रिकम । वरमाळा आरोपण करी, एटले अपरिमित घोषथी भवनोने क्षोभ पमाडनार मंगलवाद्यो वाग्यां, नगरमां आनंद पथराई रह्यो, सामंतो साथे राजा भारे संतुष्ट थयो. पछी उभय पक्षना संतोषथी महाविभूतिपूर्वक विवाहमहोत्सव चालु थयो, अने ते समाप्त थतां राजाए कर-विमोचनमां कुमारने मद झरता सुंदर गंडस्थल वाळा अने सारा लक्षणयुक्त पांच सो हाथीओ, वक्र ग्रीवावाळा, मन तथा पवनने जीतनार वेगशाळी एवा बार हजार जात्य अश्वो, उंचा शिखरोवाळा बे हजार 2थो, त्री रोटि सुपए मने रेशमी वस्त्र पुष्ण साप्यै. (1/2/3) Page #118 -------------------------------------------------------------------------- ________________ 427 चतुर्थः प्रस्तावः ___ कयमन्नंपि सविसेसं कायव्वं, जाओ अवरोप्परं प्न्न्य्भावो॥ अवरवासरे य पेसिया कुमारेण पहाणपुरिसा देवसेण-नरवैस्स पासे नियट्ठाणगमणाणुन्नागहणनिमित्तं । गंतूण निवेइयं तेहिं नरवैस्स । तओ देवसेणेण पुणरवि सम्माणिओ पहाणवत्थुसमप्पणेण कुमारो। निरूवियं गमणजोग्गं दिणं । निउत्ता दंडनायगा अणुगमणत्थं । अह पसत्थवासरे ससुरप्पभिईण कयमुचियकायव्वो पत्थिओ कुमारो हरि-करि-नरनियरसमेओ सनयराभिमुहं । एत्यंतरे सव्वालंकारधरिं सीलवैं चेडियाजणसमेयं । लच्छिंव कुमारपुरो काउं रन्ना भणियमेयं । / 1 / / कृतमन्यद् अपि सविशेषं कर्तव्यम्, जातः अपरापरः प्र्न्न्य्भाव्ः। अपरवासरे च प्रेषिताः कुमारेण प्रधानपुरुषाः देवसेननरपतेः पार्श्वे निजस्थानगमनाऽनुज्ञाग्रहणनिमित्तम् । गत्वा निवेदितं तैः न्र्प्तेः। ततः देवसेनेन पुनरपि सम्मानितः प्रधानवस्तुसमर्पणेन कुमार्ः। निरूपितं गमनयोग्यं दिन्म्। नियुक्ताः दण्डनायकाः अनुगमनार्थम् । अथ प्रशस्तवासरे श्वसुरप्रभृतीनां कृतः उचितकर्तव्यः प्रस्थितः कुमारः हरि-करि-नरनिकरसमेतः स्वनगराऽभिमुखम् । अत्रान्तरे - सर्वाऽलङ्कारधृतां शीलवतीं चेत्तिकाज्ञ्स्मेतां। लक्ष्मीः इव कुमारपुरः कृत्वा राज्ञा भणितमेतत् । / 1 / / तेमज बीजुं पण जे कर्तव्य बजाववानुं हतुं, ते बधुं सविशेष कर्युं, जेथी परस्पर स्नेह-भाव वध्यो. हवे एकदा कुमारे पोतानी राजधानीमां जवानी अनुज्ञा लेवा माटे देवसेन राजा पासे पोताना प्रधान पुरुषो मोकल्या, तेमणे जैने राजाने निवेदन कर्युं, एटले देवसेन राजाए फरीथी पण किंमती वस्तुओ आपतां कुमारनो सत्कार कर्यो. एवामां प्रयाणनो दिवस नक्की थतां राजाए, तेनी साथे जवा माटे कोटवाळोने आज्ञा करी, एटले प्रशस्त दिवसे श्वसुर प्रमुख प्रत्ये पोतानुं उचित कर्तव्य बजावी, अश्व, हाथी तथा घणा माणसो सहित कुमार पोताना नगरभणी चाल्यो. एवामां सर्वालंकारथी शोभायमान अने दासीओथी परवरेल शीलवतीने लक्ष्मीनी जेम कुमारनी आगल करीने 2 4॥व्यु- (1) Page #119 -------------------------------------------------------------------------- ________________ 428 श्रीमहावीरचरित्रम पुत्ति! पवित्तं सीलं पालेज्जसु, मा करेज्जसु कुसंगं । अणुवत्तिज्जसु गुरुजणमवणिज्जसु दुविणयभावं । / 2 / / सेविज्जसु नयमग्गं, मियमहुरक्खरगिरं वएज्जासि । आराहेज्जसु सपियं, देवो भत्ता कुलवहूणं । / 3 / / जुम्मं । कुमरोऽवि इमं वुत्तो एसा एक्का सुया ममं इत्थ्त्था। छायव्व सहयरी जह हवै सया तह तए किच्चं । / 4 / / इय सिक्खविउं राया धूयं विर्ह्ग्गिदूमिय्स्रीरो। अणुगमिऊण कुमारं नियनयराभिमुहमह चलिओ ॥5॥ कुमारोऽवि पेच्छंतो नग-नगरागर-गाम-काणणरमणिज्जं मेइणिं, साहितो विसमपल्लीपुत्रि! पवित्रं शीलं पाल्यताम्, मा क्रियतां कुस्न्ग्ग्म्। अनुवर्तस्व गुरुजनम्, अपनय दुर्विनयभावम् । / 2 / / सेवस्व न्यायमार्गम्, मित-मधुराक्षरगिरं वद । आराध्नुहि स्वप्रियम्, देवः भर्ता कुलवधूनाम् । / 3 / / युग्मम् । कुमारोऽपि इदम् उक्तः एषा एका सुता मम इस्स्त्ता। छाया इव सहचरी यथाभवति सदा तथा त्वया कार्यम् । / 4 / / इति शिक्षयित्वा राजा दुहितां विरहाग्निदुतशरीरः । अनुगम्य कुमारं निजनगराऽभिमुखम् अथ चलितः । / 5 / / कुमारः अपि प्रेक्षमाणः नग-नगराऽऽकर-ग्राम-काननरमणीयां मेदिनीम्, साधयन् विषमपल्लीनिलीनान् हे पुत्री! तुं पवित्र शील पाळजे, कुसंगनो त्याग करजे, वडीलोने अनुसरीने चालजे, दुर्विनयने परिहरजे, नीतिनुं पालन करजे, मित अने मधुर वचन बोलजे तथा पोताना प्रियतमनी बराबर सेवा करजे; कारण के पुदीन सिलो पोताना तिने हेव समान समठे छ.' (2/3) पछी राजा कुमारने पण कहेवा लाग्यो-"हे कुमार! आ एक ज मारी इष्ट पुत्री छे, माटे छायानी जेम सदा मे सडयरी थने 24, तेम तारे 42j.' (4) ए प्रमाणे शिखामण आपी, विरहाग्निथी व्याकुळ बनी, अमुक मार्ग सुधी कुमारनी साथे आवीने ते राजा पोताना na2 ta26 57 क्यो. (5) अहीं कुमार पण पर्वत, नगर, आकर, गाम, वनवडे रमणीय पृथ्वीने जोतो, विषम पल्लीमां रहेला Page #120 -------------------------------------------------------------------------- ________________ 429 चतुर्थः प्रस्तावः निलीणे भिल्लाहिवइणो, पयर्सेतो पुव्वनीईओ, अवलोयंतो तावसजणनिसेविए अणवरयडझंतघयमहु-समिह-महोसहिसमुच्छलंतबहलधूमपडलकयमेहसंक-सिहंडितंडवाडंबररमणिज्जे आसमपए, पैदिणपयाणएहिं संपत्तो जयंतीए नयरीए बाहिरुज्जाणे । वद्धाविओ nrsiNghnrvii। काराविया न्य्र्सोहा। जाया समुद्धयविचित्त-चीणंसुयचिंधबंधुरा रायमग्गा । अह पसत्थंमि मुहुत्ते अंतेउरपुरप्पहाणजणपरियरिएण नरिंदेण अणुगम्ममाणो नरविक्कमो नयरिं प्विसिउमार्द्धो। ठिया य रायमग्गोभयपासपासायमालासु तदवलोयणकोऊहलाउला कुसुमुम्मिस्सक्खयहत्था लोय्स्त्था। जाया य कुमाररूवपलोयणपाउब्भवंतविविहवियाराण जुवईजणाण विब्भ्मा। कहं चिय? दुहूण कावि पडिजुवैकंतगंडत्थलंतसंकंतं । कुसुमक्खएहिं ताडइ ईसाइंतिव्व रायसुयं । / 1 / / भिल्लाधिपतीन्, प्रवर्तयन् पूर्वनीतीन्, अवलोकयन् तापसजननिवेषितान् अनवरतदह्यमानघृत-मधु-समिधमहौषधिसमुच्छलबहुधूमपटलकृत-मेघशङ्काशिखण्डिताण्डवाऽऽडम्बररमणीये आश्रमपदे, प्रतिदिनप्रयाणकैः सम्प्राप्तः जयन्त्याः नगर्याः भिरुद्याने। वर्धापितः नरसिंहः न्र्प्तिः। कारापिता ngrshobhaa। जाताः समुद्भूतविचित्रचिनांशुकचिह्नबन्धुराः राजमार्गाः । अथ प्रशस्ते मुहूर्ते अन्तःपुर-पुरप्रधानपरिजनपरिवृत्तेन नरेन्द्रेण अनुगम्यमाणः नरविक्रमः नगर्यां प्रवेष्टुम् आर्ब्ध्वान्। स्थिता च राजमार्गोभयपार्श्वप्रासादमालासु तदवलोकनकुतूहलाऽऽकुलाः कुसुमोन्मिश्राऽक्षतहस्ताः लोक्सार्थाः। जाताः च कुमाररूपप्रलोकनप्रादुर्भवद्विविधविकाराणां युवतीजनानां विभ्रमाः । कथमेव? - दृष्ट्वा काऽपि प्रतियुवतीकान्तगण्डस्थलान्तःसङ्क्रान्तं । कुसुमाऽक्षतैः ताडयति ईर्ष्यावती इव राजसुतम् । / 1 / / भीलोना अधिपतिने साधतो-वश करतो, पूर्वजोनी नीतिने प्रवर्तावतो, तापसोए सेवित, निरंतर बळता घी, मध, समिध, महौषधिना उछळता धूम पडलने जोतां मेघनी शंका लावनार मयूरोना नृत्याडंबरवडे रमणीय एवा आश्रमोने अवलोकतो ते प्रतिदिन प्रयाण करतां जयंती नगरीना बाह्य उद्यानमां पहोंच्यो; एटले नरसिंह राजाने वधामणी आपवामां आवी. तेणे नगरनी शोभा करावी, राजमार्गो पर रेशमी विचित्र ध्वजाओ बांधवामां आवी, पछी प्रशस्त मुहूर्त आवतां, अंतःपुर अने प्रधान पुरुषोथी परवरेल राजा साथे नरविक्रम कुमारे नगरीमां प्रवेश कर्यो. त्यारे राजमार्गनी बंने बाजु प्रासादोपर लोको तेने जोवा माटे कौतुक पामतां हाथमां पुष्पमिश्रित अक्षतो लैने बेठा, तेमज कुमारनुं रूप जोतां विविध विकारो उत्पन्न थवाथी युवतीओमां अनेक प्रकारनी चेष्टाओ थवा दागी -- - कोइ कांता प्रतियुवती-शोक्यना चळकता गालमां संक्रात थयेल राज कुमारने जाणे इर्ष्या पामी होय तेम सुभ-अक्षतथा भारवा दी. (1) Page #121 -------------------------------------------------------------------------- ________________ 430 श्रीमहावीरचरित्रम् पवियंभियकुसुमाउहवसवियसियलोयणा ployNtii। na मुणै सकडिल्लंपिहु पवणेणायट्टियं अवरा । / 2 / / कुमरपलोयणवामूढमाणसा निच्चला गिह्ग्ग्ग्या। अनिलचलंचलचूडा काविहु रेहै पडायव्व । / 3 / / अम्मे! जामि पलोइदुं दसदिसं कोलाहला सुब्बए, सा मा गच्छ मयच्छि! निच्छियमिमो सो एइ रण्णो सुओ। दिढे जम्मि पणट्ठनिव्वुइमणा मुद्धावरा मग्ग(ङ्ग)NA, वटुंती विव सासुयाए पुरओ अन्ना इमं जपइ । / 4 / / प्रविजृम्भितकुसुमायुधवशविकसितलोचना प्र्लोक्य्न्ती। न जानाति स्वकटिवस्त्रमपि खलु पवनेन आकर्षितम् अपरा ॥2॥ कुमारप्रलोकनव्यामूढमानसा निश्चला गृहाग्र्ग्ता। अनिलचलदञ्चलचूडा काऽपि खलु राजते पताका इव । / 3 / / 'अम्बे! यामि प्रलोकयितुं दशदिशं कोलाहलः श्रूयते' सा (स्त्री जल्पति) 'मा गच्छ मृगाक्षि! निश्चितम् अयं सः एति राज्ञः सुत्ः। दृष्टे यस्मिन् प्रणष्टनिवृत्तिमनाः मुग्धाऽपरा मार्गणाम्, वर्तमाना इव श्वसुः पुरतः अन्या इदं जल्पति' / / 4 / / कोइ मुग्धा, मन्मथ जाग्रत थतां लोचन विकासीने कुमारने जोवाथी, पवनने लीधे पोताना कटीतटथी खसी गयेद वस्त्रने न शी.. (2) कोइ कामिनी पोताना घरनी अगासी पर जै, निश्चल बनी कुमारने जोतां मनमां मूढ बनेल ते पवनने लीधे वस्त्रनो छेडो फडफडतां एक पताका-ध्वजाना जेवी शोभवा लागी, (3) कोइ वामा कहेवा लागी के हे अंबा!A चोतरफ कोलाहल संभळाय छे, ते हुं जोवा जाउं छुं." एटले अम्मा बोली- मृगाक्षी! तुं जती नहि. ए निश्चय ते राजकुमार Ave che. ke jene joye chate मननी शांति विनानी अन्य कोईक मार्गणा = विचारोमां चडेली होय एवी मुग्ध स्त्री पोतानी सासुनी सामे कंईपण बबडाट 72. .' (4) Page #122 -------------------------------------------------------------------------- ________________ 431 चतुर्थः प्रस्तावः इय एवं सविलासाहिं नयरनारीहिं sccvijjNto। kumaro वहूसमेओ संपत्तो निययभवणंमि । / 5 / / तहिं गएण य कया सविसेसं गुरुजणाण प्न्नामाइप्द्दिव्त्ती। समप्पिओ य रण्णा अंबरतलमणुलिहंतो निययभवणनिव्विसेसो पासाओ कुमारस्स । तत्थ ट्ठिओ य सो सक्को इव देवलोए, धरणो इव पायाले विसयसुहं भुंजंतो कालं गमेइ । अन्तरंतरा य तुरगवाहियालिं च, मत्तसिंधुरदमणं च, मल्लजुज्झब्भसणं च, राहावेहकोऊहलं च, धम्मसत्थसवणं च, देसंतरनयरवत्तानिसामणं च, गुरुचरणनिसेवणं च, मग्गणजणमणोरहपूरणं च करेइत्ति । अह कुमारस्स कालक्कमेण सीलमईए सह विसयसुहं भुंजमाणस्स कुसुमसेहरविजयसेहरनामाणो जाया दोन्नि पुत्ता। ते य वल्लहा पियामहस्स, विविहप्पयारेहिं उवलालिज्जमाणा व्द्द्ण्ति। इत्येवं सविलासाभिः नगरनारीभिः सत्यापयन् । कुमारः वधूसमेतः सम्प्राप्तः निजभवने । / 5 / / तत्र गतेन च कृता सविशेषं गुरुजनानां प्रणामादिप्रतिपत्तिः । समर्पितश्च राज्ञा अम्बरतलम् अनुलिखन् निजभवननिर्विशेषः प्रासादः कुमारस्य । तत्र स्थितश्च सः शक्रः इव देवलोके, धरणेन्द्रः इव पाताले विषयसुखं भुञ्जन् कालं ग्म्य्ति। अन्तरा अन्तरा च तुरगवाहिकालिं च, मत्तसिन्धुरदमनं च, मल्लयुद्धाऽभ्यसनं च, राधावेधकौतूहलं च, धर्मशास्त्रश्रवणं च, देशान्तरनगरवार्तानिश्रवणं च, गुरुचरणनिषेवणं च, मार्गणजनमनोरथपूरणं च करोति । अथ कुमारस्य कालक्रमेण शीलमत्या सह विषयसुखं भुञ्जानस्य कुसुमशेखर-विजयशेखरनामानौ जातौ द्वौ पुत्रौ । तौ च वल्लभौ पितामहस्य विविधप्रकारैः उपलाल्यमानौ व्र्धेते। ए प्रमाणे नागरांगनाओ विलासपूर्वक जेना सौंदर्यना यथार्थ गुण-गान करी रही छे एवो कुमार वधू सहित पोताना मावासमा माव्यो. (5) त्यां जतां तेणे वडीलोनो प्रणामादिकथी विशेष आदर साचव्यो. ते वखते राजाए गगनतलस्पर्शी पोताना भवन जेवो एक प्रासाद कुमारने समर्पण कर्यो. त्यां रहेतां कुमार, देवलोकमां इंद्रनी जेम अने पाताळमां धरणंद्रनी जेम विषय-सुख भोगवतां काळ निर्गमन करवा लाग्यो. वळी वचवचमां प्रसंगे ते अश्वो खेलावतो, मदोन्मत्त हाथीओने दमतो, मल्लयुद्धनो अभ्यास करतो, राधावेधनुं कौतुक बतावतो, धर्मशास्त्र सांभळतो, देशांतरना नगरनी वातो अवधारतो, गुरु-वडीलोनी सेवा करतो तथा याचकोने इच्छापूरतुं दान आपतो हतो. एम विषयसुख भोगवतां कुमारने कालक्रमे शीलवतीना उदरथी कुसुमशेखर अने विजयशेखर नामे बे पुत्रो उत्पन्न थया, ते पितामह-दादाने बहु ज प्रिय थै पड्या अने विविध प्रकारे लालन पालन कराता ते अनुक्रमे वृद्धि पामवा लाग्या. Page #123 -------------------------------------------------------------------------- ________________ 432 श्रीमहावीरचरित्रम् ____ अन्नया राइणो समीवे निसन्नंमि नरविक्कमे, जहोचियठाणनिविटुंमि सेवगजणे मयभरसंभरियसच्छंदजमुणावणविहारो, तडयडारावतोडियनिविडघडणुत्तरतारसयप्पमाणलोहनिगडो, सयखंडचुन्नियमहालाणखंभो, निद्दयकरप्पहाराहयारोहगवग्गो पहाविओ नयरमज्झेण जयकुंजरो उम्मूलियगरुयद्दुममोडियगुरुविडवकडयडरौद्दो, कुंभत्थलपणोल्लणपाडियसुरभवणसिहरग्गो, ऐकढिणकरप्फालणविहाडिउद्दामतुंगपागारो, ऐवेगुच्चालियकन्नतालविद्दवियभसलौलो, ऐरभसभरपहावणसपक्खकुलसेलचल्लिकयसंको, दढदंतदंडताडणढलढलियट्टालयसमूहो, करघाय-दंतवेहण-चरणुप्पीडणनिवाडियजणोहो सव्वत्थ भमै भीमो जमोव्व जुगविगमसमयंमि । अह मंदरमहिज्जमाणमहोयहिघोसघोरे समुच्छलिए तिय-चउक्क-चच्चरेसु जणाणं अक्कंदियरवे पुच्छियं नरवइणा-'भो भो किमेवं ___ अन्यदा राज्ञः समीपे निषण्णे नरविक्रमे, यथोचितस्थाननिविष्टे सेवकजने मदभरसंस्मृतस्वच्छन्दयमुनावनविहारः, तडतडाऽऽरावत्रोटितनिबिडघटनोत्तरतारशतप्रमाणलोहनिगडः, शतखण्डचूर्णितमहाऽऽलानस्तम्भः, निर्दयकरप्रहाराऽऽहताऽऽरोहकवर्गः प्रधावितः नगरमध्येन जयकुञ्जरः unmUlitagurudrumamoTitaguruviTapa'kaDakaDa'raudraH, कुम्भस्थलप्रणोदनपातितसुरभवनशिखराग्रः, अतिकठिनकरस्फालनविघाटितोद्दामतुङ्गप्राकारः, अतिवेगोच्चालितकर्णतालविद्रवितभसलकुलः, अतिरभसभरप्रधावनस्वपक्षकुलशैलचलीकृतशङ्कः, दृढदन्तदण्डताडन(सु)पातिताऽट्टालकसमूहः, करघातदन्तवेधनचरणोत्पीडननिपातितजनौघः, सर्वत्र भ्रमति भीमः यमः इव युग्विग्म्स्म्ये। अथ मन्दरमथ्यमानमहोदधिघोषघोरे समुच्छलिते त्रिक-चतुष्क-चत्वरेषु जनानां आक्रन्दितरवे पृष्टं नरपतिना 'भोः भोः किमेवं नगरे एवामां एकदा नरविक्रम, राजानी पासे बेठो हतो अने सेवक जनो यथोचित स्थाने बेठा हता, तेवामां प्रलयकाळना यम समान भयंकर जयकुंजर नगरना मध्यभागमां सर्वत्र दोडतो भमी रह्यो हतो, के जे मदभरथी स्वछंद यमुनाना वनविहारने याद करावतो, मजबूत रीते बनावेल सो भार (= वजनसूचक शब्द छे.) लोहनी सांकळने जेणे तडतडाटथी तोडी नाखेल छे, मोटा आलान-स्तंभना जेणे सो खंड कर्या छे, महावतोने पोताना कठिन कर-प्रहारथी जेणे प्रतिघात पमाडेल छे, मोटा वृक्षोने जेणे मूळथी उखेडी नाखेल छे तथा बीजां केटलाक भांगी-तोडतां कडकडाट अवाजथी ते भारे रौद्र भासतो, कुंभस्थळना घसाराथी जेणे देवालयोनां शिखरो पाडी नाख्यां छे, अति कठिन कर-सुंढना आस्फालनथी जेणे majabUta ane unnata killo jarjarita karela che, अतिवेगथी कर्णताल चलावतां भमराओने जेणे सतावेल छे, अत्यंत उतावळे दोडतां पोताना सपक्ष कुलपर्वतना गमननी जेणे शंका उपजावेल छे, दढ दंतदंडना ताडनथी अटारीओ जेणे तोडी पाडेल छे तेमज करघात, दंतवेध तथा चरणना दबाणथी जेणे लोकोने पाडी नाख्या छे अने युगन्तसमये यमनी जेम ते भटके छे. आ वखते मंदराचलथी मंथन कराता महोदधिना घोर घोष समान लोकोनो आकंद त्रिमार्ग, चोवाटा अने चोराओमां प्रसरतां राजाए Page #124 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 433 नयरे कोलाहलो सुम्मैत्ति?', जणेण भणियं-'देव! एस तुम्ह जयकुंजरो भग्गालाणखंभो नयरं विद्द्वेइ|' एवं सोच्चा विसज्जिया कुमारपमुहा पहाणलोया जयकुंजरगहणनिमित्तं, भणिया य-'अरे! सव्वहा सत्यघायं परिहरंतेहिं एयस्स वट्टियव्वं । ' एवं च पडिवज्जिय गया ते तदभिमुहं । न य पेच्छंति कमवि उवायं जेण हत्थी वसमुवगच्छइत्ति । एत्यंतरे वेलामासवत्तिणी, गुरुगब्भभारवसविसंतुलनिवडंतचरणा, गाढपाणभयकंपंतसरीरजट्ठी इओ तओ य धावंती एगा कुलंगणा दिट्ठा जयकुंजरेण । तओ उल्लालियकरग्गो पवणवेगेण धाविओ तीसे अभिमुहो। सावि कुंजरं तहा सिग्घमागच्छंतं पेच्छिऊण सज्झसभरनिरुद्धपयप्पयारा कलुणाई दीणाई विलविउं पयत्ता, कहं चिय? 'हे माइ भाय ताया तायह मं, मा उवेक्खह इयाणिं । एसो मम वहणट्ठा दुट्टकरी पासमल्लियै । / 1 / / कोलाहलः श्रूयते?' जनेन भणितं देव! एषः तव जयकुञ्जरः भग्नाऽऽलानस्तम्भः नगरं विद्र्व्ति|' एवं श्रुत्वा विसर्जिताः कुमारप्रमुखाः प्रधानलोकाः जयकुञ्जरग्रहणनिमित्तम् । भणिताः च 'अरे! सर्वथा शस्त्रघातं परिहरद्भिः एतस्य वर्तितव्यम् । एवं च प्रतिपद्य गताः ते तदभिमुखम् । न च प्रेक्षन्ते किमपि उपायं येन हस्ती वशम् उप्ग्च्छ्ति। अत्रान्तरे वेलामासवर्तिनी, गुरुगर्भभारवशविसंस्थुलनिपतच्चरणा, गाढप्राणभयकम्पमानशरीरयष्टिः इतस्ततः च धावन्ती एका कुलाङ्गना दृष्टा ज्य्कुन्य्ज्रेन्न्। ततः उल्लालितकराग्रः पवनवेगेन धावितः तस्याः अभिमुखम् । साऽपि कुञ्जरं तथा शीघ्रम् आगच्छन्तं प्रेक्ष्य साध्वसभरनिरुद्धपादप्रचारा करुणानि दीनानि विलपितुं प्र्वृत्ता। कथमेव 'हे मातः भ्रातः तात त्रायध्वं मां मा उपेक्स्स्ध्व्मिदानीम्। एषः मम वधाय दुष्टकरिः पार्श्वमुपसर्पति । / 1 / / पूछ्युं-"अरे! नगरमां आवो कोलाहल केम संभळाय छे?' एटले लोकोए जणाव्युं- हे देव! आ तमारो जयकुंजर आलान-स्तंभने भांगी नाखीने नगरने पराभव पमाडे छे." एम सांभळतां तेणे जयकुंजरने पकडवा माटे कुमार प्रमुख प्रधान पुरुषो मोकल्या अने कह्युं "अरे! कोइ पण रीते शस्त्रघात कर्या विना तमे एने पकडजो.' एम कबूल करीने तेओ हाथीनी सन्मुख गया, परंतु हस्ती वश थाय, एवो कोइ उपाय तेमना जोवामां न आव्यो. एवामां गभराइने आमतेम दोडती एक कुलांगना जयकुंजरना जोवामां आवी के जे पूर्ण गर्भकाळमां वर्तती हती, गर्भना भारे भारथी जे मंद-पगले चालती अने गाढ प्राण भयने लीधे जे शरीरे कंपती हती. तेने जोतां ज सूंढने उछाळतो हस्ती पवनवेगे तेनी तरफ दोड्यो, एटले ते हाथीने एकदम शीध्र आवतो जोइने भारे भयने लीधे आगळ चालवानी गति अटकी पडतां ते दीन अने करुण स्वरे विलाप करवा लागी के ' भात! हे मात! तात! भारु 215 / 42, मत्यारे भारी 6पेक्षा न 42), bhA215 421 मा हुष्ट हाथी छ न मावी पठायो che. (1) Page #125 -------------------------------------------------------------------------- ________________ 434 श्रीमहावीरचरित्रम हं हो पेच्छगलोया! निक्करुणा! करिवरं पडिक्खलह । गुरुगब्भभरक्कंता एसा संपइ विवज्जा मि । / 2 / / अहह कहं पावकरी एसो सो आगओ मम समीवे । निस्सरणा नित्ताणा कमुवायं संपइ सरामि? ॥3॥ किं कोऽवि महापुरिसो प्रोव्यार्त्थ्ध्रिय्निय्पान्नो। एत्थ न पेच्छइ सहसा मं दुक्खत्तं विणस्संति' / / 4 / / इय दीणकलुणवयणाई णेगसो भासिऊण खणमेक्कं । मुच्छानिमीलियच्छी धसत्ति सा महियले पडिया । / 5 / / हं भोः प्रेक्षकलोकाः! निष्करुणाः! करिवरं प्र्तिस्ख्ल्त्। गुरुगर्भभाराऽऽक्रान्ता एषा सम्प्रति विव्रजाऽहम् । / 2 / / अहह! कथं पापकरी एषः सः आगतः मम स्मीपे। निःशरणा निस्त्राणा कम् उपायं सम्प्रति सरामि? / / 3 / / किं कोऽपि महापुरुषः परोपकारार्थधृतनिजप्राणः । अत्र न प्रेक्षते सहसा मां दुःखार्ती विनश्यन्तीम्?' ॥4॥ इति दीनकरुणवचनानि अनेकशः भाषित्वा क्षणमेकम् । मूर्छानिमीलिताक्षी धसिति सा महीतले पतिता । / 5 / / अरे निष्करुण प्रेक्षक जनो! आ गजवरने अटकावो. हमणां पूर्ण गर्भना भारवाळी हुं शीरीते दोडी शकुं? (2) अहा! आ पापी हस्ती केवी रीते मारी समीपे आवी पहोंच्यो. have to हुं निःशरण अने निस्त्राण होवाथी स्या पायने अनुसई? (3) शुं परोपकारार्थे पोताना प्राणने धारण करनार एवो कोइ महापुरुष नथी? के जे दुःखारूं अने विनाश पामती सेवा भने सही तरत 5 श.' (4) ए प्रमाणे दीन अने करुण वचन अनेकवार बोली, एक क्षणभरमां मूछथी आंखो मींचाइ जतां ते धबाक 67ने महातल52 5ई; (5) एटले ते हाथी पण भारे रोषथी रक्त लोचन करी, ते अबळाने थोडे अंतरे आवी पहोंच्यो. त्यां तो भयना Page #126 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 435 ___ सोवि करिवरो दढरोसभररत्तणेत्तो संपत्तो तीसे थेवंतरेण, दिट्ठा य सा कुमारेण भयवसभूमिनिस्सहनिवडियंगी, चिंतियं च-अजुत्तमजुत्तमियाणिं उवेहणं एयाए, जओ एक्कं अबला एसा अन्नं गुरुग्ब्भ्भार्विव्स्ण्गी। अन्नं पुण मुच्छाए निमीलियच्छी धरणिपडिया । / 1 / / अन्नं च पुणो तायस्स एस जयकुंजरो अतीव पिओ। सत्येण न हंतव्वो विसममिमं निवडियं कज्जं । / 2 / / अहवा रूसौ ताओ जं भवै तं करेउ मम इन्न्हिण्। हंतव्वो एस करी दुब्बलजणपालणं धम्मो । / 3 / / सोऽपि करिवरः दृढरोषभररक्तनेत्रः सम्प्राप्तः तस्याः स्तोकान्तरेण, दृष्टा च सा कुमारेण भयवशभूमिनिषद्यानिपतिताङ्गी, चिन्तितं च - अयुक्तमयुक्तम् इदानीम् उपेक्षणम् एतस्याः, यतः - एकम् अबला एषा, अन्यद् gurugrbhbhaarvivshaanggii| अन्यत् पुनः मूर्च्छया निमीलिताक्षी पृथिवीपतिता । / 1 / / अन्यच्च पुनः तातस्य एषः जयकुञ्जरः अतीवः प्रिय्ः। शस्त्रेण न हन्तव्यः, विषममिदं निपतितं कार्यम् । / 2 / / अथवा रुष्यतु तातः यद् भवति तत् करोतु मम इदानीम् । हन्तव्यः एषः करिः, दुर्बलजनपालनं धर्मः ॥3॥ वशे व्याकुळ थैने निराधारपणे भूमिरूपी शव्यापर पडेल ते कुलीन कामिनी कुमारना जोवामां आवी. तेने जोतां ज कुमार चिंतववा लाग्यो के "e अबळानी अत्यारे उपेक्षा करवी, ते कोइ रीते युक्त नथी, कारण के एक तो ए अबळा अने वळी पूर्ण गर्भना भारथी शरीरे परवश छे, तेमज मूछथी आंखो मींचाइ जतां ते 525 ॥ 52 53 छ. (1) तेमां पण वळी आ जयकुंजर पिताने अत्यंत प्रिय छे, जेथी शस्त्रथी तेने मारवानी मनाइ करी छे. अहो! आ काम तो खरेखर बहु विषम आवी पड्युं. (2) अथवा तो तात भले रोषायमान थैने मारुं अत्यारे गमे ते करे, पण ए हाथी तो मारवा लायक ज छे; 525 3 54नसन 2j 4 धर्म छ.' (3) Page #127 -------------------------------------------------------------------------- ________________ 436 श्रीमहावीरचरित्रम् इय निच्छिऊण निबिडबद्धदुगुलंचलो तुरंगाओ अवयरिऊण अवलोइज्जंतो नरनारीजणेण, निवारिज्जंतो पासवत्तिपरियणेण, पडिखलिज्जमाणो अंगरक्खेहिं, निरवेक्खो नियजीवियस्स सिग्धं पधाविऊण मेहस्स व मयजलासारपसमियरयनियरस्स, कयगंभीरगलगज्जियस्स सहस्सनयणोव्व थेवंतरेणासंपत्तस्स जयकुंजरस्स करणप्पओगवसेण आरूढो पट्ठिदेसंमि कुमारो, ताडिओ य कुलिसनिट्टरेण मुट्ठिप्पहारेण करी कुंभत्थलंमि । अह खरयरं रोसमुवागओ मणागंपि अनियत्तंतो नारीवहाओ सो कुमारेण जमजीहादुव्विसहाए खग्गधेणूए आहओ सव्वसत्तीए कुंभजुयलंतराले । तओ पढमुग्गमंतरविमंडलाओव्व करपसरो, खरपवणपणुन्नकमलसंडाओव मयरंदनीसंदो, महागिरिगेरुयागराओव्व निब्भरसलिलुप्पीलो कुंभत्थलाओ से वूढो म्हारुहिर्प्प्वाहो। सहसच्चिय विगयनयणोवलंभो विहलंघलीभूओ मओ इव, मुच्छिओ इव, दढपाससहस्ससंजमिओ इव निच्चलो ठिओ क्री। तओ अवयरिऊण ___ इति निश्चित्य निबिडबद्धदुकुलाञ्चलः तुरङ्गाद् अवतीर्य अवलोक्यमानः नारीजनेन, निवारयन् पार्श्ववर्तिपरिजनेन, प्रतिस्खल्यमानः अङ्गरक्षैः, निरपेक्षः निजजीवितस्य शीघ्रं प्रधाव्य मेघस्य इव मदजलाऽऽसारप्रशमितरजनिकरस्य, कृतगम्भीरगलगर्जितस्य सहस्रनयनः इव स्तोकान्तरण असम्प्राप्तस्य जयकुञ्जरस्य करणप्रयोगवशेन आरूढः पृष्ठिदेशे कुमारः, ताडितश्च कुलिशनिष्ठुरेण मुष्टिप्रहारेण क्रिकुम्भ्स्थ्ले। अथ खरतरं रोषम् उपागतः, मनागपि अनियन्त्रयन् नारीवधात् सः कुमारेण यमजिह्वादुर्विसहया खड्गधेन्वा आहतः सर्वशक्त्या कुम्भ्युग्लान्त्राले। ततः प्रथमोद्गच्छद्रविमण्डलाद् इव करप्रसरः, खरपवनप्रणूनकमलखण्डतः इव मकरन्दनिष्यन्दः, महागिरिगेरुकाऽऽकरतः इव निर्भरसलिलोत्पीलः कुम्भस्थलतः तस्य उढः महारुधिरप्रवाहः । सहसा एव विगतनयनोपलम्भः विह्वलान्धीभूतः मृतः इव, मूर्छितः इव, दृढपाशसहस्रसंयमितः इव निश्चलः स्थितः करिः । ततः अवतीर्य कुमारेण संस्थापिता सा भूमिगता स्त्रीः, एम निश्चय करी, वस्त्रथी कम्मर कसी, अश्वपरथी नीचे उतरी, नगरजनोना जोतां, पासे रहेल परिजनना निवारतां, अंगरक्षकोना अटकावतां, पोताना जीवितनी अपेक्षा न करतां, एकदम दोडीने, मदजळनी वृष्टिथी मेघनी जेम रजसमूहने शमावनार, इन्द्रनी जेम गंभीर गर्जना करनार तथा ते अबळाने थोडे आंतरे रहेल एवा ते जयकुंजरना पृष्ठभाग पर कुमार करण-प्रयोगथी इंद्रनी जेम चडी बेठो, अने वजसमान कठिन मुष्टि-प्रहारथी तेणे करिवरने कुंभस्थळमां मार्यो, छतां भारे रोष लावी स्त्रीवधथकी जरा पण न अटकवाथी कुमारे यमजील्ला समान दुःसह छूरी वती सर्व शक्तिपूर्वक तेने बंने कुंभना मध्यभागमां मार्यो. एटले प्रथम उगता रविमंडळथकी नीकळता किरणनी जेम, सख्त पवनथी प्रेरायेल कमळखंडथकी जेम मकरंद झरे अने महागिरिनी गरूक-खाणथकी जेम रंगीन जळसमूह नीकळे, तेम तेना कुंभस्थळमांथी मोटो रुधिर-प्रवाह वहेवा लाग्यो, जेथी तरतज तेनी दष्टि मंद पडतां व्याकुळतानी विशेषताथी अंध बनी जतां जाणे प्राणरहित थयो होय, मूछित बन्यो होय अथवा जाणे हजारो दृढ बंधनोथी बंधायो होय तेम ते निश्चळ-स्तब्ध थैने उभो रह्यो. एटले कुमारे नीचे Page #128 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 437 कुमारेण संठविया सा भूमिगया इत्थिया, विमुक्का य स्मीहिय्पेस्ण्मि। सयंपि gao niymNdirN। so'vi karivaro gahio आरोहेहिण्। पारद्धो अणवरयजलघडसहस्सखेवेण सिसिरोव्यारो। पयट्टावियाइं घायविसोहणाइं, महाविमद्देण नीओ निय्यावासे। निवेइयं नरवइणो जहावित्तं, रुट्ठो राया, परं सोयमुवागओ, भणिउमाढत्तो य 'रे रे वच्चह पुरिसा! निस्सारह तं सुयं दुरायारं । जयकुंजरेऽवि निहए अज्जवि इह वसइ जोऽलज्जो । / 1 / / अव्वो! साहसतुट्ठाए तीए देवीए सुंदरो दिन्नो। पुत्तो अमित्तरूवो, देवाविहु विप्पयारंति । / 2 / / विमुक्ता च smiihitprdeshe। स्वयमपि गतः निजमन्दिरम् । सोऽपि करिवरः गृहीतः आरोह्कैः। प्रारब्धः अनवरतजलघटसहस्रक्षेपेण शिशिरोपचारः । प्रवर्तितानि घातविशोधनानि । महाविमर्दैन नीतः निज्काऽऽवासे। निवेदितं नरपतिं यथावृत्तम् । रुष्टः राजा परं शोकम् उपागतः, भणितुम् आरब्धवान् च - 'रे रे व्रजत पुरुषाः! निस्सारयत तं सुतं दुराचारम् । जयकुञ्जरेऽपि निहते अद्यापि इह वसति यः अलज्जः ॥1॥ अहो! साहसतुष्टया तथा देव्या सुन्दरः दत्तः । पुत्रः अमित्ररूपः, देवाः अपि खलु विप्रतारयन्ति । / 2 / / उतरीने ते भूमिपतित अबळाने स्वस्थ करी अने तेने तेना इष्ट स्थाने मूकी, तेमज पोते पोताना आवासमां आव्यो. पछी महावतोए ते हाथीने पकड्यो अने सतत हजारो पाणीना घडा तेना पर नाखतां शीतोपचार शरू कर्यो, तेमज घातने रूझवे तेवां औषधो चालु राख्यां. एम महाकष्ट तेओ हाथीने पोताना स्थाने लई गया. वळी तेमणे ए यथास्थित वृत्तांत राजाने निवेदन कर्यो, जे सांभळतां राजा कोपायमान थतां परम शोक पाम्यो अने 534 लायो - "अरे! परिजनो! तमे जाओ अने ते दुराचारी पुत्रने काढी मूको. मारा जयकुंजरने मार्या छतां ए निर्लज्ज अद्यापि सही सी 2त्यो छ? (1) अरे! मारा साहसथी संतुष्ट थैने देवीए मने शत्रुरूप सुंदर पुत्र आप्यो हतो. अहो! देवताओ पण छतरवाम पडी पता नथी. (2) Page #129 -------------------------------------------------------------------------- ________________ 438 श्रीमहावीरचरित्रम् नूणं मूढो लोओ तम्मै पुत्तस्स जो निमित्तंमि न मुणै एवंविहदोससाहणे पयडसत्तुत्तं । / 3 / / अन्नाणविलसियमिणं गई अपुत्तस्स जं निवारेंति । इहलोयप्पडिणीओ परलोयसुहो कहं होज्जा? ॥4॥ नीसेसरज्जसारं एयं जयकुंजरं हणंतेण । कह मह सावेक्खत्तं पुत्तेण पयासियं भणसु? ॥5॥ ता जह पुव्वं एक्केण रक्खियं खोणिवलयमक्खंडं । रक्खिस्सामि तहेण्डिं, निस्सारह वेरियं एयं । / 6 / / नूनं मूढः लोकः ताम्यति पुत्रस्य यः निमित्तम् । न जानाति एवंविधदोषसाधने प्रकटशत्रुत्वम् । / 3 / / अज्ञानविलसितम् इदं गतिम् अपुत्रस्य यद् निवारयन्ति । इहलोकप्रत्यनीकः परलोकसुखः कथं भवेत् । / 4 / / निःशेषराज्यसारम् एवं जयकुञ्जरं घ्न्ता। कथं मम सापेक्षत्वं पुत्रेण प्रकाशितं भण? / / 5 / / तस्माद् यथा पूर्वम् एकेन रक्षितं क्षोणीवलयम् अखण्डम् । रक्षिस्यामि तथा इदानीं, निस्सारयत वैरिकम् एनम् । / 6 / / अहो! लोको मूढ छे के पुत्रने माटे विषाद पामे छे, परंतु आवा प्रकारना दोष आचरतां ते स्पष्ट शत्रुरूप पने छ, ते 10-15 25 नथी. (3) qNI 'अपुत्रस्य गतिर्नास्ति' सेट अपुत्रीयानी तिनं 4 निवा25॥ 42. छ, त तो 15 शान-येष्टा 4 छे. जे आ लोकमां ज शत्रुरूप नीवडे छे, ते परलोक निमित्ते सुखरूप केम थई शके? (4) समस्त राज्यना साररूप जयकुंजरने हणतां ए पुत्रे मारी दरकार शी राखी? ते तो कहो. (5) माटे पूर्वे जेम में एकलाए पृथ्वीनुं अखंड रक्षण कर्युं, तेम हवे पण हुं पोते ज रक्षण करीश; परंतु ए वैरीने डीढी भू., (7) Page #130 -------------------------------------------------------------------------- ________________ 439 चतुर्थः प्रस्तावः जो एरिसं अणत्थं वीसत्थो कुणै वसइ निस्स्ण्को। सो नूण ममंपि विणासिऊण रज्जंपिहु हरेज्जा' / / 7 / / इय पुणरुत्तं नरवैस्स निच्छयमुवलब्भ विमणदुम्मणा गया कुमारसमीवं राय्पुरिसा। तं च पणमिऊण सामवयणा निविट्ठा एग्देसे। पलोइऊण य तेसिं मुहसोहं भणियं कुमारेण-'किं भो! गाढमुव्विग्गा दीसह?, साहह किमेत्थ कारणं?', खणंतरं निरुद्धकंठं चिट्ठिय दीहुण्हुण्हमुक्कनीसासपुरस्सरं दुस्सहविरहविहुरनिस्सरंतबाहप्पवाहं परामुसियलोयणजुयलं भणियं पुरिसेहिं-'कुमार! निब्भग्गसिरसेहरा किं साहेमो?', कुमारेण भणियं-'कहं चिय?', परिसेहिं bhaNiyaM'jeNa तुम्हेहिं सह दुस्सहो दीहविरहो भ्विस्सित्ति|' इंगियाकारकुसलत्तणओ परियाणिऊण तेसिमभिप्पायं भणियं कुमारेण-'किं कुविओ ताओ निव्विसयमाणवेइ?', रायपुरिसेहिं भणियं-'कहमेयं परुसक्खरं देवदुल्लहाणं तुम्ह भणिज्जइ?, यः एतादृशम् अनर्थम् विश्वस्थः करोति वसति niHshngkH। सः नूनं मामपि विनाश्य राज्यमपि खलु हरिष्यति' / / 7 / / इति पुनरुक्तं नरपतेः निश्चयमुपलभ्य विमनोदुर्मनाः गताः कुमारसमीपं राज्पुरुस्साः। तं च प्रणम्य श्यामवदनाः निविष्टाः ekdeshe। प्रलोक्य च तेषां मुखशोभा भणितं कुमारेण 'किं भोः गाढमुद्विग्नाः दृश्यन्ते?, कथयत किमत्र कार्न्न्म्|' क्षणान्तरं निरुद्धकण्ठं स्थित्वा दीर्घोष्णोष्णमुक्तनिःश्वासपुरस्सरं दुःसहविरहविधुरनिस्सरबाष्पप्रवाहं परामृष्टलोचनयुगलं भणितं पुरुषैः 'कुमार! निर्भग्नशिरःशेखराः किं क्थ्याम्ः?|' कुमारेण भणितं कथमेव?' पुरुषैः भणितं येन युष्माभिः सह दुःसहः दीर्घविरहः भविष्यति' इति । इङ्गिताऽऽकारकुशलत्वात् परिज्ञाय तेषाम् अभिप्रायं भणितं कुमारेण किं कुपितः तातः निर्विषयम् आज्ञापयति?' राजपुरुषैः भणितं कथम् एतत् परुषाक्षरं देवदुर्लभानां युष्माकं भण्यते? स्वयमेव जानीत के जे निश्चित थै आवुं अनिष्ट काम करतां पण निःशंक थैने बेठो छे, ते अवश्य कोइवार मने पण भारीने 20य स शे.' (7) ए प्रमाणे वारंवार बोलता राजानो निश्चय जाणी लैने मनमां खेद पामता राजपुरुषो कुमार पासे गया. त्यां तेने प्रणाम करी श्याम मुखे एक बाजु बेठा, एटले तेमने उत्साह रहित जोतां कुमारे कह्युं-"अरे! तमे एकदम आवा शोकातुर केम देखाओ छो? तमे कहो तो खरा के एम थवानुं कारण शुं छे?" आथी क्षणवार तेमनो कंठ रूंधाइ गयो, पछी उष्ण अने दीर्घ निसासा मूकतां, दुःसह विरहथी व्याकुळ थै अश्रु-प्रवाहने प्रसारतां, लोचनयुगलने लुंछतां ते राजपुरुषो बोल्या- हे कुमार! निर्भाग्य-शिरोमणि अमे शुं कहीए?" कुमारे कह्युं- ते शी रीते?" पुरुषोए jaNAvyuM"tamArI साथे दुःसह दीर्घ विरह थवानो छे." एटले हावभाव अने आकार जाणवानी कुशळताथी तेमनो अभिप्राय जाणवामां आवतां कुमारे कह्युं-शुं तात कोपायमान थैने मने देशपार करवा Page #131 -------------------------------------------------------------------------- ________________ 440 श्रीमहावीरचरित्रम् सयमेव जाणह तुब्भे जमेत्थ पत्तकालं । ' तओ वत्थ - तंबोलाइणा पूइऊण रायपुरिसा सट्ठाणे पेसिया कुमारेण । वाहराविया य निययसेवगा, भणिया य- 'भो महाणुभावा ! वारणसिर-वियारणकुविएण ताएण निव्विसओ आणत्तोम्हि, ता गच्छह नियट्ठाणेसु तुभे, अवसरे पुणरवि एज्जह' त्ति, सम्माणिऊण सप्पणयं पेसिया । देवी य सीलमई भणिया, जहा - 'गच्छसु पिए! तुमंपि पियहरं, पत्थावे पुणरवि एज्जाहि । ' सा य खणमवि विओगदुक्खमसहमाणी जमुणाजलसच्छहं सकज्जलं नयणबाहप्पवाहं मुंचंती रोविउं पयत्ता । संठविया कुमारेण तेहिं तेहिं महुरवयणेहिं । नेच्छइ य सा खणमवि विओगं । तओ भणिया कुमारेण - 'पिए! दुग्गा मग्गा आजम्मसुहलालियाणं दढमजोग्गा य । असंजायसरीरबला बालजुयलपरिवुडा य तंसि । ता विरम सव्वहा ममणुग्गहं कुणमाणी इमाओ असग्गहाओ त्ति । यूयं यदत्र प्राप्त्काल्म्। ततः वस्त्र - ताम्बूलादिना पूजयित्वा राजपुरुषाः स्वस्थाने प्रेषिताः कुमारेण । व्याहृताः च निजसेवकाः, भणिताः च 'भोः महानुभावाः वारणशिरोविदारणकुपितेन तातेन निर्विषयः आज्ञप्तः अहम्, तस्माद् गच्छत निजस्थानेषु यूयम्, अवसरे पुनः आगमिष्यत इति सम्मान्य सप्रणयं प्रेस्सिताः। देवी च शीलमती भणिता यथा गच्छ प्रिये ! त्वमपि पितृगृहम्, प्रस्तावे पुनः आगमिष्यहि । साच क्षणमपि वियोगदुःखम् असहमाना यमुनाजलसच्छायं सकज्जलं नयनबाष्पप्रवाहं मुञ्चन्ती रोदितुं प्रवृत्ता । संस्थापिता कुमारेण तैः तैः मधुरवचनैः । नेच्छति च सा क्षणमपि वियोगम् । ततः भणिता कुमारेण 'प्रिये दुर्गा मार्गाः आजन्मसुखलालितानां दृढम् अयोग्याः च । असञ्जातशरीरबला बालयुगलपरिवृत्ता च त्व्म्सि। तस्माद् विरम सर्वथा मम अनुग्रहं कुर्वन्ती अस्माद् असद्ग्रहात्' इति । शीलमत्या भणितं फरमावे छे?' राजपुरुषो बोल्या-'देवोने पण दुर्लभ एवा तमने ए कठिन शब्दो केम कही शकाय? तमे पोते ज समयोचित समजी ल्यो.' पछी वस्त्र, तांबुलादिकथी तेमनो आदर-सत्कार करी कुमारे तेमने स्वस्थाने मोकल्या अने पोताना सेवकोने बोलावीने जणाव्युं-'हे महानुभावो! जयकुंजरनुं शिर छेदवाथी कोपायमान थयेल तात मने देशवटो देवा फरमावे छे, माटे तमे स्वस्थाने जाओ, फरी अवसरे आवजो.' एम कही तेमने संतोषीने प्रेम सहित मोकल्या अने तेणे शीलवती राणीने कह्युं-'हे प्रिया! तुं पण तारा पिताने घेर जा, फरी अवसरे आवजे.' एम सांभळतां एक क्षण पण वियोगजन्य दुःख सहेवाने असमर्थ एवी ते यमुनाना जळ समान सकज्जल अश्रुप्रवाह मूकती रोवा लागी. त्यारे कुमारे अनेक प्रकारनां मधुर वचनोथी तेने शांत करी, परंतु एक क्षण पण ते वियोग छच्छती न हती. खेटले डुमारे पुनः तेने समभवतां धुं- 'हे प्रिये ! दुर्ग-विषम भार्गो, खान्म सुजभां उछरेला माटे बहु ज विकट अने अयोग्य छे, वळी तारा शरीरमां जोइए तेवुं बळ हजी आव्युं नथी, तेमज बे बाळको तारा आश्रित छे; माटे मारा पर अनुग्रह लावी, ए दुराग्रहथी तुं सर्वथा निवृत्त था.' त्यारे शीलवती बोली-'हे आर्यपुत्र! ते वखते mA2A ताते तमने केवी शिखामण आपी हती?' कुमारे कह्युं-'ते मने याद नथी.' Page #132 -------------------------------------------------------------------------- ________________ 441 चतुर्थः प्रस्तावः सीलमईए bhaNiyaM'ajjaputta! तैया ताएण तुह किमुवइटुं?' | कुमारेण भणियं-'न सरामि । ' सीलमईए जंपियं-'मम एक्कच्चिय धूया एसा अच्चंतं निव्वुइठाणं छायव्व सहचरी जह हवै सया तह तए किच्चं ति । कुमारेण भणियं-'पिए! सुमरियमियमियाणिं । ' तीए jaMpiyaM'tA कीस नियत्तेसि मं?', कुमारेण भणियं-'मग्गगाढपरिस्समकारणेण नियत्तेमि, जै पुण अवस्समेवागंतव्वं मए समं ता पौणा भवसु, विमुंचसु भवणनिवासाभिरैं परिचय सुकुमारत्तणं ति। सीलमईए भणियं-'एसा समसुहदुक्खसहा जाया पगुणम्हि । ' तओ करकलियसरासणो, पिट्टिप्पएसबद्धतोणीरो, सुयजुयलसमेयाए सीलमईए सहिओ सुहपसुत्तेसु नयरलोएसु, पसंतेसु गीयरवेसु, सट्ठाणनिविढेसु अंगरक्खेसु, पमत्तेसु जामकरिघडाधिरूढेसु सुहडेसु, इओ तओ पेसिएसु नियचेडगेसु नीहरिओ नयराओ कुमारो, अविच्छिन्नप्पयाणएहिं परं रज्जंतरं गत्तुं पवत्तो y। | 'आर्यपुत्र! तदा तातेन तुभ्यं किम् उप्दिस्स्त्त्म्?|' कुमारेण भणितं 'न स्म्रामि। शीलमत्या जल्पितं मम एका एव दुहिता एषा अत्यन्तं निवृत्तिस्थानं छाया इव सहचरी यथा भवति सदा तथा त्वया कार्यम्' इति। कुमारेण भणितं 'प्रिये! स्मृतम् इदम् इदानीम् । ' तया जल्पितं 'ततः कथं निवर्तयसि माम्? / ' कुमारेण भणितं 'मार्गगाढपरिश्रमकारणेन निवर्तयामि । यदि पुनः अवश्यमेव आगन्तव्यं मया समं तदा प्रगुणा भव, विमुञ्च भवननिवासाऽभिरतिम्, परित्यज सुकुमारत्वम्' इति । शीलमत्या भणितं 'एषा समसुख-दुःखसहा जाता प्र्गुन्नाऽह्म्। ततः करकलितशरासनः, पृष्ठप्रदेशबद्धतोणीरः, सुतयुगलसमेतया शीलमत्या सहितः सुखप्रसुप्तेषु नगरलोकेषु, प्रशान्तेषु गीतरवेषु, स्वस्थाननिविष्टेषु अङ्गरक्षेषु, प्रमत्तेषु यामकरिघटाऽधिरूढेषु सुभटेषु, इतस्ततः प्रेषितेषु निजचेटकेषु निहृतः नगरात् कुमारः, अविच्छिन्नप्रयाणकैः परं राज्यान्तरं गन्तुं प्रवृत्तः c। शीलवतीए जणाव्युं-"मारा पिताए तमने एवुं कह्युं हतुं के-"मारी आ एक ज पुत्री अत्यंत विश्रांतिना स्थानरूप छ, तो मेछायानी मतभारी सह सहयरी थने 23, तम तमे वती. कुमार बोल्यो- सिद्! t, , ते वचन अत्यारे मने याद आव्युं.' एटले ते बोली-"तो तमे मने केम आवतां अटकावो छो?' कुमारे कह्युं "रस्ताना गाढ परिश्रमना कारणे हुं तने अटकावुं छुं, छतां जो तारे अवश्य मारी साथे आववानुं ज होय, तो तैयार थई जा. आवा आवासमां रहेवानी इच्छा मूकी दे तथा सुकुमारपणानो पण त्याग कर." शीलवतीए जणाव्युं-"सुखदुःखने समान रीते सहन करनारी आ हुं तैयार ज छुं." पछी हाथमां धनुष्य लै, पीठ पर भाथो बांधी, सुतयुगल सहित शीलवतीने साथे तेडी, नगरजनो सुखे सूता हता, गीतध्वनि शांत थतां, अंगरक्षको पोतपोताना स्थाने पडी रहेतां, याम-हस्ती पर आरूढ थयेला सुभटो प्रमत्त बनी जतां, पोताना सेवकोने आम-तेम मोकली देतां, कुमार नगर थकी बहार नीकळ्यो अने सतत प्रयाण करतां ते परराज्यमां जवा लाग्यो. Page #133 -------------------------------------------------------------------------- ________________ 442 श्रीमहावीरचरित्रम् ___ इओ य आयन्निऊण कुमारस्स विदेसगमणं सयलोऽवि नयरीजणो मुक्ककंठं विलविउमारद्धो । मंतिणोऽवि परिचत्तनीसेसरज्जवावारा, हरियसव्वस्ससारा इव विमणदुम्मणा गंतूण नरनाहं उवलंभिउं प्व्त्ता। कहं विय? 'तिलतुसमित्तंपिहु नियपओयणं अम्ह साहिउं देवो। पुट्विं करिंसु इण्हिं पव्वयमेत्तेऽवि नो पुट्ठा । / 1 / / ता देव! जुत्तमेयं काउं किं तुम्ह थेवकज्जेऽवि? | रज्जभरधरणधीरो जमेस निव्वासिओ कुमरो । / 2 / / किं एगदुट्ठकुंजरकएण नियजीयनिव्विसेसस्स । पुत्तस्स एरिसगई विहिया केणावि नरवइणा? ॥3॥ इतश्च आकर्ण्य कुमारस्य विदेशगमनं सकलः अपि नगरीजनः मुक्तकण्ठं विलपितुम् आरब्धवान् । मन्त्रिणः अपि परित्यक्तनिःशेषराज्यव्यापाराः, हृतसर्वस्वसाराः इव विमनोदुर्मनाः गत्वा नरनाथमुपालब्धं प्र्वृत्ताः। कथमिव? - 'तिलतुषमात्रमपि खलु निजप्रयोजनमस्माकं कथयित्वा देव्ः। पूर्वं कृतवान् इदानीं पर्वतमात्रेऽपि न पृष्टाः? ॥1॥ तस्माद् देव! युक्तमेतत् कर्तुं किं तव स्तोककार्येऽपि?| राज्यभरधारणशीलः यदेषः निर्वासितः कुमारः ॥2॥ किम् एकदुष्टकुञ्जरकृते निजजीवनिर्विशेषस्य । पुत्रस्य एतादृग्गतिः विहिता केनाऽपि नरपतिना? / / 3 / / हवे अहीं कुमारनुं विदेश-गमन सांभळतां बधां नगरजनो मुक्तकंठे विलाप करवा लाग्या, तेमज मंत्रीओ पण राज्यनो बधो कारभार तजी दै, जाणे घरनुं सर्वस्व चोराई गयुं होय तेम आकुळ व्याकुळ थता तेओ राजा पासे जैने ठपको आपवा लाग्या के "एक तलना फोतरा जेटलुं पोतानुं प्रयोजन पडतां आप अमने प्रथम जणावीने करता अने अत्यारे पर्वत जेवा मोटा प्रयोजनमां पण अमने पूछ्युं nahi. (1) to he deva! ema करवुं, तमने शुं उचित हतुं? कारणके एक अल्पमात्र कार्यनी खातर राज्य-भार धारण करवामां धीर एवा ए कुमारने देशपार कर्यो. (2) शुं एक दुष्ट कुंजरना कारणे पोताना जीवित समान पुत्रनी आवी गति कोइ राजाए करी che? (3) Page #134 -------------------------------------------------------------------------- ________________ 443 चतुर्थः प्रस्तावः किं वा विंझमहागिरिपरिसरधरणीए कुण्ज्र्कुलाई। हरियाई तक्करेहिं जं देवो ववसिओ एवं । / 4 / / इत्थीए रक्खणओ किमजुत्तं नणु कयं कुमारेण? | नियडिंभदुठ्ठचेट्ठावि जणेइ जणयस्स संतोसं । / 5 / / पररज्जेसु य अजसो अम्हाण पयासिओ तए नून्न्ण्। जह नरसिंघनराहिवरज्जमुवेक्खंति गुरुणो य । / 6 / / ता गिण्हह नियमुदं सह भवणधणेहिं मोक्कलह अम्हे । न सहिस्सामो एत्तियमवजसरयफंसणं देव!' / / 7 / / किं वा विन्ध्यमहागिरिपरिसरधरण्यां कुन्य्ज्र्कुलानि। हृतानि तस्करैः यद् देवः व्यवसितवान् एवम्? ॥4॥ स्त्रियः रक्षणतः किम् अयुक्तं ननु कृतं कुमारेन्न्!| निजडिम्भदुष्टचेष्टाऽपि जनयति जनकस्य सन्तोषम् । / 5 / / परराज्येषु च अयशः अस्माकं प्रकाशितः त्वया नून्म्। यथा नरसिंहनराधिपराज्यमुपेक्षन्ते गुरवश्च । / 6 / / तस्माद् गृहाण निजमुद्रां सह भवनधनैः मुक्तीकुरु अस्मान् । न सहिष्यामहे एतावदपयशोरजस्स्प र्शनं देव!' / / 7 / / अथवा तो विध्याचलनी आसपास रहेला हाथीओने शुं चोरी चोरी गया के तमे आवा व्याकुळ बनी गया? (4) तेमज वळी एक अबळानुं रक्षण करतां कुमारे शुं अनुचित कर्युं? पोताना बाळकनी दुष्ट चेष्टा पण पिताने संतोष 5mA cha. (5) have to tame pote ja para-राज्योमां अमारो अपयश फेलाव्यो के धर्मगुरुओ पण नरसिंह राजाना राज्यनी उपेक्षा 73 छ. (7) माटे धन-भवन सहित तमारी मुद्रा लै ल्यो अने अमने मुक्त करो. हे देव! आवी अपयश-रजनी स्पर्शना सभाराथी सन 24 शशे नहि. (7) Page #135 -------------------------------------------------------------------------- ________________ 444 श्रीमहावीरचरित्रम् इय मंतीहिं भणिए राया संजायचित्तसंतावो । अब्भुवगयनियदोसो ताहे ते भणिउमाढत्तो । / 8 / / 'मरिसह मम अवराहं जमपुच्छिय एरिसं कयं कज्जं । नो कोवभराओ जओ जुत्ताजुत्तं मए नायं । / 9 / / जह तुब्भे भणह तहा न कोऽवि दोसेऽवि चयै नियपुत्तं । इय वइयरछउमेणं मन्ने लच्छीए छलिओऽहं । / 10 / / जं पुण इय दोसाओ मंतित्तविमोयणं कुणह तुब्भे । एसेव निरंजणसामिभत्तिजुत्ताण होइ मई । / 11 / / इति मन्त्रिभिः भणिते राजा सञ्जातचित्तसन्तापः । अभ्युपगतनिजदोषः तदा तान् भणितुमारब्धवान् । / 8 / / 'मर्षत ममाऽपराधम् यदपृष्ट्वा एतादृशं कृतं कार्यम् । नो कोपभराद् यतः युक्तायुक्तं मया ज्ञातम् । / 9 / / यथा यूयं भणथ तथा न कोऽपि दोषेऽपि त्यजति निजपुत्रम् । इति व्यतिकरछद्मेन मन्ये लक्ष्म्या छलितः अहम् । / 10 / / यत्पुनः एतद्दोषाद् मन्त्रित्वविमोचनं कुरुथ यूयम् । एषा एव निरञ्जनस्वामिभक्तियुक्तानां भवति मतिः । / 11 / / ए प्रमाणे मंत्रीओए कहेतां राजाने भारे संताप थई पड्यो, जेथी तरतज पोतानो दोष कबूल करतां ते प्रधानाने 34 सायो - (8) "हे महानुभाव मंत्रीओ! तमे ए मारो अपराध क्षमा करो, के तमने पूछ्या विना में आवुं काम करी नाख्युं; कारणके अधिक कोपथी हुं युक्तायुक्त जाणी न शक्यो. (9) वळी तमे कहो छो, तेम दोष छतां कोइपण पोताना पुत्रनो त्याग न करे, आथी हुं एम समजुं छुं के आ प्रसंगना बहानाथी लक्ष्मीए मने छेतर्यो छे. (10) वळी ए मारा दोषथी जे तमे मंत्रित्व-पदवी मूकी घो छो, तेथी निर्मळ स्वामिभक्ति धरावनारानी एवी 4 भाति होय छ; (11) Page #136 -------------------------------------------------------------------------- ________________ 445 चतुर्थः प्रस्तावः केवलमेक्को पुत्तो रज्जसमत्थो गओ विदेसंमि । तुम्हेवि उवेक्खह मं उभयं सोढुं न सक्कोऽहं । / 12 / / ता संपयं पसीयह, रज्जं चिंतेह, लहह कुमरस्स । सव्वत्थावि पौत्तिं, एत्तो रोसेण पज्जत्तं' / / 13 / / एवं गाढनिबंधेण पडिवन्नं मंतिजणेणमेयं, पेसिया य सयलदिसासु वरतुरयाधिरूढा पुरिसनियरा कुमारन्नेसणनिमित्तं, गया य सव्वत्थ, निरूविओ स्व्व्ज्त्तेन्न्। न केणवि दिसाभागमेत्तंपि वियाणियं । तओ कैवयवासराइं वियरिय तेसु तेसु ठाणेसु अकयकज्जेहिं चेव नियत्तिऊण तेहिं सिट्ठो सभानिविट्ठस्स मंतिजणसमेयस्स नरिंदस्स कुमारान्नुव्ल्ण्भ्वुत्त्ण्तो। तं च सोच्चा अच्चंतं सोगं कुणंतो राया वागरिओ मंतीहिं-'देव! अलं परिदेविएण। न केवलम् एकः पुत्रः राज्यसमर्थः गतः videshe। यूयमपि उपेक्षध्वे माम् उभयं सोढुं न शक्तवानहम् । / 12 / / तस्मात् साम्प्रतं प्रसीद, राज्यं चिन्तयथ, लभध्वं कुमारस्य । सर्वत्रापि प्रवृत्तिम्, इतः रोषेण पर्याप्तम्' / / 13 / / एवं गाढनिबन्धेन प्रतिपन्नं मन्त्रिजनेन एतत् । प्रेषिताः च सकलदिशु वरतुरगाधिरूढाः पुरुषनिकरा: कुमाराऽन्वेषणनिमित्तम्, गताः च सर्वत्र, निरूपितः सर्वयत्नेन । न केनाऽपि दिग्भागमात्रमपि विज्ञातम् । ततः कतिपयवासराणि विचर्य तेषु तेषु स्थानेषु अकृतकार्यैः एव निवर्त्य तैः शिष्टः सभानिविष्टः, मन्त्रिजनसमेतः नरेन्द्र कुमाराऽनुप्ल्म्भ्वृत्तान्त्ः। तच्च श्रुत्वा अत्यन्तं शोकं कुर्वन् राजा व्याकृतः मन्त्रिभिः 'देव! अलं prideviten। na कदाचित् करतलाद् विगलितः पुनरपि प्राप्यते चिन्तामणिः, न च परंतु राज्यने समर्थ एक ज पुत्र विदेशमां चाल्यो गयो अने तमे मारी उपेक्षा करो छो, ए बंने सहन 32वाने हुं समर्थ नथी. (12) माटे हवे महेरबानी करीने राज्यनी चिंता करो अने कोइ पण रीते कुमारनो पत्तो शोधी काढो. अत्यारे रोष 42वानो अवस2. नथी.' (13) ए प्रमाणे राजाना गाढ आग्रहथी मंत्रीओए ते बाबतनो स्वीकार कर्यो अने कुमारने शोधवा निमित्ते अनुभवी असवारो चारे दिशाओमां दोडावी मूक्या. तेमणे सर्वत्र बहु बारीकाइथी तपास करी. कुमार कई दिशामां गयो छे तेटली जाणकारी पण कोई न मेळवी शक्या अने तेमां केटलाक दिवसो तेवा तेवा (संभवित) स्थानोमां फरीने कार्यसिद्धि न थवाथी तेओ पाछा फर्या अने मंत्रीओ साथे सभामां बेठेल राजाने कुमार प्राप्त न थवानो वृत्तांत कही संभळाव्यो, जे सांभळतां अत्यंत शोक पामता राजाने मंत्रीओए कह्युं- हे देव! हवे विलाप Page #137 -------------------------------------------------------------------------- ________________ 446 श्रीमहावीरचरित्रम् कयाइ करतलाओ विगलिओ पुणोवि पाविज्जइ चिंतामणी, न य दढकुनयदंडताडिया पुणोऽवि मंदिरे निवसइ रायलच्छी, न गाढमक्कारणावमाणिओ नियत्तै सप्पुरिसजणो । ' राइणा भणियं-'जै पढममेव सो तुम्हेहिं नियत्तिओ होतो ता जुत्तं हुत्तं । ' मंतीहिं bhaNiyaM'jai मूलेऽवि से न रोसुप्पायणं देवो करेंतो ता जुत्ततरं हुंतं । अवि य कज्जविणासे जाए जह बुद्धी बंधुरा पवित्थरै । तह जै पढमं चिय होज्ज देव! ता किं न पज्जत्तं? ॥1॥ धन्ना सबुद्धिविभवेण जाणिउं वत्थु तस्स य सरूवं । पढमं चिय सुग्गहियं कुणंति सप्पस्स वयणं व । / 2 / / रन्ना वुत्तं 'सच्चं एयमहो केवलं व्हुस्न्नाहो। जाणेण विणा कह सो दूरपहं पाविओ होही?' ॥3॥ दढकुन्यायदण्डताडिता पुनरपि मन्दिरे निवसति राजलक्ष्मीः, न गाढम् अकारणाऽवमानितः निवर्तते सत्पुरुषजनः । 'राज्ञा भणितं' यदि प्रथममेव सः युष्माभिः निवर्तितः भवेत् तदा युक्तम् आसीत् । मन्त्रिभिः भणितं 'यदि मूलेऽपि तस्मिन् न रोषोत्पादनं देवः कुर्यात् तदा युक्ततरं भवेत् । अपि च - कार्यविनाशे जाते यथा बुद्धिः बन्धुरा प्र्विस्तृन्नोति। तथा यदि प्रथममेव भवेत् देव! ततः किं न पर्याप्तम्! / / 1 / / धन्याः स्वबुद्धिविभवेन विज्ञाय वस्तु तस्य च स्व्रूप्म्। प्रथममेव सुगृहीतं कुर्वन्ति सर्पस्य वदनम् इव । / 2 / / राज्ञा उक्तं 'सत्यमेतद् अहो! केवलं वधूसनाथः । यानेन विना कथं सः दूरपथं प्राप्तः भविष्यति?' / / 3 / / के शोक करवाथी शुं? हाथमांथी नष्ट थयेल चिंतामणि शुं फरी फरी पामी शकाय? अत्यंत अन्यायरूप दंडथी ताडन पामेल राज्यलक्ष्मी शुं फरी राजमंदिरमां आवीने वसे? तेम विना कारणे अत्यंत अपमान पामेल सन्दुरुष शुं पाछो फरे खरो?" राजाए जणाव्युं-"जो प्रथमथी ज तमे तेने अटकावी राख्यो होत तो बहु सारुं थात. मंत्रीओ बोल्या- "जो आदिमां तमे तेना पर कोपायमान न थया होत तो ते करतां पण वधारे सारुं थात; कारणके कार्यनो विनाश थतां जे कुशळ मति विस्तार पामे, ते जो प्रथम विकास पामे, तो हे देव! शुं सिद्ध न थाय? (1) तेज पुरुषो धन्य छे के जेओ पोतानी बुद्धिना विभवथी वस्तु अने तेनुं स्वरूप जाणी लैने प्रथमथी ज सपना भुपनी भ 52 / 52 5:30. छे.' (2) राजा बोल्यो-"e तमारुं कथन सत्य छे, परंतु अहो! ते मात्र पोतानी वधू सहित वाहन विना दूर पंथे म यादी. शशे?' (3) Page #138 -------------------------------------------------------------------------- ________________ 447 चतुर्थः प्रस्तावः मंतीहिं तओ भणियं 'जेणेसा विहडणा कया देव्!| सो दूरेऽवि नएज्जा नूण कुमारं लहुं दैवो' / / 4 / / एवं चिरं परितप्पिय पुणोवि चारपुरिसे[हिं] कुमारवत्ताजाणणत्थं पेसिय नियनियठाणेसु गया म्ण्तिन्नो। रायावि सुयविरहवेयणाविहुराए चंपयमालाए देवीए संठवणनिमित्तमंतेउरं गओत्ति । / इओ य सो कुमारो कमंकमेण गच्छंतो चिरकमलवणविहारुब्बिग्गाए लच्छिदेवीए तुट्टेण पयावइणा निवासनिमित्तं व विरइए नाणाविहतरुणतरुसामलियसयलरविकरपसरे, अणेगकोडीसरीयजणसंकुले संदणपुरवेलाउले संपत्तो, अवियाणमाणो य तहाविहं गेहंतरं गोपुरपच्चासन्नस्स पाडलाभिहाणमालागारस्स मंदिरंमि प्वित्त्त्थो। दिट्ठो य सो पाडलेण मन्त्रिभिः ततः भणितं 'येन एषा विघटना कृता देव्!| सः दूरेऽपि नयेत् नूनं कुमारं लघु दैवः' ॥4॥ एवं चिरं परितप्य पुनः अपि चारपुरुषान् कुमारवार्ताज्ञानार्थं प्रेषयित्वा निजनिजस्थानेषु गताः मन्त्रिणः । राजाऽपि सुतविरहवेदनाविधुरायाः चम्पकमालायाः देव्याः संस्थापननिमित्तं अन्तःपुरं gtH। itazca सः कुमारः क्रमङ्क्रमेण गच्छन् चिरकमलवनविहारोद्विग्नायां लक्ष्मीदेव्यां तुष्टेन प्रजापतिना निवासनिमित्तम् इव विरचिते नानाविधतरुणतरुश्यामलितसकलरविकरप्रसरे, अनेककोटीश्वर-जनसङ्कुले स्यन्दनपुरवेलाकुले सम्प्राप्तः, अविजानन् च तथाविधं गृहान्तरं गोपुरप्रत्यासन्नस्य पाटलाऽभिधानमालाकारस्य मन्दिरे प्र्विस्स्त्त्ः। दृष्टश्च सः पाटलेन विज्ञातश्च विशिष्टाऽऽकृत्या यथा 'नूनं कोऽपि एषः महापुरुषः मंत्रीओए कह्युं- हे देव! जेणे आ विघटना करी, ते देव पोते कुमारने सत्वर दूर पण लै जशे." (4) ए प्रमाणे लांबो वखत संताप पामी, फरीने पण कुमारनी खबर जाणवा माटे जासुसोने मोकली, मंत्रीओ पोतपोताना स्थाने गया अने राजा पण पुत्र-विरहनी वेदनाथी व्याकुळ थयेल चंपकमाळा राणीने शांत करवा अंत:पुरमा गयो. एवामां अहीं कुमार अनुक्रमे आगळ चालतां, लांबो वखत कमल-वनमां विहार करवाथी उद्विग्न थयेल लक्ष्मीदेवी पर संतुष्ट थयेल प्रजापतिए तेना निवास निमित्ते रचेल, अनेक प्रकारना कोमळ वृक्षोथी ज्यां सूर्यकिरणोनो प्रचार अटकी पड्यो छे तथा अनेक कोट्याधिपति लोकोथी भरपूर एवा चंदनपुर बंदरमां पहोंच्यो. त्यां उंचा के नीच गृहना अंतरने न जाणतो कुमार, मुख्य द्वार पासे आवेल पाटल नामना एक मालाकार-माळीना घरमां पेठो. एटले तेने जोतां विशिष्ट आकृतिथी पाटले जाणी लीधुं के-"A कोइ महापुरुष छे जेथी सामे आवीने तेणे स्नेहपूर्वक उचित आदर-सत्कार कर्यो. पछी तेणे बतावेल घरना एक भागमां कुमार उतर्यो, तेमज निष्कारण Page #139 -------------------------------------------------------------------------- ________________ 448 श्रीमहावीरचरित्रम् विन्नाओ य विसिट्ठागिईए जहा 'नूणं कोई एस महापुरिसो त्ति । तओ अब्भुट्ठिऊण सपणयं क्या उचियपडिवत्ती । दंसिओ गिहस्स एगदेसो । निक्कारणवच्छल्लयाए य भायरं व तं उव्य्रिउमाद्ध्त्तो। कुमारोऽवि तत्थट्ठिओ सजूहभट्ठोव्व पवंगमो दिणगमणियं कुणतो अच्छइ । अन्नया य पुव्वसमाणियंमि निट्ठियंमि दविणजाए पाडलेण भणियं-कुमार! महायस निव्ववसायाणं केरिसो निव्वाहो ?, ता परिचयसु आलस्सं, गिण्हसु ममारामस्स एगदेसं, समुचि कुसुमाइं, गुंथिऊण य विविहमालाओ विक्किणसु रायमग्गंमि जहा सुहेण चेव निव्वहै तुह परिग्गहोत्ति । तओ-'जह जह वाएइ विही विसरिसकरणेहिं निठुरं पडहं । धीरा पहसितवयणा नच्चंति तहा तह च्चेव' ॥1॥ इय चिंतिऊण खत्तधम्माणणुरूवंपि तयणुरोहेण पडिवन्नमेयं कुमारेण । पैदियहं च इति। ततः अभ्युत्थाय सप्रणयं कृता उचितप्रतिपत्तिः । दर्शितः गृहस्य एकदेशः । निष्कारणवत्सलतया च भ्रातारम् इव तम् उपचरितुम् आर्ब्ध्वान्। कुमारः अपि तत्रस्थितः स्वयूथभ्रष्टः इव प्लवङ्गमः दिनगमनिकां कुर्वन् आस्ते । अन्यदा च पूर्वसमानीते निष्ठिते द्रविणजाते पाटलेन भणितं 'कुमार! महायशः! निर्व्यवसायानां कीदृशः निर्वाहः? / तस्मात् परित्यज आलस्यम्, गृहाण ममाऽऽरामस्य एकदेशम्, समुच्चिनु कुसुमानि, ग्रथित्वा च विविधमालाः विक्रीणीहि राजमार्गे यथा सुखेन एव निर्वहति तव परिग्रहः' इति । ततः 'यथा यथा वादयति विधिः विसदृशकरणैः निष्ठुरं पटहम् । धीराः प्रहसितवदनाः नृत्यन्ति तथा तथा एव' ॥1॥ इति चिन्तयित्वा क्षत्रधर्माऽननुरूपमपि तदनुरोधेन प्रतिपन्नमेतत् कुमारेण । प्रतिदिवसं च सह शीलमत्या वत्सलताथी पाटल एक भ्रातानी जेम तेनी भक्ति करवा लाग्यो. कुमार पण त्यां रहेतां पोताना टोळाथी भ्रष्ट थयेल वानरनी जेम दिवसो पसार करवा लाग्यो. एकदा पूर्वे लावेल द्रव्य खलास थतां पाटले कुमारने कह्युं-'हे भद्र! महायश! व्यवसाय विना निर्वाह केम चाले? माटे आलस्य तजी मारा बागनो एक भाग ल्यो. त्यां पुष्पो वीणी, विविध माळाओ गुंथीने राजमार्ग पर वेचो, के जेथी तारो निर्वाह सुखे चाली शके.' एटले ते चिंतववा लाग्यो के ऽविधाता विसदेश कारणोथी जे जे प्रकारे निष्ठुर पटह वगाडे, ते ते प्रकारे धीर पुरुषो हसते मुखे नाचे छे.' (1) एम धारी क्षत्रियधर्मने अयोग्य छतां तेना आग्रहथी कुमारे ते स्वीकारी लीधुं. Page #140 -------------------------------------------------------------------------- ________________ चतुर्थ प्रस्तावः 449 सह सीलमईए मालागारोवदंसियकाणणेगदेसतरुकुसुमाइं उच्चिणिय नियगेहमागंतूण मालाओ विरएइ, पाडलगभज्जाए य समं सीलमैं तविक्कयनिमित्तं रायमग्गे पेसेइ । उप्पज्जइ बहू अत्थो। एवं च पैदिणं पुप्फविक्कयकरणेणं सुहेण संपज्जइ निव्वाहो। अन्नया पप्फुल्लवील्लमालाओ गहाय सीलवई गया रायमग्गे। अह तीसे रूवेण, जोव्वणेण य, लायण्णेण य, सोहग्गेण य अक्खित्तचित्तो समागओ एगो कोडीसरीओ देहिलो नाम नावावणिओ, भणिया य तेण-भद्दे! केत्तिएण इमाओ मालाओ ल्ब्म्ण्ति?| तीए भणियं-पंचहिं सुवण्णधरणेहिं, तओ दानेन वैराण्युपयान्ति नाशं, दानेन भूतानि vshiibhvNti। दानेन कीर्तिर्भवतींदुशुभ्रा, दानात्परं नो वरमस्ति वस्तु ॥1॥ मालाकारोपदर्शितकाननैकदेशतरुकुसुमानि उच्चिय निजगृहमागत्य मालाः विरचयति, पाटलकभार्यया च समं शीलमतीं तद्विक्रयनिमित्तं राजमार्गे प्रेषति । उत्पद्यते बहुः अर्थः । एवं च प्रतिदिनं पुष्पविक्रयकरणेन सुखेन सम्पद्यते निर्वाह्ः। __अन्यदा प्रफुल्लव्यतिकीर्णमालाः गृहीत्वा शीलवती गता राजमार्गे । अथ तस्याः रूपेण, यौवनेन च, लावण्येन च, सौभाग्येन च आक्षिप्तचित्तः समागतः एकः कोटीश्वरः देहिलः नामा नौवणिक्, भणिता च तेन 'भद्रे! कियन्तेन इमाः मालाः ल्भ्य्न्ते?|' तया भणितं 'पञ्चभिः सुवर्णधरणैः' तत: दानेन वैराण्युपयान्ति नाशम्, दानेन भूतानि वशीभवन्ति । दानेन कीर्तिर्भवतीन्दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु । / 1 / / पछी प्रतिदिवसे शीलवती साथे, माळीए बतावेल बगीचाना एक भागमांथी वृक्षना पुष्पो लावी, तेनी माळाओ गुंथी, पाटलनी भार्या साथे शीलवती ते वेचवा माटे राजमार्ग पर जवा लागी. तेनाथी बहु धन मळवा लाग्युं. ए रीते प्रतिदिन पुष्पविक्रयथी सुखे निर्वाह चालतो. एकदा विकसित मोटी पुष्पमाळाओ लै शीलवती राजमार्गमां गइ. तेना रूप, यौवन, लावण्य अने सौभाग्यमां आसक्त थयेल एक देहिल नामे कोटट्याधिपति वहाणवटी त्यां आव्यो. तेणे शीलवतीने कह्युं- हे भद्र! आ माळाओ केटलामां मळी शके?" ते बोली-'पांच सोनानी धरणमां." एटले तेणे विचार कर्यो के दानथी वैर शांत थाय छे, प्राणीओ वश थाय छे, चंद्रमा समान निर्मळ कीर्ति दानथी वधे छे, माटे दान समान बीजी कोइ श्रेष्ठ वस्तु नथी. Page #141 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् 450 इय चिंतिंतेण तीसे चित्तावहरणत्थं समप्पिया तेण तिण्णि दीणारा । सहरिसाए तीए गहिऊण समप्पियाओ फुल्लमालाओ । विणएण भणिया य सा- 'भद्दे ! इओ दिणाओ आरम्भ मा अन्नस्स दाहिसि, समहिगतरमुल्लेणवि अहमेव गहिस्सामि । ' पडिवन्नं च तीए। गयाई दोन्निवि नियनियगेहेसु । एवं पैदिणं सो तीए सगासाओ पुप्फमालाओ गिण्हइ । साऽवि समहिगदविणलोभेण तस्स चेवं दलयै । अन्नया परतीरगमणनिमित्तं नाणाविहामुल्लभंडभरियं जाणवत्तं ठावियं अणेण समुद्दतीरे । सावि भणिया, जहा-'कल्लेऽहं परतीरे गमिस्सामि, तम्हा तुमे समुद्दतीरे अमुगंमि पसे आगंतूण नीसेसाइं कुंद-वेइल्ल- नवमालई - पाडलाइमुत्तय - चंपयपमुहाई कुसुमाइं समप्पेज्जासि । अहं ते चउग्गुणं मोल्लं दवाविस्सामि । ' पडिवन्नं च तीए हट्ठहिययाए । न मुणिओ को वि प्र्म्त्थो। बीयदिवसे गया समग्गकुसुममालाओ गहिऊण निद्दिट्ठट्ठाणे । दिट्ठो सो वणिओ इति चिन्तितेन तस्याः चित्ताऽपहरणार्थं समर्पिताः तेन त्रयः दीनाराः । सहर्षया तया गृहीत्वा समर्पिताः पुष्पमालाः । विनयेन भणिता च सा 'भद्रे ! इतः दिनतः आरभ्य मा अन्यस्मै दास्यसि, समधिकतरमूल्येनाऽपि अहमेव ग्र्हीस्स्यामि|' प्रतिपन्नं च तया । गतौ द्वौ अपि निजनिजगृहे । एवं प्रतिदिनं सः तस्याः सकाशात् पुष्पमालाः गृह्णाति । साऽपि समधिकद्रव्यलोभेन तस्मै एव दत्ते । अन्यदा परतीरगमननिमित्तं नानाविधाऽमूल्यभाण्डभृतं यानपात्रं स्थापितम् अनेन समुद्रतीरे । साऽपि भणिता यथा-'कल्ये अहं परतीरे गमिष्यामि । तस्मात् त्वं समुद्रतीरे अमुकं प्रदेशम् आगत्य निःशेषाणि कुन्द-विचकिल-नवमालती -पाटल-अतिमुक्तक - चम्पकप्रमुखानि कुसुमानि समर्पयितासि । अहं तुभ्यं चतुर्गुणं मूल्यं दापयितास्मि । ' प्रतिपन्नं च तया हृष्यहृदयया । न ज्ञातः कोऽपि परमार्थः । द्वितीयदिवसे गता एम धारी तेनुं मन ha2वाने तेणे त्रण सोनानी दीनार आपी, जेथी हर्ष पामतां तेणीए देहिलने पुष्पमाळाओ आपी. त्यारे नम्र थैने वणिके जणाव्युं- 'हे भद्रे! आजथी ए माळाओ बीजा कोइने आपीश नहि. अधिक किंमत आपीने पण हुं ज ए लैश.' ए वात शीलवतीए स्वीकारी, एटले बंने पोतपोताना स्थाने गया. एम ते हिल दररोज तेनी पासेथी पुष्पमाळाओ लेवा लाग्यो अने अधिक धनना लोभथी शीलवती तेने ज आआपती हती. एवामां एक दिवसे बीजा बंदरे जवा माटे विविध अमूल्य करियाणां भरी वहाणने तेणे समुद्रकांठे तैयार रभावी शीलवतीने 4e॥व्युण् - 'हे भद्रे ! डाले हुं परतीरे 4वानो छं. भाटे तभे मुंह, वियडिल, नवभारती, पाटल, अतिमुक्तक, चंपक प्रमुखना पुष्पो लै समुद्रतीरे अमुक प्रदेशमां आवीने मने आपजो. हुं तने चारगणुं मूल्य अपावीश.' तेणे मनमां भारे हर्ष पामीने कबूल कर्युं, परंतु परमार्थ ते जाणी न शकी. बीजे दिवसे बधी पुष्पमाळाओ लैने ते सांकेतिक स्थाने गई. त्यां वहाणमां बेठेल ते वणिकने तेणे जोयो. शीलवतीए फूलो मूक्या. Page #142 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 451 जान्न्व्त्ताधिरूद्धो। पणामियाइं तीए कुसुमाइण्। पसारिओ तेण ह्त्थो। तीएवि समप्पणत्थं पलंबिया मुणालकोमला नियभुयलया, तेणवि हरिसभरनिब्भरंगेण सकुसुममाला चेव गहिऊण आरोविया सीलवई जान्न्व्त्ते। उक्खित्ता उव्रिगाए। एत्यंतरे वज्जावियाई mNgltuuraaiN। payaTTiyaM pvhnnN| विमुक्का सिय्व्द्दा। वाहियाई आवल्लयाइं । चंडगंडीवविमुक्ककंडंव वेगेण गंतुं पवत्तं जाणवत्तं । इओ य सो नरविक्कमकुमारो अच्चंतं तदणागमण-कालविलंबुध्विग्गचित्तो इओ तओ सीलमैं पलोइउं प्व्त्तो। तं अपेच्छमाणेण य तेण पुठ्ठा पाडिवेसिया । अवलोइओ रायमग्गो । सम्मं निरिक्खिया तिय्-चुक्क्-च्च्च्रा। अवलोइयाई syldevul-bhvnn-kaannnnaaii| निवेइया वत्ता पाद्द्ल्य्मालागार्स्स्। तेणावि सव्वायरेण गवेसिया सीलमई सव्वट्ठाणेसु । समग्रकुसुममालाः गृहीत्वा निर्दिष्टस्थाने । दृष्टः सः वणिक् यानपात्राऽधिरूढः । अर्पितानि तया कुसुमानि । प्रसारितः तेन हस्तः । तयापि समर्पणार्थं प्रलम्बिता मृणालकोमला निज्भुज्ल्ता। तेनाऽपि हर्षभरनिर्भराऽङ्गेन सकुसुममाला एव गृहीत्वा आरोपिता शीलवती यानपात्रे । उत्क्षिप्ता उपरिकायाम् । अत्रान्तरे वादयितानि mnggltuuraanni। प्रवर्तितं प्रवहणम् । विमुक्ताः श्वेतपटाः । वाहिता आपल्लताः (हलेसा इति भास्सायाम्)| चण्डगाण्डीवविमुक्तकाण्डम् इव वेगेन गन्तुं प्रवृत्तं यान्प्त्र्म्। __इतश्च सः नरविक्रमकुमारः अत्यन्तं तदनागमन-कालविलम्बोद्विग्नचित्तः इतस्ततः शीलमती प्रलोकयितुं प्रवृत्तवान् । ताम् अप्रेक्षमाणेन च तेन पृष्टाः प्रातिवेश्मिकाः । अवलोकितः राजमार्गः । सम्यग् निरीक्षिताः त्रिक-चतुष्क-चत्वराः । अवलोकितानि skldevkul-bhvn-kaannaani| निवेदिता वार्ता पाटलमालाकारस्य । तेनाऽपि सर्वाऽऽदरेण गवेषिता शीलमती सर्वस्थानेषु । कुत्रापि च प्रवृत्तिम् अप्राप्यमानेन शीघ्रमेव निवर्त्य देहिले हाथ लंबाव्यो एटले पुष्पो आपतां शीलवतीए मृणाल समान कोमळ पोतानी भुजा लंबावी, ज्यारे देहिले पोतानो हाथ लंबावी भारे हर्षपूर्वक पुष्पमाळा सहित शीलवतीने वहाणमां उपाडी अने उपरना भागमां बेसारी मूकी. एवामां मंगलवाद्यो वगाडवामां आव्यां अने छाण चालवाने तैयार थयुं. सढ मूकवामां आव्या तेमज हलेसा चलाववामां आवतां, धनुष्य थकी छोडेल बाणनी जेम यानपात्र वेगथी चालवा लाग्युं. हवे आ तरफ नरविक्रम कुमार, शीलवतीने आववानो विलंब थतां भारे उद्वेग पामी आमतेम शोधवा लाग्यो. ते क्यांय नजरे न पडवाथी, तेणे पाडोसणोने पूछ्युं. राजमार्ग जोइ वळ्यो, त्रिमार्ग, चोवटा अने चोरा बराबर तपासी जोया, तथा बधा देवालयो, भवनो अने बाग-बगीचा पण जोइ लीधां. छेवटे तेणे पाटल माळीने ते वात जणावी, एटले तेणे पण सर्व स्थाने शीलवतीनी बराबर शोध करी; छतां क्यां पण खबर न मळवाथी तरतज पाछा फरीने तेणे कुमारने कह्युं के- हे कुमार! तुं धीरज धर अने कायरता तजी दे.' कुमारे जणाव्युं "मारे Page #143 -------------------------------------------------------------------------- ________________ 452 श्रीमहावीरचरित्रम् कत्थविय पौत्तिमपावमाणेण सिग्घमेव नियत्तिय भणिओ कुमारो-महायस! धीरो भव, परिचयसु कायरत्तं । ' कुमारेण भणियं-'भद्द! न किंपि मम कायरत्तं, केवलं एए बालए जणणीविओगवसविसंतुलं रोयमाणे न सक्केमि पेच्छिउं', पाडलेण भणियं-'एवं ठिएवि पुरिसाय(सयार)तं कायव्वं, ता पुव्वदिसिविभागे तीसे अन्नेसणनिमित्तं अहं गच्छामि, तुमं पुण पुत्तसमेओ चिय उत्तरदिसिहुत्तं इमाए नईए उभयकूलेसु उज्झरेसु य दरीसु य, दुत्तडीसु य, विसमप्पवेसेसु य अवलोइज्जासित्ति । एवं करेमित्ति पडिवज्जिय पुत्तजुयलसमेओ चेव गओ नरविक्कमो नईए पास्देस्ण्मि। ते य पुत्तए मणागंपि सन्निहिममुंचमाणे संठविय चिण्तिउमार्द्धो। कहं चिय? 'किं होज्ज केणवि हडा? वसीकया वावि केणवि न्रेन्न्?| किं वा सरीरपीडाए होज्ज कत्थवि निसन्ना सा । / 1 / / भणितः कुमारः 'महायशः! धीरः भ्व्। परित्यज कातरत्वम् । कुमारेण भणितं 'भद्र! न किमपि मम कातरत्वम्, केवलं एतौ बालौ जननीवियोगवशविसंस्थुलं रुदन्तौ । न शक्नोमि प्रेक्षितुम् । ' पाटलेन भणितम् 'एवं स्थितेऽपि पौरुषत्वम् कर्तव्यम् । तस्मात् पूर्वदिग्विभागे तस्याः अन्वेषणनिमित्तम् अहं गच्छामि । त्वं पुनः पुत्रसमेतः एव उत्तरदिगभिमुखम् अस्याः नद्याः उभयकूलयोः उझरेषु च, दरीषु च, दुत्तटीषु च, विषमप्रवेशेषु च अवलोकय' इति । 'एवं करोमि' इति प्रतिपद्य पुत्रयुगलसमेतः एव गतः नरविक्रमः नद्याः paarshvdeshe। तौ च पुत्रौ मनागपि सन्निधानम् अमुञ्चन्तौ संस्थाप्य चिन्तयितुम् आरब्धवान् । कथमेव? - 'किं भवेत् केनाऽपि अपहृता? वशीकृता वा केनाऽपि न्रेन्न्?| किं वा शरीरपीडया भवेत् कुत्रापि निषण्णा सा? ॥1॥ कांइ कायर थवानुं नथी, परंतु पोतानी माताना वियोगथी व्याकुळ बनी रुदन करतां आ बाळकोने हुं जोइ शकतो नथी." पाटल बोल्यो-"तेम छतां प्रयत्न चालु राखवो, माटे हुं पूर्वदिशामां तेने शोधवा जाउं छुं अने तमे पुत्रो सहित उत्तर दिशामां ए नदीना बंने कांठा पर, झरणामां, गुफाओमां, विकट वोंकरामां, तथा विषम प्रदेशोमां बराबर तपास करो." एटले "भले हुं तेम करूं छुं' एम कही ते पोताना पुत्र-युगलने साथे लै नदीनी नजीकमां गयो. त्यां जरा पण पोताना सानिध्यने न मूकता बाळकोने शांत पाडीने ते आ प्रमाणे विचारवा लाग्यो "अरे! शीलवतीनुं कोइए हरण कर्युं हशे? के कोइ पुरुषे तेने वश करी हशे? अथवा तो शरीरनी बाधाथी ते ज्यांय देसी 15 शे? (1) Page #144 -------------------------------------------------------------------------- ________________ 453 चतुर्थः प्रस्तावः किं वा ममावमाणं किंपि हु दट्ठण विल्य्माव्न्ना। पुरिसंतरंमि अहवा जाओ तीसे पणयभावो । / 2 / / सुमरामि न tAva'vamANakAraNaM हौ वाऽवमाणेऽवि । नो सा चएज्ज पुत्तं अवच्चनेहो जओ गरुओ । / 3 / / संभवै न एयंपि हु जमन्नपुरिसं मणेऽवि चिंतेज्जा । कह तारिसकुलजाया सीलं मैलेज्ज ससिधवलं? ॥4॥ अहवा जुवईण मणं कुडंगगुविलं क एव जाणेज्जा?| बाहिंदंसियपणयाण कवडभरियाण मज्झमि? / / 5 / / किं वा मम अपमानं कमपि खलु दृष्ट्वा विलयमापन्ना । पुरुषान्तरे अथवा जातः तस्याः प्रणयभावः । / 2 / / स्मरामि न तावदपमानकारणं भवतु वा अपमानेऽपि । नो सा त्यजेत् पुत्रम् अपत्यस्नेहः यतः गुरुकः । / 3 / / सम्भवति न एतदपि खलु यदन्यपुरुषं मनसि चिन्त्येत्। कथं तादृशकुलजाता शीलं मलिनयेत् शशिधवलम्? ॥4॥ अथवा युवतीनां मनः कुटङ्कगुपिलं कः एव जानीयात् । बहिः दर्शितप्रणयानां कपटभृतानां मध्ये । / 5 / / के मारुं कंइक अपमान जोइने दुःखी थई हशे? के तेने बीजा पुरुष उपर प्रेम थयो हशे? (2) तेने अपमान थवानुं कारण कंइ याद आवतुं नथी, तेम छतां कदाच अपमान थवा पामे, तोपण ते पोताना पुत्रोने न त?; ॥ 29 ॥ 3 पुत्र स्ने अपरिमित छ (3) वळी ते मनथी पण अन्य पुरुषनुं चिंतन करे, एम पण संभवतुं नथी; कारण के तेवा उंचा कुळमां उत्पन्न थैने ते पोताना चंद्र सम धवल शीलने मलिन केम बनावे? (4) अथवा तो बहारथी स्नेह बतावनार अने अंतरमां कपटथी भरेल एवी युवतीओना वांसजाळ समान उन भनने और 10 A3 ? (5) Page #145 -------------------------------------------------------------------------- ________________ 454 श्रीमहावीरचरित्रम् अन्नं वयंति पुव्वं पच्छा पुण वाहरंति गिरमन्नं । अन्नं धरेंति हियए साभिप्पेयं करेंति पुणो । / 6 / / गयणे गणंति गहगणमुयहिंमि जलंपि जे परिमिणंति । पेच्छंति भावि कज्जं, न तेऽवि जाणंति जुवैयणं । / 7 / / सच्चं चिय जुवईओ एरिसियाओ न एत्थ स्ण्देहो। केवलमेयाए मए दिटुं लहुयंपि नो विलियं । / 8 / / ता सव्वहा न उवेहणिज्जा होइ एस त्ति निच्छिऊण पुत्ते य नईकूले संठविय परकूलन्नेसणट्ठाए पविठ्ठो नईए, पत्तो य मज्झयारे । एत्यंतरे अच्चंतपडिणियत्तणओ हयविहिस्स, अघडंतवत्थुसंघडणसीलयाए भवियव्वयानिओगस्स बलवत्तणओ वेयणीयकम्मस्स गिरिसिर अन्यद् वदन्ति पूर्व पश्चात् पुनः व्याहरन्ति गिरं अन्याम्। अन्यं धारयन्ति हृदये साभिप्रेतं कुर्वन्ति पुनः । / 6 / / गगने गणयन्ति ग्रहगणम् उदधौ जलमपि ये परिमिन्वन्ति । प्रेक्षन्ते भाविकार्य, न तेऽपि जानन्ति युवतीजनम् । / 7 / / सत्यमेव युवत्यः एतादृशाः नाऽत्र सन्देहः । केवलं एतस्या मया दृष्टं लघुमपि नो व्यलीकम् । / 8 / / तस्मात् सर्वथा न उपेक्षणीया भवति एषा' इति निश्चित्य पुत्रौ च नदीकूले संस्थाप्य परकूलाऽन्वेषणार्थं प्रविष्टः नद्याम्, प्राप्तः च म्ध्ये। अत्रान्तरे अत्यन्तप्रत्यनीकत्वाद् हतविधेः, अघटमानवस्तुसङ्घटनशीलतया भवितव्यतानियोगस्य, बलवत्त्वाद् वेदनीयकर्मणः, गिरिशिरोवर्षणवशविसर्पत्सलिलप्रवाहेण पूरिता तत्क्षणेन स्त्रीओ प्रथम कंइ जुदुं ज बोले छे अने पछी वर्तन ते करतां भिन्न करे छे, हृदयमां अन्यने धारण करे छ भने इरी पोताना bha27 प्र्भाए। 42 छ. (7) जेओ आकाशमां ग्रह-गण गणी शके, जेओ महासागरनुं जळ पामी शके, तथा भावि कार्यने jeo joi zake che, teo paNa yuvatIone जाणी शकता नथी. (7) युवतीओ एवीज होय छे, ए वात सत्य छे, तेमां लेश पण संदेह नथी, छतां केवळ एनुं एवुं खोटुं कार्य में 42 / 55 युं नथी. (8) माटे ए सर्वथा उपेक्षा करवा लायक नथी.' एम निश्चय करी, पोताना पुत्रोने नदी कांठे बेसारीने ते कुमार नदीना सामे किनारे तेने शोधवा माटे नदीमां पेठो अने मध्यभागमां पहोंच्यो. एवामां दुर्देव अत्यंत शत्रुरूप होवाथी, भवितव्यता-नियोगनो असंभवित पदार्थने करवानो स्वभाव होवाथी, तथा भोगववा योग्य कर्मना Page #146 -------------------------------------------------------------------------- ________________ 455 चतुर्थः प्रस्तावः वरिसणवसविसप्पमाणसलिलप्पवाहेण पूरिया तक्खणेण नई, जाया अगाहा। खलिओ पयप्पयारो, पवाहिओ तरुपल्लववारिपूरेण नरविक्कमकुमारो नीओ दूरप्पएसं । अह कहवि कुसलकम्मवसओ पावियमणेण फलगं । तंनिस्साए अवयरिओ तीरे तीए, नुवन्नो तरुवरच्छायाए, चिंतिउं पवत्तो ऽकह नियनयरच्चाओ? कहेत्थ वासो? कहिं गया भज्जा? | कह पुत्तेहि विओगो? कह वा नैवेगवहणं च? ॥1॥ खरपवणाहयजरतिणनियरो विव देवयादिसिबलिव्व । एक्कपए च्चिय कह मज्झ परियरो विसरिओ झत्ति? / / 2 / / नदी, जाता अगाधा । स्खलितः पादप्रचारः, प्रवाहितः तरुपल्वलवारिपूरेण नरविक्रमकुमारः नीतः दूरप्रदेशम् । अथ कथमपि कुशलकर्मवशतः प्राप्तम् अनेन फलकम् । तन्निश्रया अवतीर्णः तीरे तस्याः, निषण्णः तरुवरच्छायायाम्, चिन्तयितुं प्रवृत्तवान् - 'कुत्र निजनगरत्यागः! कथमत्र वासः! कुत्र गता भार्या? | कथं पुत्राभ्यां वियोग? कथं वा नदीवेगवहनं च । / 1 / / खरपवनाऽऽहततृणनिकरः इव देवतादिग्बलिः इव । एकपदेन एव कथं मम परिवारः विसृतः झटिति? ॥2॥ बळवत्तरपणाने लीधे पर्वत परना वरसादथी धोधबंध आवता जळ-प्रवाह थकी तत्काळ नदी पूराइ गइ अने अगाध थै. एटले कुमारनो पद-प्रचार स्लखना पाम्यो तथा वृक्षो अने पल्लवयुक्त जळपूरमां ते तणायो अने दूर प्रदेशमां नीकळी गयो. एवामां कंइक शुभ कर्मना योगे तेने एक पाटीयुं हाथ लाग्युं, तेना योगे ते नदी किनारे उतर्यो. त्यां एक वृक्षनी छायामां बेसीने कुमार चिंतववा लाग्यो के अहो! पोताना नगरनो त्याग, अहीं रहेवानुं, भार्यानो वियोग, पुत्रोनो विरह अने नदीना वेगमां वहन - मे पधुम एघार्यु थयु? (1) प्रचंड पवनथी उछळेल घासना समूहनी जेम अथवा देवताने आपवामां आवेल बलिनी जेम एक अल्प वखतमां मारो परिकर-परिवार केम तरत दूर थै गयो. (2) Page #147 -------------------------------------------------------------------------- ________________ 456 श्रीमहावीरचरित्रम हे दैव! तुज्झ पणओ एसोऽहं खिवसु स्व्व्दुक्खाइण्। मज्झं सयणजणाओ jeNa'nnajaNo सुहं वसइ' / / 3 / / एत्यंतरे पच्चासन्नजयवद्धणनयराहिवई कित्तिवम्मनामो नरवई अनिवत्तगसूल-वेयणाए अपुत्तो सहसा प्ण्च्त्त्मुव्गो। तओ मिलिआ मंति-सामंताइणो लोया । कओ पंचदिव्वाभिसेओ, रज्जारिहं च पुरिसं सव्वत्थ मग्गिउं पवत्ता । खणंतरेण नयरब्भंतरे रज्जारिहमपेच्छंताणि बाहिं अवलोयणट्ठा निग्गयाणि पंच दिव्वाणि, गंतुं पयट्टाणि य तमुद्देसं जत्थ सो चिंताउरो नरविक्कमकुमारो निवसइ । अह तदग्गगामिणं पयंडसुंडादंदुड्डामरं वेगेण पवरकुंजरमिन्तं दळूण विगप्पियं एवं कुमारेण मन्ने पुव्वब्मत्थं इयाणि दैवो समीहए काउं । कहमन्नहेह हत्थी दूरुल्लालियकरो एज्जा? / / 1 / / हे दैव! तुभ्यं प्रणतवान् एषः अहम् क्षिप सर्वदुःखानि । मयि स्वजनजनाद् येनाऽन्यजनः सुखं वसति' / / 3 / / अत्रान्तरे प्रत्यासन्नजयवर्धननगराधिपतिः कीर्तिवर्मनामा नरपतिः अनिवर्तकशूलवेदनया अपुत्रः सहसा pnyctvmupgtH। ततः मिलिताः मन्त्रि-सामन्तादयः लोकाः । कृतः पञ्चदिव्याभिषेकः, राज्याह~ च पुरुषं सर्वत्र मार्गयितुं प्रवृत्ताः । क्षणान्तरेण नगराभ्यन्तरे राज्याहम् अप्रेक्षमाणानि बहिः अवलोकनार्थं निर्गतानि पञ्चदिव्यानि, गन्तुं प्रवृत्तानि च तदुद्देशं यत्र सः चिन्तातुरः नरविक्रमकुमारः निवसति । अथ तदग्रगामिनं प्रचण्डकरदण्डोद्भटं वेगेन प्रवरकुञ्जरम् आयन्तं दृष्ट्वा विकल्पितमेवं कुमारेण - मन्ये पूर्वाऽभ्यस्तम् इदानीं दैवः समीहते कर्तुम् । कथमन्यथा इह हस्ती दुरुल्लालितकरः आयात्? / / 1 / / हे दैव! आ हुं तने नमस्कार करुं छुं. मारा पर भले बधां दुःखो नाख, कारण के स्वजन-सुजनथकी सामान्य 4न सुधे 23 छ.' (3) 'एवामां पासेना जयवर्धन नगरनो कीर्तिवर्मा नामे राजा, अनिवार्य शूळ-वेदनाथी तत्काळ मरण पाम्यो के जे अपुत्रीयो हतो, जेथी मंत्री, सामंतादिक प्रधान पुरुषो भेगा थया अने तेमणे पंच दिव्यनो अभिषेक कर्यो. राज्य-योग्य पुरुषने तेओ सर्वत्र शोधवा लाग्या. क्षणांतरे नगरमां राज्य-लायक कोइ जोवामां न आववाथी बहार जोवाने माटे ते पंच दिव्यो बहार नीकळी त्यां गयां, के ज्यां नरविक्रम कुमार चिंतातुर थै बेठो हतो. एटले तेमां प्रचंड सूंढथी भयानक अने अग्रगामी एवा प्रवर कुंजरने वेगथी आवतो जोइने कुमार विचारवा सायो - mane to emaja bhAse che ke deva पूर्वे धारी राखेल अत्यारे आचरवाने ईच्छे छे. नहि तो सूंढने उछाळतो थी सही शी रीत भाव? (1) Page #148 -------------------------------------------------------------------------- ________________ 457 चतुर्थः प्रस्तावः अहवा एउ इमो लहु कुणौ य मणवंछियं जहा मज्झं । ससुयदैयविरहपमोक्खदुक्खवोच्छेयणं होइ । / 2 / / अह गलगज्जि घणघोसविब्भमं कुंजरेण काऊण । नियपट्ठीए ठविओ झत्तिं कुमारो करग्गेण । / 3 / / हयहेसियं च जायं जयतूररवो वियंभिओ सहसा । सामंत-मंति-लोएण परिवुडो तो गओ नयरं । / 4 / / जाओ पुरे पमोओ अपणयपुव्वावि पत्थिवा पणया । नरविक्कमेण रज्जं अत्तायत्तं कयं सव्वं । / 5 / / अथवा एतु अयं लघु करोतु च मनोवाञ्छितं यथा मम । ससुतदयिताविरहप्रमुखदुःखविच्छेदनं भवति । / 2 / / अथ गलगर्जितं घनघोषविभ्रमं कुञ्जरेण कृत्वा । निजपृष्ठे स्थापितः झटिति कुमारः कराग्रेण । / 3 / / हयहेषितं च जातं जयतूररवः विजृम्भितः सहसा । सामन्त-मन्त्रिलोकेन परिवृत्तः ततः गतः नगरम् । / 4 / / जातः पुरे प्रमोदः अप्रणतपूर्वा अपि पार्थिवाः प्रणताः । नरविक्रमेण राज्यं आत्मायत्तं कृतं सर्वम् । / 5 / / अथवा तो ए पण भले आवे अने पोतानुं मनवांछित करी ले, के जेथी मारुं पुत्र, पत्नीना वियोगनुं दुःख नाश पा.' (2) एवामां वादळना घोष समान गर्जना करीने हाथीए सूंढवती कुमारने तरतज पोतानी पीठ पर बेसारी हीधो. (3) ते वखते अश्व हेकारव कर्यो तथा एकदम जयध्वनि थयो. एटले सामंत-मंत्रीओथी परवरेल कुमार नगरमां गयो. (4) नगरमां भारे आनंद प्रगट्यो अने पूर्वे ताबे न थयेला राजाओ पण आवीने नम्या. एम नरविक्रम कुमारे बधुं राज्य पोताने स्वाधीन कर्युं. (5) Page #149 -------------------------------------------------------------------------- ________________ 458 श्रीमहावीरचरित्रम नरसिंघनिव्विसेसा जाया क्रि-तुर्य्-र्य्न्न्भ्ण्द्दारा। सक्कोव्व देवलोए विलसइ सो विविहकीलाहिं । / 6 / / केवलमेक्को चिय फुरै तस्स हिययंमि नट्ठसल्लं व । दैया-सुयदीहरविरहवैयरो दुस्सहो अणिसं । / 7 / / अन्नया जयवद्धणनयरासन्नुज्जाणे अणेगसीसपरिवुडो, सीहोव्व दुद्धरिसो, सूरोब्व निहियतमपसरो, चंदोव्व सोमसरीरो, मंदरो इव थिरो, जच्चकणगंव परिक्खखमो, दूरविवज्जियराओवि अणंतराओ, धरियपयडजमव्वओवि नीसेससत्तरक्खणबद्धलक्खो, समीवावारियमणपसरोऽवि सया पसंतचित्तो, छत्तीसगुणमहामणिरोहणभूमिव्व धीनिहाणं व, पच्चक्खधम्मरासिव्व, भुवणभवणेक्कदीवोव्व, सिवपंथसत्थवाहोव्व, कम्मतरुनियरहव्ववाहोव्व, दढजायदप्प नरसिंहनिर्विशेषाः जाताः क्रि-तुर्ग्-र्त्न्भ्न्न्द्दाराः। शक्रः इव देवलोके विलसति सः विविधक्रीडाभिः । / 6 / / केवलमेकः एव स्फुरति तस्य हृदये नष्टशल्यमिव । दयिता-सुतदीर्घविरहव्यतिकरः दुःसहः अनिशम् । / 7 / / अन्यदा जयवर्धननगरासन्नोद्याने अनेकशिष्यपरिवृत्तः, सिंहः इव दुर्धर्षः, सूर्यः इव निहृततमःप्रसरः, चन्द्रः इव सौम्यशरीरः, मन्दरः इव स्थिरः, जात्यकनकम् इव परीक्षाक्षमः, दूरविवर्जितरागः अपि अनन्तरागः, धृतप्रकटयमव्रतः अपि निःसेषसत्त्वरक्षणबद्धलक्षः समितिव्यापारितमनःप्रसरोऽपि सदा प्रशान्तचित्तः, षड्विंशन्मणिरोहणभूमिः इव, धीनिधानम् इव, प्रत्यक्षधर्मराशिः इव, भुवनभवनैकदीपः इव, शिवपन्थसार्थवाहः त्यां हाथी, अश्वो, रत्न-भंडार विगेरे समृद्धि नरसिंह राजाना जेवी ज तेने संपन्न थै, जेथी देवलोकमां इंद्रनी जेम ते विविध विलास करवा लाग्यो. (9) परंतु असह्य एवो स्त्री अने पुत्रोनो एक मात्र दीर्घ वियोगनो प्रसंग, निरंतर भांगेला शल्यनी जेम तेना हृध्यम या उरतो तो. (7) एक दिवसे जयवर्धन नगरनी पासेना उद्यानमां अनेक शिष्योए परवरेला, सिंहनी जेम दुधर्ष, सूर्यनी जेम तम-अज्ञानताने टाळनार, चंद्रनी जेम सौम्यतायुक्त, मंदराचलनी जेम स्थिर, जात्य सुवर्णनी जेम कसोटी सहन करनार अत्यंत संपूर्ण पणे रागने छोडवा छतां (ज्ञान-दर्शन-चारित्र वगेरे गुणोना) अनंत रागवाळा, स्पष्टरीते संयमनुं व्रत लीधेलुं होवा छतां सर्व जीवोना रक्षणना करेला लक्षवाळा, मननी प्रवृत्ति समितिना पालनमां राखी होवा छता प्रशांत मनवाळा, छत्रीश गुणरूप महामणिनी रोहणाचलनी भूमितुल्य, बुद्धिना निधान, जाणे साक्षात् धर्मना भंडार होय, जगतरूपी महेलमां एक दीपक समान, शिवमार्गना सार्थवाहतुल्य, Page #150 -------------------------------------------------------------------------- ________________ 459 चतुर्थः प्रस्ताव कंदप्पसप्पसन्नागदमणिव्व, ससमय-परसमयजलप्पवाहसिंधुव्व, लोयचक्खुव्व, नियनियविसंठुलकरणकुरंगे-क्कपासोव्व, मिच्छत्तजलाउलभवसमुद्दनिवडंतजंतुबोहित्थो, पंचविहायारमहाभरेक्कनित्थारणसमत्थो, जैधम्मे असमत्थे सावयधम्ममि संठवमाणो इयरे पुण जैधम्मे सिद्धंतपसिद्धनाएणं, अपुव्वापुव्वजिणभवणाइं वंदमाणो, गामाणुगामं विहरंतो आगंतूण समंतभद्दाभिहाणो सूरी स्मोस्रिओत्ति। जाया नयरे पसिद्धी, जहा असेसगुणगणावासो सूरी आगो। तओ कोऊहलेण य, भवनिव्वेएणत्ति य, संदेहपुच्छणेण य, बहुमाणेण य, धम्मसवणनिमित्तेण य, नियनियदरिसणाभिप्पायविमरिसेण य समागया बहवे मंति-सामंतसेट्ठि-सेणावै-सत्थवाह-दंडनाहप्पमुहा न्य्र्लोया। निवडिया च्र्न्नेसु। निविट्ठा जहासंनिहिया धरणिवढे । सूरीवि पुव्वभवज्जियगुरुकम्मजलणजालालितत्तगत्तेसु करुणामयवुटुइंपिव दिठिं सत्तेसु पेसंतो मंदरगिरिमंथमहिज्जमाणखीरोयरवगंभीरेण सद्देण सद्धम्मदेसणं काउमारद्धो । कह? इव, कर्मतरुनिकरहव्यवाहः इव, दृढजातदर्प-कन्दर्पसर्पसन्नागदमनी इव, स्वसमय-परसमयजलप्रवाहसिन्धुः इव, लोकचक्षुः इव, निजनिजविसंस्थुलकरणकुरङ्गकपाशः इव, मिथ्यात्वजलाऽऽकुलभवसमुद्रनिपतज्जन्तुबोहित्थः, पञ्चविधाऽऽचारमहाभरैकनिस्तारणसमर्थः, यतिधर्मे असमर्थे (सति) श्रावकधर्मे स्थापयन् इतरान् पुनः यतिधर्मे सिद्धान्तप्रसिद्धन्यायेन, अपूवाऽपूर्वजिनभवनानि वन्दमानः, ग्रामानुग्रामं विहरन् आगत्य समन्तभद्राऽभिधानः सूरिः समवसृतः । जाता नगरे प्रसिद्धिः, यथा 'अशेषगुणगणाऽऽवासः सूरिः आग्त्ः। ततः कौतूहलेन च, भवनिर्वेदेन च, सन्देहपृच्छनेन च, बहुमानेन च, धर्मश्रवणनिमित्तेन च, निजनिजदर्शनाऽभिप्रायविमर्षेण च समागताः बहवः मन्त्रि-सामन्त-श्रेष्ठि-सेनापति-सार्थवाह-दण्डनाथप्रमुखाः न्ग्र्लोकाः। निपतिताः च्र्न्न्योः। निविष्टाः यथासन्निहिताः पृथिवीपृस्स्त्थे। सूरिः अपि पूर्वभवाऽर्जितगुरुकर्मज्वलनज्वालाऽऽलीतप्तगात्रेषु करुणामयवृष्टिमिव दृष्टिं सत्वेषु प्रेषन् मन्दरगिरिमन्थमथ्यमाण कर्मरूप वृक्षोने बाळवामां अग्नितुल्य, महागर्विष्ठ कंदर्परूप सर्पने वश करवामां नागदमणि समान, स्वसमय अने परसमयरूप जळ-प्रवाहना सिंधु-सागर समान, लोकना लोचनरूप, पोतपोताना विषयमां प्रवर्तती इंद्रियरूप कुरंग-मृगना एक पाशतुल्य, मिथ्यात्वरूप जळथी भरेला भव-समुद्रमां पडता प्राणीओने एक नावरूप, पंचविध आचारना महाभारने उपाडवामां समर्थ, सिद्धांत प्रसिद्ध न्यायथी यतिधर्म आचरवाने असमर्थ भव्योने श्रावकधर्ममां स्थापता, तेमज समर्थ जनोने यतिधर्ममां प्रवर्तावता, अपूर्व अपूर्व जिनचैत्योने वंदता, प्रामानुग्राम विचरता श्रीमंतभद्रसूरि आवीने समोसर्या. एटले नगरमां प्रसिद्धि थै के-"अशेष गुणना निधानरू5 आचार्य पधार्या छे." जेथी कुतूहल के भव-निर्वेदने लीधे, शंका पूछवा माटे, बहुमान करवा, धर्मश्रवणना निमित्ते के पोतपोताना मत-दर्शनना तत्त्वनो विचार करवा अनेक मंत्री, सामंत, श्रेष्ठी, सेनापति, सार्थवाह, दंडनायक प्रमुख नगरजनो आवीने temane page पड्या; अने पासेनी भूमिपर बेठा. त्यारे आचार्य महाराज पण पूर्वोपार्जित भारे कर्मरूप अग्नि-ज्वाळाथी तप्त थयेला प्राणीओ पर करूणा-अमृतनी वृष्टि समान पोतानी दृष्टि फेरवता, ते मंदराचलरूपी Page #151 -------------------------------------------------------------------------- ________________ 460 खरपवणपणुन्नकुसग्गलग्गजलबिंदुचंचलं जीयं । सुररायचावचवलं खणेणवि गलै सरीरबलं । / 1 / / पेम्मंपि तुंगगिरिसिरसरंतसरियातरंगमिव त्र्ल्ण्। लच्छीवि छड्डणुड्डमरवंछिरी पेच्छइ छलाइं । / 2 / / पयडपयट्टियदारुणविविहवियारा महासमुद्दे व । निवडंति आवया आवयव्व निच्चं सरीरंमि ॥3॥ मणि-मंत-तंत-दिव्वोसहीण वावारणेवि अविणासं । भुंजंता देंति दुहं विसया विसवल्लरीउव्व । / 4 / / क्षीरोदरवगम्भीरेण शब्देन सद्धर्मदेशनां क्र्तुमार्ब्ध्वान्। कथम् ? - श्रीमहावीरचरित्रम् खरपवनप्रणून्नकुशाग्रलग्नजलबिन्दुचञ्चलं जीव्म्। सुरराजचापचपलं क्षणेनाऽपि गलति शरीरबलम् ॥1॥ प्रेम अपि तुङ्गगिरिशिरस्सरत्सरितातरङ्गमिव तरलम् । लक्ष्मीः अपि त्यजनप्रबलवाञ्छालुः प्रेक्षते छलानि ॥2॥ प्रकटप्रवर्तितदारुणविविधविकाराः महासमुद्रे इव । निपतन्ति आपदः आवर्त्ताः इव नित्यं शरीरे ॥3॥ मणि-मन्त्र-तन्त्र- दिव्यौषधीनां व्यापारणेऽपि अविनाशं । भुञ्जता ददति दुःखं विषयाः विषवल्ली इव । / 4 / / रवैयाथी मथन कराता क्षीरसागरना ध्वनि समान गंभीर वाणीथी धर्म-देशना आपवा लाग्या के ऽहे भव्यो! प्रचंड पवनथी प्रेरायेल, कुश घासना छेडे रहेला जळबिंदु समान जीवित चंचळ छे अने शरीरबळ ते इंद्रधनुष्यनी जेम क्षणवारमां दृष्टनष्ट थाय तेवुं छे. (1) प्रेम पण उंचा पर्वतना शिखर परथी सरती सरिताना तरंग समान तरल छे तथा लक्ष्मी पण तजवाने तत्पर बनी छळ जोया करे छे. (2) महासागरमां आवर्तनी जेम प्रगट रीते अनेक दारूण विकार बतावनार आपदाओ पण शरीर पर सदा खावी पडे छे. (3) तेमज विषयो मणि, मंत्र, तंत्र के दिव्य औषधोना प्रयोग वडे कायम भोगववाथी विषलतानी जेम भारे दुःख जाये che. (4) Page #152 -------------------------------------------------------------------------- ________________ 461 चतुर्थः प्रस्तावः मिच्छत्तमोहमोहियमईहिं कीरंति जाइं पावाइण्। भवसयपरंपरासुवि वेरिव्व मुयंति नो ताई । / 5 / / पियपुत्त-कलत्ताईण जाण कज्जेसु वट्टियं भुसो। परलोयपयट्टाणं ताणिवि नो हुंति ताणाय । / 6 ॥ इय भो नाउं जिणधम्ममणुदिणं सरह सरहसं कुस्ला!| जावज्जवि वज्जमहासणिव्व निवडै न तुम्ह जरा । / 7 / / तीसे पडणे पुण छिन्नपक्खपुडया विहंगवग्गव्व । उड्डियदाढाभुयगव्व हरियरज्जा णरिंदव्व । / 8 / / मिथ्यात्वमोहमोहितमतिभिः क्रियन्ते यानि पापानि । भवशतपरम्परासु अपि वैरिः इव मुञ्चन्ति नो तानि । / 5 / / प्रियपुत्र-कलत्रादीनां येषां कार्येषु वर्तितं bhushH। परलोकप्रवृत्तानां तेऽपि नो भवन्ति त्राणाय । / 6 / / इति भोः! ज्ञात्वा जिनधर्मम् अनुदिनं सरत सरभसं kushlaaH!| यावद् अद्यापि वज्रमहाशनिः इव निपतति न युष्मासु जरा । / 7 / / तस्यां पतनायां पुनः छिन्नपक्षपुटकः विहगवर्गः इव । उद्धृतदंष्ट्राभुजगः इव, हृतराज्यः नरेन्द्रः इव । / 8 / / वळी मिथ्यात्व-मोहनीयथी मूढ बनेला प्राणीओ जे पाप करे छे, ते शत्रुनी जेम सेंकडो भवो थतां पण मूकतुं नथी. (5) जे प्रिय पुत्र, पत्नी प्रमुखना कार्यमां अनेकवार प्रवर्ते छे ते पण परलोक जतां जरा पण रक्षा करता नथी. (7) माटे हे कुशळजनो! एम समजीने तमे प्रतिदिन सर जिनधर्ममां प्रवर्ते के ज्यां सुधी वज अने वीजळीनी जेम तमारा पर वृद्धावस्था आवी पडी नथी, (7) ते वृद्धावस्था आवतां तो पांख छेदायेला पक्षी, दाढा खेंचेल भुजंग अथवा राज्यहीन बनेल नरेंद्रनी जेम स्वच्छेदे गमन, परने भय पमाडवो अथवा सर्वार्थ-साधनथी रहित बनतां तमे पूर्व संपत्तिने संभारता लांबो quta लेश पामशो. (8/8) Page #153 -------------------------------------------------------------------------- ________________ 462 श्रीमहावीरचरित्रम् सच्छंदगमण-परभीइजणण-सव्वत्थसाहणविहीणा । चिररिद्धिं सुमरंता सुचिरं तुब्भे किलिस्सिहिह । / 9 / / जुम्मं । पज्जंतं एत्तो जंपिएण, जै कामियाइं सोक्खाइण्। भोत्तुं वंछह ता वीयरायवयणे समुज्जमह । / 10 / / इय संसारनिस्सारत्तणपरिकहणेण पडिबुद्धा बहवे पान्निन्नो। बीयदिवसे य समायन्नियसूरिसमागमणवुत्तंतो समग्गगय-तुरय-नरनियरपरियरिओ भारिया-'सुयसंपओगपुच्छणकए समागओ न्र्विक्क्म्न्राहिवो। तओ वंदिऊण सूरिं चिंतिउमाढत्तो-अहो एयस्स भुवणच्छरियभूयं रूवं, विमुक्कामयवुठ्ठी दिट्ठी, सजलघणघोससुंदरो सरो, नीसेसपसत्थलक्खणजुत्तं गत्तं, पाणिगणकयरई भारी। तहा स्वच्छन्दगमन-परभीतिजनन-सर्वार्थसाधनविहीनाः । चिरर्द्धि स्मरन्तः सुचिरं यूयं क्लेशिष्यथ । / 9 / / युग्मम् । ___पर्याप्तम् इतः जल्पितेन, यदि कामितानि सौख्यानि। भोक्तुं वाच्छथ तदा वीतरागवचने समुद्यतध्वम् । / 10 / / इति संसारनिःसारत्वपरिकथनेन प्रतिबुद्धाः बहवः प्राणिनः । द्वितीयदिवसे च समाकर्णितसूरिसमागमनवृत्तान्तः समग्रगज-तुरग-नरनिकरपरिवृत्तः भार्यासुतसम्प्रयोगपृच्छाकृते समागतः नरविक्रमनराधिपः । ततः वन्दित्वा सूरिं चिन्तयितुमारब्धवान्-'अहो! एतस्य भुवनाऽश्चर्यभूतं रूपम्, विमुक्ताऽमृतवृष्टिः दृष्टिः, सजलघनघोषसुन्दरः स्वरः, निःशेषप्रशस्तलक्षणयुक्तं गात्रम्, प्राणिगणकृतरतिः भार्ती। तथा - हवे ए करतां वधारे शुं कहेवुं? जो तमे वांछित सुखो भोगववा इच्छता हो, तो वीतरागना वचननुं माराधन 42].' (10) ए प्रमाणे गुरुए संसारनी असारता समजावतां घणा प्राणीओ प्रतिबोध पाम्या. पछी बीजे दिवसे आचार्यना आगमननो प्रसंग सांभळवामां आवतां, समग्र गज, अश्व, अने मनुष्यना समूहथी परिवरेलो नरविक्रम राजा भार्या अने पुत्रोनी प्रवृत्ति पूछवा माटे गुरु पासे गयो. त्यां आचार्यने वंदन करीने ते चिंतववा लाग्यो के "अहो! जगतने आश्चर्य पमाडे तेवुं एनुं रूप, अमृतवृष्टि समान दष्टि, सजल घनघोष समान मनोहर स्वर, समस्त प्रशस्त लक्षणयुक्त शरीर अने बधा प्राणीओने प्रीति पमाडनार एनी वाणी! तेमज Page #154 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 463 तमनिग्गहिओ चंदो तवंमि मंदा रूई दिणयरस्स । गिरिविहियाभिभवो सायरोऽवि को हुज्ज एयसमो? ॥1 / / तं नत्थि जं न जाणइ भूयं भव्वं भविस्समवि वत्थु । ता होइ पुच्छणिज्जो नियदैया-पुत्तवुत्तंतं' / / 2 / / इय निच्छिऊण उवविठ्ठो उचियासणे राया। गुरुणावि पारद्धा ध्म्म्खा। पुणरवि पडिबुद्धा प्भूय्पान्निन्नो। राइणावि पत्थावमुवलब्भ पुच्छिओ सूरी-'भयवं! निच्छियं मए, जहा-तं नत्थि जं न जाणह तुब्भे, ता काऊणाणुकंप साहह कैया भारियाए सुएहि य सह मम समागमो भविस्सइत्ति । गुरुणा भणियं-'महाराय! धम्मुज्जमेण तदंतराइयकम्मक्खओवसमो जया होही|' राइणा भणियं-'भयवं! जाणामि एयं, केवलं दुस्सहविओगविहुरो तमोनिगृहीतः चन्द्रः, तापे मन्दा रुचिः dinkrsy। गिरिविहिताऽभिभवः सागरोऽपि कः भवेद् एतत्समः? / / 1 / / तन्नास्ति यन्न जानाति भूतं भाव्यं भविष्यमपि व्स्तु। तस्माद् भवति प्रच्छनीयः निजदयिता-पुत्रवृत्तान्तः' / / 2 / / इति निश्चित्य उपविष्टः उचिताऽऽसने राजा। गुरुणाऽपि प्रारब्धा ध्र्म्क्था। पुनरपि प्रतिबुद्धाः प्रभूतप्राणिनः । राज्ञाऽपि प्रस्तावमुपलभ्य पृष्टः सूरिः 'भगवन्! निश्चितं मया, यथा-तन्नास्ति यन्न जानीहि त्वम् । तस्मात् कृत्वा अनुकम्पां कथय कदा भार्यया सुताभ्यां च सह मम समागमः भविष्यति' इति । गुरुणा भणितं 'महाराज! धर्मोद्यमेन तदन्तरायकर्मक्षयोपशमः यदा भ्विस्स्य्ति...|' राज्ञा भणितं 'भगवन्! जानामि तम-राहु के अंधकारथी निग्रह पामेल चंद्र, सूर्यनी तप-तापमां मंदरुचि = किरण तथा पर्वतथी पराभव पामनार सागर पण एमनी समान केम थई शके? (1) एवुं कंइ नथी के जे भूत, भावि अने वर्तमान वस्तुने ए न जाणी शके, माटे मारी दयिता अने पुत्रोनो वृत्तांत अभने पूछ्। वो छ.' (2) एम निश्चय करीने राजा उचितासने बेठो, एटले आचार्ये धर्मकथा शरू करी, जे सांभळतां फरी पण घणा प्राणीओ प्रतिबोध पाम्या. एवामां प्रसंग मळतां राजाए पण पूछ्युं- हे भगवन्! तमे न जाणता हो तेवुं कंई ज नथी, एम मने खात्री थाय छे, माटे करुणा लावी जणावो के स्त्री अने पुत्रोनी साथे मारो समागम क्यारे थशे?' गुरु बोल्या-"हे राजनुं! धर्म-आराधन करतां ते अंतरायकर्मनो क्षयोपशम थशे, त्यारे ते मळशे.' राजाए कह्युं- हे भगवन्! ए तो हुं जाणुं छुं छतां दुःसह वियोगथी व्याकुळ बनतां धर्मसाधन करी शकतो नथी, कारणके मननो निरोध करवो ए धर्मनुं मुख्य लक्षण छे. ते अमारा जेवाथी केम बनी शके? माटे सर्वथा प्रसाद लावी, Page #155 -------------------------------------------------------------------------- ________________ 464 श्रीमहावीरचरित्रम् न सक्केमि धम्मुज्जमं काउं । चित्तनिरोहसव्वपेक्खो हि धम्मलक्खो कहमम्हारिसे हिं साहिउं तीरै? / ता सव्वहा कुणह पसायं, निवेयह अव्र्मुवाय्ण्ति|' गुरुणा भणियं - 'जै एवं ता पज्जुवासेसु पैदिणं मुणिजणं । एयं खु परमोवाओ वंछियकज्ज-सिद्धीए, जओ विहडै निविडकम्मनिगडंपि हु भिंदै दुग्गई, लहु कल्लाणवल्लिमुल्लासइ नासइ dukkhsNgiN। वंछइ लच्छि पास परिसप्पणु दप्पणु जिम पभासए, मुणिजणसंगमेवि किं किं जणु जं नवि सोक्खु पासए ? / / 1 / / तओ रोगिणव्व वेज्जोवइट्ठोसहं, पंथपरिब्भद्वेण व सुमग्गदेसणं, तण्हाभिभूएण व विमलसलिलपडिपुण्णमहासरोवरनिवेयणं राइणा संममब्भुवगयमिमं गुरुवयणं, गओ य पणमिऊण सद्वाणं । एतत्, केवलं दुःसहवियोगविधुरः न शक्नोमि धर्मोद्यमं कर्तुम् । चित्तनिरोधसव्यपेक्षः हि धर्मलक्ष (ण) कथम् अस्मादृशैः साधयितुं तीर्यते ? / तस्मात् सर्वथा कुरु प्रसादं । निवेदय अपरम् उपायम' इति। गुरुणा भणितं 'यद्येवं तदा पर्युपास्स्व प्रतिदिनं मुनिजनम् । एषः खलु परमोपायः वान्य्छित्कार्य्सिद्धौ। यतः - - विघटते निबिडकर्मनिगडमपि खलु भिनत्ति दुर्गतिः, लघु कल्याणवल्ली उल्लसति नश्यति दुःखसङ्गतिः । वाञ्छति लक्ष्मीः पार्श्वं परिसर्पणं दर्पणः यथा प्रभासते । मुनिजनसङ्गमेऽपि किं किं जनः यद् न सौख्यं पश्यति? / / 1 / / ततः रोगिणा इव वैद्योपदिष्टौषधम्, पन्थपरिभ्रष्टेन इव सुमार्गदेशनम्, तृष्णाभिभूतेन इव विमलसलिलप्रतिपूर्णमहासरोनिवेदनं राज्ञा सम्यग् अभ्युपगतम् इदं गुरुवचनम्, गतश्च प्रणम्य स्व्स्थान्म्। कोई बीजो उपाय बतावो' गुरुए जणाव्युं-'जो एम होय तो प्रतिदिन मुनिओनी उपासना करो वांछित सिद्धि साधवा माटे ए उपाय che. munionA समागमथी पण लोको शुं शुं सुख मेळवी शकता नथी? कारण के एनाथी मजबूत कर्मनी सांकळ तूटे छे, दुर्गति भेदाय छे, कल्याण-लता विकास पामे छे, पासे रहेलुं दुःख नाश पामे छे अने प्रकाशित दर्पणमां पडता प्रतिबिंबनी जेम लक्ष्मी सदा निकट रहे छे.' (1) एटले रोगी जेम वैघे बतावेल औषध स्वीकारे, पथभ्रष्टजन जेम सुमार्ग-सूचनाने, पिपासु जेम निर्मळ जळथी पूर्ण महासरोव2नी जाणकारीने स्वीकारे, तेम राजाए भारे उल्लासथी गुरु-वचन स्वीकारी लीधुं अने प्रणाम करीने ते पोताना स्थाने गयो. Page #156 -------------------------------------------------------------------------- ________________ 465 चतुर्थः प्रस्तावः इओ य ते दोवि तस्स सुया नदीए कूलंमि निलीणा तण्हा-छुहाभिभूया जाव खणंतरं चिटुंति ताव एगो गौलिओ दहिमहियाणि णयरे विक्किणिऊण समागओ तत्थ पएसे, पेच्छइ देवकुमारनिव्विसेसरूवे करुणसरं रुयमाणे ते दोऽवि दार्गे। तओ पुच्छिया teNa're पुत्तगा! कीस रोयह?, केण तुब्भे एत्थ ठविया? को वा तुम्ह एत्थ सयणजणो त्ति? | जेटेण साहिओ सव्वो पुव्व्वुत्त्ण्तो। अह अणाहत्ति परिकलिऊण तेण जहासंनिहियासणपाणदाणेणमहिनंदिऊण तेहिं तेहिं पयारेहिं उवलोभिऊण य नीया ते नियगौलंमि, समप्पिया य गौलाहिवस्स । तेणावि पुत्तविरहियाए समप्पिया नियदैयाए । सावि उदरुब्भवे इव परिपालेइ स्व्व्ज्त्तेन्न्। उवयरै खंडखज्जाइपमुहविसिट्ठवत्थुप्पयाणेण अणवरयं, सोऽवि गौलाहिवई किल जयवद्धणनयराहिवस्स संबद्धोत्ति अन्नया कयाइ तेहिं दोहिवि पुत्तेहिं समेओ महामुल्लं पाहुडमादाय नरविक्कमनरिंददंसणत्थं समागओ जयवद्धणनयरं, इतश्च तौ द्वौ अपि सुतौ नद्याः कूले निलीनौ तृष्णा-क्षुधाऽभिभूतौ यावत् क्षणान्तरं तिष्ठतः तावदेकः गौकुलिकः दधिमथितानि नगरे विक्रीय समागतः तत्र प्रदेशे, प्रेक्षते देवकुमारनिर्विशेषरूपौ करुणस्वरं रुदन्तौ तौ द्वौ अपि दारकौ । ततः पृष्टौ तेन 'रे पुत्रौ! कथं रुदिथः?, केन युवाम् अत्र स्थापितौ?, को वा युवयोः अत्र स्वजनजनः?' इति । ज्येष्ठेन कथितः सर्वः पूर्ववृत्तान्तः । अथ अनाथौ इति परिकलय्य तेन यथासन्निहिताऽशन-पानदानेन अभिनन्द्य तैः तैः प्रकारैः उपलोभ्य च नीतौ तौ निजगोकुले, समर्पितौ च गोकुलाधिप्त्ये। तेनाऽपि पुत्रविरहितायै समर्पितौ निजदयितायै । साऽपि उदरोद्भवौ इव परिपालयति सर्वयत्नेण, उपचरति खण्ड-खाद्यादिप्रमुखविशिष्टवस्तुप्रदानेन अनवरतम् । सोऽपि गोकुलाधिपतिः किल जयवर्धननराधिपेन सम्बद्धः इति अन्यदा कदाचित ताभ्यां द्वाभ्यामपि पुत्राभ्यां समेतः महामूल्यं प्राभृतमादाय नरविक्रमनरेन्द्रदर्शनाय समागतः जयवर्धननगरम्, दृष्टश्च नरपतिः, प्रणतः सर्वाऽऽदरेण, समर्पितं प्राभृतम् । हवे अहीं विक्रमकुमारना ते बंने पुत्रो तृषा अने सुधाथी आकुळ-व्याकुळ बनी नदीना किनारे थोडीवार बेठा हता, तेवामां एक गोवाळीयो के, जे नगरमां दही अने छाश वेचवा गयो हतो, ते त्यां आवी पहोंच्यो. एटले देवकुमार समान रूपवंत अने करुण-स्वरे रुदन करता ते बंने बाळको तेणे जोया. तेणे पूछ्युं- हे पुत्रो! तमे शा माटे रोवो छो? तमने अहीं कोणे लावी मूक्या छे? अथवा अहीं तमारो संबंधी कोण छे?" त्यारे मोटा बाळके बधो वृत्तांत कही संभळाव्यो, जे सांभळतां-"A अनाथ छे" एम धारी पोतानी पासे रहेल अशन-पान आपतां आनंद पमाडी, तथा अनेक प्रकारे लोभावी, ते तेमने पोताना गोकुळमां लै गयो, अने तेणे गोकुळना उपरीने सोंप्या. एटले तेणे पण पुत्रवियोगी पोतानी पत्नीने ते सोंप्या. त्यां ते जाणे पोताना उदरमां उत्पन्न थया होय तेम सर्व प्रकारे तेमनुं पालन करवा लागी, तेमज मीठाई-खाद्य प्रमुख विशिष्ट वस्तु आपतां निरंतर तेमने राजी राखती. ते गोकुलपति पण जयवर्धन नगरना राजानो मानीतो हतो. ते एकदा बहु ज किंमती भेट लई पेला बंने पुत्रो साथे नरविक्रम राजाना दर्शन निमित्ते जयवर्धन नगरमां आव्यो. त्यां राजाने मळ्यो अने आदरथी Page #157 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् 466 दिट्ठो य नरवई, पणमिओ सव्वायरेणं, समप्पियं पाहुडं । दिन्नो राइणा सहत्थेण तंबोलो, पुट्ठो य सयलसुत्यासुत्थवत्ताओ । एत्यंतरे निवडिया दोसु तेसु पुत्तेसु राइणो दिट्ठी, जाओ गाढं प्मोओ। परिभावियं च जहा 'धुवं एए मम तणयत्ति, तहावि पुच्छामि एयं को पुण एत्थ वैयरोत्ति परिभाविय पुट्ठो गौलाहिवई, 'कस्स भो एए पुत्तग' त्ति ? / तेण भणियं - 'देव! मम संबंधिणो, गेहिणीए आबालकालाओ उ vaDDiya'tti । राइणा भणियं- 'संमं साहेसु । ' जायसंखोभेण तेण सिट्ठो नईकूलाओ आरम्भ सयलो वृत्तंतो । एयमायन्निऊण राइणा परमहरिसपगरिसमुव्वहंतेण ते दोऽवि दारगा गाढमालिंगिय उच्छंगे निवेसिया । गौलनायगेण भणियं-'देव! पुरावि मए विविहचेट्ठाहिं नाया एए जहा कस्सइ सामंतस्स वा, . सेणावैस्स वा, नरवैस्स वा मग्गे गच्छंतस्स केणावि विसमपओगेण पब्भट्ठा होहिण्ति। कहमन्नहा एएसिं पैदिपि मट्टियाघडियदोघट्टघडभेडणेण य, कित्तिमतुरयघट्टपयट्टणेण य, दत्तं राज्ञा स्वहस्तेन ताम्बूलम्, पृष्टश्च स्क्ल्सुस्थाऽसुस्थ्वार्ताः। अत्रान्तरे निपतिता द्वयोः तयोः पुत्रयोः राज्ञः दृष्टिः, जातः गाढः प्रमोदः । परिभावितं च यथा-ध्रुवं एतौ मम तनयौ, तथापि पृच्छामि एनं कः पुनः अत्र व्यतिकरः इति परिभाव्य पृष्टः गोकुलाधिपतिः 'कस्य भोः एतौ पुत्रौ ?' इति । तेन भणितं 'देव! मम सम्बन्धिनः, गृहीण्या आबालकालात्तु वर्धितौ' इति । राज्ञा भणितं 'सम्यग् कथय । ' जातसंक्षोभेन तेन शिष्टः नदीकूलतः आरभ्यः सकलः वृत्तान्तः । एतदाऽऽकर्ण्य राज्ञा परमहर्षप्रकर्षमुद्धहता तौ द्वौ अपि दारकौ गाढमालिङ्ग्य उत्सङ्गे निवेषितौ । गोकुलनायकेन भणितं 'देव पुराऽपि मया विविधचेष्टाभिः ज्ञातौ एतौ यथा कस्याऽपि सामन्तस्य वा, सेनापतेः वा, नरपतेः वा मार्गेण गच्छतः केनाऽपि विषमप्रयोगेन प्रभ्रष्टौ भ्वेताम्। कथमन्यथा एतयोः प्रतिदिनमपि मृत्तिकाघटितहस्तिघटाभेदनेन च, कृत्रिमतुरगघटाप्रवर्तनेन च, प्रणाम करी भेट अर्पण करी. एटले राजाए पोताना हाथे तेने तांबूल आप्युं अने सुख-दुःखनी बधी वात पूछी. एवामां राजानी दृष्टि ते बंने बाळको पर पडी अने अत्यंत आनंद थयो, जेथी तेने विचार आव्यो के-'आ बंने पुत्रो अवश्य मारा ज लागे छे छतां ए बाबत गोकुलपतिने पूछुं.' एम धारी तेणे गोवाळीयाने पूछ्युं के-'अरे भद्र! आ कोना पुत्रो छे? तेणे कह्युं-'हे देव! ए मारा संबंधीना बाळको छे. बाल्यावस्थाथी मारी पत्नीए एमने उछेरीने मोटा कर्या छे.' त्यारे राजा बोल्यो-'भद्र! सत्य कहे.' एटले तेने क्षोभ उत्पन्न थवाथी नदीकिनाराथी मांडीने बधो वृत्तांत तेणे राजाने कही संभळाव्यो, जे सांभळतां परम प्रहर्ष पामता राजाए ते बंने बाळकोने अत्यंत भेटीने पोताना खोळामां बेसार्या. ए बनाव जोतां गोकुळनायक कहेवा लाग्यो-'हे देव! में प्रथमथी ज एमनी विविध चेष्टाओथी जाणी लीधुं के आ मार्गे जता कोइ सामंत, सेनापति के राजाना, विषम कारणथी विमुक्त थयेला बाळको हशे, नहि तो प्रतिदिन एमनी विविध प्रकारनी आवी विचित्र क्रीडा केम संभवे? कारणके एओ पोतानी बुद्धिथी माटीना हाथी बनावी तेने शस्त्रवती भेदे छे, बनावटी अश्वो कल्पीने दोडावे छे, माटीना पिंडना 2थो बनावी चलावे छे अने पोतानी मतिथी कल्पेली मजबूत लाकडीओरूपी तरवारोने शस्त्र तरीके उपाडी Page #158 -------------------------------------------------------------------------- ________________ 467 चतुर्थः प्रस्तावः संपिंडियसरिंडयपरिकप्पियसंदणवाहणेण य, बुद्धिपइट्ठियकठ्ठलट्ठिखग्गुव्वहणेण य, चाउरंगसेणासंमद्दुद्दामसंगामपरिकप्पणेण य, डिंभाण गामागर-नगरपसायदाणेण य विविहा कीला अहेसि?, न य एवंविहा चेट्ठा पागयसुयाण होइ। तहा सव्ववेलासु मम तुम्ह दंसणत्थमेंतस्स एयाणवि नरिंदभवणदंसणकए गाढनिब्बंधो आसि, केवलमहं वावत्तिऊण विसिट्ठवत्थदाणेण दिट्ठिवंचणेण य पुरा एंतो, इण्हिं पुण गाढनिब्बंधं काऊण मम खणंपि पुलुइ अमुंचमाणा समागय त्ति । 'अहो महाणुभावेण कहं ममोवयरियंति चिंतंतेण रन्ना परमपमोयभरनिब्मरंगेण दिन्नं तस्स तं चेव गौलं गामसयं च आचंदकालियं सासणनिबद्धं भुत्तीए, पभूयवत्थ-तंबोलाइणा य पूइऊण पेसिओ स्त्त्त्थान्न्ण्ति। सयंपि पुत्तजुयलपरियरिओ गओ सूरिसमीवं, वंदित्ता परमायरेणं निवेइओ पुत्त्स्माग्म्वुत्त्ण्तो। सूरिणा भणियं-'महाराय! सुमरिसि पुव्वभणियं अम्ह वयणं?' राइणा भणियं-'भयवं! नियनामंपिव सुमरामि । ' सूरिणा संपिण्डितसरिण्डक(?मृत्तिका)परिकल्पितस्यन्दनवाहनेन च, बुद्धिप्रतिष्ठित काष्ठलष्टिखड्गोद्वहनेन च, चातुरङ्गसेनासम्मर्दोद्दामसङ्ग्रामपरिकल्पनेन च, डिम्भानां ग्रामाऽऽकर-नगरप्रसाददानेन च विविधाः क्रीडाः आसन्? / न च एवंविधाः चेष्टाः प्राकृतसुतानां भवन्ति । तथा सर्ववेलासु मम तव दर्शनार्थम् आयतः (=आगच्छतः) एतयोरपि नरेन्द्रभवनदर्शनकृते गाढनिर्बन्धः आसीत् । केवलमहं व्यावर्त्य विशिष्टवस्त्रदानेन दृष्टिवञ्चनेन च पुरा एतवान् (=आगतवान्), इदानीं पुनः गाढनिर्बन्धं कृत्वा मम क्षणमपि पृष्ठं अमुञ्चमाणौ समागतौ इति। 'अहो! महानुभावेन कथं मम उपचरितम्! इति चिन्तयता राज्ञा परमप्रमोदभरनिर्भराङ्गेन दत्तं तस्य तदेव गोकुलं ग्रामशतं च आचन्द्रकालिकं शासननिबद्धं भुक्तौ, प्रभूतवस्त्रताम्बूलादिना च पूजयित्वा प्रेषितः स्वस्थानम् । स्वयमपि पुत्रयुगलपरिवृत्तः गतः सूरिसमीपम्, वन्दित्वा परमप्रमोदेन निवेदितः पुत्रसमागमवृत्तान्तः । सूरिणा भणितं 'महाराज! स्मरसि पूर्वभणितं मम वचनम्? | राज्ञा भणितम् 'भगवन्! निजनामेव स्मरामि । ' सूरिणा भणितं 'महाभाग! कियन्मात्रम् एतत्?, फेरवे छे; एम चतुरंग सेनाने लै उत्कट संग्राम कल्पीने अन्य बाळकोने गाम, नगर प्रमुख प्रसादथी दान आपे छे. आवी चेष्ट सामान्य जातिना बाळकोमां संभवे नहि, तेमां ज वळी ज्यारे ज्यारे हुं तमारा दर्शनार्थे आवतो, त्यारे त्यारे एओ राजभवन जोवाने भारे आग्रह करी बेसता. ते वखते हुं एमने विशिष्ट वस्त्र-वस्तु आपतां के नजर चूकावीने आवतो, परंतु अत्यारे तो एमनो भारे आग्रह थयो अने एक क्षण पण मने न मूकतां मारी साथे आव्या छे.' एम सांभळतां राजाए चिंतव्युं के-"अहो! आ महानुभावे मारापर मोटो उपकार कर्यो.' एम धारी परम प्रमोद पामता राजाए तेने ते गोकुळ तथा सो गामो, पोताना राज्यनी परंपरा सुधी भोगवटामां आप्यां; तेमज भारे किंमती बहु वस्त्रादि तथा तंबोल आपी तेने विदाय कर्यो. पछी पोते बंने पुत्रो साथे ते आचार्य पासे गयो अने भक्तिथी गुरुने वंदन करीने तेणे पुत्र-प्राप्तिनो बधो वृत्तांत कह्यो, जे सांभळतां आचार्य बोल्या- हे राजनु! पूर्वे कहेल अमारुं वचन तने याद छे?' राजाए कह्युं- हे भगवन्! ते तो स्वनामनी जेम बराबर याद छे." गुरुए जणाव्युं-हे महाभाग! ए तो शुं मात्र छे? परंतु एवी कोइ वस्तु नथी के जे गुरुसेवाथी Page #159 -------------------------------------------------------------------------- ________________ 468 श्रीमहावीरचरित्रम् भणियं-'महाभाग! केत्तियमेत्तमेयं?, गुरुजणपज्जुवासणेण तं नत्थि जं न सिज्झइत्ति, रन्ना भणियं-'अवितहमेयं, किं पच्चक्खेवि अणुववन्नं भणिज्जइ?, पसीयसु इयाणि एक्केण दैयवियोगदुक्खवोच्छेयणेणं', गुरुणा भणियं-'मा ऊसुगो होसु|' 'एवं ति पडिवज्जिय पणमिऊण य सव्वायरेण गओ राया सट्ठाणं । इओ य सो देहिलो नावावणिओ अणुकूलपवणपणोलिज्जमाणसियवडवसवेगपयट्टियजाणवत्तो गंतुं पवत्तो स्मुद्ण्मि। सीलमईवि तहाविहं अदिट्ठपुव्वं वैयरं अवलोइऊण 'हा पिय! पाणनाह! किमेवंविहं वसणं विसममावडियंति जंपिऊण य अकंडनिवडियवज्जदंडताडियव्व मुच्छानिमीलियच्छी परसुछिन्नव्व चंपगलया निवडिया जाणवत्तभूमितले । समासासिया पासवत्तिणा परियणेण सिसिरोवयारेहिं, खणंतरेण लद्धचेयणा गाढसुयपिययमवियोगवसविसंठुला गलंतनयणजलप्पवाहा विलविउमेवं पवत्ता गुरुजनपर्युपासनेन तन्नास्ति यन्न सेत्स्य्ति|' राज्ञा भणितं 'अवितथमेतत्, किं प्रत्यक्षेऽपि अनुपपन्नं भण्यते? प्रसीद इदानीमेकेन द्यितावियोग्दुःख्व्युच्छेद्नेन्|' गुरुणा भणितं 'मा उत्सुकः भव । ' 'एवम्' इति प्रतिपद्य प्रणम्य च सर्वाऽऽदरेण गतः राजा स्वस्थानम् । इतश्च सः देहिलः नौवणिग् अनुकूलपवनप्रणूद्यमानश्वेतपटवशवेगपवृत्तयानपत्रः गन्तुं प्रवृत्तः समुद्रे । शीलमती अपि तथाविधम् अदृष्टपूर्वं व्यतिकरम्-अवलोक्य 'हा प्रिय!, प्राणनाथ! किम् एवंविधं व्यसनं विषममापतितम्' इति जल्पित्वा च अकाण्डनिपतितवज्रदण्डताडिता इव मूर्छानिमिलिताऽक्षी परशुछिन्ना इव चम्पकलता निपतिता यान्पात्र्भूमित्ले। समाश्वासिता पार्श्ववर्तिना परिजनेन शिशिरोपचारैः, क्षणान्तरेण लब्धचेतना गाढसुत-प्रियतमवियोग-वशविसंस्थुला गलन्नयनजलप्रवाहा विलपितुमेवं प्रवृत्ता सिद्ध न थै शके." राजा बोल्यो-"हे भगवन्! ए तो केवळ satya ja che. mane to साक्षात् अनुभव थयो, एटले तेमां शंका शी? हवे एक स्त्री वियोगना दुःखनो उच्छेद करवा आप कृपा करो' गुरु बोल्या- हे नरेंद्र! एटलो बधो उतावळो न था." एटले राजा ते वचन स्वीकारी, प्रणाम करी स्वस्थाने गयो. अहीं देहिल वहाणवटी अनुकूळ पवनना योगे श्वेत सढना बळथी चालता जहाजवडे समुद्रमां आगळ चालवा लाग्यो. एवामां पूर्वे न जोयेल तथा प्रकारनो प्रसंग जोतां "हा प्रिय! हा प्राणनाथ! आवुं विषम दुःख मारापर केम आवी पड्युं? एम अकाळे पडेला वजथी जाणे आघात होय तेम मूछथी शीलवतीनी आंखो बंध थै गइ. कुहाडाथी छेदायेल चंपकलतानी जेम ते वहाणना भूमितलपर पडी गइ, एटले पासे रहेला परिजनोए शीतल उपचारोथी तेने शांत करी. क्षणवार पछी सावधान थतां पुत्र अने प्रियतमना अत्यंत वियोगथी व्याकुळ बनी लोचनमांथी अश्रुनो प्रवाह पाडतां ते आ प्रमाणे विलाप करवा लागी Page #160 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 'हा भुवणपयडपोरिस ताय! सजीयस्स संनिहं दडुं । किमुवेहसि ऐदुहियं नियदुहियं संपयं एयं ? / / 1 / / नरसिंहनराहिव! नियवहुंपि किमुवेहसे अणज्जेण । एवंपि हीरमाणि? हा हा विपरंमुहो दैवो । / 2 / / हो पाणनाह! हा गोत्तदेवया हा समत्थदिसिनाहा । रक्खह रक्खह एयं हीरंती पावमिच्छेणं' ॥3॥ एवमाईणि करुणाइं जंपंती सा संभासिया नावावणिएण-'भद्दे! कीस एवं विलवसि ?, घीरा भ्व्। नाहं सुमिणेवि तुह पडिकूलकारी, जओ एसा समुद्धुरा रिद्धी तुहायत्ता । एसोऽहं दासनिव्विसेसो । ता पडिवज्जसु सामिणीस, वावारेसु नियबुद्धीए गेहकज्जेसु 'हा भुवनप्रकटपौरुषः तात! स्वजीवस्य संनिभं दृष्ट्वा । किम् उपेक्षसे अतिदुःखितां निजदुहितरं साम्प्रतमेताम् । / 1 / / नरसिंहनराधिप! निजवधूमपि किमुपेक्षसे अनार्येण । एवमपि ह्रियमाणां ? हा हा! विपराङ्मुखः दैवः ॥2॥ 469 हा प्राणनाथ! हा गोत्रदेवते! हा समस्तदिग्नाथाः । रक्षत रक्षत एतां ह्रियमाणां पापमिच्छुना' / / 3 / / एवमादीनि करुणानि जल्पन्ती सा सम्भाषिता नौवणिजा 'भद्रे! कथमेवं विलपसि ? / धीरा भव । नाऽहं स्वप्नेऽपि तव प्रतिकूलकारी, यतः एषा समुद्धूराः ऋद्धिः तवाऽऽयत्ता । एषोऽहं दासनिर्विशेषः । तस्मात् 'हा! जगतमां विख्यात बळशाळी हे तात! पोताना जीवित समान गणीने अत्यारे अति दुःखित आ पोतानी पुत्रीनी केम उपेक्षा करो छो? (1) हे नरसिंह नरेंद्र! ए रीते अनार्य-दुर्जनथी हरण कराती पोतानी पुत्रवधूनी पण केम उपेक्षा करो छो? हा! हा! अत्यारे तो भाग्य 4 अतिडून छे. (2) हा प्राणनाथ! हा गोत्रदेवता! हा समस्त दिक्पालो! पापमतिना हाथे हरण कराती आ अबळानुं रक्षण करो, र्क्स्से। रो.' (3) ए रीते करुण स्वरे विलाप करती शीलवतीने पेला देहिले कह्युं-'हे भद्रे! आम विलाप zA mATe kare che? धीरज धर, स्वप्नमां पण तारुं प्रतिकूळ हुं कदी करनार नथी, कारणके आ अखूट समृद्धि तारे आधीन छे; अने आ मने पण एक दास समान समजी लेजे. माटे स्वामिनी-शब्द स्वीकारी ले, तेमज गृहकार्योमां पोतानी बुद्धिथी Page #161 -------------------------------------------------------------------------- ________________ 470 एयं परियणं ति सीलमईए भणियं । 'अवसर दिट्ठिपहाओ निठुर! पाविट्ठ! धिट्ठ! दुच्चेट्ठ! | अहवा सासनिरोहेण जीवियं लहु चैस्सामि ॥1॥ रे रे खत्तियकुलसंभवंपि आजम्मसुद्धसीलंपि । मं एवमुल्लवंतो नियजीयस्सवि न लज्जेसि ? / / 2 / / किंच-खिज्जौ देहं निहरौ जीवियं पडौ दुक्खरिंछोली । नियतायदिन्ननामत्थविहडणं नेव काहामि । / 3 / / श्रीमहावीरचरित्रम् इय तीए निच्छयमुवलब्भ निवारियं तेण भत्तपाणं, छुहा पिवासामि (भि?) भूयाएवि न परिचत्तो तीए नियनिच्छओ । प्रतिपद्य स्वामिनीशब्दम्, व्यापारय निजबुद्ध्या गृहकार्येषु एनं परिजनम्' इति । शीलमत्या bhaNitam'apasara दृष्टिपथतः निष्ठुर!, पापिष्ठ!, धृष्ट! दुश्चेष्ट ! | अथवा श्वासनिरोधेन जीवितं लघु त्यक्ष्यामि । / 1 / / रे! रे! क्षत्रियकुलसम्भवामपि aajnmshuddhshiilaampi| मामेवम् उल्लपन् निजजीवस्यापि न लजसे ? / / 2 / / किञ्च-खिद्यताम् देहः, निह्रियतां जीवितं, पत्यतां दुःखश्रेणी । निजतातदत्तनामार्थविघटनं नैव करिष्यामि ॥3॥ इति तस्याः निश्चयमुपलभ्य निवारितं तेन भक्तपानम् । क्षुधा-पिपासाऽभिभूतयाऽपि न परित्यक्तः तया निजनिश्चयः । आ परिजनने गोठव' एम सांभळतां शीलवती बोली 'हे निष्ठुर! हे घृष्ट! हे पापिष्ठ! हे हुश्येष्ट ! दृष्टिपथथी दूर था, नहिं तो श्वासनिरोधथी हुं भारा कवितनो सत्वर त्याग करीश. (1) अरे! क्षत्रिय-कुळमां उत्पन्न थयेल छतां, अने जन्मथी शुद्ध शील पाळनार एवी मने आवुं कहेतां पोताना जीवितथी पण तुं लज्जा पामतो नथी? (2) अने वळी देह खेद पामे, जीवित नष्ट थाय, तेमज एक पछी एक दुःख भले माथे आवी पडे तोपण ताते आपेल सार्थक नामने कदापि हुं तजनार नथी.' (3) आवो तेनो निश्चय जाणी, देहिले तेने खानपान आपवानुं बंध रखाव्युं. एम ते क्षुधा-पिपासाथी पराभूत छतां पोताना निश्चयनो तेणे त्याग न कर्यो. Page #162 -------------------------------------------------------------------------- ________________ 471 चतुर्थः प्रस्तावः एत्थंतरे तीए विसुद्धसीलपरिपालणतुट्ठाए सण्णिहियसमुद्ददेवयाए खित्तं महावत्ते तस्स जाणवत्तं । कओ जुगंतसमयदारुणो समीरणो, समुल्लासिया कुलसिहरविब्भमा जलकल्लोला, विउव्वियाइं गयणे घोरायाराई गंधव्वनयराइं, दंसिया गहिरगज्जिरवभीसणा फुरंतफारविज्जुपुंजपिंजरा जलहरा । तओ वाउलीहूओ कन्नधारो, जाया विहत्था सुहडसत्था, ठिया विमणदुम्मणा अवल्लवाहगजणा, बाढं वाउलीभूओ नावावणिओ, एत्यंतरे गयणट्ठियाए जंपियं देवीए रे रे जै दुट्ठवणियतणय! णयविरहिय हियकाम कामगद्दह दहणसारिच्छ रिच्छोव्व तुच्छपेच्छय छयलगलथणसमाण-माणवजणगरहणिज्जसील! सीलमैं धरिसिहसि एवं ता पाव! पावेसि इयाणिं विणासंति सोच्चा पंडुरपडपाउरणो, कयपूयावित्थरो, विणयपणओ, करकलियधूवदहणो सो विन्नविउं समाढत्तो-'देवि! ममेक्कं दोसं दासस्स व खमसु, अत्रान्तरे तस्याः विशुद्धशीलपरिपालनतुष्टया सन्निहितसमुद्रदेवतया क्षिप्तं महाऽऽवर्ते तस्य यान्पात्र्म्। कृतः युगान्तसमयदारुणः समीरः, समुल्लासिताः कुलशिखरविभ्रमाः जलकल्लोलाः, विकुर्वितानि गगने घोराऽऽकाराणि गन्धर्वनगराणि, दर्शिताः गम्भीरगर्जिरवभीषणाः स्फुरत्स्फार-विद्युत्पुञ्जपिञ्जरा जलधराः । ततः व्याकूलीभूतः कर्णधारः, जाता विहस्ताः सुभटसार्थाः, स्थिताः विमनोदुर्मनाः आपल्लता(हलेसा इति भाषायाम्)वाहकजनाः, बाढं व्याकूलीभूतः नौवणिक् । अत्रान्तरे गगनस्थितया जल्पितं देव्या - 'रे! रे! यदि दुष्टवणिक्पुत्र!, न्यायविरहित!, हृदयकाम!, कामगर्दभ!, दहनसदृश!, ऋक्षः इव, तुच्छप्रेक्षक!, छगलगलस्तनसमानमानवजनगर्हणीयशील! शीलमतीं धर्षिष्यसि एवं तदा पाप! प्राप्स्यसि इदानीं विनाशम्' इति श्रुत्वा पाण्डुरपटप्रावरणः, कृतपूजाविस्तारः, विनयप्रणतः, करकलितधूपदहनः सः एवामां शीलवतीना विशुद्ध शीलथी संतुष्ट थयेल पासेनी समुद्रदेवीए तेना यानपात्रने घुमरीमां नाखी दीधुं, प्रलयकाळना जेवो दारुण पवन तेणे पेदा कर्यो, कुळ-पर्वतोना जेवा जळ-कल्लोल प्रगट कर्या, आकाशमां भयंकर गंधर्व-नगर विकव्य, भीषण गर्जना अने भारे विद्युतना पुंज सहित वादळां प्रगटाव्यां. आथी कर्णधारवहाण चलावनार भारे गभरायो, सुभटो शस्त्रधारी छतां व्याकुळ थवा लाग्या, हलेसा चलावनारा गभराटमां पड्या अने नावनो मालिक देहिल पण अत्यंत आकुळ व्याकुळ थवा लाग्यो. एवामां आकाशमां रहेल देवी बोली अरे! दुष्ट वणिपुत्र! न्यायहीन! कामातुर! अरे कामगर्दभ! हे अग्नितुल्य! रींछनी जेम तुच्छ जोनार! अजाना गल-स्तननी जेम जनगणने निंदनीय चरित्रवाळा! जो शीलवतीने सतावीश, तो आ प्रमाणे हमणा ज नाश पामीश.' एम सांभळतां श्वेत वस्त्रनुं उत्तरासंग धारण करी, पूजाविधि आचरी, विनयपूर्वक हाथमां धूप लैने ते देवीने विनववा लाग्यो-"हे देवी! दासनी जेम मारो एक अपराध क्षमा करो अने कोपनो त्याग करो. आवो Page #163 -------------------------------------------------------------------------- ________________ 472 श्रीमहावीरचरित्रम परिहरसु कोवं, न पुणो काहामीमं, पणए न परंमुहा देवा । ' ताहे भणियं देवीए-'रे तुमं जै सुहेण पालिहिसि नियजणणिनिव्विसेसं एयं ता जीवसि ह्यास्!|' तेण 'तहत्ति सव्वं पडिवन्नं गाढभयवसट्टेण। उवसंहरियं देवीए डमरं असणं च ग्या। अह जाओ अणुकूलो प्व्न्नो। मग्गेण लग्गं जाणवत्तं । हरिसिया कन्नधाराइणो ज्ञ्ना। परिठ्ठो सो वणिओ, पडिओ सव्वायरेण चलणेसु सीलमईए, खामिया नियदुच्चरियं, भणिया य सा-'सुयणु! मा काहिसि सव्वहा सोगं, अचिरेण तहा काहामि जहा milasi niypiyymss|' काराविया य पाणवित्तिं । समप्पिया निरुवद्दवनिवासनिमित्तमेक्का उव्व्रिगा। तओ पैदिणं मायरं व, भयणिं व, देवयं व, गुरुं व, सामिं व, वत्थेण य, भोयणेण य, भेसहेण य, तंबोलेण य संमं पडियरमाणो पत्तो प्र्तीर्ण्। विक्किणियाइं निययभंडाइं, पाविओ भूरिअत्थ्स्ण्चो। निवत्तियासेसकज्जो वलिओ सनयराभिमुहं । अंतरे आगच्छंतस्स विज्ञप्तुमारब्धवान् 'देवि! मम एकं दोषं दासस्य इव क्षमस्व, परिहर कोपम्, न पुनः करिष्यामि इदम्, प्रणते न पराङ्मुखाः देवाः। तदा भणितं देव्या 'रे! त्वं यदि सुखेन पालयिष्यसि निजजननीनिर्विशेषाम् एतां तदा जीवसि htaash!| तेन 'तथा' इति सर्वं प्रतिपन्नं गाढभयवशाऽऽर्तेन । अपसंहृतं देव्या डमरम् अदर्शनं च ग्ता। अथ जातः अनुकूलः पवनः । मार्गेण लग्नं यानपात्रम् । हृष्टाः कर्णधारादयः जनाः । परितुष्टः सः वणिक्, पतितः सवाऽऽदरेण चरणयोः शीलमत्याः, क्षामितं निजदुश्चरित्रम्, भणिता च सा 'सुतनो! मा करिष्यसि सर्वथा शोकम्, अचिरेण तथा करिष्यामि यथा मिलसि निजप्रियतमस्य । ' कारापिता च प्राणवृत्तिः । समर्पिता निरुपद्रवनिवासनिमित्तम् एका उपरिका । ततः प्रतिदिनं मातरमिव, भगिनीमिव, देवतामिव, गुरुमिव, स्वामिनमिव वस्त्रेण च, भोजनेन च, भेषजेन च, ताम्बूलेन च सम्यक् प्रतिचरमाणः प्राप्तः प्र्तीर्म्। विक्रीतानि निजभाण्डानि, प्राप्तः भूर्यर्थसञ्चयः । निर्वर्त्तिताऽशेषकार्य वलितः स्वनगराऽभिमुखम् । अपराध हवे हुं कदी करीश नहि. देवो नमनारनी उपेक्षा करता नथी त्यारे देवीए कह्युं-"अरे! तुं एने मातानी जेम सुखे पाळीश, तो ज ते हताश! तुं जीवी शकीश.' एटले भयभीत थयेला तेणे ते बधुं कबूल कर्युं, जेथी बधी प्रतिकूळता संतरीने देवी अदृश्य थई गई. पछी पवन अनुकूळ थतां जहाज मार्गे चड्युं अने कर्णधार प्रमुख लोको हर्ष पाम्या. पेलो वणिक पण संतुष्ट थैने भारे आदरपूर्वक शीलवतीना page पड्यो अने पोतानुं दुचरित्र खमावीने तेने कहेवा लाग्यो के- सुतनु! तुं जरा पण खेद करीश नहि. हुं अल्प वखतमां एवो उपाय लैश, के जेथी तुं तारा प्रियतमने मळीश.' एम कही तेणे शीलवतीने भोजन कराव्युं अने रहेवाने माटे वहाणनो एक उपरनो निर्विघ्न भाग अर्पण कर्यो. त्यारथी ते वणिक प्रतिदिन शीलवतीने माता, भगिनी, देवता, गुरु अथवा स्वामीनी जेम मानतो अने भोजन, वस्त्र, औषध, तंबोल प्रमुखथी भारे तेनो आदर करतां ते बीजे किनारे पहोंच्यो. त्यां पोतानुं करियाणुं वेचतां तेणे घणुं धन मेळव्युं. पछी बधां काम पूर्ण करी ते पोताना नगर तरफ फर्यो. एवामां वच्चे अनुकूळ पवनना अभावे ते यानयात्रा अन्य मार्गे चडतां जयवर्धन नगरनी पासे पहोंच्युं. Page #164 -------------------------------------------------------------------------- ________________ 473 चतुर्थः प्रस्तावः अणणुकूलपवणपणोल्लियं लग्गं जयवद्धणनयरपरिसरंमि बोहित्थं । तओ विमुक्का नंगरा, पाडिओ सियवडो, उत्तरिओ बहुकिंकरनरपरियरिओ सो वान्निओ। गओ विचित्ताइं महरिहाई परतीरभवाइं पाहुडाइं गहाय नरविक्कमनराहिवस्स दंसणत्थं, पडिहारनिवेइओ य पविट्ठो राय्भ्व्न्न्ण्। दिट्ठो राया, समप्पियाइं पाहुद्दाइण्। कओ राइणा स्म्मान्नो। तओ समुद्दलंघणवैयरनिवेयणेण परतीरनयर-रायसरूववत्ताकहणेण नियकयाणगगुणदोसपडणेण य ठिओ नरवैस्स समीवे पहरमेक्कं । एत्यंतरे पणमिऊण विन्नत्तं तेण-'देव! सुन्नं पवहणं समागच्छइ रयणी ता अणुजाणह ममं गमणाय त्ति। राइणावि पिययमाविओगविहुरेण 'एस चेव अज्ज दीहरनिसाए विणोयकारी हवउत्ति परिचिंतयंतेण भणिओ सो-'भद्द! वीसत्थो इहेव चिट्ठसु, नियपहाणपुरिसेहिं रक्खावैस्सामि तुह जान्न्व्त्त्ण्|' 'जं देवो अन्तरे आगच्छतः अननुकूलपवनप्रणोदितं लग्नं जयवर्धननगरपरिसरे बोहित्थम् । ततः विमुक्ताः रज्जवः, पातितः श्वेतपटः, उत्तीर्णः बहुकिङ्करनरपरिवृत्तः सः वणिग् । गतः विचित्राणि महायाऽणि परतीरभवानि प्राभृतानि गृहीत्वा नरविक्रमनराधिपस्य दर्शनार्थम्, प्रतिहारनिवेदितः च प्रविष्टः राज्भ्व्न्म्। दृष्टः राजा, समर्पितानि प्राभृतानि। कृतः राज्ञा स्न्मान्ः। ततः समुद्रलङ्घनव्यतिकरनिवेदनेन परतीरनगरराजस्वरूपवार्ताकथनेन निजक्रयाणकगुणदोषप्रकटनेन च स्थितः नरपतेः समीपं प्रहरमेकम् । अत्रान्तरे प्रणम्य विज्ञप्तं तेन देव! शून्यं प्रवहणं, समागच्छति रजनी, तस्मादनुजानीहि मां गमनाय' इति । राज्ञाऽपि प्रियतमावियोगविधूरेण 'एषः एव अद्य दीर्घनिशायां विनोदकारी भवतु'-इति परिचिन्तयता भणितः सः 'भद्र! विश्वस्तः इह एव तिष्ठ, निजप्रधानपुरुषैः रक्षयिष्यामि तव यानपात्रम् । ' 'यद्देवः आज्ञापयति' इति भणित्वा प्रतिपन्नं तेन, विसर्जिताः च राज्ञा निजप्रधानपुरुषाः प्रवहणरक्षणार्थम् । अत्रान्तरे उत्थितौ द्वौ अपि त्यां लंगर नाखी सढ पाडी नाख्यो, एटले घणा नोकरो सहित ते वणिक नीचे उतर्यो अने परकांठे पेदा थयेली किंमती चीजोनी भेट लैने ते नरविक्रम राजाने भेटवा गयो. त्यां प्रतिहारनी अनुज्ञा मळतां राजसभामां गयो. राजाने जोया. विचित्र भेटो आपी. राजाए तेनो भारे सत्कार कर्यो. पछी समुद्र ओळंगवानो वृत्तांत, परतीरना नगर राजा विगेरेना स्वरूपनी वातो, तथा पोताना करीयाणाना गुण-दोष प्रकाशमां ते एक प्रहर राजा पासे बेठो. त्यां वखत वीततां तेणे प्रणामपूर्वक राजाने विनति करी-"हे देव! वहाण शून्य पड्युं छे अने रात्रि पडवानो वखत थयो छे, माटे मने जवानी अनुज्ञा आपो." एटले राजाए विचार कर्यो के-"प्रियतमाना वियोगथी व्याकुळ थयेला एवा मने आजे लांबी रात सुधी भले ए वणिक विनोद करावे." एम धारी राजाए कह्युं- हे भद्र! तुं शांत थैने अहीं ज रहे. हुं मारा प्रधान पुरुषोने मोकलीने तारा जहाजनुं रक्षण करावीश." एटले "जेवी आपनी आज्ञा' एम कहीने तेणे राजानुं वचन स्वीकार्युं. पछी वहाणनी रक्षा करवा राजाए पोताना श्रेष्ठ सुभटो मोकल्या. एवामां बंने कुमारो उभा थई राजाने निवेदन करवा लाग्या- हे तात! अमे पूर्वे कोइवार वहाण joyela nathI, Page #165 -------------------------------------------------------------------------- ________________ 474 श्रीमहावीरचरित्रम आणवेइत्ति भणिऊण पडिवन्नं तेण, विसज्जिया य राइणा नियपहाणपुरिसा पवहणरक्खणत्थं । एत्थंतरे उठ्ठिया दोवि कुमारा, विन्नत्तं च तेहिं, जहा-'ताय! अदिठ्ठपुव्वं अम्ह पवहणं, गाढं च कौयं तदंसणे, ता अणुजाणौ ताओ जेण गच्छामोऽत्ति । तन्निच्छयमुवलब्भ अणुनाया य नरिंदेण, गया य अंगरक्खनरपरिक्खित्ता ते जाणवत्ते, तं च इओ तओ निरिक्खिऊण पसुत्ता त्त्थेव्। अह पच्छिमरयणिसमए पडिबुद्धा परोप्परं वत्ता काउमार्द्धा। खणंतरेण लहुएण भाउणा पुट्ठो जेठो भाया-'अहो भाय! कहसु किंपि अपुव्वं अक्खाणयं, इह ट्ठियाण न झिज्जइ कहमवि विभाव्री|' जेठ्ठभाउणा भणियं-'भद्द! किमन्नेण अक्खाणयसवणेण?, एयं चिय अप्पणोतणयं अक्खाणयमपुव्वं निसुन्नेहि। तेण जंपियं-'एयमवि साहेहि। तओ करकलियकुसुममाला जह जणणी राय्म्ग्ग्म्न्नुप्त्ता। जह वलिया नो पुणरवि जह नयरे मग्गिया बहुसो । / 1 / / कुमारौ, विज्ञप्तं च तैः, यथा 'तात! अदृष्टपूर्वं आवाभ्यां प्रवहणम्, गाढं च कौतुकं tddrshne। तस्माद् अनुजानीहि तात! येन गच्छावः' इति । तन्निश्चयमुपलभ्य अनुज्ञातौ च नरेन्द्रेण, गतौ च अङ्गरक्षनरपरिक्षिप्तौ तौ यानपात्रे, तच्च इतस्ततः निरीक्ष्य प्रसुप्तौ तत्रैव । अथ पश्चिमरजनी समये प्रतिबुद्धौ परस्परं वार्ता कर्तुम् आरब्धवन्तौ । क्षणान्तरेण लघुना भ्रात्रा पृष्टः ज्येष्ठः भ्राता 'अहो भ्रातः! कथय किमपि अपूर्वम् आख्यानकम्, इह स्थितयोः न क्षयति कथमपि विभाव्री|' ज्येष्ठभ्रात्रा भणितं भद्र! किमन्येन आख्यानकश्रवणेन? एतद् एव आत्मीयकम् आख्यानकम् अपूर्वं nishrunnu। तेन जल्पितम् 'एतदपि कथय । ' ततः करकलितकुसुममाला यथा जननी राज्मार्ग्म्नुप्राप्ता। यथा वलिता नो पुनरपि यथा नगरे मार्गिता बहुशः । / 1 / / माटे ते जोवा अमने घणी उत्कंठा che; to आपनी आज्ञाथी अमो त्यां jaie. Avo temano nizcaya जाणवामां आवतां राजाए तेमने अनुज्ञा आपी, एटले अंगरक्षको सहित तेओ वहाण पर गया, त्यां जहाज जोईने त्यां ज तेओ सूइ गया. रात्रिना पाछला पहोरे जाग्रत थै परस्पर वात चलावतां नाना भाइए मोटा भाइने कह्युंहे भ्रात! अहीं रहेता कोइ रीते रात खलास थती नथी माटे कंइक अपूर्व कथा चलाव." त्यारे ज्येष्ठ भ्राताए जणाव्युं- हे भद्र! अन्य कथा सांभळवाथी शुं? आ आपणुं ज अपूर्व आख्यान ते सांभळ." ते बोल्यो-"भले ए ज कही संभळावो.' पछी मोटो भाई कहेवा लाग्यो के हाथमां पुष्पमाळा लैने माता राजमार्गे गइ, ते पाछी न वळी अने नगरमां अनेक प्रकारे शोधतां पण तेनो पत्तो नलाग्यो; (1) Page #166 -------------------------------------------------------------------------- ________________ 475 चतुर्थः प्रस्तावः जह ताओवि दुहत्तो अम्हेहिं समं गओ नईकूले । जह परतीरनिरूवणकएण सलिलंमि ओगाढो । / 2 / / जह सरियनीरपूरप्पवाहिओ दूर्देस्म्न्नुप्त्तो। जह अम्हे गौलिएण गौलं पाविया विवसा । / 3 / / जह वुड्डिं संपत्ता, रायउले जह गया तओ अम्हे। रायावलोयणत्थं जह विन्नाया य ताएणं । / 4 / / जह वा महल्लकोऊहलेण एत्थागया तहा सव्वं । अक्खाणयमप्पणगं उवइटुं लहुगभाउस्स । / 5 / / यथा तातः अपि दुःखार्त्तः अस्माभ्यां समं गतः न्दीकूल्म्। यथा परतीरनिरूपणकृते सलिले अवगाढः ॥2॥ यथा सरिन्नीरपूरप्रवाहितः दूरदेशमनुप्राप्तः । यथा आवां गौकुलिकेन गोकुलं प्राप्तौ विवशौ । / 3 / / यथा वृद्धिं सम्प्राप्तौ राजकुले यथा गतौ ततः आवाम् । राजाऽवलोकनार्थं यथा विज्ञातौ च तातेन । / 4 / / यथा वा महाकौतूहलेन अत्रागतौ तथा स्र्व्म्। आख्यानकमात्मीयम् उपदिष्टं लघुभ्रातरम् । / 5 / / जेथी दुःखारूं पिता पण आपणी साथे नदी कांठे गया. त्यां सामा तीरे शोधवा जतां पाणीमां तणाया (2) नदी प्रवाहमां तणातां ते दूर देशमां पहोच्यां एवामां निराधार बनेला आपणने गोवाळीयो गोकुळमां लै यो. (3) त्यां आपणे मोटा थया. पछी एकदा राजाने जोवा गया, त्यां पिता-राजाए आपणने ओळखी लीधा. (4) अहीं रहेतां मोटा कौतुकथी आपणे. अहीं आव्या.' ए प्रमाणे पोतानी कथा तेणे लघु भ्राताने कही. (5) Page #167 -------------------------------------------------------------------------- ________________ 476 श्रीमहावीरचरित्रम् ___ एयं च कहिज्जमाणमामूलाओ निसुणियं समग्गमवि समीवदेससंठियाए सीलमईए । तओ अपुव्वं अणाइक्खणिज्जं केवलमणुभवगम्मं नियसुयसाहियवैयरपरिन्नायसमुत्थहरिसपगरिसमुव्वहंती, समुच्चरोमंचुच्चाइयकंचुया, सुयसिणेहवसपगलंतथणमुहसुद्धदुद्धधारा 'एह चिरकालपत्तगा पुत्तगा! नियजणणिं गाढमालिंगहत्ति भणंती गया तेसिं पच्चासन्नं, निवेइओ पुव्व्वित्त्ण्तो। विन्नाया जेत्त्त्त्पुत्तेन्न्। तओ गाढं कंठमवलंबिय चिरविरहदुहावेगसूयगविसंतुलवयणगब्भं निब्भरं सपुत्तावि रोविउं प्व्त्ता। विन्नायपरमत्येण मुहत्तमेत्तं विलंबिय समासासिया कुमार्प्रिय्न्नेन्न्। अह उग्गयंमि दिणयरे परियणमज्झाओ एगेण पुरिसेण तुरियं गंतूण भणिओ नरविक्कमो-'देव! तुम्ह दैया कुमारेहिं एयस्स चेव नावावाणियस्स जाणवत्ते प्त्त्त्ति। तओ हरिसभरनिब्भरहियएण सविम्हयं पुच्छिओ राइणा एसो-'भद्द! को एस वुत्त्ण्त्तोत्ति?| तेणवि संजायभएण भणियं-'देव! वियरसु मे अभयदाणेणप्पसायं एतच्च कथ्यमानम् आमूलाद् निश्रुतं समग्रमपि समीपदेशसंस्थितया shiilmtyaa। ततः अपूर्वम्, अनाऽऽख्येयं, केवलमनुभवगम्यं निजसुतकथितव्यतिकरपरिज्ञातसमुत्थहर्षप्रकर्षमुद्वहन्ती, समुच्चरोमाञ्चोच्चायितकञ्चुकाः सुतस्नेहवशप्रगलत्स्तनमुखशुद्धदुग्धधारा 'एतं चिरकालप्राप्तौ पुत्रौ! निजजननीं गाढम् आलिङ्गतम् इति भणन्ती गता तयोः प्रत्यासन्नम्, निवेदितः पूर्व्वृत्तान्त्ः। विज्ञाता ज्येष्ठपुत्रेण । ततः गाढं कण्ठमवलम्ब्य चिरविरहदुःखाऽऽवेगसूचकविसंस्थुलवचनगर्भ निर्भरं सपुत्राऽपि रोदितुं प्र्वृत्ता। विज्ञातपरमार्थेन मुहूर्तमात्रं विलम्ब्य समाऽऽश्वासिता कुमारपरिजनेन । अथ उद्गते दिनकरे परिजनमध्याद् एकेन पुरुषेण त्वरितं गत्वा भणितः नरविक्रमः 'देव! तव दयिता कुमाराभ्यां एतस्यैव नौवणिजः यानपात्रे प्राप्ता' इति। ततः हर्षभरनिर्भरहृदयेन सविस्मयं पुष्टः राज्ञा एषः 'भद्र! कः एष वृत्तान्तः?' इति। तेनाऽपि सञ्जातभयेन ए वात मूळथी पासेना भागमां रहेल शीलवतीए बधी सांभळी लीधी, जेथी अकथनी अने केवळ अनुभवगम्य, पोताना पुत्रोए कहेल वातो जाणवामां आवतां अपूर्व हर्ष-प्रकर्षने धारण करती, अत्यंत रोमांच प्रगटतां कंचुकी तूटी जवाथी, सुतस्नेहने लीधे स्तनमां दूधधारा वहेतां, 'चिरकाळे प्राप्त थयेला हे पुत्रो! तमे आवो अने आ तमारी जननीने गाढ आलिंगन करो." एम बोलती शीलवती तेमनी पासे गई अने तेणे पूर्वनो वृत्तांत निवेदन कर्यो, जेथी ज्येष्ठ पुत्रे तेने बराबर ओळखी लीधी, एटले गाढ कंठे वळगीने लांबा वखतना विरह-दुःखना वेगथी गद्गदित वचन थई जतां ते पोताना पुत्रो सहित रोवा लागी. एवामां परमार्थ जाणवामां आवतां बे घडी पछी कुमारोना परिजनोए तेने शांत करी. एवामां सूर्योदय थतां परिजनोमांना एक पुरुषे तरत जैने नरविक्रम राजाने निवेदन कर्युं- हे देव! आपनी प्रियतमा, आ वणिकना वहाणमां कुमारोने मळी छे." एटले भारे हर्ष लावी राजाए आश्चर्य साथे ते वणिकने पूछ्युं-"हे भद्र! शी हकीकत छे?" त्यारे भयभीत थतां ते बोल्यो-"हे देव! मने प्रथम अभयदान आपवा महेरबानी करो के जेथी बधो वृत्तांत आपने जणावुं." राजाए ए वात कबूल राखी, एटले प्रथमना अनुरागथी मांडीने जहाजमां आरोहण, आक्रंदन, प्रलोभन, देवभय Page #168 -------------------------------------------------------------------------- ________________ 477 चतुर्थः प्रस्तावः जेण जहा वित्तं निवेएमि|' पडिवन्नं नरिंदेण । तओ पढमाणुरागाओ आरब्भ जाणवत्तारोवणक्कंदणोवलोभण-देवयाभेसणप्पमुहो साहिओ नीसेसो वुत्त्ण्तो। एयमायन्निऊण य नरवइणा समग्गधण-जाणवत्तसहिओ nivvisao ANatto so vaanniygo| सीलमईवि देवी करेणुगाखंधगया, धरियसियछत्ता, चामरेहिं वीइज्जमाणी, पए पए पडिच्छंती नयरजणकयं पूयासक्कारं, ठाणे ठाणे वियरमाणा दीणाणाहाण कणगदाणं, पवेसिया परमविभूईए निययमंदिरं । काराविओ पुरे अट्ठदिवसिओ महूसवो । अह ण्हवियविलित्ताए, नियंसियामलमहग्घवत्थाए, सुयजुयलपरिवुडाए, पमोयभरनिब्भरंगीए सीलमईए पुरओ पुव्वणुभूयं कहं कहतेण तीसे य हरणपमुहं वित्तंत्तं निसुणमाणेण रण्णा मालागारस्स तस्स पाडलयनामधेयस्स सच्चरियमणुवयारं तहाविहं सुमरियं झ्त्ति। तो भणिया सीलमई-'पिए! पियाविहु न एरिसो होइ जारिसओ स महप्पा मालागारो सिन्नेह्प्रो|' भणियं सीलमईए-'सच्चमिंण भणितं 'देव! वितर मे अभयदानेन प्रसादं येन यथावृत्तं निवेद्यामि|' प्रतिपन्नं नरेन्द्रेण । ततः प्रथमाऽनुरागतः आरभ्य यानपात्राऽऽरोपणाऽक्रन्दनोपलोभन-देवताभापयनप्रमुखः कथितः निःशेषः वृत्तान्त्ः। एतदाऽऽकर्ण्य च नरपतिना समग्रधन-यानपात्रसहितः निर्विषयः आज्ञप्तः सः वणिक् । शीलमती अपि देवी करेणुकास्कन्धगता, धृतश्वेतछत्रा, चामराभ्यां वीजयमाना, पदे पदे प्रतीच्छन्ती नगरजनकृतं पूजासत्कारम्, स्थाने स्थाने वितरन्ती दीनाऽनाथानां कनकदानं प्रवेशिता परमविभूत्या निजमन्दिरम् । कारापिता पुरे अष्टदैवसिकः महोत्सवः । अथ स्नापितविलिप्तायाः nivasitA'malamahAya'vastrAyAH सुतयुगलपरिवृत्तायाः, परमप्रमोदनिर्भरङ्गाया शीलमत्याः पुरतः पूर्वानुभूतां कथां कथयता तस्याः च हरणप्रमुखं वृत्तान्तं निश्रुण्वता राज्ञा मालाकारस्य तस्य 'पाटल नामधेयस्य सच्चरितमनुपचारं तथाविधं स्मृतं झ्त्तिति। ततः भणिता शीलमतिः 'प्रिये! पिताऽपि खलु न एतादृशः भवति यादृशः सः महात्मा मालाकारः स्नेह्प्र्ः|' भणित शीलमत्या 'सत्यमेतद् विगेरे बधो वृत्तांत तेणे कही संभळाव्यो; जे सांभळतां राजाए समग्र धन अने यानपात्र सहित ते वणिकने विदाय थवानी अनुज्ञा आपी. पछी शीलवतीने हाथणी पर बेसारी, माथापर श्वेत छत्रवाळी, बे चामरोथी वींझाती पगले पगले लोकोना पूजा-सत्कारने स्वीकारती, स्थाने स्थाने दीन अने अनाथ जनोने कनकदान आपती, पोताना राजभवनमां दाखल थै. राजाए आठ दिवस नगरमां महोत्सव कराव्यो. पछी स्नान, विलेपनपूर्वक किंमती वस्त्रोने धारण करतां, तथा पुत्र-युगलथी परवरेल अने अंगमां हर्ष-प्रकर्षने धारण करती शीलवती आगळ पूर्वानुभूत कथा कहेतां अने तेना हरण प्रमुखनो वृत्तांत सांभळतां, ते पाटलमाळीनुं अनुपम सच्चरित्र तरतज राजाना स्मरणमां आव्युं. एटले तेणे शीलवतीने जणाव्युं- हे प्रिये! जेवो महापुरुष माळीए स्नेह बताव्यो, तेवो पिता पण न होइ शके. शीलवती बोली-"हे नाथ ए वात satya che, mATe have समृद्धि आपतां Page #169 -------------------------------------------------------------------------- ________________ 478 श्रीमहावीरचरित्रम नाह!, ता कुण पसायं सुसमिद्धिवियरणेणं महाणुभावस्स तस्स तुम्ण्। फलमेयं चिय लच्छीए नाह! संझब्भरागचवलाए जं पूरिज्जंति मणोरहाओ उवयारिलोगस्स । ' इय सोच्चा से वयणं रण्णा संदणपुराउ सो सिग्धं । आणाविऊण ठविओ चोडयविसए महाराओ । / 1 / / दिन्नो से भंडारो समप्पिया kri-turNg-rh-johaa| किं बहुणा? अत्तसमो सोऽवि कओ तेण नरवइणा । / 2 / / अन्नदिवसे य भज्जा-सुयसमेओ नरविक्कमो महया रिद्धिसमुदएणं गओ उज्जाणे । दिट्ठो सूरी। सव्वायरेण पणमिऊण पसाहिओ स्मीहिय्स्ण्प्त्तिविय्रो। गुरुणा bhaNiyaM'mahArAya! एरिसकल्लाणवल्लिनिबंधणाणि मुणिजणचरणसेवणाणि । ' राइणा चिंतियं-'अहो नाथ! तस्मात् कुरु प्रसादं सुसमृद्धिवितरणेन महानुभावाय तस्मै त्व्म्। फलमेतद् एव लक्ष्म्याः नाथ! सन्ध्याऽभ्ररागचपलायाः यद् पूर्यन्ते मनोरथाः उपकारिलोकस्य । ' इति श्रुत्वा तस्याः वचनं राज्ञा स्यन्दनपुरात् सः शीघ्रम् । आनीय स्थापितः चोटकविषये महाराजः । / 1 / / दतः तस्मै भाण्डागारः समर्पिताः kri-turg-rth-योद्धाः। किं बहुना? आत्मसमः सोऽपि कृतः तेन नरपतिना । / 2 / / अन्यदिवसे च भार्या-सुतसमेतः नरविक्रमः महता ऋद्धिसमुदायेन गतः उद्यान्म्। दृष्टः सूरिः । सर्वाऽऽदरेण प्रणम्य प्रसाधितः समीहितसम्प्राप्तिव्यतिकरः । गुरुणा भणितं 'महाराज! एतादृशकल्याणवल्लीनिबन्धनानि munijncrnnsevnaani|' राज्ञा चिन्तितं 'अहो! अमोघं गुरुवचनम्, अहो! जिनधर्मस्य माहात्म्य्म्। ते महानुभाव पर तमे प्रसाद करो. हे प्रियतम! उपकारी जनोना मनोरथ पूराय, ए ज संध्याना वादळ समान चपळ लक्ष्मीनुं फळ छे." ए प्रमाणे वचन सांभळीने राजाए ते माळीने चंदन नगरथी तरत बोलावी लीधो अने तेने चोटक देशनो 2 जनाव्यो; (1) तेमज तेने हाथी, घोडा, रथ, योद्धा तथा भंडार प्रमुख आपता पोतानी समान बनावी दीधो. (2) हवे एकदा पोतानी भार्या तथा पुत्रो सहित मोटी समृद्धिपूर्वक राजा उद्यानमां गयो. त्यां गुरुमहाराजना दर्शन थतां भारे आदरपूर्वक प्रणाम करीने तेणे ईष्ट-प्राप्तिनो बधो प्रसंग गुरुमहाराजने कही संभळाव्यो. जे सांभळतां गुरु बोल्या- हे नरेंद्र! मुनिजनोना चरणनी सेवाथी आवां अनेक प्रकारनां कल्याण थाय छे.' राजाए Page #170 -------------------------------------------------------------------------- ________________ 479 चतुर्थः प्रस्तावः अमोहं गुरुवयणं, अहो जिणधम्मस्स माहप्पं । सव्वहा धन्नोऽहं जस्स मे एवंविहेण मुणिणाहेण समं संगमो जाओ, एवं च चिंतयंतेण रन्ना उवज्जियं sugaikappatarussa sammattassa biiyNti| गुरुणा भणियं-'महाराय! पडिवज्जसु निच्छइयं संपइ जिणधम्मं । ' राइणा भणियं-'भयवं! दृढमप्पमत्तुत्तमसत्तजणजोग्गो जिणधम्मो, कहमम्हारिसजणा सक्कंति अणुपालिउं? / ' गुरुणा नायं-अज्जवि निहुरो मोहगंठी, दढनिबंधणा मिच्छत्तवासणा, तिव्वाणुबंधो विसयपडिबंधो, सवणमेत्ता विसेस्ध्म्म्व्त्ता। तम्हा जहाभद्दगत्तमेव एयस्स इण्हिमुचियंति चिंतिऊण वुत्तो सो-'महाराय! जै एवं ता पज्जुवासेज्ज सुसाहुणो, पसंसेज्जसु जिणधम्मं, अणुमोएज्जसु तप्पडिवन्ने भव्वजणे । एत्तियमेत्तेणवि होही दढकम्मविगमो', 'एवं ति पडिवज्जिऊण गओ राया स्त्त्त्थान्न्ण्मि। सर्वथा धन्यः अहं यस्य मे एवंविधेन मुनिनाथेन समं सङ्गमः जात्ः। एवं च चिन्तयता राज्ञा उपार्जितं सुगतिकल्पतरोः सम्यक्त्वस्य बीजम् । गुरुणा भणितं 'महाराज! प्रतिपद्यस्व नैश्चयिकं सम्प्रति जिनधर्मम् । ' राज्ञा भणितं 'भगवन्! दृढमप्रमत्तोत्तमसत्त्वजनयोग्यः जिनधर्मः, कथम् अस्मादृशाः जनाः शक्नुवन्ति अनुपाल्यितुम्?|' गुरुणा ज्ञातं 'अद्यापि निष्ठुरः मोहग्रन्थिः, दृढनिबन्धना मिथ्यात्ववासना, तीव्राऽनुबन्धः विषयप्रतिबन्धः, श्रवणमात्रा विशेषधर्मवार्ता । तस्माद् यथाभद्रकत्वमेव एतस्य इदानीमुचितम्-इति चिन्तयित्वा उक्तः सः 'महाराज! यदि एवं तदा पर्युपास्स्व सुसाधून्, प्रशंस जिनधर्मम् अनुमोदस्व तत्प्रतिपन्नान् भव्यजनान् । एतावन्मात्रेणाऽपि भविष्यति दृढकर्मविगमः । ' 'एवमिति प्रतिपद्य गतः राजा स्व्स्थान्म्। विचार कर्यो के-अहो! गुरुनुं वचन अमोघ होय छे. अहो! जिनधर्मनो महिमा! अहो! हुं पण सर्वथा धन्य छुं के जेने आवा प्रकारना गुरुनो समागम थयो. एम विचार करतां राजाए सुगतिना कल्पवृक्षरूप समकितनुं बीज उपार्जन कर्युं.' पछी गुरु बोल्या-हे राजन! हवे निश्चयथी जिनधर्मनो स्वीकार करो." राजाए कह्युं- हे भगवन्! ए जिनधर्म तो अत्यंत अप्रमत्त जनोने योग्य होइ शके. अमारा जेवा सामान्य जनो एनुं पालन केम करी शके?" आथी गुरुए जाणी लीधुं के "अद्यापि मोहग्रंथि मजबूत छे, मिथ्यात्वनी वासना बहु दढ छे, विषयनो प्रतिबंध हजी तीव्रानुबंधी छे अने विशेष धर्मवार्ता तो श्रवणमात्र che; mATe ene atyAre to भद्रकभाव ज उचित छे." एम धारी गुरुए जणाव्युं- हे नरनाथ! जो एम होय तो सुसाधुनी उपासना करो, जिनधर्मनी प्रशंसा अने जिन धर्मना आराधक भव्यजनोनी अनुमोदना करो, एम करतां पण निकाचित कर्मनो नाश थशे." एटले ए गुरुवचन स्वीकारीने राजा पोताना स्थाने गयो. Page #171 -------------------------------------------------------------------------- ________________ 480 श्रीमहावीरचरित्रम निप्पच्चवायमौले भोगे भुंजेति प्ण्च्रूवेवि। सव्वत्थ जायकित्ती नरविक्कमनरवई ताहे । / 1 / / सूरीवि धम्ममग्गे आरोविय भूरि भव्वपाणिगणे । सीसगणसंपरिवुडो नयराउ विहरिओ बाहिं । / 2 / / पडिबोहेंतो सूरोव्व भव्वकमलाइं वयणकिरणेहिं । कालक्कमेण पत्तो जयंतिनयरिं विहारेण । / 3 / / उग्गहमणुजाणाविय नयरीए बाहिं चंपगुज्जाणे । सद्धम्मकम्मउज्जुयजइजणसहिओ ठिओ भय । / 4 / / निष्प्रत्यपायमतुलान् भोगान् भुनक्ति पञ्चरूपानपि । सर्वत्र जातकीर्तिः नरविक्रमणरपतिः तदा । / 1 / / सूरिः अपि धर्ममार्गे आरोप्य भूरीन् प्राणिगणान् । शिष्यगणसम्परिवृत्तः नगराद् विहृतः बहिः ॥2॥ प्रतिबोधन् सूर्यः इव भव्यकमलानि वचनकिरणैः । कालक्रमेण प्राप्तः जयन्तीनगरी विहारेण ॥3॥ अवग्रहम् अनुज्ञाप्य नगर्याः बाहिः चम्पकोद्याने । सद्धर्मकर्मोद्युतयतिजनसहितः स्थितः भगवान् । / 4 / / त्यां पांच प्रकारना अतुल भोग भोगवतां नरविक्रम नरपतिनी कीर्ति सर्वत्र विस्तार पामी. (1) एवामां भव्य प्राणीओने धर्म-मार्गे स्थापन करता आचार्य महाराजे पण पोताना शिष्य-परिवार सहित त्यांची विहार यो. (2) मार्गमां सूर्यनी जेम भव्यकमळोने पोताना वचन-किरणोथी प्रतिबोध-विकास पमाडता सूरि विहार करतां anuOM 4यंती नगरीमा पोय. (3) त्यां राजा पासे अवग्रहनी रजा लै, नगरीनी बहार चंपकोद्यानमां धर्म-कर्ममां तत्पर एवा साधुओ सहित ते 2. (4) Page #172 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः जाया पुरे पसिद्धी सिद्धंतविसारओ जहा सूरी । इह आगौत्ति ताहे वंदणवडियाए नयरिजणो ॥5॥ अंतेउरेण सहिओ हरि - करि-रह- जोहवूहपरिकिण्णो । नरसिंहभूमिनाहोवि आगओ सूरिपासंमि ॥6॥ जुम्मं । सायरमह विणमंतुत्तिमंगमणिमौडलीढपयपीढं । पणमिय मुणिजणसहियं गुरुमुवविट्ठो धरणिवट्ठे ॥7॥ संसारासारयागब्भा, तओ सद्धम्मदेसणा । गुरुणा काउमाढत्ता, मोहविद्वंसकारिणी । / 8 / / जाता पुरे प्रसिद्धिः सिद्धान्तविशारदः यथा सूरिः । इह आगतः इति तदा वन्दनवृत्तितया नगरीजनः ॥ 5 ॥ अन्तःपुरेण सहितः हरि - करि-रथ-योधव्यूहपरिकीर्णः । नरसिंहभूमिनाथः अपि आगतः सूरिपार्श्वे । / 6 / / युग्मम् । सादरमथ विनमदुत्तमाङ्गमणि-मुकुटलीढपादपीठम् । प्रणम्य मुनिजनसहितं गुरुमुपविष्टः धरणिपृष्ठे ॥7॥ संसाराऽसारतागर्भा ततः सद्धर्मदेशना । गुरुणा कर्तुमारब्धा मोहविध्वंसकारिणी । / 8 / / 481 एटले नगरीमां प्रसिद्धि थै के-'सिद्धांतना संपूर्ण जाणनार आचार्य अहीं पधार्या छे.' जेथी नगरना लोको अने नरसिंह राम पे। ग, अश्व, रथ, योधा तेभष्ठ अंतःपुर सहित आयार्य पासे आव्यो. ( 4, 9) त्यां मुनिओ सहित (पोताना) नमता मस्तकना मणिमय मुगुटथी स्पर्शेली पादपीठ छे जेनी तेवा आचार्यने भारे विनयथी पंचांग नमस्कार करी ते पृथ्वीपीठ पर बेठो (7) एटले गुरु महाराजे संसारनी असारता बतावनारी मोहनो ध्वंस करनारी धर्मदेशनानो प्रारंभ डयो- (8) Page #173 -------------------------------------------------------------------------- ________________ 482 श्रीमहावीरचरित्रम् जहा-वलयासिंधुनिम्मग्गवडबीयं व दुल्लहं । को माणुसत्तं संपप्प, पमाएज्ज वियक्खणो? ॥9॥ ___ खणोऽवि नाउकम्मस्स, जाइ जेन्नाविन्न्स्स्रो। तेणेस मुच्छिओ लोओ, निरुव्विग्गो कहं भवे? ॥10॥ भवेज्ज कोऽवि किं धीमं, निद्दाक्र्न्न्लाल्सो। मंदिरे हव्ववाहुग्गजालामालापलीविए? ॥11 / / विएसे सुहगम्मेवि, सप्पाहेओ प्य्त्त्त्ति। दुग्गेऽणते भवट्ठाणे, जे न किंपि समीहए । / 12 / / हए से नियबुद्धीए, ठाणे ठाणे विसीयि। अन्ने सोक्खे न पावेइ, सिद्धि सद्धम्मसंबले । / 13 / / जुम्मं । यथा- वलयसिन्धुनिमग्नवरबीजमिव दुर्ल्भ्म्। कः मानुषत्वं सम्प्राप्य प्रमाद्यति विचक्षणः? / / 9 / / क्षणोऽपि नाऽऽयुःकर्मणः याति yenaa'vinshvrH(र्तां?)| तेन एषः मूर्छितः लोकः, निरुद्विग्नः कथं भवेत्? / / 10 / / भवेत् कोऽपि किं धीमान् निद्राकरणलालसः । मन्दिरे हव्यवाहोग्रज्वालामालाप्रदीपिते । / 11 / / विदेशे सुखगम्येऽपि सपाथेयः प्र्व्र्त्ते। दुर्गेऽनन्ते भवस्थाने, ये न किमपि समीहन्ते । / 12 / / हताः ते निजबुद्ध्या, स्थाने स्थाने विस्सीद्न्ति। अन्यानि सौख्यानि न प्राप्नुवन्ति, सिद्धिः सद्धर्मशम्बले । / 13 / / युग्मम् । महासागरमां मग्न थयेल वटबीजनी माफक दुर्लभ मनुष्यत्व पामीने क्यो विचक्षण पुरुष प्रमाद करे? (9) आयुकर्मनी एक क्षण पण अविनश्वर बनती नथी, तेथी करीने आ मूछित लोक उद्वेग रहित केम थाय? (10) अग्निनी तीव्र वाळाथी बनी रहेला मकानमां शुं कोइ बुद्धिशाळी निद्रा करवामां प्रमादी बने खरो? (11) सुखे जै शकाय एवा विदेशमां जतां पण लोको भातुं laine nIkaLe che, to विकट अने अनंत संसारनी मुसाफरीमां जे लोको भातु लेता नथी, ते पोतानी बुद्धिथी प्रतिघात पामतां पगले पगले सदाय छे, पण कांइ सुख पामी शकता नथी; सुधर्मरूप शंबलवाळा भव्यो सिद्धिने पामे che. (12, 13) Page #174 -------------------------------------------------------------------------- ________________ 483 चतुर्थः प्रस्तावः बलेण तेण किं कज्जं?, किं वा तेण धणेणवि?| न जं सद्धम्ममग्गस्स, उवयारे निजुज्जइ? ॥14 / / जएज्ज सव्वहा धम्मे, प्माय्प्रिहारो। जीवघायनिवित्तिमि, पवित्तिमि सुहेसु य । / 15 / / सुयाइमोहसंबद्धा, पावं कुव्वंति पान्निन्नो। तेण पावेण संतत्ता, निवडंति अहो-गई । / 16 / / गइंदा इव बझंति, जोणिलक्खेसु न्नेग्सो। किं किं दुक्खं न पेक्खंति, ते तिक्खमवियक्खणा? ॥17 / / बलेन तेन किं कार्यम्, किं वा तेन ध्नेनाऽपि। न यत् सद्धर्ममार्गस्य उपचारे नियुज्यते । (14 / / यतेत सर्वथा धर्मे प्रमादपरिहारतः । जीवघातनिवृत्तौ प्रवृत्तौ शुभेषु च । / 15 / / सुतादिमोहसम्बद्धाः पापं कुर्वन्ति प्राणिनः । तेन पापेन सन्तप्ताः निपतन्ति अधोगतिम् । / 16 / / गजेन्द्राः इव बध्यन्ते योनिलक्षेषु naikshH। किं किं दुःखं न प्रेक्षन्ते ते तीक्ष्णम् अविचक्षणाः । / 17 / / तेवा बळथी के धर्मथी पण शुं के जे सद्धर्मना उपचार-उपकारमां काम न आवे? (14) माटे प्रमाद छोडीने जीवहिंसा विनाना अने शुभ प्रवृत्तिवाळा धर्ममां सदा तत्पर रहेवुं, (15) पुत्रादिना मोहमां फसायेला प्राणीओ पाप करे छे अने ते पापथी दुःखी तेओ दुर्गतिमां जाय छे. (17) गजेंद्रोनी जेम ते अज्ञजनो अनेकवार जीवायोनिमां बंधाय छे, तेमज शुं शुं तीक्ष्ण दुःख पामता नथी? (17) Page #175 -------------------------------------------------------------------------- ________________ 484 श्रीमहावीरचरित्रम तम्हा एवं नाउं जैधम्मं सव्वहा समायरह । एसो खु तिव्वदुहजलणसमणघणवरिसणसमो जं । / 18 / / सग्गापवग्गमंदिररोहणनिस्सेणिदंडसारिच्छो । कम्मुब्भडविडविविहाडणेक्कधारुक्कडकुहाडो । / 19 / / अचिरेण दिन्ननिस्सेससारनिस्सेयसो सुह्त्थीहिण्। अणुसरियव्वो सम्मं सुसत्तिजुत्तेहिं सत्तेहिं । / 20 ॥ तिग्ण्। रन्ना भणियं 'भयवं! जं तुब्भे वयह तं पवज्जामि । जाव नियरज्जभारप्पणेण सुत्थं करेमि जणं' / / 21 / / तस्माद् एवं ज्ञात्वा यतिधर्मं सर्वथा समाचर । एषः खलु तीव्रदुःखज्वलनशमनघनवर्षणसमः यद् । / 18 / / स्वर्गाऽपवर्गमन्दिररोहणनिश्रेणीदण्डसदृशः । कर्मोद्भटविटपिविघटनैकधारोत्कटकुठारः । / 19 / / अचिरेण दत्तनिःशेषसारनिःश्रेयान् सुखार्थिभिः । अनुसर्तव्यः सम्यक् सुशक्तियुक्तैः सत्त्वैः । / 20 ॥ त्रिकम् । राज्ञा भणितं 'भगवन् ! यद् त्वं वदसि तत् प्रपद्ये । यावद् निजराज्यभाराऽर्पणेन सुस्थं करोमि जनम् । / 21 / / एम समजीने सर्वथा यतिधर्मनो आदर करो, कारणके ए तीव्र दुःखाग्निने शांत करवामां जळधरनी धारा समान छ. (18) वळी ए स्वर्गमोक्षमंदिरे आरोहण करवा निसरणी समान, तेमज कर्मरूप वृक्षोने छेदवामां तीक्ष्ण कुहाडा समान छ. (18) वळी अल्पकाळमां ए अनुपम मोक्ष आपनार छे; माटे सुखार्थी तथा शक्तियुक्त जनोए अवश्य आदरवा सय . (20) ए प्रमाणे सांभळतां राजा कहेवा लाग्यो-"हे भगवन्! सौ प्रथम मारा राज्यनो भार सोंपीने हुं लोकोने स्वस्थ करुं पछी तमे जे प्रमाणे कहो छो, ते रीते हुं अवश्य चारित्र लैश." (21) Page #176 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः गुरुणा भणियं 'जुत्तं एयं तुम्हं भवेक्कभीयाणं । निव्विग्गं कुणह लहुं चयह पमायं पयत्तेण । / 22 / / 485 अह गुरुं पणमिऊण गओ राया सभवणं । कयमणंतरकरणिज्जं । आहूया मंतिणो । कहिओ निय्याभिप्पाओ। अवगओ मंतीहिं । एत्थंतरे समागया कुमारचारोवलंभनिमित्तं पुव्वपेसिया गूढपुरिसा । पणमिओ तेहिं राया । निवेइओ नयरनिग्गमाओ आरब्भ जयवद्धणपुररज्जलाभपज्जंतो सव्वो कुमारवुत्तंतो । तुट्ठो राया, दिन्नं च चिंतियाइरित्तं तेसिं वित्त्ण्। पेसिया य कुमाराणयणनिमित्तं बुद्धिसागरपमुहा मंतिणो । अणवरयप्पयाणएहिं पत्ता य ते जयवद्धणपुरं । नरविक्कमोवि नाऊण तेसिमागमणं सपिरयणो निग्गओ अभिमुहो । पवेसिया वड्ढविच्छड्डेणं, कया जणगनिव्विसेसा पडिवत्ती, पुट्ठा य उचियसमए आग्म्न्न्प्पोज्ञ्न्ण्। गुरुणा भणितं 'युक्तमेतत् तव भ्वइक्भीत्स्य्। निर्विघ्नं कुरु लघु त्यज प्रमादं प्रयत्नेन । 22 / / अथ गुरुं प्रणम्य गतः राजा स्वभवनम् । कृतम् अनन्तरकरणीयम् । आहूताः मन्त्रिणः । कथितः निजाऽभिप्राय्ः। अवगतः मन्त्रिभिः । अत्रान्तरे समागताः कुमारचारोपलम्भनिमित्तं पूर्वप्रेषिताः गूद्ध्पुरुस्साः। प्रणतः तैः राजा। निवेदितः नगरनिर्गमतः आरभ्य जयवर्धनपुरराज्यलाभपर्यन्तः सर्वः कुमार्वृत्तान्त्ः। तुष्टः राजा, दत्तं च चिन्तिताऽतिरिक्तं तेषां वित्तम् । प्रेषिताः च कुमाराऽऽनयननिमित्तं बुद्धिसागरप्रमुखाः म्न्त्रिन्न्ः। अनवरतप्रयाणकैः प्राप्ताः च ते जयवर्धनपुरम् । नरविक्रमः अपि ज्ञात्वा तेषामाऽऽगमनं सपरिजनः निर्गतः अभिमुख्म्। प्रवेषिताः महाविच्छर्देन, कृता जनकनिर्विशेषा प्रतिपत्तिः, पृष्टाः च उचितसमये गुरु बोल्या-'भवभीरु एवा तम जेवाओने ए युक्त छे. तमे विघ्न न थाय तेम ए काम सत्वर करो अने प्रयत्नपूर्वक प्रमादनो त्याग करो.' (22) गुरुने नमीने राजा पोताना आवासमां गयो. त्यां योग्य कर्तव्य करीने तेणे मंत्रीओने बोलावी पोतानो अभिप्राय जणाव्यो, जे मंत्रीओए समजी लीधो. एवामां पूर्वे कुमारने शोधवा माटे जे गुप्त पुरुषोने मोकल्या हता, तेमणे आवी, प्रणाम करीने नगरना निर्गमनथी मांडीने जयवर्धन नगरना राज्यनी प्राप्ति सुधीनो कुमारनो बधो वृत्तांत राजाने कही संभळाव्यो, जे सांभळतां राजा बहुज संतुष्ट थयो अने तेमने कल्पना करतां अधिक धन आपीने संतुष्ट कर्या. पछी राजाए कुमा2ने लाववा माटे बुद्धिसागर प्रमुख मंत्रीओने मोकल्या. तेओ सतत प्रयाण करता जयवर्धन नगरे पहोंच्या. तेमनुं आगमन जाणवामां आवतां नविक्रम परिजन सहित तेमनी सन्मुख आवी, मोटा आडंबरथी तेमने प्रवेश कराव्यो. पोताना पिता समान तेणे तेमनो आदर-सत्कार कर्यो अने प्रसंगे आगमननुं प्रयोजन पूछतां तेमणे निवेदन कर्युं के-'हे कुमार! राजाने दीक्षा लेवानी इच्छा che, Page #177 -------------------------------------------------------------------------- ________________ 486 श्रीमहावीरचरित्रम् निवेइयं तेहिं जहा-'पव्वज्जापडिवज्जणाभिलासो राया, तुमंमि नियरज्जभरारोवणमणोरहो य देवस्स, अओ तुम्हाणयणनिमित्तं पेसिय्म्हि|' इमं सोच्चा तक्खणमेव तत्थ रज्जे जेठ्ठपुत्तं ठविऊण समग्गनियखंधावारसमेओ चलिओ नरविक्कमो समं मंतीहिं । कालक्कमेण patto jyNtinyriprisrN| विन्नायतदागमणो दूरं संमुहमागओ नरसिंहनरवई समं चंपगमालाए देवीए। तओ दूराओ चेव नरविक्कमो जणगमागच्छंतं पेच्छिऊण हरिसुप्फुल्ललोयणो उयरिऊण करिवराओ मंतिजणसमेओ गंतूण निवडिओ चलणेसु जणयस्स जणणीए य, तेहिवि चिरदसणुप्पन्नाणंदसंदिरच्छेहिं गाढमालिंगिऊण निवेसिओ नियौच्छंगे, पुट्ठो य स्रीरारोग्ग्य्ण्। खणंतरे य पविठ्ठाइं niymNdirN। पत्थावे पुट्ठो नरवइणा नरविक्कमो पुरीगमणकालाओ आरब्भ पुव्व्विय्र्ण्। साहिओ नरविक्कमेण स्म्त्थोऽवि। एवं च चिरकालदसणसमुब्भवसुहसंदोहमणुहवंताण गया कैवि वास्रा। आग्म्न्प्र्योज्ञ्म्। निवेदितं तैः यथा 'प्रव्रज्याप्रतिपत्त्याभिलाषः(षवान्?) राजा, त्वयि निजराज्यभाराऽऽरोपणमनोरथः च देवस्य, अतः तवाऽऽनयननिमित्तं प्रेषिताः वयम् । ' इदं श्रुत्वा तत्क्षणमेव तत्र राज्ये ज्येष्ठपुत्रं स्थापयित्वा समग्रनिजस्खन्धावारसमेतः चलितः नरविक्रमः समं मन्त्रिभिः । कालक्रमेण प्राप्तः ज्य्न्तीन्ग्रीप्रिस्र्म्। विज्ञाततदाऽऽगमनः दूरं सम्मुखमाऽऽगतः नरसिंहनरपतिः समं चम्पकमालया देव्या । ततः दूरतः एव नरविक्रमः जनकम् आगच्छन्तं प्रेक्ष्य हर्षोत्फुल्ललोचनः अवतीर्य करिवराद् मन्त्रिजनसमेतः गत्वा निपतितः चरणयोः जनकस्य जनन्याः c। ताभ्यामपि चिरदर्शनोत्पन्नाऽऽनन्दस्यन्दमानाऽक्षाभ्यां गाढम् आलिङ्ग्य निवेषितः निजोत्सङ्गे, पृष्टश्च शरीराऽऽरोग्यम् । क्षणान्तरे च प्रविष्टाः निजमन्दिरम् । प्रस्तावे पृष्टः नरपतिना नरविक्रमः पुरगमनकालाद् आरभ्य पूर्वव्यतिकरम् । कथितः नरविक्रमेण समस्तोऽपि । एवं च चिरकालदर्शनसमुद्भवसुखसन्दोहमनुभवताम् गतानि कियन्त्यपि वास्रान्नि। जेथी ते तमने राज्यभार आपवा धारे छे; माटे तमने त्यां तेडी जवा निमित्ते अमने मोकल्या छे.' एम सांभळतां तरतज पोताना मोटा पुत्रने राज्य पर बेसारी समग्र सेना सहित ते मंत्रीओ साथे चाल्यो अने अनुक्रमे जयंती नगरीनी सीमामां आवी पहोंच्यो. एटले तेनुं आगमन जाणवामां आवतां नरसिंह राजा चंपकमाला राणी सहित झडपथी तेनी सामे आव्यो. त्यां दूरथी पोताना तातने आवतो जोइ भारे प्रहर्ष पामी दूरथी ज हाथी परथी नीचे उतरी, मंत्रीओ सहित जैने ते मातापिताना page पड्यो. लांबा वखतना दर्शनथी आनंद पामता मातापिताए तेने गाढ आलिंगन आपीने पोताना उत्संगमां बेसार्यो. राजाए कुमारने शरीर-आरोग्य पूछयुं अने क्षणवारे तेओ बधां पोताना आवासमां पहोंच्या. पछी प्रस्ताव राजाए नगरीथी नीकळ्या पछीनो बधो वृत्तांत कुमारने पूछतां कुमारे ते बधो कही संभळाव्यो. एम लांबा वखतना दर्शनथी उत्पन्न थता हर्षने अनुभवतां तेमना केटलाक दिवसो चाल्या गया. Page #178 -------------------------------------------------------------------------- ________________ 487 चतुर्थ: प्रस्तावः अन्नदियहे य भणिओ राइणा नरविक्कमो - 'पुत्त! पुव्वपुरिसपवित्तियवत्तिणीपरिपालणेण उस्सिंखलजणताडणेण य एत्तियं कालं जाव मए पालियं रज्जं । इयाणिं पुण ममाहिंतो सरीरबलेण य, पुन्नपगरिसेण य, विक्कमेण य समत्थो तुमं, ता अंगीकरेसु रज्जमहाभरं, परिवालेसु पुव्वपवाहेण जणवयं । अहं पुण पुव्वपुरिसायरियं धम्ममग्गं अणुचरिस्सामि । ' कुमारेण भणियं-'ताय! विरमह इमाओ अज्झ्व्सायाओ। तुम्ह दंसणुस्सुओ चिरकालेण अह्मिह्मागो। नवि य अज्जवि एस पत्थावो पत्थुयवत्थुस्स । निवसह ताव सगेहे च्चिय कैवय व्रिसाइण्|' राइणा भणियं वच्छ! किं न पेच्छसि जायविमलपलियसंगमुत्तिमंगं ?, न वा निरूवेसि विसंठुलसयलट्ठि सरीरलट्ठि ?, न निरिक्खसि थेवपयासेवि चलंतिं दंतपंतिं ?, न विभावेसि वत्थुविलोयणाबलियं लोयणजुयलं ?, न कलयसि वलिपडलसंतयं सरीरत्तयं?, न वा मुणसि समत्थकज्जासाहणजायसंदेहं देहं ? एवं च पच्छिमदिसावलंबि बिंबं व अन्यदिवसे च भणितः राज्ञा नरविक्रमः 'पुत्र! पूर्वपुरुषप्रवर्त्तितवर्तनीपरिपालनेन उच्छुङ्खलजनताडनेन च एतावत् कालं यावद् मया पालितं राज्यम् । इदानीं पुनः मदपि शरीरबलेन च, पुण्यप्रकर्षेण च, विक्रमेण च समर्थः त्वं, तस्माद् अङ्गीकुरु राज्यमहाभारम्, परिपालय पूर्वप्रवाहेण जनपदम् । अहं पुनः पूर्वपुरुषाऽऽचरितं धर्ममार्गम् अनुचरिष्यामि । ' कुमारेण भणितं 'तात! विरम अस्माद् अध्यवसायात् । तव दर्शनोत्सुकः चिरकालेन अहम् इह आग्त्ः। नाऽपि च अद्यापि एषः प्रस्तावः प्रस्तुतवस्तुनः । निवस तावत् स्वगृहे एव कतिपयानि व्र्स्सान्नि|' राज्ञा भणितं 'वत्स! किं न प्रेक्षसे जातविमलपलितसङ्गम् उत्तमाङ्गम् ? / न वा निरूपयसि विसंस्थुलसकलाऽस्थि शरीरयष्टिम् ? / न निरीक्षसे स्तोकप्रयासेऽपि चलन्तीं दन्तपङ्क्तिम्? / न विभावयसि वस्तुविलोकनाऽबलं लोचनयुगलम् ? / न कलयसि वलिपटलसत्कं शरीरत्वम् ? / न वा जानासि समस्तकार्याऽऽसाधनजातसन्देहं देहम् ? / एवं च पश्चिमदिगवलम्बि बिम्बम् इव रवेः, रजनीविराममलिनं एक दिवसे राजाए नरविक्रमने कह्युं-'हे पुत्र! पूर्व पुरुषोए प्रवर्तावेल मार्गनुं पालन करतां अने शठ जनोने शिक्षा करतां आटलो काळ में राज्य पाळ्युं, परंतु अत्यारे मारा करतां za2I2-बळे पुण्य-प्रकर्षे तथा पराक्रममां तुं अधिक समर्थ होवाथी राज्यनो महाभार स्वीकार. पूर्व-प्रवाह प्रमाणे देशनुं रक्षण कर अने हुं पूर्व पुरुषोना धर्ममार्गे प्रवर्तीश.' कुमार बोल्यो-'हे तात! ए विचारथी विराम पामो. तमारा दर्शननो उत्सुक हुं लांबा काळे अहीं आव्यो छुं, जेथी अत्यारे ए प्रस्तुत कार्यनो प्रसंग नथी. हाल तो तमे अमुक वरस gha2वासमां रहो.' राजाए कह्युं-'हे वत्स! श्वेत केशथी व्याप्त आ मस्तकने जोतो नथी शुं? आ हाडपिंजर जेवा शरीरने केम अवलोकतो नथी? अल्प चावतां पण आ दंत-पंक्ति कंपती रहे छे, दष्टिथी वस्तु जोवानुं काम थतुं नथी, आखा शरीरे करचली व्याप्त छे; तेमज समस्त काम साधवामां देह पण अशक्त बनेल छे. हे पुत्र! मारी आवी स्थिति शुं तुं साक्षात् जोइ शकतो नथी? एम पश्चिम दिशामां पहोंचेल रविबिंब अने प्रभातना शशिमंडळ समान. अत्यंत Page #179 -------------------------------------------------------------------------- ________________ 488 श्रीमहावीरचरित्रम रविणो, रयणीविराममलिणं मंडलं व ससिणो, गाढजरत्तणपत्तं पत्तं व तरुणो जायसूरत्थमणसंभावणं वणं व कमलाण, पब्भठ्ठलठ्ठपुव्वसोहं अप्पाणप्पाण-मवलोइऊण कहं खणमवि गेहे वसामि? / ता मुयसु पडिबंध, पडिवज्जसु मम वयणं, भवसु dhmmshaao|' तओ तायनिच्छयमुवलब्भ नरविक्कमो अणणुभूयपुव्वदुक्खक्कंतो वज्जताडिओ इव, लेप्पघडिओ इव, पत्थरुक्कीरिओ इव चित्तलिहिओ इव खणं ठाऊण बाढं रोविउं प्व्त्तो। समासासिओ य रन्ना कोमलवयणेहिं, पडिवन्नो य तेण महाकट्ठण र्ज्जाभिसेओ। समागए य पसत्यवासरे सव्वसामग्गीए मंति-सामंत-मित्तयप्पमुहमहाजणसमक्खं निवेसिओ नरविक्कमो निय्य्सीहास्न्न्ण्मि। कओ अट्ठोत्तरकलससएणं महाविभूईए रायाभिसेओ। पणमिओ य रन्ना मंडलाहिव-पुरपहाणलोयपरियरिएण, भणिओ य सव्वायरेण 'वच्छ! जैवि नयविणय-सच्चाइगुणगणमणिमहोयही तुमं तहवि किंपि भणेज्जसि । एसा हि रायलच्छी मण्डलम् इव शशिनः, गाढजरत्वप्राप्तं पत्रमिव तरोः, जातसूर्यास्तमन-सम्भावनं वनमिव कमलानाम् प्रभ्रष्टलष्टपूर्वशोभमप्राणमात्मानमवलोक्य कथं क्षणमपि गृहे वसामि? / तस्माद् मुञ्च प्रतिबन्धम्, प्रतिपत्स्व मम वचनम्, भव धर्मसहायः । ततः तातनिश्चयम् उपलभ्य नरविक्रमः अननुभूतपूर्वदुःखाऽऽक्रान्तः वज्रताडितः इव, लेप्यघटितः इव, प्रस्तरोत्कीर्णः इव, चित्रलिखितः इव क्षणं स्थित्वा बाढं रोदितुं प्रवृत्तः । समाश्वासितः च राज्ञा कोमलवचनैः, प्रतिपन्नश्च तेन महाकष्टेन राज्याभिषेकः । समागते च प्रशस्तवासरे सर्वसामग्र्या मन्त्रि-सामन्त-मित्रप्रमुखमहाजनसमक्षं निवेषितः नरविक्रमः निजकसिंहासने । कृतः अष्टोत्तरकलशशतेन महाविभूत्या राज्याभिषेकः । प्रणतश्च राज्ञा मण्डलाधिप-पुरप्रधानलोकपरिवृत्तेन, भणितश्च सर्वाऽऽदरेण 'वत्स! यद्यपि न्याय-विनय-सत्यादिगुणगणमणिमहोदधिः त्वं तथापि किमपि भ्न्न्य्से। एषा खलु राजलक्ष्मीः अपटमन्धत्वम्, अमद्यपानं मदजननम्, सूर्य-शशधरकरप्रसराऽसाध्यम् अन्धकारम् । तस्मात् तथाकथमपि जीर्ण थयेल वृक्षना पत्रतुल्य तथा अस्त पामेला सूर्यना वखते संकोच पामता कमळवन समान, पूर्वनी शोभा नष्ट थतां पोताना शरीरनी अस्तव्यस्त अवस्था साक्षात् जोया छतां हुं एक क्षणवार पण घरमां केम रही शकुं? माटे एवो आग्रह मूकी दे, मारुं वचन मान्य राख अने धर्ममां सहाय करनार था. एटले तातनो निश्चय जाणी, पूर्वे कदी न अनुभवेल दु:खथी दबातां जाणे वजथी मरायो होय, जाणे लेपथी घडायेल होय, जाणे पत्थरमां कोतरायेला होय अथवा जाणे चित्रमां आलेखायेल होय तेम क्षणवार स्थिर बेसीने ते अत्यंत रोवा लाग्यो; एटले राजाए कोमळ वचनोथी तेने शांत कर्यो. कुमारे महाकष्ट राज्याभिषेक कबूल कर्यो. पछी प्रशस्त दिवस आवतां सर्व सामग्री सहित मंत्री, सामंत, मित्र प्रमुख महाजन समक्ष राजाए नरविक्रमने पोताना सिंहासन पर बेसार्यो अने एक सो आठ कळशोवडे महाविभूतिपूर्वक राज्याभिषेक कर्यो. एटले सामंतो तथा नगरना प्रधान जनो सहित राजाए तेने प्रणाम कर्या. पछी राजाए भारे आदरपूर्वक तेने शिखामण आपतां जणाव्युं के-"हे वत्स! जो के तुं पोते न्याय, विनय, सत्यादि गुणगणरूप मणिओनो भंडार-महासागर छे, तथापि कंइक तने शिखामण Page #180 -------------------------------------------------------------------------- ________________ 489 चतुर्थः प्रस्तावः अपडमंधत्तणं, अमज्जपाणं मयजणणं, सूर-ससहरकरप्पसरासज्झमंधयारं । ता तहाकहंपि वट्टिज्जासि जहा न मइलिज्जइ ससहरधवलं नियकुलं, जहा न खंडिज्जइ दूरप्परूढो पयावपायवो, जहा न पमिलायै नीइकमलिणी, जहा न उस्सिंखलीहवंति खला, जहा न विरच्चं(ज्जं?)ति पयइणो, जहा करभरेहिं न पीडिज्जइ जणवउत्ति । एवं च वट्टमाणस्स पुत्त! इहलोए इच्छिया होहिंति सयलवंछियत्थसिद्धीओ, किमंग पुण प्र्लोएत्ति?|' एवं सिक्खविऊण नरसिंधनरवई पट्ठिओ स्म्ण्त्भ्द्द्सूरिस्मीव्ण्मि। तओ पौणाविया नरविक्कमनरवइणा सहस्सवाहिणी sibigA se nikkhmnnnimittN| कयमज्जणोवयारो सव्वालंकारविभूसिओ समारूढो तत्थ न्र्सिण्ह्न्र्वी। उक्खित्ता पवराभरणविभूसियसरीरेहिं सुइनेवत्थेहिं पवरपुरिसेहिं सिबिगा। तओ दिज्जंतेहिं महादाणेहिं, वज्जंतेहिं चउव्विहाउज्जेहिं, पढंतेहिं मागहसत्थेहिं, गायंतेहिं गायणेहिं मंगलमुहरमुहीहिं नयरनारीहिं, पणच्चिराहिं vaya'se यथा न मलिनीयते शशधरधवलं निजकुलम्, यथा न खण्ड्यते दूरप्ररूढः प्रतापपादपः, यथा न प्रम्लायते नीतिकमलीनि, यथा न उच्छृङ्खलीभवन्ति खलाः, यथा न विरज्यते प्रकृतिजनः, यथा करभरैः न पीड्यते जनपदः इति । एवं च वर्तमानस्य पुत्र! इहलोके इष्टाः भवन्ति सकलवाञ्छितार्थसिद्धयः, किं पुनः परलोके? / ' एवं शिक्षयित्वा नरसिंहनरपतिः प्रस्थितः समन्तभद्रसूरिसमीपम् । ततः प्रगुणीकारिता नरविक्रमनरपतिना सहस्रवाहिनी शिबिका तस्य निष्क्रमणनिमित्तम् । कृतमज्जनोपचारः सर्वाऽलङ्कारविभूषितः समारूढः तत्र नरसिंहनरपतिः । उत्क्षिप्ता प्रवराऽऽभरणविभूषितशरीरैः शुचिनेपथ्यैः प्रवरपुरुषैः shibikaa। ततः दीयमानैः महादानैः, वाद्यमानैः चतुर्विधाऽऽतोद्यैः, पठद्भिः मागधसाथैः, गायद्भिः गायनैः मङ्गलमुखरमुखाभिः नगरनारीभिः, प्रनृत्यद्भिः वारविलयाभिः महाविभूत्या निर्गतः नगर्याः । प्राप्तः आपवानी जरूर छे. आ राज्यलक्ष्मी पडल विनाना अंधत्वरूप, मद्यपान विना मदजनक अने सूर्य-चंद्रना किरणोने असाध्य अंधकाररूप छे; माटे तारे एवी रीते वर्तवुं के चंद्रमा समान धवल कुळने कलंक न लागे, लांबा वखतथी सतेज थयेल प्रताप-वृक्ष खंडित न थाय, नीति-कमलिनी करमाय नहि, शठ पुरुषो उच्छंखल न बने, प्रजा विरक्त न थाय तथा भारे करना भारथी जेम देश न पडाय. हे पुत्र! ए प्रमाणे वर्ततां आ लोकमां तने समस्त वांछित सिद्धि इच्छा प्रमाणे थशे अने परलोक सुधरशे, तेमां तो शंका ज शी?' एम पुत्रने शिखामण आपीने नरसिंह राजा सामंतभद्रसूरि समीपे चाल्यो. एटले नरविक्रम राजाए तेना निष्क्रमण निमित्ते एक हजार माणसो उपाडे तेवी शिबिका तैयार करावी. पछी स्नान-मज्जनादिक करी, सर्व अलंकारोथी भूषित थै नरसिंह भूपाल तेना पर आरूढ थयो, त्यां प्रवर भूषण-भूषित अने पवित्र वस्त्रधारी बलिष्ठ पुरुषोए ते शिबिका उपाडी. एटले महादान देवामां आवतां, चार प्रकारना वाजींत्र वागतां, मागधजनो स्तुति पढतां, गवैयाओनुं गायन चालतां, नागरांगनाओना मंगलगीतना ध्वनि थतां अने वारांगनाओनुं नृत्य प्रवर्ततां महाविभूतिपूर्वक नरसिंह राजा नगरीनी बहार नीकळी आचार्य पासे गयो अने शिबिका परथी नीचे उतरी, त्रण प्रदक्षिणा आपी Page #181 -------------------------------------------------------------------------- ________________ 490 श्रीमहावीरचरित्रम् वारविलियाहिं महाविभूईए निग्गओ न्य्रीओ। पत्तो सूरिसगासं । ओयरिऊण सिबिगाओ तिपयाहिणपुव्वं पडिओ गुरुचलणेसु भालयलघडियकरसंपुडेण भणिओ गुरू तओ रण्णा । 'भयवं! तायसु इण्डिं जिणिंददिक्खापयाणेण' ॥1॥ पडिवन्नंमि य गुरुणा पुव्वुत्तरदिसि स्मुज्झियाह्र्न्नो। एगनियंसियवत्थो पसंतवढंतसुहलेसो । / 2 / / सिद्धंतभणियजुत्तीए तत्थ सूरीहिं गाहिओ सम्मं । पव्वज्जं निरवज्जं कम्ममहासेलवज्जसमं । / 3 / / भणिओ य जहा 'भद्दय! एसा संसारसिंधुनावव्व । तुमए गहिया दिक्खा ता सम्मं उज्जमिज्जासु । / 4 / / सूरिसकाशम् । अवतीर्य शिबिकातः त्रिप्रदक्षिणापूर्वं पतितः गुरुचरणयो: भालतलघटितकरसम्पुटेन भणितः गुरुः ततः राज्ञ्या। 'भगवन्! त्रायस्व इदानीं जिनेन्द्रदीक्षाप्रदानेन' / / 1 / / प्रतिपन्ने च गुरुणा पूर्वोत्तरदिशि समुज्झिताऽऽभरणः । एकनिवसितवस्त्रः प्रशान्तवर्धमानशुभलेश्यः । / 2 / / सिद्धान्तभणितयुक्त्या तत्र सूरिभिः ग्राहितः सम्यक् । प्रव्रज्यां निरवद्यां कर्ममहाशैलवज्रसमाम् । / 3 / / युग्मम् । भणितश्च यथा 'भद्रक! एषा संसारसिन्धुनौः इव । त्वया गृहीता दीक्षा तस्मात् सम्यग् उद्यतस्व । / 4 / / ते गुरुना page पड्यो अने ललाट पर अंजलि जोडी गुरुने कहेवा लाग्यो के "हे भगवन्! जेनी दीक्षा आपी हवे भारी उद्धार 42.' (1) एटले गुरु महाराजे ते वचन स्वीकारतां, इशानखूणे आभरणो उतारी, एक वस्त्र धारी, शांतभावे शुभ लेश्या वृद्धि पामतां नरसिंह नरपतिने सिद्धांतमां कहेल युक्ति प्रमाणे कर्म-महापर्वतने तोडवामां ज समान एवी निर्दोष दीक्षा विधिपूर्वक आपी (23) अने शिक्षा आपतां जणाव्युं के-"हे भद्र! संसार-सागरमां नाव समान तें आ प्रव्रज्या धारण करी che, mATe 12 / 52 sadhama 424. (4) Page #182 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः मा काहिसि खणमेक्कंपि पावमित्तेहिं दुहनिमित्तेहिं । संसग्गिं दुक्खेहिं विसयकसाएहिं सह भद्द ! ॥5॥ एवं चंकमियव्वं भोत्तव्वं एवमेव सइयव्वं । एवं भासेयव्वं इच्चाइ निवेइयं गुरुणा । / 6 / / संमं संपडिवज्जिय छट्ठट्ठमखमणकरणखीणंगो । अप्पडिबद्धविहारं विहरिय' गामागराईसु । / 7 / / अहिगयजैधम्मविही विहियाणुट्ठाणनिच्चतल्लिच्छो । लच्छिव्व संजमं रक्खिऊण निम्महियकम्मंसो ॥8॥ सो मोक्खपयं पत्तो नरविक्कमनरवईवि तस्स सुओ। उवभुंजिय रज्जदुगं निययपए ठविय पुत्तं च । / 9 / / मा करिष्यसे क्षणमेकमपि पापमित्रैः दुःखनिमित्तैः । संसर्गी दुःखैः विषयकषायैः सह भद्र! ॥5॥ एवं चङ्क्रमितव्यं भोक्तव्यम् एवमेव शयितव्यम् । एवं भषितव्यम्' इत्यादि निवेदितं गुरुणा । / 6 / / सम्यग् प्रतिपद्य षष्ठाऽष्टम-क्षपणकरणक्षीणाङ्गः । अप्रतिबद्धविहारं विहृत्य ग्रामाऽऽकरादिषु । / 7 / / अधिगतयतिधर्मविधिः विहिताऽनुष्ठाननित्यतल्लिप्सः । लक्ष्मीः इव संयमं रक्षयित्वा निर्मथितकर्यांशः ॥8 ॥ सः मोक्षपदं प्राप्तः नरविक्रमनरपतिः अपि तस्य सुतः । उपभुज्य राज्यद्वयं निजपदे स्थाप्य पुत्रं च । / 9 / / 491 हे भद्र! दुःखना कारणरूप तथा पापमित्र एवा विषय-कषायोनो एक क्षण पण संपर्क करीश नहि. (4) सदा उपयोगपूर्वक चालजे, आ प्रमाणे आहार करजे, आ प्रमाणे शयन करजे अने आ प्रमाणे बोलजे.' ए रीते गुरुए आपेल शिक्षा स्वीकारी, छठ्ठ, अठ्ठम अने मासखमणथी शरीर क्षीण करतां, गाम, खाणादिक प्रत्ये अप्रतिबद्धपणे विचरतां, यतिधर्मना विधिनो संपूर्ण अभ्यास करी, शास्त्रमां बतावेल अनुष्ठानमां तल्लीन बनी, लक्ष्मीनी जेम संयमनी रक्षा करतां सर्व कर्मने खपावी नरसिंह मुनि मोक्षपदने पाम्या. तेमज नरविक्रम राजा पण Page #183 -------------------------------------------------------------------------- ________________ 492 श्रीमहावीरचरित्रम पावियसम्मत्तगुणो पज्जंते पालिऊण पवज्जं । कयदुक्करतवचरणो महिंदकप्पे सुरो जाओ । / 10 / / इय नंदण! नरपुंगव! चरियं एएसिं पुरिससीहाण । तुज्झ मए परिकहियं जं तुमए पुच्छिअं आसि । / 11 / / सोऊण इमं तुममवि नरिंद! धम्मे तहुज्जमं कुणसु । जह उत्तिमपुरिसाणं अचिरेण निदंसणं होसि । / 12 / / इमं च सोच्चा राया जायपव्वज्जापरिणामो गुरुं विन्नविउं पवत्तो-भयवं! तुमं महातावतवियस्स व अमयधारावरिसो, छुहाभिभूयस्स व सु(पु?)न्नखज्जगावणो, दोगच्चचक्कक्कंतस्स व चिंतामणी, दुरालोयंधयारगिरिगुहागयस्स व पयासदीवो, नीरनिहिनिहित्तस्स व समासास प्राप्तसम्यक्त्वगुणः पर्यन्ते पालयित्वा प्र्व्र्ज्याम्। कृतदुष्करतपश्चरणः महेन्द्रकल्पे सुरः जातः । / 10 / / इति नन्दन! नरपुङ्गव! चरितम् एतेषां महापुरुषाणाम् । तव मया परिकथितं यत्त्वया पृष्टमासीत् । / 11 / / श्रुत्वा इदं त्वमपि नरेन्द्र! धर्मे तथा उद्यमं कुरु । यथा उत्तमपुरुषाणाम् अचिरेण निदर्शनं भवसि । / 12 / / इदं च श्रुत्वा राजा जातप्रव्रज्यापरिणामः गुरुं विज्ञप्तुं प्रवृत्तः 'भगवन्! त्वं महातापतप्तस्य इव अमृतधारावर्षा, क्षुधभिभूतस्य इव पूर्णखाद्याऽऽपणः, दौर्गत्यचक्राऽऽक्रान्तस्य इव चिन्तामणिः, दुरालोकाऽन्धकारगिरिगुहागतस्य इव प्रकाशदीपः, नीरनिधिनिहितस्य इव समाश्वासद्वीपः, विकटाऽटवीपतितस्य बंने राज्य भोगवी, पोताना पुत्रने राज्यगादी सोंपी, सम्यक्त पामतां प्रांत दीक्षा पाळी, दुष्कर तप आचरीने ते माहेंद्र देवलोकमां देवता थयो. (1 थी 10) हे नंदन नरेश! पूर्वे तें जे मने पूछ्युं, ते ए पुरुषरत्नोनुं चरित्र में तने कही संभळाव्युं. (11). ए सांभळतां हे राजन! तुं पण धर्ममां एवी रीते उद्यम कर, के जेथी अल्पकाळमां उत्तम पुरुषोना एक दृष्टांत35 थाय.' (12) ए प्रमाणे सांभळी संयमनो भाव थतां नंदन राजा गुरुने विनंति करवा लाग्यो-"हे भगवन्! महातापथी तप्त थयेला प्राणीने तमे अमृतनी वृष्टि समान, क्षुधातुरने श्रेष्ठ खाद्यना भंडारतुल्य, दौर्भाग्यना समूहथी त्रासेलाने चिंतामणि समान, अत्यंत अंधारी गिरिगुफामां गयेलाने प्रकाश दीपकतुल्य, महासागरमां पडेलाने Page #184 -------------------------------------------------------------------------- ________________ 493 चतुर्थः प्रस्तावः दीवो, वियडाडवीपडियस्स व पसत्थसत्थनाहो मह कहकहवि चक्खुगोयरं गओ । ता इयाणिं परमपहु! करुणाकुलभवण ! एयं पवाहओ अणाइयं अणवदग्गं अपरिच्छेयमिच्छाजलुप्पीलपडिहत्थं, मोहमहावत्तदुत्तरिल्लं, निरंतरुब्भवंतजम्मणमरणकल्लोलमालाउलं, कसायकलुसपंकसंकुलं, वियरंतविविहायंकनक्कचक्काउलं, viyAragoaruttiNNa'NNANatimirabharaguvilaM, पयैदुग्गेज्झमज्झं, पयैभीसणं, पयैविवागदारुणं, पयैनिग्गुणं, पयैकिलेसायासाइदुक्खसंखोहकारणं, रणं व कायराणं सव्वहा चिंतिज्जमाणमवि परमरोमुद्धोसजणगं भवसमुद्दं निरवज्जपव्वज्जाजाणवत्तेण सुबद्धेण नाण- दंसणविहि-संछाइयछिड्डेणं, संवरवज्जलेवेणं संममाविद्धेण, तवपवणजवेणं अणुलग्गेणं वेरग्गमग्गंमि, अक्खोभेण विसुत्तियावीईहिं पडिपुण्णेण अणेगसीलंगरयणसहस्सेहिं तुम्हेहिं कन्नधारेहिं झत्ति समुत्तरिउ समीहामि त्ति । सूरिणा भणियं - 'महाराय ! मा पडिबंधं क्रेहि|' तओ नंदणनरिंदो इव प्रशस्तसार्थनाथः मम कथंकथमपि चक्षुगोचरं गतः । तस्माद् इदानीं परमप्रभो!, करुणाकुलभवन! एतत् प्रवाहतः अनादि अनवदग्रम् अपरिच्छेयमिथ्याजलसमूहपूर्णम्, मोहमहाऽऽवर्तदुस्तीर्यम्, निरन्तरोद्भवज्जन्ममरणकल्लोलमालाऽऽकुलम्, कषायकलुषपङ्कसङ्कुलम्, विचरद्विविधाऽऽतङ्कनक्रचक्राऽऽकुलम्, विचारगोचरोत्तीर्णाऽज्ञानतिमिरभरगुपिलम्, प्रकृतिदुर्ग्राह्यमध्यम्, प्रकृतिभीषणम्, प्रकृतिविपाकदारुणम्, प्रकृतिनिर्गुणम्, प्रकृतक्लेशाऽऽयासादिदुःखसंक्षोभकारणम्, रणम् इव कातराणां सर्वथा चिन्त्यमानमपि परमरोमोर्द्धजनकं भवसमुद्रं निरवद्यप्रव्रज्यायानपात्रेण सुबद्धेन ज्ञान-दर्शनविधिसंछादितछिद्रेण संवरवज्रलेपेन सम्यगाऽऽविद्धेन, तपोपवनजवेन अनुलग्नेन वैराग्यमार्गे, अक्षोभेण विश्रोतसिकावीचिभिः प्रतिपूर्णेन अनेकशीलाङ्गरत्नसहस्त्रैः युष्माभिः कर्णधरैः झटिति समुत्तरितुं समीहे' इति । सूरिणा भणितं 'महाराज ! मा आधारद्वीप समान तथा विकट अटवीमां गोथा खाता जनने प्रशस्त सार्थवाह समान एवा तमे महाभाग्ये मने प्राप्त थया छो; तो हे परमगुरु! हे करूणा-कुलभवन! आ प्रवाहथी अनादि, अति भयंकर, अपरिमित मिथ्यात्वरूप जळना समूहथी अगाध, मोहरूप महा-आवर्त्तवडे दुस्तर, निरंतर प्रगट थता जन्म-मरणरूप कल्लोलनी श्रेणिथी व्याप्त, कषायरूप कादवथी भरेल, फरता एवा विविध उपद्रव रूपी जळजंतुना समुदायथी भरेस, वियार-गोयरमां आवता अज्ञान अंधारथी गहन, ठंडाई न भएगी शाय तेवा, भीषएआ, इजथी अडवा, निर्गुण, क्लेश, आयासादि दुःख अने संक्षोभना कारणरूप, कायर जनोने संग्रामनी जेम भयंकर तथा सर्वथा चिंतवतां पण रूंवाडा उभा करनार एवा भवसमुद्रथी, सुबद्ध, ज्ञान, दर्शनविधिवडे जेना छिद्रो आच्छादित छे, संवररूप वज्रलेपथी जे अत्यंत जडेल छे, तपरूप पवनना वेगथी जे वैराग्य-मार्गे संलग्न छे, चंचळतारूप तरंगोथी जे अक्षोभ्य छे तथा अनेक शीलांगरूप हजारो रत्नोथी जे परिपूर्ण एवा निवद्य संयमरूप जहाजवडे तमे कर्णधार-संचालक बनी मने सत्वर पार उतारो, एम हुं इच्छुं छुं.' एटले आचार्य बोल्या-'हे Page #185 -------------------------------------------------------------------------- ________________ 494 श्रीमहावीरचरित्रम् पुत्तारोवियरज्जभारो, वाहिं व मोत्तूण रायलच्छिं, विहगोव्व पंजराओ घरवासाओ निक्खंतो, जाओ य तिगुत्तिगुत्तो पंचसमीजुत्तो जियपरीसहो निहयपंचिंदियपसरो समणो समियपावोत्ति । तओ कमेण अहिगयएक्कारसंगो कडाणं कम्माणं पुव्विं दुप्पडिक्कंताणं खवणत्थं मासंमासेण अणिक्खित्तेणं कायरदुरणुचरेणं घोरेणं तवोकम्मेणं अप्पाणं सोसिंतो अप्पडिबद्धविहारेणं विह्रि। तित्थयरत्तलाभबीयभूयाइं वीसइ ठाणाई सम्मं फासेइ य। कहं? सव्वजगजीवबंधुरबंधवभूए जिणे जिय्क्साए। सिवपंथसत्यवाहे तत्थाहिं गिराहिं थुणमाणो । / 1 / / ववगयजर-मरणभए सिवमयलमणंतमक्खयं पत्ते । परमेसरे य सिद्धे समिद्धसोक्खे नमसंतो । / 2 / / प्रतिबन्धं कुरु । ' ततः नन्दननरेन्द्रः पुत्राऽऽरोपितराज्यभारः, व्याधिः इव मुक्त्वा राज्यलक्ष्मीम्, विहगः इव पञ्जरात् गृहवासाद् निष्क्रान्तः, जातः च त्रिगुप्तिगुप्तः, पञ्चसमितियुक्तः, जितपरिषहः, निहतपञ्चेन्द्रियप्रसरः श्रमणः shmitpaapH। ततः क्रमेण अधिगतैकादशाङ्गः कृतानां कर्मणां पूर्वे दुष्प्रतिक्रान्तानां क्षपणार्थं मासंमासेन अनिक्षिप्तेन कातरदुरनुचारेण घोरेण तपोकर्मणा आत्मानं शासन् अप्रतिबद्धविहारेण विह्र्ति। तीर्थकरत्वलाभबीजभूतानि विंशतिः स्थानानि सम्यक् स्पृशति च । कथम्? - सर्वजगज्जीवबन्धुरबान्धवभूतान् जिनान् जितकषायान् शिवपथसार्थवाहान् तथ्याभिः गिर्भिः स्तुवन् । / 1 / / व्यपगतजरा-मरणभयान् शिवमचलमनन्तमक्षयं प्राप्तान् । परमैश्वर्यान् च सिद्धान् समृद्धसौख्यान् नमन् । / 2 / / महाराज! हवे कंइ पण प्रतिबंध करीश नहि." पछी नंदन नरेंद्र पुत्रने राज्यभार सोंपी, व्याधिनी जेम राजलक्ष्मी मूकी, पंजरथकी पक्षीनी जेम ते गृहवासथकी नीकळ्यो अने पंच समितियुक्त, त्रिगुप्ति-गुप्त, परिषहोने जीतनार, जितेंद्रिय तथा पापने शमावनार एवो श्रमण थयो. एटले अनुक्रमे अगियार अंग भणी, बांधेला कर्मो के जे पूर्वे आलोचेलां नथी तेने खपाववा, निरंतर अने कायर जनोने दुश्मरणीय एवा घोर मासखमण तपोविधानथी शरीरने शोभावतां अप्रतिबद्धपणे ते विचरवा लाग्या; तेमज तीर्थंकरपणाना खास कारणभूत एवां वास स्थानकोने तेओ आ प्रमाणे भावथी आराधवा लाग्या सर्व जगतजीवना सुंदर बांधव समान, कषायने जीतनार तथा मोक्षमार्गना सार्थवाह एवा जिनेश्वरोनी ते यथार्थ वाएल्थी स्तुति 2ता; (1) जरा अने मरणना भय रहित, अनंत, अक्षय अने अचल एवा मोक्षने प्राप्त थयेला परमेश्वर अने अखंड सुखना भोगी एवा सिद्धात्माओने नमस्कार करता; (2) Page #186 -------------------------------------------------------------------------- ________________ 495 चतुर्थः प्रस्तावः सन्नाणचरणदंसणमहाभरुद्धरणपच्चलसहावं । चाउव्वन्नं संघं एक्कं सरणंति मन्नंतो । / 3 / / करुणोयहिणो गुरुणो पंचविहायारधरणधीरस्स । अणुवकयजणाणुग्गहभावं सम्मं पसंसंतो । / 4 / / सद्धम्मसिढिलचित्ते सत्ते धम्मे थिरीक्रेमान्ने। परियायपमुहथेरे उववूहंतो य भयवंते । / 5 / / ससमय-परसमयपरूढगाढसंसयसहस्सनिम्महणे । सुस्सूसंतो निच्चं बहुस्सुए साहुणो पवरे ॥6॥ सज्ज्ञानचरण-दर्शनमहाभारोद्धरणप्रत्यलस्वभावम् । चातुर्वर्णं सङ्घम् 'एकं शरणम्' इति मन्यमानः । / 3 / / करुणोदधेः गुरोः पञ्चविधाऽऽचारधरणशीलस्य । अनुपकृतजनाऽनुग्रहभावं सम्यक् प्रशंसन् । / 4 / / सद्धर्मशिथिलचित्तान् सत्त्वान् धर्मे स्थिरीकुर्व्न्। प्रर्यायप्रमुखस्थविरान् उपबृहन् च भगवतः । / 5 / / स्वसमय-परसमयप्ररूढगाढसंशयसहस्रनिर्मथकान् । सुश्रूषमाणः नित्यं बहुश्रुतान् साधून् प्रवरान् । / 6 / / ज्ञान, चारित्र अने दर्शनरूप महाभार उपाडवामां समर्थ एवा चतुर्विध श्रीसंघने एक शरणरूप मानता, (3) करूणाना सागर, पंचविध आचार पाळवामां धीर, अने पोतानी उपर उपकार न करनार लोको उपर अनुग्रह करता एवा गुरुनी सम्यक्ट्रकारे प्रशंसा करता; (4) सद्धर्ममां शिथिल थयेला प्राणीओने धर्ममां स्थिर करता तथा पर्याय प्रमुखथी मोटा एवा साधु महात्माओनी 2साधा 42ता; (5) हजारो स्व-परशास्त्रोनी अत्यंत गाढ शंकाने दूर करनार एवा बहुश्रुत प्रवर श्रमणोनी शुश्रुषा करता; (7) Page #187 -------------------------------------------------------------------------- ________________ 496 श्रीमहावीरचरित्रम मास-दुमास-तिमासाइविविहतवकम्मकरणपडिबद्धे । विस्सामणाइणा तह तवस्सिणो पडिचरेमाणो । / 7 / / अंगाणंगसरूवे सुयंमि स्व्व्न्नुनिच्छिय्त्थ्ण्मि। अणवरयं गयचित्तो तयत्थपरिभावणुज्जुत्तो । / 8 / / त्त्त्त्थ्स्द्धान्न्प्फान्न्स्म्म्त्त्प्व्र्व्त्थुमि। संकाइदोसजालं परिहरमाणो पयत्तेण । / 9 / / नाणाईणं उवयारपमुहविणयंमि बहुविगप्पंमि । ऐयारपरंपरयं वज्जतो निउणबुद्धीए । / 10 / / पडिलेहणा-पमज्जणपमुहावस्सयविहीसु विविहासु । सद्धम्मबद्धलक्खो खलियं निच्चंपि रक्खंतो । / 11 / / मास-द्विमास-त्रिमासादिविविधतपःकर्मकरणप्रतिबद्धान् । विश्रामणादिना तथा तपस्विनः प्रतिचरन् । / 7 / / अङ्गाऽनङ्गस्वरूपे श्रुत्ते सर्वज्ञनिश्चिताऽर्थे । अनवरतं गतचित्तः तदर्थपरिभावनोद्युक्तः ॥8॥ tttvaarthshrddhaanprdhaansmyktvprvrvstuni| शङ्कादिदोषजालं परिहरन् प्रयत्नेन । / 9 / / ज्ञानादीनाम् उपचारप्रमुखविनये बहुविकल्पे । अतिचारपरम्परां वर्जन् निपुणबुद्ध्या । / 10 / / प्रतिलेखन-प्रमार्जनप्रमुखाऽऽवश्यकविधिषु विविधेषु । सद्धर्मबद्धलक्षः स्खलितं नित्यमपि रक्षन् । / 11 / / मास, बे मास, त्रिमास प्रमुख विविध तपोविधानमां तत्पर एवा तपस्वीओनी विश्रामणाथी सेवा करता, (7) अंग के अंगबाह्यरूप तथा सर्वज्ञ भगवंते निचतार्थ करेल एवा श्रतने विषे निरंतर लीन अने तेना अर्थना थितनमा tat52 23ता; (8) तत्त्वार्थनी श्रद्धाप्रधान सम्यक्तरूप श्रेष्ठ वस्तुमां प्रयत्नपूर्वक शंकादि दोष छोडता; (9) ज्ञानादिकना उपका(चा)रप्रमुख अनेक प्रकारना विनयमां निपुण बुद्धिवडे अतिचारने तजता; (10) प्रतिलेखना, प्रमार्जना प्रमुख विविध आवश्यक विधिमां धर्ममां परायण रही, प्रतिदिन अतिक्रमथकी आत्माने क्यावता; (11) Page #188 -------------------------------------------------------------------------- ________________ 497 चतुर्थः प्रस्तावः सीले पिंडुग्गमपभीदोसविरहा वएसु पंचसुवि । पाणवहाईएसु य विसोहयंतो य मालिन्नं । / 12 / / पैसमयं स्ण्वेगाइभाव्न्नाजाल्भाव्न्नुज्जुत्तो। ससरीरेऽविहु निच्चं ममत्तबुद्धिं अकुणमाणो ॥13॥ बज्झब्भंतररूवं बारसभेयंपि घोरतवकम्मं । अनिगूहियनियसत्ती आयरमाणो य पैदिवसं । / 14 / / / धम्मोवगारिसाहूण वत्थकंबलपमोक्खमुवगरणं । देंतो कोहाईणं निच्चं चायं कुणंतो य । / 15 / / शीले पिण्डोद्गमादिदोषविरहाद् व्रतेषु पञ्चस्वपि । प्राणवधादिषु च विशोधयन् च मालिन्यम् । / 12 / / प्रतिसमयं स्ण्वेगादिभाव्नाजाल्भाव्नोद्युत्ः। शरीरेऽपि खलु नित्यं ममत्वबुद्धिम् अकुर्वन् । / 13 / / बाह्याऽभ्यन्तररूपं द्वादशभेदमपि घोर्त्पोक्र्म्। अनिगृहितनिजशक्तिः आचरन् च प्रतिदिवसम् । / 14 / / धर्मोपकारिसाधुभ्यः वस्त्र-कम्बलप्रमुखम् उपकरणम् । ददन् क्रोधादीनां नित्यं त्यागं कुर्वन् च । / 15 / / शीलमां पिंड, उद्गमप्रभूति दोषने TALI, पांच महाव्रतो तेमज जीवहिंसादिमां लागेल मालिन्यने दूर करता (12) प्रतिसमये संवेगादि भावना भाववामां परायण रही पोताना देहप्रत्ये पण सदा ममत्व-बुद्धिने तजता; (13) बाह्य अने आत्यंतर बार प्रकारना घोर तप-कर्म प्रतिदिवस आचरतां पोतानी शक्तिने न गोपवता; (14) धर्मथी उपकार करता साधुओने वस्त्र, कंबळप्रमुख उपकरण आपता अने क्रोधादिकनो सदा त्याग करता; (15) Page #189 -------------------------------------------------------------------------- ________________ 498 आयरिओज्झाय-तवस्सि थेर-साहम्मियाण सेहाणं । कुल-गण- गिलाण संघे वेयावच्चमि वट्टंतो । / 16 / / एएसिंपि तहाविहआवयवसजायदुत्थचित्ताणं । ओसहदाणाईहिं समाहिभावं च जणमाणो । / 17 / / अक्खर-पय-गाह-सिलोगमेत्तयं सव्वया अपुव्वसुयं । अहिगयसुत्तत्थोऽविहु सुयाणुरागेण पढमाणो ॥ 18 ॥ भत्तिं तह बहुमाणं तद्दिट्ठत्थाण सम्मभावणयं । विहिगहणं चिय निच्चं सुयस्स सम्मं पयासिंतो । / 19 / / आचार्योपाध्याय-तपस्वि - स्थविर - साधर्मिकानां शैक्षकाणाम् । कुल-गण-ग्लान-सङ्घानां वैयावृत्त्ये वर्तमानः ॥16॥ श्रीमहावीरचरित्रम् एतेषामपि तथाविधाऽऽपद्वशजातदुस्थचित्तानाम् । औषधदानादिभिः समाधिभावं च जनयन् । / 17 / / अक्षर-पद-गाथा-श्लोकमात्रं सर्वदा apuurvshrutm। अधिगतसूत्राऽर्थः अपि खलु श्रुतानुरागेण पठन् । / 18 / / भक्तिं तथा बहुमानं तद्दृष्टाऽर्थानां स्म्य्ग्भाव्न्क्म्। विधिग्रहणमेव नित्यं श्रुतस्य सम्यग् प्रकाशयन् । / 19 / / आयार्य, उपाध्याय, तपस्वी, स्थविर, साधर्मिङ, नूतन दीक्षित, डुम गएआ, ग्लान तथा संधना वैयावृत्यवैयावय्यभां प्रवर्तता; (15) तेमज तथाविध आपदना वशे खिन्न थता ए ज महात्माओने औषध-दानादिकवडे समाधिभाव प्रगटावता; (13) अक्षर, पद, गाथा, श्लोक के जे सर्वदा अपूर्वश्रुत छे, ते सूत्रार्थ भण्या छतां श्रुतानुरागथी तेनो अभ्यास डरता, (18) तथा श्रुतनी भक्ति, बहुमान, तेमां बतावेल अर्थोनुं सम्यचिंतन, विधिथी तेनुं ग्रहण ए विगेरे यथार्थपणे नित्य प्राशता; (18) Page #190 -------------------------------------------------------------------------- ________________ 499 चतुर्थः प्रस्तावः भव्वाण धम्मकहणेण पैदिणं पवयणुन्नैं परमं । सियवायसाहणेण य कुणमाणो सुद्धचित्तेणं । / 20 / / सो नंदणमुणिवसहो इय वीसइठाणगाइं फासित्ता। तित्थयरनामगोत्तं कम्मं बंधेइ परमप्पा । / 21 / / इगवीस कुलयं । अह पमायपरिहारपरायणो एगं वाससयसहस्सं समणपरियागं पाउणित्ता पज्जंतसमए य सम्ममालोइयनियदुच्चरियवग्गो, समुच्चारियपंचमहव्वओ, खामियसव्व-सत्तसंताणो, मासियसंलेहणासंलिहियसरीरो, पंचनमोक्कारपरायणो मरिऊण समाहीए समुप्पन्नो पाणयकप्पे पुप्फुत्तरवडिंसए विमाणे देवोत्ति । / ताहे सो सरभसभाविरेण नियपरियणेण प्रिय्रिओ। विलसइ तत्थ विमाणे अयराइं वीसैं जाव । / 1 / / भव्यानां धर्मकथनेन प्रतिदिनं प्रवचनोन्नतिं परमाम् । स्याद्वादसाधनेन च कुर्वन् शुद्धचित्तेन । / 20 / / सः नन्दनमुनिवृषभः इति विंशतिस्थानकानि स्पृष्ट्वा । तीर्थकरनामगोत्रं कर्म बध्नाति परमात्मा । / 21 / / एकविंशतिः कुलकम् । अथ प्रमादपरिहारपरायणः एकं वर्षशतसहस्रं श्रमणपर्यायं प्राप्य (=पालयित्वा) पर्यन्तसमये च सम्यगाऽऽलोचितनिजदुश्चरितवर्गः, समुच्चारितपञ्चमहाव्रतः, क्षामितसर्वसत्त्वसन्तानः, मासिकसंलेखनासंलिखितशरीरः, पञ्चनमस्कारपरायणः मृत्वा समाधिना समुत्पन्नः प्राणतकल्पे पुष्पोत्तराऽवतंसके विमाने देव्ः। तदा सः सरभसभावितेन निजपरिजनेन प्रिवृत्त्ः॥ विलसति तत्र विमाने अतराणि विंशतिः यावत् । / 1 / / भव्यात्माओने धर्म कहेवाथी प्रतिदिवस प्रवचननी परम उन्नति करता अने शुद्ध चित्तथी स्याद्वादने साधता (20) एवा ते नंदन महामुनि ए रीते वीश स्थानको आराधी, ते उन्नत आत्माए तीर्थंकरनाम गोत्र-कर्म उपार्जन ध्र्यु. (21) पछी प्रमाद छोडवामां तत्पर ते महात्मा एक लाख वरस साधु-पर्याय पाळी (11, 80, 945 मासक्षमण करी), प्रांत समये पोताना दुश्चरित्रने आलोची, पंच महाव्रत उच्चारी, सर्व प्राणीओने खमावी, मासिक संलेखना धारण करी, पंच नमस्कारना ध्यानमां तल्लीन बनी, समाधिपूर्वक मरण पामतां ते प्राणत देवलोकने विषे पुष्पावतंसक नामना विमानमां देवता थया, त्यां भारे हर्षथी पोताना परिजनवडे परिवृत थई ते विमानमां तेणे वीश सागरोपम सुधी दिव्य सुख भोगव्युं. (1) Page #191 -------------------------------------------------------------------------- ________________ 500 श्रीमहावीरचरित्रम् सत्तावीसैमो भवो । आउयकम्मविगमे य तत्तो चविऊण इहेव जंबुद्दीवे दीवे, भारहे खेत्ते माहणकुंडग्गामे सन्निवेसे सयलवेयविज्जावियक्खणस्स उसभदत्तस्स माहणस्स देवाणंदाए भारियाए गब्भे सो नंदणदेवजीवो मिरियभवकयकुलप्पसंसणदोससमुवज्जियनीयगोयकम्मसामत्थेणं आसाढसुद्धछट्टीए हत्थुत्तरे नक्खत्ते पाउब्भूओ पुत्तत्तणेणंति । दिट्ठा य तीए रयणीए सुहपसुत्ताए गय-वसहाइणो चउद्दस महासुमिणा । तओ अदिट्ठपुव्वतहाविहसुविणो-वलंभजायहरिसा गया उसहदत्तस्स माहणस्स स्गासे। सिट्ठा चउद्दसवि सुमिणा । उसहदत्तेणवि ते सम्ममणुचिंतिऊण bhaNiyaM'tujjha पिए! धणलाभो पंचविहविसिद्वभोगलाभो य । होही नीरोगत्तं नूणं एयाणुभावेण ॥1॥ सप्तविंशतितमः भवः आयुष्ककर्मविगमे च ततः च्युत्वा इहैव जम्बूद्वीपे द्वीपे भरते क्षेत्रे, ब्राह्मणकुण्डग्रामे सन्निवेशे सकलवेदविद्याविचक्षणस्य ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः भार्यायाः गर्भे सः नन्दनदेवजीवः मरीचिभवकृतकुलप्रशंसादोषसमुपार्जितनीचगोत्रकर्मसामर्थ्येन आषाढशुद्धषष्ठ्यां हस्तोतरे नक्षत्रे प्रादूर्भूतः पुत्र्त्वेन्। दृष्टा च तया रजन्यां सुखप्रसुप्तया गज- वृषभादीनि चतुर्दश म्हास्व्प्नानि। ततः अदृष्टपूर्वतथाविधस्वप्नोपलम्भजातहर्षा गता ऋषभदत्तस्य ब्राह्मणस्य सकाशम् । शिष्टानि चतुर्दश स्व्प्नानि। ऋषभदत्तेनाऽपि तानि सम्यगनुचिन्त्य भणितम् 'तव प्रिये! धनलाभः पञ्चविधविशिष्टभोगलाभश्च । भविष्यति निरोगत्वं नूनम् एतदनुभावेन । / 1 / / सत्यावीसमो भव पछी आयुकर्म पूर्ण थतां त्यांथी च्यवी आ ज जंबुद्वीपना भरतक्षेत्रमां माहण-ब्राह्मणकुंड गामने विषे समस्त वेद-विद्यामां विचक्षण एवा ऋषभदत्त ब्राह्मणनी देवानंदा नामे भार्याना उदरमां ते नंदनदेवनो जीव, के जेणे मरीचिना भवमां कुळमदथी नीच गोत्र-कर्म उपार्जन कर्युं हतुं, ते कारणे आषाढ शुक्ल छठ्ठना दिवसे हस्तोत्तर नक्षत्रमां ते पुत्रपणे अवतर्या. एटले ते रात्रे सुखे सूतेल देवानंदाए गज, वृषभप्रमुख चौद महास्वप्नो जोयां, जेथी पूर्वे तेवा प्रकारनां स्वप्नो कदी जोयेल न होवाथी ते जोतां भारे हर्ष पामती ते ऋषभदत्त स्वामी पासे गई अने चउदे स्वप्नो तेणे कही संभळाव्यां. ऋषभदत्ते ते बराबर चिंतवीने पत्नीने जणाव्युं के ऽहे प्रिये! ए स्वप्नोना प्रभावथी तने धनलाभ, पांच प्रकारना विशिष्ट भोगनो लाभ तथा आरोग्य अवश्य प्राप्त थशे. (1) Page #192 -------------------------------------------------------------------------- ________________ 501 चतुर्थः प्रस्तावः रिउजउसामाथव्वणचउवेयवियक्खणं जणपसिद्धं । जणिहिसि पुत्तं च तुमं समहिगनवमासपज्जंते' / / 2 / / इय सा निसामिऊणं पहिट्ठचित्ता विमुक्ककुविगप्पा । निययावासमुवगया सम्मं गब्भं समुव्वहै । / 3 / / जद्दिवसं चिय चिंतामणिव्व गब्भे जिणो स्मोइन्नो। करि-तुरग-रयणनिवहो तद्दिवसं चिय न माइ गिहे । / 4 / / अणवरयहोमकरणुच्छलंतधूमोलिसामलं गयणं । उन्नयमेहासंकं कुणै अकालेऽवि हंसाणं । / 5 / / ऋग्-यजुर्सामाऽथर्वणचतुर्वेदविचक्षणं जनप्रसिद्धम् । जनिष्यसि पुत्रं च त्वं समधिकनवमासपर्यन्ते' / / 2 / / इति सा निश्रुत्य प्रहृष्टचित्ता विमुक्त्कुविक्ल्पा। निजाऽऽवासमुपगता सम्यग् गर्भं समुद्वहति । / 3 / / यद्दिनम् एव चिन्तामणिः इव गर्भे जिनः स्मुत्तीर्न्न्ः। करि-तुरग-रत्ननिवहः तद्दिनमेव न माति गृहे ॥4॥ अनवरतहोमकरणोच्छलझूमालीश्यामलं गगनम् । उन्नतमेघाऽऽशङ्कां कुर्वन्ति अकालेऽपि हंसाः । / 5 / / वळी ऋवेद, यजुर्वेद, सामवेद अने अथर्वण ए चारे वेदमां विचक्षण तथा जनप्रसिद्ध एवा पुत्ररत्नने तुं कंइक नव मास अधिक थतां जन्म आपीश' (2) ए प्रमाणे सांभळतां भारे हर्ष पामी, कुविकल्प तजीने ते पोताना आवासमां गइ अने सम्यक्झकारे गर्भने धार्। 21 वा. (3) जे दिवसथी चिंतामणि समान जिनेश्वर गर्भमां उत्पन्न थया, ते दिवसथी ऋषभदत्तना घरमां हाथी, घोडा, रत्नप्रभु5 सभाता नहता. (4) वळी सतत होम करतां उछळता धूमथी श्याम थयेल आकाशने जोतां अकाळे पण हंसोने महामेघनी आशंका 25 431. (5) Page #193 -------------------------------------------------------------------------- ________________ 502 श्रीमहावीरचरित्रम् ___ अह भयवओ गब्भगयस्स वीक्कंतेसु बायासीदिवसेसु वटुंते य तियासीतमदिणंमि सोहम्मकप्पवासी देविंदो सोहम्माए सभाए निसन्नो बत्तीसाए विमाणसयसहस्साणं, चौरासीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसाणं, चउण्हं लोगपालाणं, अठ्ठण्हं अग्गमहिसीणं तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं चउण्हं (दिसाणं?) चौरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिंपि देवाणं देवीण य सामित्तमणुपालेमाणो इमं च जंबुद्दीवं दीवं विउलेणं अक्खलियपसरेण ओहिनाणेण करकमलनिलीणमुत्ताहलं व अवलोएमाणो भयवंतं चरिमतित्थयरं माहणपणइणीकुच्छीगयं पेच्छइ । तओ आणंदवियसियनयणकमलो, हरिसवससमुच्छलियरोमंचंचियसरीरो, संभमसट्ठाणचलियकडग-तुडिय-केऊर-किरीडकुंडलाइभूसणो, तक्खणविमुक्कसीहासणो पायपीढाओ पच्चोरुहै । वेरुलियवरिट्ठरिट्ठरत्तरयणखंडमंडियाओ पाउयाओ विमुण्चि॥ ___ अथ भगवतः गर्भगतस्य व्यतिक्रान्तेषु द्व्यशीतिदिवसेषु वर्तमाने च त्र्यशीतितमे दिने सौधर्मकल्पवासी देवेन्द्रः सौधर्मायां सभायां निषण्णः द्वात्रिंशतः विमानशतसहस्राणाम्, चतुरशीतेः सामानिकसहस्राणाम्, त्रयस्त्रिंशताः त्रायस्त्रिंशानाम्, चतुर्णा लोकपालानाम्, अष्टानां अग्रमहिषीनाम्, तिसृणां पर्षदाम्, सप्तानाम् अनीकानाम्, सप्तानाम् अनीकाधिपतीनाम्, चतसृणां(दिशां?) चतुरशीतेः आत्मरक्षदेवसहस्राणाम् अन्येषामपि देवानां देवीनां च स्वामित्वमनुपालयन् इमं च जम्बूद्वीपं द्वीपं विपुलेन अस्खलितप्रसरेन अवधिज्ञानेन करकमलनिलीनमुक्ताफलमिव अवलोकयन् भगवन्तं चरमतीर्थंकरं ब्राह्मणप्रणयिनीकुक्षिगतं प्रेक्षते । ततः आनन्दविकसितनयनकमलः हर्षवशसमुच्छलितरोमाञ्चाऽञ्चितशरीरः, सम्भ्रमस्वस्थान-चलितकटक-त्रुटितकेयूर-किरीट-कुण्डलादिभूषणः, तत्क्षणविमुक्तसिंहासनः, पादपीठात् प्रत्यारोहति । वैडूर्यवरिष्टरिष्टरक्तरत्नखण्ड हवे अहीं भगवंतने गर्भमां आवतां व्याशी दिवस व्यतीत थया. त्याशीमा दिवसे सौधर्म देवलोकनो स्वामी इंद्र सौधर्मा नामनी सभामां बेठो, के जे बत्रीस लाख विमानो, चोराशी हजार सामानिक देवो, प्रधान जेवा तेत्रीश त्रायद्गिशक, चार लोकपाल, आठ अग्रमहिषी, त्रण पर्षदा, सात सेना, सात सेनापति, चार दिशाना. चोराशी हजार आत्मरक्षक देवो (= 3,36,000 आत्मरक्षक देवो) तेमज अन्य देव-देवीओनुं स्वामित्व भोगवतो. अम्मलित अने विपुल अवधि ज्ञानवडे हस्तकमळमां रहेला मोतीनी जेम आ जंबूद्वीपने अवलोकतां तेणे ब्राह्मणीनी कुक्षिमां अवतरेला भगवंत चरम तीर्थपतिने जोयां. एटले आनंदथी जेना लोचन-कमळ विकसित थयां छे, हर्षवडे जेना शरीरे रोमांच प्रगट्या छे, भारे प्रमोदने लीधे जेना कडां, कंकण, बाजुबंध, मुगट, कुंडलादिक आभूषण स्वस्थानथी चलायमान थयां छे. एवो इंद्र तत्काल सिंहासन तजी, पादपीठथकी नीचे उतर्यो; अने पद्मराग मणि, रिष्ट तथा प्रवर वजरत्नना खंडथी मढेल पादुका=मोजडी मूकी, सांधा विनाना एक वस्त्रनुं Page #194 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 503 __ एगसाडियं उत्तरासंगं करेइ । निडालतडघडियकरसंपुडो सत्तट्ठ पयाइं तित्थयराभिमुहं अणुगच्छइ, तओ वामजाणुं अंचित्ता दाहिणजाणुं धरणियले निहटु तिक्खुत्तो मुद्धाणं धरणियले निवाद्देइ। तहा मत्थए अंजलिं काऊण सुचिरं पराए भत्तीए स्ण्थुन्नि। कहं? तुम्ह नमो जिण! निहयारिवग्ग! भयवंत णाह! आइग्र्!| तित्थयर सयं चिय जायबोध! पुरिसोत्तम! पसिद्ध! / / 1 / / भवभीममहाडविपडियपाणिगणसत्थवाह गयवाह । सिवमयलमणंतसुहं संपावियकाम! गयकाम! / / 2 / / परमेसर तत्थ गओवि ताय अक्खलियनाणनयणेण । एत्थ गयंपिहु पणयं मं पेच्छसु किंकरसरिच्छं । / 3 / / मण्डिते पादुके विमुञ्चति । एकशाटिकम् उत्तरासङ्गं क्रोति। निडालतलघटितकरसम्पुटः सप्ताऽष्ट पदानि तीर्थकराऽभिमुखम् अनुग्च्छ्ति। ततः वामजानु अञ्चित्वा दक्षिणजानुं पृथिवीतले निधाय त्रिधा मूर्धानं पृथिवीतले निपात्य्ति। तथा मस्तके अञ्जलिं कृत्वा सुचिरं परया भक्त्या संस्तौति । कथम्? तुभ्यं नमः जिन! निहताऽरिवर्ग! भगवन्! नाथ! आदिक्र्!| तीर्थकर! स्वयमेव जातबोध! पुरुषोत्तम! प्रसिद्ध! / / 1 / / ___ भवभीममहाटवीपतितप्राणिगणसार्थवाह! ग्त्बाध्!| शिवमचलमनन्तसुखं सम्प्राप्तकाम! गतकाम! / / 2 / / परमेश्वर! तत्र गतोऽपि तावद् अस्ख्लित्ज्ञ्यान्न्य्नेन्। अत्र गतमपि खलु प्रणतं मां प्रेक्षस्व किङ्करसदृशम् । / 3 / / उत्तरासंग करी, ललाट पर अंजलि जोडी, सात आठ पगलां ते तीर्थंकरनी अभिमुख गयो. पछी डाबो जानु = ढींचण जरा संकोची, जमणो जानु पृथ्वी पर राखी, त्रण वार तेणे धरणीतल पर पोतानुं मस्तक नमाव्युं; तेमज मस्तके अंजलि जोडी परम भक्तिथी ते लांबो वखत आ प्रमाणे भगवंतनी स्तुति करवा लाग्यो हे नाथ! आंतर शत्रुनो नाश करनार, धर्मनी आदि करनार, स्वयमेव बोध पामनार, पुरुषोत्तम प्रसिद्ध धर्म-तीर्थ प्रवर्तावनार एवा हे जिन भगवन्! आपने नमस्कार छे. (1) वळी ते निष्कामी! समस्त समृद्धि पामनार, निरुपद्रव, अचल, अनंत सुख संपादित करनार, बाधा रहित तथा संसाररूप भयंकर अटवीमां पडेला प्राणीओने सार्थवाह समान एवा हे देव! तमे जयवंता वर्तो. (2) हे परमेश्वर! तमे त्यां गर्भगत छतां अस्मलित ज्ञान-लोचनथी दासतुल्य अने अहीं रहीने पण नमस्कार 42दि मेवा भने mA5 पो. (3) Page #195 -------------------------------------------------------------------------- ________________ 504 श्रीमहावीरचरित्रम् एवं च थुणिऊण पुव्वाभिमुहसीहासणनिसन्नस्स देविंदस्स एवंरूवो संकप्पो समुप्पन्नोऽअहो तित्थयरा भयवंतो न कयाइ तुच्छकुलेसु, दरिद्दकुलेसु, किवणकुलेसु, भिक्खागकुलेसु उप्पज्जिसु वा, उप्पज्जंति वा, उप्पज्जिस्संति वा, किं तु उग्ग-भोग-राइन्न-खत्तियैक्खाग-हरिवंसाइएसु सयलभुवणसलाहणिज्जेसु । केवलं कहवि कम्मवसेण हीणकुलेसु अवयरियाविय भयवंतो अजोणीनिक्खंता चेव सक्केहिं उत्तमकुलेसु संहरिज्जंति, जओ तीय-पच्चुप्पन्नाणागयाणं सुरिंदाणं जीयमेयं । एवं च जुत्तं ममावि इमं चरिमतित्थयरं इमाउ माहणकुलाओ कासवगोत्तस्स सिद्धत्थनरिदस्स वसिद्वगोत्ताए तिसलाए कुच्छिंसि संकामिउं, तिसलागब्भंपि देवाणंदाए कुच्छिंसि त्ति । एवं संपेहित्ता पायत्ताणीयाहिवइं हरिणेगमेसिं तिसलाकुच्छिसि गब्भोवसंहरणत्थं निरूवेइ । सो य हरिणेगमेसी सक्काएसेणं उत्तरवेउव्वियरूवधरो मण-पवणजइणीए गईए संपत्तो देवाणंदाए माहणीए समीवं । एवं च स्तुत्वा पूर्वाभिमुखसिंहासननिषण्णस्य देवेन्द्रस्य एवंरूपः सङ्कल्पः समुत्पन्नः- अहो! तीर्थंकराः भगवन्तः न कदापि तुच्छकुलेषु, दरिद्रकुलेषु, कृपणकुलेषु, भिक्षाककुलेषु उत्पन्नाः, उत्पद्यन्ते, उत्पत्स्यन्ति वा, किन्तु उग्र-भोग-राजन्य-क्षत्रियेक्ष्वाकु - हरिवंशादिकेषु सकलभुवनश्लाघनीयेषु । केवलं कथमपि कर्मवशेन हीनकुलेषु अवतीर्णा अपि भगवन्तः अयोनिनिष्क्रान्ताः एव शनैः उत्तमकुलेषु संह्रियन्ते, यतः अतीतप्रत्युत्पन्नाऽनागतानां सुरेन्द्राणां जीतमेतत् । एवं च युक्तं ममाऽपि इमं चरमतीर्थकरम् अस्माद् ब्राह्मणकुलात् काश्यपगोत्रस्य सिद्धार्थनरेन्द्रस्य वशिष्ठगोत्रायाः त्रिशलायाः कुक्षौ सङ्क्रामितुम्, त्रिशलागर्भमपि देवानन्दायाः कुक्स्सौ-इति। एवं सम्प्रेक्ष्य पादानीकाधिपतिं हरिणैगमेषिणं त्रिशलाकुक्षौ गर्भोपसंहरणार्थं निरूप्य्ति। सः च हरिणैगमेषी शक्राऽऽदेशेन उत्तरवैक्रियरूपधरः मनः- पवनजयिना गत्या सम्प्राप्तः देवानन्दायाः बाह्मण्याः स्मीप्म्। अवस्वापिनीदानपूर्वकं च तस्याः अपहरति भगवन्तं ग्र्भात्। ब्राह्मणी अपि तत्क्षणमेव वदनकमलेन ए प्रमाणे स्तुति करी, पूर्वाभिमुख सिंहासन पर बेसतां देवेंद्रने आवा प्रकारनो संकल्प उत्पन्न थयो ऽअहो! तीर्थंकर भगवंत कदापि तुच्छकुळ, दरिद्रकुळ, कृपणकुळ के भिक्षुककुळने विषे उत्पन्न थया नथी, थता नथी अने थशे पण नहि; परंतु समस्त भवनमां श्लाघनीय एवा उग्रभोगी राजकुळ, क्षत्रियकुळ, इक्ष्वाकुकुळ, हरिवंशप्रमुख कुळने विषे उत्पन्न थाय छे, छतां कदाच कोइ कर्मवशे हीनकुळमां अवतर्या होय, तोपण जन्म पाम्या पहेलां इंद्रो तेमने उत्तम कुळमां संक्रमावे छे, kA2णके त्रणे काळमां इंद्रोनो ए आचार छे; माटे मारी पण ए फरज छे के ए ca2म तीर्थनाथने आ ब्राह्मण-कुळथकी संक्रमावी काश्यप गोत्रना सिद्धार्थ नरेंद्रनी वाशिष्ठ गोत्रनी त्रिशलादेवीना उदरमां स्थापन करुं, अने त्रिशलानो गर्भ देवानंदानी कुखमां संक्रमावुं.' एम चिंतवी इंद्रे पोताना पायदळना हरिऊगमेषी सेनापतिने त्रिशलादेवीना उदरमां गर्भ संक्रमाववानी आज्ञा करी. एटले इंद्रनो आदेश थतां उत्तर वैक्रियरूप धारण करी ते हिरणैगमेषी देव मन अने पवनने जीतनारी गतिथी तरतज देवानंदा ब्राह्मणी पासे पहोंच्यो. तेने अवस्वापिनी निद्रा आपीने तेना गर्भमांथी भगवंतनुं अपहरण कर्युं. एवामां ते Page #196 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 505 ओसोयणीदाणपुव्वगं च तीसे अवहरै भयवं गब्भाओ, माहणीवि तक्खणं चिय वयणकमलेण ते चउद्दसवि महासुमिणे पडिनियत्तमाणे पेच्छिऊण ववगयनिद्दा निद्दयताडियौरपंजरा, जरावेगविहुरियव्व नित्थामसरीरा 'अवहरिओ मम गब्मोत्ति सुचिरं अप्पाणं निंदंती करयलनिवेसियकवोला परमसोगसंभारं काउमारद्धा । / ___io य इहेव जंबुद्दीवे भारहवासतिलयभूयं समुत्तुंगपायारपडिहयविपक्ख-पक्खुक्खेवं, विचित्तपासायसहस्ससिहररुद्धदिसावगासं खत्तियकुंडग्गामं नाम नगरं । तत्थ य कसिणत्तणं कलयंठिकंठेसु, सव्वावहारलोवो सद्दसत्थेसु, कंटगुप्पत्ती कमलनालेसुं, कुडिलत्तं कोदंडदंडेसु, निट्ठरत्तं तरुणीपओहरेसु, मित्तविरोहो रयणियरस्स, बंधो य सारणिसलिलेसु । जहिं च पढमाभासी, पियंवओ, करुणापरो वेसमणोव्व अणवरयदाणरसिओ, महातरुव्व सउणजणकयतानि चतुर्दश अपि महास्वप्नानि प्रतिनिवर्तमानानि प्रेक्ष्य व्यपगतनिद्रा निर्दयताडितोर पञ्जरा, जरावेगविधुरिता इव निस्थामशरीरा 'अपहृतः मम गर्भः' इति सुचिरम् आत्मानं निन्दन्ती करतलनिवेशितकपोला परमशोकसम्भारं क्र्तुमार्ब्धा। इतश्च इहैव जम्बूद्वीपे भरतवर्षतिलकभूतं समुत्तुङ्गप्राकारप्रतिहतविपक्षपक्षोत्क्षेपम्, विचित्रप्रासादसहस्रशिखररुद्धदिगवकाशं क्षत्रियकुण्डग्रामं नाम नगरम् । तत्र च कृष्णत्वं कलकण्ठिकण्ठेषु, सर्वाऽपहारलोपः शब्दशास्त्रेषु, कण्टकोत्पत्तिः कमलनालेषु, कुटिलत्वं कोदण्डदण्डेषु, निष्ठुरत्वं तरुणीपयोधरेषु, मित्रविरोधः रजनीकरस्य, बन्धश्च सार्न्निस्लिलेस्सु। यत्र च प्रथमाभाषी, प्रियंवदः, करुणापरः वैश्रमणः इव अनवरतदानरसिकः, महातरुः इव शकुनजनकृतपक्षपातः, पापर्द्धिलुब्धः इव कृतसारमेयसङ्ग्रहः, ग्रैवेयकसुरजनः ब्राह्मणी पण तत्काल पोताना वदन-कमळमांथी चौद महास्वप्नो प्रतिनिवृत्त थतां जोइ निद्रा रहित थै. जाणे उरस्थळमां गाढ ताडना पामी होय अथवा जाणे जराना वेगथी व्याकळ बनी होय तेम निर्बळ शरीर वाळी निस्तेज बनी-"अहा! मारा गर्भनुं हरण थयुं." एम लांबो वखत पोताना आत्माने निंदती, हस्ततल पर कपोल राखी ते भारे शोक करवा लागी. एवामां आ ज जंबूद्वीपमां भरतक्षेत्रना तिलक समान, भारे उचा किल्लाने लैने विपक्षना पक्ष तरफथी थता भयने दूर करनार तथा विविध मंदिरोनी पंक्तिना शिखरोथी दिशाना भागने रोकनार एवुं क्षत्रियकुंड नामे नगर हतुं. त्यां कोयलना कंठमां ज मात्र कृष्णता हती, पण माणसोमां पाप न हतुं; मात्र शब्दशास्त्र-व्याकरणमां ज सर्व अपहार के लोप हतो, पण लोको चोरादिकना भयथी रहित हता; कमळनाळमां ज मात्र कांटा हता, पण लोकोमां इर्ष्या के द्वेष न हता; धनुष्यदंडमां ज मात्र कुटिलता हती, पण लोकोमां वक्रता न हती, अमदा-पयोधरमां ज मात्र कठिनता हती, पण लोकोमां न हती; चंद्रमाने ज मात्र मित्र = सूर्य विरोध हतो, पण लोकोमां मित्रविरोध न हतो; तथा नीकना जळमात्रमां बंध हतो, पण लोकोमां बंधन न हतुं. वळी ज्यां लोको सामे चालीने बोलनार, Page #197 -------------------------------------------------------------------------- ________________ 506 श्रीमहावीरचरित्रम् पक्खवाओ, पारद्धिलुद्धव्व कयसारमेयसंगहो, गेवेज्जयसुरजणोव्व अणिंदो, सारयसलिलंव अकलुसो निवसइ लोओ। जत्थ य चउद्दिसिंपि aNavarayavahaMta'rahaTTa-घडिमुहमुक्कसलिलसिच्चमाणाई, सव्वौयफुल्लफलमणहराइं जंबू-जंबीर-खज्जूर-ताल-तमालपमुहतरुसंडमंडियाइं परिभूयनंदणवणाई सोहंति कान्न्न्नाई। जं च संकेयठाणं व तिहुयणलच्छीए, समुप्पत्तिभूमिव्व विविहच्छेरयाणं, लीलाभवणं व सिंगारस्स, आवासोव्व धम्मस्स, मुहमंडणं व व्सुण्ध्रार्म्न्नीए। तत्थ य पुरंदरोव्व छिन्नभूधरपक्खो, मुणिव्व समरसोवओगो, सुरवारणोव्व दाणसित्तकरो, जलनिहिव्व समज्जायाणुवत्ती, अणेगनरिंदमौलिमालानमंसियकमकमलो, भुवणपसिद्धो सिद्धत्थो नाम न्रिण्दो। इव अनीन्द्रः(अनिन्दः), शारदसलिलम् इव अकलुषः निवसति लोक्ः। यत्र च चतुदिक्ष्वपि अनवरतवहदरघट्टघटिमुखमुक्तसलिलसिच्यमानानि, सर्वर्तुकपुष्पफलमनोहराणि, जाम्बू-जम्बीर-खर्जूर-तालतमालप्रमुखतरुखण्डमण्डितानि परिभूतनन्दनवनानि शोभन्ते काननानि । यच्च सकेतस्थानमिव त्रिभुवनलक्ष्म्याः , समुत्पत्तिभूमिः इव विविधाऽऽश्चर्याणाम्, लीलाभवनमिव शृङ्गारस्य, आवासः इव धर्मस्य, मुखमण्डनम् इव व्सुन्ध्रार्म्न्न्याः। तत्र च पुरन्दरः इव छिन्नभूधरपक्षः, मुनिः इव शमरसोपगतः(समरसोपयोगः), सुरवारणः इव दान(=मदजल) सिक्तकरः, जलनिधिः इव स्वमर्यादानुवर्ती अनेकनरेन्द्रमौलीमालानतक्रमकमलः, भुवनप्रसिद्धः सिद्धार्थः नामा nrendrH। priya बोलनार, करुणा तत्पर, कुबेरनी जेम सतत दानमां रसिक, महावृक्षनी जेम पक्षीओना आधाररूप, पक्षे गुणी जनना पक्षपाती, शिकारीनी जेम कूतरानो संग्रह करनार, पक्षे सारा अने परिमित वस्तुनो संग्रह करनार, रैवेयक देवताओनी जेम स्वामित्व रहित, पक्षे निंदावर्जित तथा शरदऋतुना जलनी जेम अकलुष-क्लेश रहित हता. तेमज ज्यां चोतरफ सदा खेंचाता रेंटना घटोथी नीकळता जळवडे सिंचन कराता, सर्व ऋतुओना फळ-फूलथी मनोहर जांबु, जंबीर, खजुरी, ताल, तमालप्रमुख वृक्षोथी युक्त, तथा नंदनवनने परास्त करनार एवां उद्यानो शोभता हतां. तथा जे नगर त्रिभुवननी लक्ष्मीनुं जाणे संकेतस्थान होय, विविध आश्चर्योनी जाणे उत्पत्ति-भूमि होय, शृंगारनुं जाणे लीला-भवन होय, धर्मनो जाणे आवास होय अने वसुंधरा-रमणीनुं जाणे मुख-मंडन होय तेवुं शोभतुं हतुं. त्यां पुरंदरनी जेम भूधर-राजा अथवा पर्वतना पक्षने छेदनार, मुनिनी जेम शमरसमां लीन, पक्षे संग्राममां सावधान, ऐरावणनी जेम दान-मदजळयुक्त सूंढवाळो पक्षे हाथ वाळो, समुद्रनी जेम मर्यादामां वर्तनार, अनेक राजाओए जेना चरण-कमळमां पोताना मस्तक नमावेल छे तथा सर्वत्र प्रसिद्ध एवो सिद्धार्थ नामे राजा राज्य करतो हतो, के Page #198 -------------------------------------------------------------------------- ________________ 507 चतुर्थः प्रस्तावः हरिपीलुपरिक्खित्तं भमंतविविहग्गमहिसिपरिकलियं । सुन्नपि वसंतंपिव नज्जइ जस्सारिजणभवणं । / 1 / / एगेसु पलाणेसुं जयतूररवेण सत्तुसु परेसुं । पणमंतेसुं जेणं समरसुहं नेव संपत्तं । / 2 / / तस्स य वम्महस्स व रई, महुमहणस्सेव लच्छी सव्वंतेउरपहाणा, रूवाइगुणगणाभिरामा तिसला नाम देवी, जहत्थाभिहाणो य नंदिवद्धणो नाम पुत्तो सुदंसणा य धूया। अह आसोयबहुलेतेरसीए अद्धरत्तसमए हत्थुत्तरनक्खत्ते सुकुमालहंसतूलीपडलसुंदरंमि, दहिपिंडपंडुरपडपच्छाइयंमि गंगापुलिणविसाले सयणिज्जे सुहपसुत्ताए तिसलादेवीए पुव्वगब्भं हरिशावकपरिक्षिप्तं भ्र्म्द्विविधाऽग्र्म्हिस्सीप्रिक्लित्म्। शून्यमपि वसन्तमिव ज्ञायते यस्याऽरिजनभवनम् । / 1 / / एकेषु पलायितेषु जयतूररवेण शत्रुषु परेषु । प्रणमत्सु येन समरसुखं नैव सम्प्राप्तम् । / 2 / / तस्य च मन्मथस्य इव रतिः, मधुमथनस्य इव लक्ष्मीः सर्वान्तःपुरप्रधाना, रूपादिगुणगणाऽभिरामा त्रिशला नामिका देवी, यथार्थाभिधानश्च नन्दीवर्धनः नामकः पुत्रः सुदर्शना च दुहिता। अथ आश्विनबहुलत्रयोदश्याम् अर्धरात्रिसमये हस्तोत्तरनक्षत्रे सुकुमालहंसतूलीपटलसुन्दरे, दधिपिण्डपाण्डुरपटप्रच्छादिते गङ्गापुलीनविशाले शयनीये सुखप्रसुप्तायाः त्रिशलादेव्याः पूर्वगर्भं देवानन्दाकुक्षौ जेना रिपुजननुं भवन हरि-अश्व अथवा वानरना बाळकोथी व्याप्त अने भ्रमणा करती अनेक अग्रमहिषीपटराणीओ अथवा भेंसोथी परिवृत ते शून्य छतां वसतियुक्त भासतुं हतुं. (1) जेना जयवाघो वागतां केटलाक शत्रुओ भागी छूट्या अने केटलाक प्रणाम करता ताबे थया, जेथी तेने संग्राम-सुप तो प्राप्त 4 न थयु. (2) तेने, मन्मथने रति समान, कृष्णने लक्ष्मीतुल्य तथा बधा अंतःपुरमां प्रधान अने रूपादि गुणोथी अभिराम एवी त्रिशला नामे पटराणी, यथार्थ नामधारी नंदिवर्धन नामे पुत्र अने सुदर्शना नामे पुत्री हतां. हवे आसो कृष्ण त्रयोदशीना अर्धरात्रे हस्तोत्तर नक्षत्रमां हंसना पक्ष समान सुकुमाळ अने सुंदर, दधिपिंड समान श्वेत वस्त्रथी आच्छादित अने गंगाना तट समान विशाल एवी शय्यामां सुखे सूतेल त्रिशलादेवीनो पूर्व गर्भ देवानंदानी कुखमां संक्रमावी, दिव्य शक्तिथी अशुभ पुगलो परास्त करी, पूर्वे वर्णवेल ते हरिपैगमेषी Page #199 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् देवाणंदाकुच्छिंमि संकामिऊण दिव्वसत्तीए सो पुव्वभणिओ हरिणेगमेसिदेवो असुभपोग्गलावणयणपुव्वयं जिणं कुच्छीए मोत्तूण पणमिऊण य जहागयं पडिगओ । गब्भाणुभावेण य सा तिसलादेवी पच्छिमरयणीसमयंमि चउद्दस सुमिणाणि पासइ । कहं चिय? - 508 करडतडगलियमयसलिलगंधुद्धुरं, गुलुगुलंतं सुदंतं महासिंधुरं । वसहमुल्लासिसुइलंबपुच्छच्छडं, चारुसिंगं सुतुंगं रवेणुब्भडं । / 1 / / घुसिणरसरागकेसरसडाडंबरं, केसरिं कंठरवभरियगयणंतरं । कुंभिकरकलियकलसेहि कयमज्जणं, लच्छिमुद्दामकामत्थिथुयसासणं । / 2 / / मालई-मल्लिया-कमलरेहंतयं, मालममिलाणमलिवलयलीढंतयं । किरणजालं मुयंतं ससिं सुंदरं, निहयतमपसरमैरुग्गयं दिणयरं ॥3॥ सङ्क्राम्य दिव्यशक्त्या सः पूर्वभणितः हरिणैगमेषी देवः अशुभपुद्गलापनयनपूर्वं जिनं कुक्षौ मुक्त्वा प्रणम्य च यथाऽऽगतं prtigtH। गर्भानुभावेन च सा त्रिशलादेवी पश्चिमरजनीसमये चतुर्दश स्वप्नानि पश्यति । कथमेव ? करटतटगलितमदसलिललगंधोद्धरम्, गुलुगुलन्तं सुदन्तं महासिन्धुरम् । वृषभम् उल्लासीशुचिलम्बपृच्छछटाकम्, चारुशृङ्गं सुतुङ्गं रवेणोद्भटम् । / 1 / / घुसृणरसरागकेसरसटा(=शिखा ) 'ऽडम्बरम्, केसरिणम् knntthrvbhRtggnaantrm| कुम्भिकरकलितकलशैः कृतमज्जनाम्, लक्ष्मीम् उद्दामकामार्थिस्तुतशासनाम् ॥2॥ मालती-मल्लिका-कमलराजमानाम्, मालाम् अम्लानाम् अलिवलयलिहन्तीम् । किरणजालं मुञ्चन्तं शशिनम् सुन्दरम् निहततमःप्रसरम् अत्युग्रं दिनकरम् । / 3 / / देव, भगवंतने त्रिशलानी कुक्षिमां स्थापन करीने प्रणामपूर्वक पाछो चाल्यो गयो. गर्भना प्रभावथी पाछली राते त्रिशला राणीए आ प्रमाणे चौद महास्वप्नो जोयां: गंडस्थळथकी झरतां मदजळनी गंधने लीधे उत्कट, गर्जारव करतो अने सुदंतयुक्त एवो महाहस्ती, पवित्र अने लांबा पुच्छने उछाळतो, सारा शृंगयुक्त, उन्नत अने गर्जनावडे उत्कट एवो वृषभ, (1) केसरना रसथी रंगेला समान केसराना आडंबर सहित अने घोर गर्जनाथी गगनने पूरनार एवो केसरीसिंह, हस्तीना सूंढमां रहेल कळशोवडे स्नान करनार तथा उत्कट कामार्थी जनो जेनी आज्ञा उठावी रह्या छे जेवी लक्ष्मीदेवी, (2) मालती, मल्लिका, कमळथी शोभती, भमराओथी व्याप्त तथा अम्लान एवी पुष्पमाळा, किरणजाळने मूकतो सुंदर चंद्रमा तथा अंधाराना फेलावाने दूर करनार अने अति उग्र एवो सूर्य, (3) Page #200 -------------------------------------------------------------------------- ________________ 509 चतुर्थः प्रस्तावः फलिहडंडग्गलोलंतसियधयवडं, पुन्नकलसं ca suhkmlgNdhubbhddN| कुमुयकल्हाररम्मं महंतं सरं, बहुलकल्लोलमालाउरं सायरं । / 4 / / विविहमणिथंभसालं विमाणं वरं, कंतिकब्बुरियगयणं च र्य्न्नुक्क्र्ण्। घूमरहियं तहा हुयवहं सुमिणए, देवि वयणंमि पविसंतयं पेच्छए । / 5 / / पेच्छिऊण य इमे सुमिणे हरिसुद्धसियरोमकूवा परमाणंदमुव्वहंती गया सिद्धत्थपत्थिवसमीवं । कहिओ चुद्द्स्म्हासुमिन्नोव्ल्ण्भ्विय्रो। तेणावि नियमैविभवाणुसारेण संमं चिंतिऊण भंणियं-'सुंदरि! सयलनरिंदसंदोहवंदणिज्जो, निरुवक्कमविक्कमक्कंतसत्तुचक्को, निप्पडिमपयावपरिभूयरविमंडलो निरुवमसत्तो पुत्तो ते भ्विस्सि|' सायरं पडिच्छिऊण य इमं अणाइक्खणिज्जभूरिहरिसपब्भारमंथरगई गया नियभवणं । तहिं च देव-गुरुसंबद्धाहिं, स्फटिकदण्डाग्रलोलत्श्वेतध्वजपटम्, पूर्णकलशं च शुभकमलगन्धोद्भटम् । कुमुद-कल्हाररम्यं महत्सरः, बहुकल्लोलमालापूरं सागरम् । / 4 / / विविधमणिस्तम्भसालं विमानं वरम्, कान्तिकर्बुरितगगनं च रत्नोत्करम् । धूमरहितं तदा हुतवहं स्वप्ने, देवी वदने प्रविशन्ति प्रेक्षते । / 5 / / प्रेक्ष्य च इमानि स्वप्नानि हषोद्धूषितरोमकूपा परमानन्दमुद्वहन्ती गता सिद्धार्थपार्थिवसमीपम् । कथितः चतुर्दशमहास्वप्नोपलम्भव्यतिकरः । तेनाऽपि निजमतिविभवानुसारेण सम्यक् चिन्तयित्वा भणितं 'सुन्दरि! सकलनरेन्द्रसन्दोहवन्दनीयः, निरुपक्रमविक्रमाऽऽक्रान्तशत्रुचक्रः, निष्प्रतिमप्रतापपरिभूतरविमण्डलः निरुपमसत्त्वः पुत्रः तव भविष्यति । ' सादरं प्रतीच्छ्य च इदम् अनाख्यापनीयभूरिहर्षप्राग्भारमन्थरगतिः गता निजभवनम् । स्फटिक रत्नना दंडाग्रे चलायमान एवो श्वेत ध्वज तेमज श्रेष्ठ कमळना गंधवडे उत्कट एवो पूर्णकळश, कुमुद अने कमळथी रम्य महानुं सरोवर तथा घणा कल्लोलथी पूर्ण एवो सागर, (4) विविध मणिओना थंभ अने किल्लाथी शोभायमान श्रेष्ठ विमान तथा कांतिवडे गगनने चित्र-विचित्र करनार एवो रत्नसमूह तेमज धूम रहित अग्नि ए बधां स्वप्नने पोताना मुखमां प्रवेश करता देवीए जोयां. ए स्वप्नो जोइ हर्षथी शोभता ऊंचा रोमांच अने परम आनंदने धारण करती त्रिशलादेवी तरतज सिद्धार्थ राजा पासे गई अने तेणे चौद महास्वप्नो जोवानो प्रसंग राजाने कही संभळाव्यो. एटले तेणे पण पोतानी बुद्धि प्रमाणे बरोबर चिंतवीने कह्युं के-"हे सुंदरी! तने, सघळा नरेंद्रोने वंदनीय, अनुपम पराक्रमथी बधा शत्रुओने पराभव करनार, अप्रतिम प्रतापथी रवि-मंडळने जीतनार अने अनुपम सत्त्वशाळी एवो पुत्र थशे." पतिनुं ए वचन आदरथी स्वीकारी अकथनीय भारे हर्षने लीधे मंद गतिए ते पोताना आवासमां गइ अने त्यां उपद्रव Page #201 -------------------------------------------------------------------------- ________________ 510 श्रीमहावीरचरित्रम् मंगल्लाहिं, असिवोवघायदक्खाहिं, सुहावहाहिं कहाहिं रयणिसेसमैवाहिउं पुत्त्त्ति। राइणावि जाए पभायसमए समाहूया अटुंगनिमित्तसत्थपरमत्थवियक्खणा नेमित्तिगा। आसणदाणपुव्वयं सक्कारिऊण पवरवत्थाइणा निवेइओ देवीदित्थ्त्थ्चुद्द्स्सुमिन्न्-वुत्त्ण्तो। तओ ते सम्मं निच्छिऊण परोप्परं जहावट्ठियमत्थं भणिउमारद्धा-देव! एयारिससुमिणाणुभावेण नृणमुप्पज्जिही धम्मवरचक्कवट्टी, तिहुयणपूयणिज्जपायवीढो, नियकुलनहयलमियंको, अणुवमचरिओ तित्थयरो तुम्ह पुत्तोत्ति । एवमायन्निऊण परमहरिसमुव्वहंतेण राइणा दवावियं तेसिं आसत्तपुरिससंतैदालिद्द-विद्दवकरं मणोरहपहाइक्कंतं दविणजायं, विसज्जिया य निय्निय्त्थान्नेसु। निवेइओ य एस वैयरो देवीए, जाओ य परमो पमोओ तीसे। एवं च पैदिणपुज्जंतमणोरहाए, जिणाणुभावेण दूरपलीणरोगाए, सुररमणीसरिच्छवटुंतविलासाए तत्र च देव-गुरुसम्बद्धाभिः मङ्गलाभिः, अशिवोपघातदक्षाभिः, सुखाऽऽवहाभिः कथाभिः रजनीशेषं अतिवाहितुं प्र्वृत्ता। राज्ञाऽपि जाते प्रभातसमये समाहूताः अष्टाङ्गनिमित्तशास्त्रपरमार्थविचक्षणाः नैमित्तिकाः । आसनदानपूर्व सत्कार्य प्रवरवस्त्रादिना निवेदितः deviidRssttcturdshsvpnvRttaantH| ततः ते सम्यग् निश्चित्य परस्परम्, यथाऽवस्थितम् अर्थं भणितुम् आरब्धाः 'देव! एतादृशस्वप्नानुभावेन नूनम् उत्पत्स्यते धर्मवरचक्रवर्ती, त्रिभुवनपूजनीयपादपीठः, निजकुलनभस्तलमृगाङ्कः, अनुपमचरितः तीर्थकरः तव पुत्रः' इति । एवमाकर्ण्य परमहर्षमुद्वहता राज्ञा दापितं तेषां आसप्तपुरुषसन्ततिदारिद्र्यविद्रवकरं मनोरथपथातिक्रान्तं द्रविणजातम्, विसर्जिता च निजनिजस्थानेषु । निवेदितश्च एषः व्यतिकरः देव्यै, जातश्च परमः प्रमोदः तस्यै । एवं च प्रतिदिनपूर्यमाणमनोरथायाम्, जिनानुभावेन दूरप्रलीनरोगायाम्, सुररमणीसदृशवर्तमानविलासायां वर्धितुमारब्धः निवारनार, देव-गुरुसंबंधी मंगळवडे तथा सुखकारी कथाओ वडे बाकीनी रात्रिने पसार करवा लागी. एवामां प्रभात थतां राजाए पण अष्टांग निमित्तना परमार्थना जाणनार एवा नैमित्तिकोने बोलाव्या अने तेमने आसन तथा प्रवर वस्त्रादिकथी संतोषीने देवीना चौद स्वप्नोनो वृत्तांत कही संभळाव्यो. एटले परस्पर बराबर निश्चय करीने तेमणे यथास्थित अर्थ निवेदन करतां जणाव्युं के-"हे देव! आवा प्रकारना स्वप्नोना प्रभावे, तमने धर्मचक्रवर्ती, त्रणे लोकने पूजनीय चरणभूमि rU5, पोताना कुळरूप आकाशमां चंद्रमा समान अने साक्षात् तीर्थकर एवो पुत्र थशे.' ए प्रमाणे सांभळतां परम हर्षने धारण करता राजाए तेमने सात पेढी सुधी दळदरने दूर करनार तथा धारणा करतां पण बहु अधिक द्रव्य-दान आपी स्वस्थाने तेमने विदाय कर्या; अने ए वृत्तांत तेणे राणीने कही संभळाव्यो, जे सांभळतां तेने भारे प्रमोद थयो. पछी प्रतिदिन मनोरथ-दोहला पूरवामां आवतां, जिनना प्रभावथी रोग-संताप दूर थतां, देवांगना समान आनंदमां वर्ततां राणीनो गर्भ वृद्धि Page #202 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः वड्ढिउमारद्धो ग्ब्भो। तयणुभावेण य एवं सा सोहिउं पौत्ता अंतरनिहित्तवररयणसंचया फलिहमयधरित्तिव्व । संकंतफारदिणनाहमंडला मेरुभित्तिव्व । / 1 / / अंतट्ठियमुत्ताहलरेहंतुद्दामजलहिवेलव्व । पढमुग्गमंतससहरपसाहिया गयणलच्छिव्व । / 2 / / अण्तोविफुर्न्न्स्मुल्ल्स्ण्त्सोयाम्न्नीनिव्ह्किन्ना। उब्भडघणंत घणपडलपुन्ननवपाउससिरिव्व । / 3 / / इय गब्भगयजिणिंदाणुभावसोहंतकंतसव्वंगा । नवकप्पद्दुमलैयव्व मणहरा रेहए देवी । / 4 / / ग्र्भ्ः। तदनुभावेन च एवं सा शोभितुं प्रवृत्ता - अन्तःनिहितवररत्नसञ्चया स्फटिकमयपृथिवी इव । सङ्क्रान्तस्फारदिननाथमण्डला मेरुभित्तिः इव । / 1 / / अन्तःस्थितमुक्ताफलराजमानोद्दामजलधिवेला इव्। प्रथमोद्गच्छत्शशधरप्रसाधिता गगनलक्ष्मीः इव । / 2 / / अन्तःविस्फुरणसमुल्लसत्सोदामिनीनिवहकीर्णा । उद्भटघोषमाणघनपटलपूर्णनवप्रावृष्श्रीः इव । / 3 / / इति गर्भगतजिनेन्द्रानुभावशोभमानकान्तसर्वङ्गा । नवकल्पद्रुमलतिका इव मनोहरा राजते देवी । / 4 / / 511 पामवा लाग्यो. ते गर्भना प्रभावथी देवी आ प्रमाणे शोभवा लागी अंदर स्थापवामां आवेल रत्नसंचययुक्त स्फटिक रत्ननी भूमि समान, तेजस्वी सूर्य-मंडळ जेमां संक्रांत थयेल छे एवी मेरूनी भींततुल्य, (1) - अंतर्गत रहेल मोतीथी शोभायमान समुद्रनी वेला-वेल समान, प्रथम उदय पामता चंद्रमायुक्त आकाशलक्ष्मीतुल्य, (2) अंदर चमकती स्कुरायमान वीजळीना समूह वडे व्याप्त तथा गंभीर गर्जना करता वादळोथी पूर्ण नवीन वर्षाऋतु समान- (3) एम गर्भमां रहेला परमात्माना प्रभावे सर्वांगे शोभती मनोहर नवी कल्पलतातुल्य त्रिशलादेवी शोभवा लाग्यां. (4) Page #203 -------------------------------------------------------------------------- ________________ 512 श्रीमहावीरचरित्रम् ___ जद्दिवसं च भयवं भुवणमहासरेक्करायहंसो तिसलादेवीए उदरकमलमैगओ तद्दिवसाओवि सुरवैवयणेण तिरियजंम(भ?)गा देवा विविहाई महानिहाणाई सिद्धत्थनरिंदभुवणंमि भुज्जो भुज्जो प्रिक्खिव्ण्ति। तंपि नायकुलं धणेणं, धन्नेणं, रज्जेणं, रटेणं, बलेणं, वाहणेणं, कोट्ठागारेणं, पीइसक्कारेणं बाढमभिवड्वै । सिद्धत्थनराहिवस्सवि अच्चंतबाहुबलदप्पिणो तहाविहविसमपएसु संठिया अपणयपुव्वावि वसमुवगया पच्चंतट्ठियावि न्राहिवा। अन्नवासरे भगवओ अम्मापिऊणं एयारूवो वियप्पो समुप्पण्णो, जहा-जप्पभिई एस गब्भो संभूओ तप्पभिई धण-कणगाइरज्जविभवेणं अम्हे व्द्द्द्दामो। ता जइया एस जाओ भविस्सइ तैया एयस्स इमं गुणनिप्फण्णं वद्धमाणोत्ति नामधेयं वयं करिस्सामोत्ति, एवंरूवाइं मणोरहसयाइं prikppyNti||| यदिवसं च भगवान् भुवनमहासरःएकराजहंसः त्रिशलादेव्याः उदरकमलम् अतिगतः तद्दिवसादेव सुरपतिवचनेन तिर्यजृम्भकाः देवाः विविधानि महानिधानानि सिद्धार्थनरेन्द्रभुवने भूयः भूयः परिक्षिपन्ति । तदपि ज्ञातकुलं धनेन, धान्येन, राज्येन, राष्ट्रेन, बलेन, वाहनेन, कोष्ठागारेण, प्रीतिसत्कारेण बाढम् अभिव्र्ध्ते। सिद्धार्थनराधिपस्याऽपि अत्यन्तबाहुबलदर्पिणः तथाविधविषमपदेषु संस्थिताः अप्रणतपूर्वाऽपि वशमुपगताः पर्यन्तस्थिताः अपि न्राधिपाः। अन्यवासरे भगवतः अम्बापित्रोः एतद्रूपः विकल्पः समुत्पन्नः यथा-यत्प्रभृति एषः गर्भः सम्भूतः तत्प्रभृति धन-कनकादिराज्यविभवेन आवां वर्धावहे । तस्माद् यदा एषः जातः भविष्यति तदा एतस्य इदं गुणनिष्पन्नं वर्धमानः इति नामधेयं वयं करिष्यामः - इति । एवंरूपाणि मनोरथशतानि प्रिक्ल्प्य्न्ति। हवे जे दिवसथी भुवनरूप महासरोवरना राजहंस समान एवा भगवंत त्रिशला राणीना उदरकमळमां आव्या, ते दिवसथी इंद्रनी आज्ञावडे तिर्यर्जुभक देवताओ विविध महानिधानो वारंवार सिद्धार्थ राजाना भवनमा मरवा दया. मेद् तमु 55 ॥ धन, धान्य, 2|0y, राष्ट्र, 5, पाउन, 50612, प्रीति-सत्र विगेरेथी अत्यंत वृद्धि पामवा लाग्युं, तेमज सिद्धार्थ राजाने पण पूर्वे जेओ नम्या न हता, पोताना बाहुबळथी भारे गर्व धरता, तेवा प्रकारना विषम स्थानोमां भराइ रहेला अने प्रांत भूमिमां रहेला एवा राजाओ पण ताबे थया. एकदा भगवंतना माता-पिताने आवा प्रकारनो विकल्प उत्पन्न थयो के ज्यारथी आ गर्भ उत्पन्न थयो छे त्यारथी धन, धान्य, कनकादिक वैभवथी आपणे वृद्धि पाम्या छीए, माटे ज्यारे ए जन्म पामशे त्यारे ए पुत्रनुं वर्धमान एवुं गुणनिष्पन्न नाम आपणे पाडीशुं." आवा अनेक प्रकारना तेओ मनोरथ करवा लाग्या. Page #204 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः अह भगवं भुवणपहू नाणत्तयपरिगओ महाभागो । करुणापरेक्कचित्तो ससुहविरत्तो महासत्तो । / 1 / / चलणप्फंदणरूवं संहरिउं सव्वमंगवावारं । सेलेसिपवन्नो इव अणुकंपट्ठा सजणणीए ॥2॥ तह कहवि वसइ गब्भे जह नियजणणीवि नो मुणै सम्मं । तैलोक्कविम्हयकरो गरुयाणं कोऽवि वावारो । / 3 / / नवरं तिसलादेवी तहट्ठिए जिणवरे विचिंतेइ । 'किं गलिओ मम गब्भो? उयाहु देवेहिं अवहरिओ ? / / 4 / / किं मज्झेवि विणट्ठो? किं वा केणावि थंभिओ होज्जा ? | अहवा निप्पुन्नाणं रयणं किं करयले वसइ ? / / 5 / / अथ भगवन् भुवनप्रभुः, ज्ञानत्रयपरिगतः, महाभागः । करुणापरैकचित्तः, स्वसुखविरक्तः, महासत्त्वः ॥1॥ चलन-स्पन्दनरूपं संहृत्य सर्वमङ्गव्यापारम् । शैलेषीप्रपन्नः इव अनुकम्पायै स्वजनन्याः । / 2 / / तथाकथमपि वसति गर्भे यथा निजजननी अपि नो जानाति सम्यक् । त्रिलोकविस्मयकरः गुरुकानां कोऽपि व्यापारः । / 3 / / नवरं त्रिशलादेवी तथास्थिते जिनवरे विचिन्तयति । 'किं गलितः मम गर्भः ? उताहो देवैः अपहृतः ? / / 4 / / 513 किं मध्येऽपि विनष्टः? किं वा केनाऽपि स्तम्भितः भवेत् ? / अथवा निष्पुणानां रत्नं किं करतले वसति ? / / 5 / / एवामां एक वखते भुवनना गुरु, त्रण ज्ञानयुक्त, महाभाग, करुणा गुणमां तत्पर, स्वसुखमां विरक्त, महासत्त्वशाळी एवा भगवान् जाणे शैलेशीकरण पाम्या होय तेम पोतानी मातानी अनुकंपा निमित्ते चलन अने स्फुरणरूप पोताना अंगनी सर्व चेष्टा बंध करीने गर्भमां एवी रीते रह्या के पोतानी माता पण बराबर जाणी न शडे. अहो! महात्माखोनुं वर्त्तन, ए सोने पाए। आश्यर्य पभाडे तेवुं विचित्र होय छे. ( 1/2/3) परंतु जिनेश्वर तेवी रीते निःस्पंद रहेतां त्रिशलादेवी चिंतववा लाग्या के-अहा! मारो गर्भ शुं गळी गयो } देवोखे अपहरी सीधो ? (4) शुं उदरमां ज नष्ट थयो के कोइए थंभी दीधो हशे? अथवा तो पुण्यहीन जनोना करतलमां रत्न क्यांथी टके? (5) Page #205 -------------------------------------------------------------------------- ________________ 514 श्रीमहावीरचरित्रम जै सच्चं चिय विगओ एसो ता निच्छयं निए पान्ने। नीसेसदुक्खलक्खेक्कभायणेऽविहु परिचयामि' / / 6 / / अट्टज्झाणोवगया करयलपल्हथिएण व्य्न्नेन्न्। अच्चंतदुक्खवसया दूरुज्झियमंडणाभरणा । / 7 / / परिचत्तसमुल्लावा महियलकयरुक्खचक्खुविक्खेवा । दीहुस्सासनिवारियमुहसोरभमिलियभसलकुला ॥8॥ इय भूरिसोगसंभारतरलिया गलियकेसपासा य । हिययंतो रोवंती देवी jAva'cchae ताव । / 9 / / यदि सत्यमेव विगतः एषः तदा निश्चयं निजान् प्राणान् । निःशेषदुःखलौकभाजनान् अपि खलु परित्यजामि' ॥6॥ आर्तध्यानोपगता करतलपर्यस्तिकेन वदनेन । अत्यन्तदुःखवशका दूरोज्झितमण्डनाऽऽभरणा । / 7 / / परित्यक्तसमुल्लापा म्हीत्ल्कृत्रुक्स्स्च्क्स्सुविक्स्सेपा। दीर्घोच्छ्वासनिवारितमुखसौरभमिलितभसलकुला ॥8॥ इति भूरिशोकसम्भारतरलिता गलितकेशपाशा च । हृदयान्तः रुदन्ती देवी यावद् आस्ते तावत् । / 9 / / जो खरी रीते ए गर्भ विनाश पाम्यो होय, तो समस्त दुःखना भाजनरूप एवा मारा आ प्राणनो अवश्य I त्या 3री 6.' (7) एम आर्तध्यान करतां, पोताना मुखने करतलमां स्थापतां, अत्यंत दुःखथी शणगार तजी देतां, (7) वार्तालाप बंध करतां, पोताना लूखा लोचन महीतलमां स्थापी देतां, दीर्घ निःसासाथी निवारण थयेल मुखसौर्भ् 52 मममी 561 थतै, (8) केशपाशने छूटा मूकी देतां अने भारे शोकने लीधे अस्थिरता पामतां-एम देवी हृदयथी रुदन करती माम ही छ; तेवामै (C) Page #206 -------------------------------------------------------------------------- ________________ 515 चतुर्थः प्रस्तावः सिद्धत्थरायभवणंपि तक्खणं विमणदुम्मणं जायं । उवसंतमुइंगरवं उवरयवरगीयनिग्घोसं ॥10॥ चऊहिं कुलयं । अह भयवं एवंविहवैयरमुवलक्खिऊण नाणेण । अंगं अंगावयवं चालै जणणीसुहट्ठाए । / 11 / / ताहे तुट्ठा देवी हरिसवसुल्लसिरलोयण-कवोला । जायं झडत्ति भवणंपि राइणो पमुइयजणोहं । / 12 / / तत्तो भयवं चिंतै 'गब्भुब्भवमेत्तओऽवि कह जाओ। जणणी-जणगाणमहो पडिबंधो कोऽवि ऐगरुओ? ॥13 / / सिद्धार्थराजभवनमपि तत्क्षणं विमनोदुर्मनः जात्म्। उपशान्तमृदङ्गरवम् उपरतवरगीतनिर्घोषम् ॥10॥ चतुर्भिः कुलकम् । अथ भगवन् एवंविधव्यतिकरमुपलक्ष्य ज्ञानेन । अङ्गम् अङ्गाऽवयवं चालयति जननीसुखार्थम् । / 11 / / तदा तुष्टा देवी hrssvshollsitlocn-क्पोला। जातं झटिति भवनमपि राज्ञः प्रमुदितजनौघम् । / 12 / / ततः भगवान् चिन्तयति 'गर्भोद्भवमात्रेण अपि कथं जातः । जननी-जनकयोः अहो! प्रतिबन्धः कोऽपि अतिगुरुकः । / 13 / / तरत ज सिद्धार्थ राजाना भवनमां अशांति फेलाइ गइ, मृदंगनो ध्वनि बंध थयो अने संगीतनो निर्दोष विराम पाभ्यो. (10) आवा प्रसंगने ज्ञानथी जाणीने भगवंते पोतानी माताना सुखार्थे पोताना अंगोपांग चलाव्यां, (11) जेथी हर्षने लीधे जेना लोचन अने कपोल विकास पाम्या छे एवी राणी बहु ज संतुष्ट थै अने राजभवनमां पण तरत ज बधा लोको प्रमोदना प्रकर्षने पाम्या. (12) पछी भगवंत चिंतववा लाग्या के-"हुं गर्भगत छतां अहो! मात-पितानो आवो तीव्र राग कोई रीते पण थयो! (13) Page #207 -------------------------------------------------------------------------- ________________ 516 जं गब्भनिप्पकंपमेत्तेणवि एरिसा विसमरूवा । नियसंवेयणगम्मा एएसि दसा समावडिया । / 14 / / जै पुण जीवंतेसुवि समणत्तणमहमहो पवज्जिस्सं । तो मम विरहेण धुवं एए जीयं च इस्संति' / / 15 / / इय चिंतिऊण भयवं संतोसट्टं सजणणि-जणगाणं । इयरजणाणवि एवं ठिझं व लट्टं पट्टंतो । / 16 / / श्रीमहावीरचरित्रम् 'जीवंतेसुं अम्मापिईसु नाहं मुणी भविस्सामि । ' इय गब्भगओऽवि जिणो पडिवज्जइ नियममैगरुयं । / 17 / / अह सा तिसलादेवी गब्भफुरणसंपत्तपरमपमोया, व्हाया, नियंसियमहग्घचीणंसुया, सरसचंदणकयंगराया, आविद्धपवररयणा तं गब्भं नाइउण्हेहिं, नाइसीएहिं, नाइतित्तेहिं, यद् गर्भनिष्प्रकम्पमात्रेणाऽपि एतादृशा विषमरूपा । निजसंवेदनगम्या एतयोः दशा समापतिता । / 14 / / यदि पुनः जीवतोः अपि श्रमणत्वमहम् अहो ! प्रव्रजिष्यामि । ततः मम विरहेण ध्रुवमेतौ जीवनं त्यक्ष्यतः । / 15 / / इति चिन्तयित्वा भगवान् सन्तोषार्थं स्वजननी- जनकयोः । इतरजनेषु अपि एवं स्थितिम् इव लष्टां प्रतिष्ठन् । / 16 / / 'जीवतोः अम्बा- पित्रोः नाऽहं मुनिः भविष्यामि । ' इति गर्भगतः अपि जिनः प्रतिपद्यते नियममतिगुरुकम् । / 17 / / अथ सा त्रिशलादेवी गर्भस्फुरणसम्प्राप्तपरमप्रमोदा, स्नाता, निवसितमहाऽर्घ्यचीनांशुका, सरसचन्दनकृताऽङ्गरागा, आविद्धप्रवररत्ना तं गर्भं नाऽत्युष्णैः, नातिशीतैः, नाऽतितिक्तैः, नाऽतिकटुकैः, के गर्भमां निष्कप रहेतां पण जे अनुभवगम्य एमनी आवी विषमावस्था थै; तेथी जो एमनी जीवतां हुं प्रव्रज्या लैश, तो मारा विरहथी एओ अवश्य पोताना जीवितनो त्याग करशे.' एम चिंतवतां जननीजनकना संतोषार्थे तेमज इतर जनोने पण जाणे एवी आबाद स्थिति बतावता होय तेम गर्भमां रह्या छतां प्रभुए आवो मोटो नियम लीधो के-'माता-पिताना जीवतां हुं प्रव्रज्या आदरीश नहि.' (15/16/17) हवे गर्भचलनथी परम प्रमोद पामती त्रिशलादेवीए स्नान कर्युं, महा किंमती रेशमी वस्त्रो धारण कर्यां, चंदन-2सवडे अंगे विलेपन कर्युं; तथा अति किंमती रत्नालंकारो धारण करतां, अति उष्ण नहि, अति शीत नहि, Page #208 -------------------------------------------------------------------------- ________________ 517 चतुर्थ प्रस्तावः नाइकडुएहिं, नाइकसाएहिं, नाइअंबिलेहिं, नाइमहुरेहिं सव्वौयसुहावहेहिं भोयणेहिं परिवालयंती, पूरियडोहला, निब्भया, पसंता, सुहेण भवणतलसमारूढा कयाइ पवरनाडयपेच्छणेण, कयाइ पुराणपुरिसचरियायन्नणेण, कयाइ विचित्तकोऊहलावलोयणेण, कयाइ सहीजणपरिहासकरणेण, कयाइ उज्जाणविहारविणोएण, कयाइ दुक्खियजणतवणिज्जपुंजवियरणेणं, कयाइ नयरसोहानिरिक्खणेण, कयाइ बंधुजणसम्माणणेणं, कयाइ धम्मसंबद्धकहावियारणेण दिणाइं ग्मेइत्ति। अन्नया य निप्फण्णसस्सोवसोहिए पणट्ठरोगमारिपमुहाणिढे जणवए, नियनियधम्मकरणुज्जएसु समणलोएसु, उवसंतपयंडुडुमरेसु परोप्परं नराहिवेसु, पमुक्कचाड-भडचोरभयासु विलसंतीसु पयासु, रेणुपडलविगमरमणिज्जासु जणमणाणंददाइणीसु सयलदिसासु, उज्जाणतरुकुसुमसंबंधगंधुद्धरेसु पयाहिणावत्तपरिभमणरमणिज्जेसु मंदं मंदं वायंतेसु समीरणेसु, नाऽतिकषायैः, नाऽत्याम्लः, नाऽतिमधुरैः सर्वर्तुसुखावहैः भोजनैः परिपालयन्ती, पूरितदोहदा, निर्भया, प्रशान्ता, सुखेन भुवनतलसमारूढा कदाचित् प्रवरनाटकप्रेक्षणेन, कदाचित् पुराण(=पूर्व)पुरुषचरिताऽऽकर्णनेन, कदाचिद् विचित्रकुतूहलाऽवलोकनेन, कदाचित् सखिजनपरिहासकरणेन, कदाचिद् उद्यानविहारविनोदेन, कदाचिद् दुःखितजनतपनीयपुञ्जवितरणेन, कदाचिद् नगरशोभानिरीक्षणेन कदाचिद् बन्धुजनसन्मानेन, कदाचिद् धर्मसम्बद्धकथाविचारणेन दिनानि गमयति । अन्यदा च निष्पन्नशस्योपशोभिते प्रणष्टरोग-मारिप्रमुखाऽनिष्टे जनपदे, निजनिजधर्मकरणोद्यतेषु श्रमणलोकेषु, उपशान्तप्रचण्डविप्लवेषु परस्परं नराधिपेषु, प्रमुक्त शठ-भट-चौरभयासु विलसन्तीषु प्रजासु, रेणुपटलविगमरमणीयासु जनमनआनन्ददायिनीषु सकलदिक्षु, उद्यानतरुकुसुमसम्बन्धगन्धोद्धूरेषु अति कटुक नहि, अति तीखा, तुरा, खाटां, मधुर नहि, तेमज सर्व ऋतुओमां सुखकारी एवां भोजनोवडे गर्भनुं परिपालन करतां, दोहद पूर्ण थवाथी निर्भय अने प्रशांत थै, भवनतलमां सुखेथी बिराजमान एवा ते कोइवार नाटक जोतां, कोइवार पुराण पुरुषोनां चरित्रो सांभळतां, कोइवार विचित्र कुतूहल जोतां, कोइवार सखीओ साथे हास्य-विनोद करतां, कोइवार उद्यानमां विनोदथी विचरतां, कोइवार दुःस्थित जनोने कनकादिकनुं दान आपतां, कोइवार नगरनी शोभा जोतां, कोइवार स्वजनोनुं सन्मान करतां अने कोईवार धर्मकथानो विचार चलावतां दिवसो व्यतीत करवा लाग्या. पछी उगेला धान्यथी शोभायमान तथा रोग, मरकी प्रमुख उपद्रवथी रहित देश होते छते, यतिजनो पोतपोताना धर्ममां उद्यत रहेतां, राजाओ परस्पर प्रचंड संग्रामथी उपशांत थतां, शठ, सुभट के चोरना भयथी प्रजा निर्भय अने विलासयुक्त थतां, बधी दिशाओ रज दूर थवाथी रमणीय अने लोकोना मनने आनंददायक थतां, उद्यान-वृक्षोना पुष्पनी गंधथी व्याप्त अने प्रदक्षिणावर्तनी जेम परिभ्रमण करवावडे रमणीय एवा मंद मंद Page #209 -------------------------------------------------------------------------- ________________ 518 श्रीमहावीरचरित्रम् परमविजयसाहगेसु सव्वसौणेसु, गंभीरघोसासु सयं चिय वज्जंतीसु विजयदुंदुभीसु, चेत्तसुद्धतेरसीए सुरभवचवणकालाओ आरब्भ नवण्हं मासाणं अद्धट्ठमाण य राइंदियाणं वीक्कंताणं, उच्चट्ठाणं गएसु महागहेसु अड्डरत्तसमए हत्थुत्तराजोगमुवागए चंदे तिसलादेवी पुन्वदिसिव्व पयासियसयलजीवलोयं भयवंतं दिणयरं व भवियजणरहंगमिहुणकयपरमसंतोसं पसूयत्ति । तयणंतरं च पवरपंचवण्णरयणविणिम्मियविविहविमाणमालारूढेहिं, पहयपडुपडहपमुहजयतूरेहिं, उक्कुट्ठिसीहनायकलयलमुहलेहि, पवराभरणमणिविच्छुरियगयणंगणेहिं, पहरिससमुल्लसंतसरीरेहिं अणेगेहिं देवेहिं देवीहि य इंतेहिं पडिनियत्तमाणेहि य देवलोयपुरिंपिव रमणिज्जं अमंदाणंदसंदोहजणगं च कुंडग्गामनयरं जाय्ण्ति। सिद्धत्थरायभवणे य वेसमणवयणाणुवत्तिणो जंभगा सुरा रयणकणग-वत्थाहरणवासं वरिसंति, पत्त-पुप्फ-फल-गंधचुण्णवासं ca muyNti। प्रदक्षिणाऽऽवर्तपरिभ्रमणरमणीयेषु मन्दं मन्दं वात्सु समीरणेषु, परमविजयसाधकेषु सर्वशकुनेषु; गम्भीरघोषया स्वयमेव वदन्तीषु विजयदुन्दुभीषु चैत्रशुद्धत्रयोदश्यां सुरभवच्यवनकालाद् आरभ्य नवानां मासानाम् अद्धाऽष्टमानां च रात्रिदिनानां व्यतिक्रान्तानाम्, उच्चस्थानेषु गतेषु महाग्रहेषु अर्द्धरात्रिसमये हस्तोत्तरयोगमुपागते चन्द्रे त्रिशलादेवी पूर्वदिग् इव प्रकाशितसकलजीवलोकं भगवन्तं दिनकरम् इव भव्यजनरथाङ्गमिथुनकृतपरमसन्तोषं प्र्सूता। तदनन्तरं च प्रवरपञ्चवर्णरत्नविनिर्मितविविधविमानमालाऽऽरूलैः, प्रहतपटुपटहपमुखजयतूरैः, उत्कृष्टसिंहनादकलकलमुखरैः, प्रवराऽऽभरणमणिविच्छुरितगगनाऽङ्गणैः, प्रहर्षसमुल्लसत्शरीरैः अनेकैः देवैः देवीभिः च आयद्भिः प्रतिनिवर्तमानैः च देवलोकपुरीमिव रमणीयम् अमन्दाऽऽनन्दसन्दोहजनकं च कुण्डग्रामनगरं जातम् । सिद्धार्थराजभवने च वैश्रमणवचनाऽनुवर्तिनः जृम्भकाः सुराः रत्न-कनक-वस्त्राऽऽभरणवर्षां वर्षयन्ति, पत्र-पुष्प-फल-गन्धचूर्णवर्षां च मुन्य्च्न्ति। वायु वातां, परम विजयसूचक सर्व शुकनो प्रगटतां, पोतानी मेळे विजय दुंदुभिनो गंभीर निर्दोष थतां चैत्रमासनी शुक्ल त्रयोदशीना दिवसे देवलोकथी च्यववाना कालथी मांडीने नव मास उपर साडासात दिवस व्यतीत थतां, महाग्रहो उच्च स्थाने रहेतां, अर्धरात्रे हस्तोत्तर नक्षत्रनी साथे चंद्रमानो योग थतां, पूर्व दिशा जेम समस्त जीवलोकने प्रकाशित करनार सूर्यने प्रगटावे तेम त्रिशलादेवीए भव्यात्मारूप चक्रवाकने परम संतोष पमाडनार एवा भगवंतने जन्म आप्यो. त्यारे पांच वर्णना श्रेष्ठ रत्नोथी बनावेल विविध विमानो पर आरूढ, पट प्रमुख जयवाद्यो वगाडता, उत्कृष्ट सिंहनादथी गाजता, आभरणोना श्रेष्ठ मणिओथी गगनांगणने चक्यक्ति बनावतां तथा प्रहर्षने लीधे शरीरे उल्लास पामता अने आवता-जता एवा अनेक देव-देवीओवडे कुंडग्रामनगर अमरावतीनी जेम रमणीय अने अत्यंत अतुल आनंददायक थै पड्युं. ते वखते कुबेरना सेवक जइभक देवो, सिद्धार्थ राजाना भवनमां रत्न, कनक, वस्त्र अने अलंकारो वरसाववा लाग्या अने पत्र, पुष्प, फळ तथा सुगंधी चूर्ण मूकवा लाग्या. Page #210 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 519 ____ अह जाए सूइकम्मपत्थावे अहोलोगवत्थव्वा चउसामाणियसहस्सपरिवुडा, सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं परियारिया भोगंकरा भोगवई, सुभोगा भोग्मालिन्नी। तोयधारा विचित्ता य, पुप्फमाला अणिंदिया । / 1 / / एआओ अट्ठ दिसाकुमारीओ जिणाणुभावचलियासणाओ ओहिन्नाणेण जिणजम्मवैयरं नाऊण दिव्वविमाणारूढाओ सव्विड्डीए जिणजणणिसमीवमागच्छंति, तिपयाहिणीकाऊण य जिणमायरं पराए भत्तीए थुन्न्ण्ति। कहं चिय? तुम्ह महायसि! रामाजणेक्कसिररयणविब्भमे! न्मिमो। पयकमलं निम्मलकोमलंगुलीपवरदलकलियं । / 1 / / इत्थीणं मज्झे चंगिमाए लद्धा तए प्द्ध्म्रेहा। तुमए च्चिय निम्महिओ महिलालहुयत्तणकलंको ॥2॥ अथ जाते सूतिकर्मप्रस्तावे अधोलोकवास्तव्याः चतुःसामानिकसहस्रपरिवृत्ताः, सप्तभिः अनीकैः सप्तभिः अनीकाधिपतिभिः परिवृत्ताः भोगाङ्करा, भोगवती, सुभोगा, भोग्मालिनी। तोयधारा विचित्रा च पुष्पमाला अनिन्दिता । / 1 / / एताः अष्ट दिक्कुमार्यः जिनाऽनुभावचलिताऽऽसनाः अवधिज्ञानेन जिनजन्मव्यतिकरं ज्ञात्वा दिव्यविमानाऽऽरूढाः सर्वा जिनजननीसमीपमागच्छन्ति, त्रिप्रदक्षिणीकृत्य च जिनमातरं परया भक्त्या स्तुवन्ति । कथमेव? - तव महायशस्विनि! रामाजनैकशिरोरत्नविभ्रमे! नमामः । पदकमलं निर्मलकोमलाऽगुलीप्रवरदलकलितम् । / 1 / / स्त्रीणां मध्ये सुन्दरतया लब्धा त्वया प्र्थ्म्रेखा। त्वया एव निर्मथितः महिलालघुत्वकलङ्कः । / 2 / / एवामां सूतिकर्मनो प्रसंग-समय आवतां अधोलोकवासी भोगंकरा, भोगवती, सुभोगा, भोगमालिनी, तोयधारा धरा), विचित्रा, पुष्पमाला अने अनिंदिता ए आठ दीमारीओ पोताना चार हजार सामानिक देवो, सात सेनाओ तथा सात सेनाधिपति सहित पूर्वे जिनेश्वरना प्रभावथी आसन चलायमान थतां अवधिज्ञानथी जिन-जन्मनो प्रसंग जाणी, दिव्य विमान पर आरूढ थै सर्व ऋद्धिपूर्वक जिन अने जिनमाता पासे आवी, त्रण प्रदक्षिणा आपी, परम भक्तिथी जिनमाताने आ प्रमाणे स्तववा लागी हे महायशस्वी! हे रमणीओमां एक मुगट समान! निर्मळ अने कोमळ अंगुलिरूप प्रवर पत्रथी शोभता t॥2॥ 525-भगने न्म्ः॥2 &o. (1) स्त्रीवर्गमां सौंदर्यथी ते प्रथम स्थान मेळव्युं तथा स्त्रीओनी लघुतारूप कलंकने ते ज परास्त कर्यो. (2) Page #211 -------------------------------------------------------------------------- ________________ 520 श्रीमहावीरचरित्रम पुत्तवईणं मज्झे तुमए च्चिय पावियं vijypttN। मिच्छत्तंधजणस्सालंबणहेऊ तुमं जाया । / 3 / / सरयनिसायरकरनियर-हारगोरो जसो तुमाहितो। आसंसारं परिभमौ निब्भरं दससुवि दिसासु । / 4 / / मूढोच्चिय सुयपसवे परमाणंदं जणो समुव्वहै । तुज्झ सरित्था धूयावि पुत्तकोडिंपि परिभवै । / 5 / / तिहुयणपणमियचलणो जीए कुच्छिंमि बाढमुव्बूढो । कलणाइक्कंतबलो चरिमजिणिंदो जयाणंदो ॥6॥ पुत्रवतीनां मध्ये त्वया एव प्राप्तं vijyptrm। मिथ्यात्वान्धजनस्याऽऽलम्बनहेतुः त्वं जाता ॥3॥ शरदनिशाकरकरनिकर-हारगौरः यशः त्वत्तः । आसंसारं परिभ्रमतु निर्भरं दससु अपि दिक्षु । / 4 / / मूढः एव सुतप्रसवे परमानन्दं जनः समुद्वहति । तव सदृशा दुहिता अपि पुत्रकोटिमपि परिभवति । / 5 / / त्रिभुवनप्रणतचरणः यस्याः कुक्षौ बाढम् उबूढः । कलनाऽतिक्रान्तबलः चरमजिनेन्द्रः जयानन्दः ॥6॥ युग्मम् । / पुत्रवती प्रमदाओमां तें ज विजयपत्र मेळव्युं तथा मिथ्यात्वथी अंध बनेला लोकोने ते ज आलंबननुं कारण जना. (3) शरऋतुना चंद्रमाना किरण-समूहने हरनार (अथवा किरणना समूह जेवो अने मोतीना हार जेवो) उज्जवळ यश ताराथकी संपूर्ण संसारमां दशे दिशाओमां सारी रीते परिभ्रमण करो. (4) मूढ लोको पुत्रनो जन्म थतां परम आनंद पामे छे, परंतु कोटि पुत्रोवाळी पण तारा जेवी एक पुत्रीनी तुलना न ज करी शके के जेना उदरमां त्रिभुवनने वंदनीय, अतुल बळशाळी, विजयथी आनंद पमाडनार एवा ya2म तीर्थ42 सुषे वृद्धि पाभ्या. (5/7) Page #212 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः इ सुइरं जिणजणणिं पणमिय परमायरेण जंपंति । देवि! नहु भाइयव्वं अम्हे जं दिसिकुमारीओ । / 7 / / परमेसरस्स भुवणेक्कचक्खुणो जिणवरस्स एयस्स । niyayahigAra'NurUvaM जम्मणमहिमं करिस्सामो । / 8 / / जुम्मं एवं भणिऊण तित्थयरजम्मणभवणस्स समंतओ जोयणपरिमंडलं भूभागं ववगयतणकट्ठपत्तकयवरं दुरुस्सारियासुइदुरभिगंधपोग्गलं तक्खणं विउव्विएणं मणहरेणं सव्वौयकुसुमगंधाणुवासिएणं संवट्टगपवणेणं काऊण भगवओ तित्थयरस्स तिसलादेवीए य अदूरे गायंतीओ चिट्ठति । एवं चिय चलियासणपौत्तदिव्वोहिमुणियपरमत्था । उड्ढदिसावासाओ देवीओ इमा तओ इंति । / 1 / / इति सुचिरं जिनजननीं प्रणम्य परमाऽऽदरेण जल्पन्ति । देवि! न खलु भेतव्यम्, वयं खलु दिक्कुमार्यः । / 7 / / 521 परमेश्वरस्य भुवनैकचक्षुषः जिनवरस्य एतस्य । निजाऽधिकारानुपूर्वं जन्ममहिमानं करिष्यामः । / 8 / / युग्मम् । / एवं भणित्वा तीर्थकरजन्मभवनस्य समन्ततः योजनपरिमण्डलं भूभागं व्यपगततृण-काष्ठ-पत्रकचवरं दूरोत्सारिताऽशुचिदुरभिगन्धपुद्गलं तत्क्षणं विकुर्वितेन मनोहरेण सर्वर्तुककुसुमगन्धाऽनुवासितेन संवर्तकपवनेन कृत्वा भगवतः तीर्थकरस्य त्रिशलादेव्याः च अदूरं गायन्त्यः तिष्ठन्ति । एवमेव चलिताऽऽसनप्रयुक्तदिव्यावधिज्ञातपरमार्थाः । उर्ध्वदिग्वासतः देव्यः इमाः ततः आयन्ति । / 1 / / ए प्रमाणे लांबो वखत स्तुति करी, प्रणामपूर्वक जिनजननीने परम आदर लावी तेओ कहेवा लागी-'हे देवी! तमारे बीवुं नहि. अमे दिशाकुमारीओ, भुवनना एक लोचनरूप आ जिन भगवंतनो, अमारा अधिकार प्रभाएओ 4न्भ-महोत्सव शुं.' (7/8 ) एम कही जिनना जन्म-भवननी चोतरफ एक योजन भूमिभागमां तृण, काष्ठ, पत्र के अन्य तुच्छ वस्तु दूर करी, तेमज अशुचि दुर्गंधना पुद्गलो दूर काढी नाखी, तत्काल विकुर्वेला, मनहर, सर्व ऋतुना पुष्पोना सुवासथी वासित एवा संवर्तक पवनवडे ते भागने सुगंधमय बनावी, प्रभुना तथा त्रिशलादेवीना गुण गाती ते नजीकमां उभी रही. ए ज प्रमाणे आसन चलायमान थतां अवधिज्ञानथी जिनजन्म जाणी, उर्ध्वलोकनी वसनारी-मेथंकरा, Page #213 -------------------------------------------------------------------------- ________________ 522 श्रीमहावीरचरित्रम मेहंकरा मेहवई, सुमेहा मेह्मालिन्नी। सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा । / 2 / / तो निहयरयं वेउविएण मेहेण महियलं काउण्। गंधंधलुद्धफुल्लंधयाउलं पुप्फवरिसं च । / 3 / / जिणवरगुणगणमैकोमलेण सुइसोक्खकरणदक्खेण । ऐदूरंमि ठियाओ गायंति सरेण महुरेण । / 4 / / अह पोरत्थिमरुयगट्टिईओ अट्ठवि दिसाकुमारीओ। वहुपरियणपरियरियाओ एयाओ आगया झत्ति । / 5 / / नंदुत्तरा य नंदा, आणंदा न्ण्दिव्द्ध्न्ना। विजया य वेजयंती, जयंती अपराजिया । / 6 / / मेघङ्करा, मेघवती, सुमेघा, मेघ्मालिनी। सुवत्सा, वत्समित्रा य, वारिषेणा, बलाहका । / 2 / / ततः निहतरजः विकुर्वितेन मेघेन महीतलं कृत्वा । गन्धान्धलुब्धपुष्पन्धयाऽऽकुलां पुष्पवर्षां च । / 3 / / जिनवरगुणगणम् अतिकोमलेन श्रुतिसौख्यकरणदक्षेण । अतिदूरं स्थिताः गायन्ति स्वरेण मधुरेण ॥4॥ अथ पौरस्त्यरुचकस्थिताः अष्टौ अपि दिक्कुमार्यः । बहुपरिजनपरिवृत्ताः एताः आगताः झटिति । / 5 / / नन्दुत्तरा च नन्दा, आनन्दा न्न्दिव्र्ध्ना। विजया च वैजयन्ती, जयन्ती अपराजिता ॥6॥ भेघवती, सुभेधा, मेघमालिनी, सुत्सा, वत्समिअल्, Ru भने 56 मे मा हेवामी त्या भावी (1/2) अने तरत विदुर्वेला मेघवडे जमीनने रज रहित बनावी, तेना पर गंधमां अत्यंत लुब्ध थता भमराओथी व्याप्त मेऐ पुष्यो 12वी, (3) अति कोमळ तथा श्रुति-कर्णने भारे सुखकारी एवा मधुर स्वरथी जिनगुण गातां ते दूर उभी रही. (4) पछी पूर्वरूचक पर वसनारी नंदा, नंदोत्तरा, आनंदा, नंदिवर्धना, विजया, वैजयंती, जयंती अने अपराजिता ए आठ कुमारीओ पोताना बहु परिवार सहित त्यां तरत ज आवी, (56) Page #214 -------------------------------------------------------------------------- ________________ 523 चतुर्थः प्रस्तावः रविमंडलसारिच्छं हत्थे धरिऊण दप्पणं ताहे। पुव्वदिसिंमि ठियाओ कित्तिंति गुणे जिणवरस्स । / 7 / / अह दाहिणरुयगनिवासिणीओ अट्ठवि दिसाकुमारीओ। नायजिणजम्मणाओ इंति विमाणेहिं एयाओ । / 8 / / समाहारा पइन्ना य, सुप्पबुद्धा ज्सोह्रा। लच्छिमई सेसवई, चित्तगुत्ता वसुंधरा । / 9 / / करपल्लवेण कलि(गहि)उं भिगारं सुरहिवारिपरिपुन्नं । दक्खिणपासे पहुणो गुणथवणपरा परिवसंति । / 10 / / अह पच्छिमरुयगगया अठेव पुणो दिसाकुमारीओ। भत्तिभरनिब्भराओ इमाओ पविसंति जिणगेहे । / 11 / / रविमण्डलसदृशं हस्ते धृत्वा दर्पणं त्दा। पूर्वदिशि स्थिताः कीर्तयन्त्यः गुणान् जिनवरस्य । / 7 / / अथ दक्षिणरुचकनिवासिन्यः अष्टौ अपि दिक्कुमार्यः । ज्ञातजिनजन्मतः आयन्ति विमानैः एताः । / 8 / / समाहारा, प्रकीर्णा च सुप्रबुद्धा yshodhraa। लक्ष्मीमती, शेषवती, चित्रगुप्ता, वसुन्धरा । / 9 / / करपल्लवेन गृहीत्वा भृङ्गारं सुरभिवारिपरिपूर्णम् । दक्षिणपार्श्वे प्रभोः गुणस्तवनपराः परिवसन्ति । / 10 / / अथ पश्चिमरुचकगताः अष्टौ एव पुनः दिक्कुमार्य्ः। भक्तिभरनिर्भराः इमाः प्रविशन्ति जिनगृहे ॥11 / / अने रविबिंब समान दर्पण हाथमां धारण करी, जिनवरना गुण गाती ते पूर्व दिशामां उभी रही. (7) ए रीते जिनजन्म जाणवामां आवतां दक्षिणरूचकनी वसनारी-समाहारा, सुप्रदत्ता (प्रकीर्ण), सुप्रबुद्धा, यशोधरा, लक्ष्मीमती, शेषवती, चित्रगुप्ता अने वसुंधरा ए आठ देवीओ विमानथी त्यां आवी अने सुगंधी जळथी पूर्ण कळश पोताना करपल्लवमां धारण करी, भगवंतना गुण गाती दक्षिण भागे उभी रही. (89/10) एवामां पश्चिमरूचकनी-इलादेवी, सुरादेवी, पृथ्वी, पद्मावती, एकनासा, नवमिका, भद्रा अने सीता ए Page #215 -------------------------------------------------------------------------- ________________ 524 श्रीमहावीरचरित्रम इलादेवी सुरादेवी, पुहवी पुमावी। एगनासा नवमिया, भद्दा सीया य अट्ठमी । / 12 / / करकलियतालियंटा विस्त्त्त्त्क्ण्दोत्त्त्त्दीह्र्च्छीओ। पच्छिमदिसिम्मि ठाउं थुणंति जिणनाहगुणनिवहं । / 13 / / अह उत्तरिल्लरुयगाभिहाणगिरिवासिणीओ अढेव । आगच्छंति इमाओ देवीओ दिसाकुमारीओ । / 14 / / अलंबुसा मिस्सकेसी, पुंडरीकी य वारुन्नी। हासा सव्वप्पभा चेव, हिरिदेवी सिरी तहा । / 15 / / वंदित्ता जिणजणणी घेत्तुं सियचामरं करग्गेण । उत्तरदिसिम्मि गुरुणो पुव्वकमेणं परिवसंति । / 16 / / इलादेवी, सुरादेवी, पृथ्वी, प्द्माव्ती। एकनासा, नवमिका, भद्रा सीता च अष्टमी । / 12 / / करकलिततालवृन्ताः विश्लिष्टनीलकमलदीर्घाक्षाः । पश्चिमदिशि स्थित्वा स्तुवन्ति जिननाथगुणनिवहम् । / 13 / / अथ उत्तररुचकाऽभिधानगिरिवासिन्यः अष्टौ एव । आगच्छन्ति इमाः देव्यः दिक्कुमार्यः । / 14 / / अलंबुषा, मिश्रकेशी, पुण्डरीकी, च वारुन्नी। हासा, सर्वप्रभा चैव ह्रीदेवी श्रीः तथा । / 15 / / वन्दित्वा जिनजननीं गृहीत्वा श्वेतचामरं कराग्रेण । उत्तरदिशि गुरोः पूर्वक्रमेण परिवसन्ति । / 16 / / आठ कुमारीओ भारे भक्तिपूर्वक जिनना जन्मगृहमां आवी अने विकसित रक्त कमळ समान दीर्धाक्षी ते हाथमां पंखा लई पश्चिम दिशामां रहीने जिनगुणसमूहने गावा लागी. (11/12/13) ए प्रमाणे उत्तर-रूचक पर्वतनी अलबूषा, मिश्रकेशी, पुंडरिका, वारूणी, हासा, सर्वप्रभा, श्रीदेवी अने श्रीदेवी-e आठ दिकुमारीओ सत्वर त्यां आवी, अने जिनमाताने नमी, हाथमां श्वेत चामर लई पूर्व प्रमाणे प्रभुनी उत्तर हिशामा 24ई. (14/15/17) Page #216 -------------------------------------------------------------------------- ________________ 525 चतुर्थः प्रस्तावः अह विदिसिरुयगपव्वयवत्थव्वा चौ दिसाकुमारीओ। चित्ता य चित्तकणगा सतेय सोयामणीनाम । / 17 / / नमिउं तिसलादेवीं जिणं च विदिसासु चउसुवि निलीन्ना। सुंदरपईवहत्था जिणगुणनिवहं पगायंति । / 18 / / मज्झिमरुयगट्ठीओ पुणोवि चत्तारि दिसिकुमारीओ। देवी रुया रुयंसा सुरुया रुयगावई नामा । / 19 / / आगंतुणं पुव्वक्कमेण नाभिं जिणस्स क्प्पेण्ति। चौरंगुलपरिवज्जं ताहे वियरं परिखणिंति । / 20 / / तं नाभिनालमह तत्थ ठाविउं पंचवण्णरयणेहिं । पूरिंति तं समग्गं तदुवरि पीढं च बंधंति । / 21 / / अथ विदिग्रुचकपर्वतवास्तव्याः चतस्रः दिक्कुमार्यः । चित्रा च चित्रकनका सुतेजा, सौदामणीनामिकाः । / 17 / / नत्वा त्रिशलादेवीं जिनं च विदिक्षु चतुर्षु अपि निलीनाः । सुन्दरप्रदीपहस्ता जिनगुणनिवहं प्रगायन्ति । / 18 / / मध्यमरुचकस्थिताः पुनः अपि चतस्रः दिक्कुमार्यः । देव्यः रूपा, रूपांशा, सुरूपा, रूचकावती नामिकाः । / 19 / / आगत्य पूर्वक्रमेण नाभिं जिनस्य कृत्न्ति। चतुरगुलपरिवर्जं तदा विवरं परिखनन्ति । / 20 / / तं नाभिनालम् अथ स्थापयित्वा प्न्य्च्व्र्न्न्र्त्नैः। पूरयन्ति तत् समग्रं तदुपरि पीठं च बध्नन्ति । / 21 / / पछी विदिशा-रूचकाद्रिथकी चित्रा, चित्रकनका, सुतेजा (सुप) अने सौदामनी ए चार कुमारिकाओ आवी, जिन तथा त्रिशलादेवीने नमी. सुंदर दीपक धारण करी, जिनगुण गाती ते चारे विदिशामां उभी रही. (17/18) मध्यम रूचकपर्वतनी रूपा, रूपांशा, रूचकावती अने सुरूपा ए चार कुमारीओ पूर्वक्रर्मथी आवी, चार अंगुल वर्जीने जिनना नाभिनालने कापी, त्यां एक खाडो खोदी, तेमां नाभिनाल मूकी, ते बधो पांच वर्णनां रत्नोथी Page #217 -------------------------------------------------------------------------- ________________ 526 श्रीमहावीरचरित्रम पीढस्सोवरि हरियालिगं च वियरंति नीलमणिरम्मं । लोयणआणंदयरिं दिव्वाए देवसत्तीए । / 22 / / तयणंतरं तिन्नि कयलीहराइं विउव्वंति, तेसिं च मज्झभागे पवरपंचप्पयारमणिविणिम्मियकोट्टिमतलाइं, विच्छित्तिचित्तरंगावलीमणहराइं, दुवारदेसठवियपुण्णकणयकलसाइं, दिव्वरूवरेहंतसालभंजियाभिरामाइं दाहिणपुव्वुत्तरदिसासु तिण्णि चउसालभवणाई विसालाई विरयंति । तेसिं च मज्झभागे महग्घमणिखंडमंडियाइं, नियकिरणजालसुत्तियसुरिंदकोदंडाइं, कणगसेलसिलाविच्छिन्नाइं तिण्णि सीहासणाइं त्थ्विण्ति। तओ तित्थयरं करयलपुडेणं तित्थयरजणणिं च बाहाहिं घेत्तूण परमायरेण दाहिणदिसिचाउसालसीहासणे निसियाति । पीठस्योपरि हरिताली(=दूर्वां)च वितरन्ति नीलमणिरम्याम् । लोचनाऽऽनन्दकारी दिव्यया देवशक्त्या । / 22 / / तदनन्तरं त्रीणि कदलीगृहाणि विकुर्वन्ति, तेषां च मध्यभागे प्रवरपञ्चप्रकारमणिविनिर्मितकुट्टिमतलानि, विच्छित्त( व्याप्त)चित्ररङ्गावलीमनोहराणि, द्वारदेशस्थापितपूर्णकनककलशानि, दिव्यरूपराजमानशालभञ्जिकाऽभिरामाणि दक्षिण-पूर्वोत्तरदिक्षु त्रीणि चतुर्गृहभवनानि विशालानि विरचन्ति । तेषां च मध्यभागे महार्घमणिखण्डमण्डितानि, निजकिरणजालसूचितसुरेन्द्रकोदण्डानि, कनकशैलशिलाविच्छिन्नानि त्रीणि सिंहासनानि स्थापयन्ति । ततः तीर्थकरं करतलपुटेन तीर्थकरजननी च बाहुभ्यां गृहीत्वा परमाऽऽदरेण दक्षिणदिच्चतुःशालसिंहासने निषादयन्ति । ततः शतपाक-सहस्रपाकतैलैः प्रधानगन्धोद्धरैः तयोः शरीरम् अभ्यङ्गन्ति, गन्धोद्वर्तनेन उद्व्र्त्न्ते। ततः पूर्वस्थित्या जिनं जननीं च पूर्वदिच्चतुःशालसिंहासने आरोप्य पूरी, तेना पर पीठ रची, ते पीठ पर तेमणे पोतानी दिव्य शक्तिथी लोचनने आनंदकारी एवी नील-मणिनी जेवा सुंदर दूर्वादासनी रचना करी. (1920/21/22) त्यारबाद तेमणे त्रण कदलीगृहो विदुर्थी अने तेना मध्यभागे पंच प्रकारना श्रेष्ठ मणिओथी भूमितले मढेला, विस्तृत विविध रंगोळीथी मनोहर, द्वारे स्थापेला पूर्ण कनक-कळशथी शोभायमान, दिव्य रूपधारी पूतळीओथी विराजमान अने विशाळ, दक्षिण, पूर्व अने उत्तर दिशाओमां त्रण चोकवाळां भवनो बनाव्यां. तेना मध्यभागे भारे किंमती मणि-खंडोथी शोभता, पोताना किरण-समूहथी इंद्रधनुष्यनी भ्रांति करावनार तथा मेरू पर्वतनी शिलाना जाणे बनावेल होय तेवां त्रण सिंहासनो रच्यां. पछी भगवंतने करतलमां तथा जिनजननीने परम आदरपूर्वक भुजामां धारण करी, दक्षिण दिशामां स्थापेल चतुःशालना(= विशेष प्रकारना) सिंहासन पर तेमणे बेसार्या. त्यां शतपाक, सहस्त्रपाक तेल के जे प्रधान सुगंधथी ओतप्रोत होय छे तेनावडे तेमना शरीरे तेओ अभंग तथा गंधाद्वर्तनथी तेमनुं उद्वर्तन करवा लागी. पछी प्रथम प्रमाणे जिन अने माताने पूर्व दिशाना चतुशाल = विशेष प्रकारना) सिंहासन पर बिराजमान करी, गंधोदक, पुष्पोदक तथा शुद्धोदकवडे स्नान करावी, Page #218 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 527 तओ सयपाग-सहस्सपागतेल्लेहिं पहाणगंधुद्धरेहिं तेसिं सरीरमब्भंगिंति, गंधुव्वट्टणेणं उव्वट्टेति । तओ पुव्वट्ठिईए जिणं जणणि च पुव्वदिसिचाउसालसिंहासणंमि आरोविऊण गंधोदएण, पुप्फोदएण, सुद्धोदएण मज्जिऊण पवरमणि-रयणाभरणसंभारेण विभूसियसरीराइं काऊण परमायरेण पुव्विविहीए उत्तरदिसिचाउसालसिंहासणे निवेसिंति । नवरं नियकिंकरेहिं चोल्लहिमवंताओ गोसीसचंदणदारुगाणि आणाविऊण अरणिनिम्महणुट्ठिएण जलणेण संतिनिमित्तं होमं च करेंति । नियपभावपरिरक्खियस्सवि भगवओ जीयंतिकाऊण रक्खापोट्टलियं बंधिऊण रयणपाहाणगे सवणमूले ताडिंति, एवं भणति य 'सत्तकुलपव्वयाऊ अप्पडिहयसासणो हवसु देव ! / गयरोगसोगदुक्खो पणईयणपूरियासो य । / 1 / / इय भणिऊण पहिट्ठा जम्मणगेहे ठवित्तु जिणजणणि । गायंति जिणिदगुणे तिसलापासे समल्लीणा ॥2॥ गन्धोदकेन, पुष्पोदकेन, शुद्धोदकेन मज्जयित्वा प्रवरमणि रत्नाऽऽभरणसम्भारेण विभूषितशरीराणि कृत्वा परमाऽऽदरेण पूर्वविहिते उत्तरदिच्चतुःशालसिंहासने niveshynti। नवरं निजकिङ्करैः लघुहिमवन्ताद् गोशीर्षचन्दनदारूणि आनीय अरणिनिर्मथनोत्थितेन ज्वलनेन शान्तिनिमित्तं होमं च कुर्वन्ति । निजप्रभावपरिरक्षितस्याऽपि भगवतः जीतमिति कृत्वा रक्षासूत्रं बध्वा रत्नपाषाणौ श्रवणमूले ताडयन्ति, एवं भणन्ति च - 'सप्तकुलपर्वतायुः अप्रतिहतशासनः भव देव ! / गतरोग-शोक- दुःखः प्रणयिजनपूरिताशः च ॥1॥ इति भणित्वा प्रहृष्टा जन्मगृहे स्थापयित्वा जिनजननीम् । गायन्ति जिनेन्द्र गुणान् त्रिशलापार्श्वे समालीनाः । / 2 / / प्रवर मणि-2त्नोनां आभूषणोथी तेमनुं शरीर शणगारी, पूर्वविधि प्रमाणे परम आदरपूर्वक तेमणे उत्तर दिशाना चतुःशाल-सिंहासन पर तेमने स्थापन कर्या, अने पोताना किंकरो पासे लघुहिमवंत थकी गोशीर्षचंदनना काष्ठ मगावी, काष्ठ-घर्षणथी उत्पन्न थयेला अग्निमां शांतिनिमित्ते तेओ होम करवा लागी. वळी 'भगवंत जो के पोताना प्रभावथी ज परिरक्षित छे, छतां ए आपणो आचार छे.' एम धारी रक्षापोटली बांधी, प्रभुना कान पासे रत्न-गोलकना ताडनपूर्वक आ प्रमाणे तेओ कहेवा लागी 'हे देव! तमे सात कुळपर्वतो तुल्य आयुष्यवाळा थाओ. तमारुं शासन सदा जयवंतु रहो, तथा रोग, शोकना दु:ख रहित बनी तमे सदा स्वजनोना मनोरथो पूर्ण करो.' (1) एम कही, प्रहर्ष पामी, जिन-जननीने जन्मगृहमां स्थापन करी, जिनगुण गाती तेओ त्रिशलादेवी पासे जेसी रही. (2) Page #219 -------------------------------------------------------------------------- ________________ 528 श्रीमहावीरचरित्रम इय जम्मस्स य कायव्ववित्थरो तित्थनाहभत्तीए । वेगेण समत्थिज्जइ छप्पन्नदिसाकुमारीहिं । / 3 / / एत्यंतरे सोहम्मकप्पाहिवैस्स सक्कस्स सीहासणं चलै । तच्चलणेण ओहिनाणेण भगवओ तित्थयरस्स जम्मं मुणिऊण ससंभमं सक्को सीहासणाओ उट्टेइ । सत्तट्ठपयाणुगमणपुव्वयं परमाए भत्तीए तत्थट्ठिओऽवि जिणं थुणिऊण पाइत्ताणीयाहिवइं हरिणेगमसिं देवं आणवेइ-'अहो भद्द! गच्छसु सोहम्माए सभाए मेघोघघोरघोसं जोयणपरिमंडलं सुघोसघंटं तिक्खुत्तो ताडिंतो महया सद्देणं एवमुग्घोसेहि-सक्को जंबुद्दीवभारहखेत्तसमुब्भवस्स जिणस्स जम्मणमहिमं काउं प्त्त्त्थिओ। ता भो देवा! तुब्भे सव्वबलेणं, सव्वविभूईए, सव्वनाडएहिं, सव्वालंकारविभूसाए दिव्वच्छरागणेणं परिवुडा, पवरविमाणाइं आरूढा मम सयासं पाउब्भवह त्ति । एवं भणिए हरिणेगमेसी देवे देवरण्णो वयणं विणएण पडिसुणित्ता तुरियगईए इति जन्मनः च कर्तव्यविस्तारः तीर्थनाथभक्त्याः । वेगेन समर्थ्यते षट्पञ्चाशद्दिक्कुमारीभिः । / 3 / / अत्रान्तरे सौधर्मकल्पाधिपतेः शक्रस्य सिंहासनं चलति । तच्चलनेन अवधिज्ञानेन भगवतः तीर्थकरस्य जन्म ज्ञात्वा ससम्भ्रमं शक्रः सिंहासनाद् उत्तिष्ठति । सप्ताष्टपदाऽनुगमनपूर्वं परमया भक्त्या तत्रस्थितः अपि जिनं स्तुत्वा पदात्यधिपतिं हरिणैगमेषिणं देवमाज्ञापयति 'अहो भद्र! गच्छ सौधर्मायां सभायां मेघौघघोरघोषं योजनपरिमण्डलं सुघोषाघण्टं त्रिधा ताडयन् महता शब्देन एवम् उद्घोषय 'शक्रः जम्बूद्वीपभरतक्षेत्रसमुद्भवस्य जिनस्य जन्ममहिमानं कर्तुं प्रस्थितः । तस्माद् भोः देवाः! यूयं सर्वबलेन, सर्वविभूत्या, सर्वनाटकैः, सर्वाऽलङ्कारविभूषया दिव्याप्सरोगणेन परिवृत्ताः, प्रवरविमानानि आरूढाः मम सकाशं प्रादुर्भवत' इति। एवं भणिते हरिणैगमेषी देवः देवराज्ञः वचनं विनयेन प्रतिश्रुत्य त्वरितगत्या ए प्रमाणे जिनभक्तिना वेगथी छप्पन्न दिशाकुमारीओए विस्तारथी करेल जिन-जन्मोत्सवनुं समर्थन=वर्णन जरी बताव्यु. (3) एवामां सौधर्म देवलोकना इंद्रनुं सिंहासन चलायमान थयुं, एटले अवधिज्ञानथी भगवंतनो जन्म जाणी ईंद्र एकदम सिंहासनथकी उठ्यो अने सात आठ पगलां सन्मुख चाली, त्यां रहेतां पण परम भक्तिवडे प्रभुने स्तवी तेणे हरिर्झेगमेषी नामना पायदळना सेनापति देवने आज्ञा करी के "अहो! भद्र! तुं जा अने सौधर्मसभामां रहेल, मेघ समान निर्दोष करनार तथा एक योजन विस्तृत एवी सुघोषाघंटाने त्रण वखत वगाडी मोटा अवाजे आ प्रमाणे उद्घोषणा कर के "जबूद्वीपना भरतक्षेत्रमां उत्पन्न थयेल तीर्थंकरनो जन्म-महोत्सव करवा ईंद्र पोते प्रस्थान करवाने तैयार थयो छे; माटे हे देवी! तमे सर्व बळ, सर्व विभूति, सर्व नाटक साथे समस्त अलंकारथी विभूषित थै, दिव्य अप्सराओ सहित विमानमां आरूढ थै, मारी पासे सत्वर आवो.' ए रीते इंद्र आज्ञा Page #220 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः सोहम्मसभाए गंतूण सुघोसं घंटं तिक्खुत्तो ताडेइ । तीसे य पयंडनिग्घोसवसुच्छलंतपडिसद्दयपडिफलणवसेण अन्नाई एगूणाई बत्तीसं घंटासयसहस्साइं समकालं रणज्झणारवं काउमार्द्वाइण्। एवं च दिसि दिसि समुब्भवंतपडिनिग्घोसबहिरियदियंतरो सोहमकप्पो स्मुप्प्न्नोत्ति। एत्थंतरे पंचविहविसयसेवापमत्तचित्ता समंतओ देवा । तं एगकालवज्जिरघंटागणगुरुसरं सौं । / 1 चिंतंति सव्वओ किंचि (च) फुट्टबंभंडरवसमो घोरो । फालिहविमाणमालापडिफलणचउग्गुणीभूओ ? / / 2 / / सौधर्मसभायां गत्वा सुघोषां घण्टां त्रिधा ताडयति । तस्य च प्रचण्डनिर्घोषवशोच्छलत्प्रतिशब्दप्रतिफलनवशेन अन्यानि एकोनानि द्वात्रिंशद् घण्टाशतसहस्राणि समकालं रण-झणरवं कर्तुम् आरब्धानि । एवं च दिशि दिशि समुद्भवत्प्रतिनिर्घोषबधिरितदिगन्तरः सौधर्मकल्पः स्मुत्प्न्न्ः। अत्रान्तरे - पञ्चविधविषयसेवाप्रमत्तचित्ताः समन्ततः देवाः । तद् एककालवाद्यमानघण्टागणगुरुस्वरं श्रुत्वा ॥1॥ 529 चिन्तयन्ति सर्वतः किञ्चित् स्फुटद्ब्रह्माण्डरवसमः घोरः । स्फटिकविमानमालाप्रतिफलन - चतुर्गुणीभूतः ? / / 2 / / करतां हरिणैगमेषी देवे विनयथी ते वचन स्वीकारी, त्वरित गतिथी सौधर्मसभामां जई, त्रण वखत सुघोषा घंटा वगाडी. तेना प्रचंड निर्दोषथी उछळता प्रतिशब्दनो ध्वनि उठतां एक न्यून बत्रीश लाख घंटाओ समकाळे रणझणाट करवा लागी. एटले चोतरफ प्रगट थता प्रतिध्वनिवडे दिगंतर बहे2A थतां सौधर्म देवलोक एकशब्दमय थै गयो. एवामां पांच प्रकारना विषयसुखमां प्रमत्त थयेला देवो, समकाळे वागेल घंटाओनो मोटो अवाज चोतरफ प्रसरेल सांभजतां (1) चिंतववा लाग्या के-'अहो! फूटता ब्रह्मांडना ध्वनि समान घोर अने स्फटिकना विमानोमां प्रतिफलित थवाथी यतुर्गुशी थयेल, (2) Page #221 -------------------------------------------------------------------------- ________________ 530 श्रीमहावीरचरित्रम आपूरिंतोव्व दिसावगासमखिलं चराचरं लोग्। सद्देगसरूवंपिव कुणमाणो निययमहिमाए । / 3 / / संखुद्धमुद्धतियसंगणाहिं भयवेगतरलियच्छीहिं । हा नाह! रक्ख रक्खत्ति जंपिरीहिं सुणिज्जंतो । / 4 / / द्न्नुविर्न्न्सुम्र्न्न्तुकृतिय्स्व्ण्त्थोह्क्ण्त्थ्र्व्भीमो। अणिवारियं वियंभइ जयघंटारणरणारावो । / 5 / / इय चिण्ताव्स्सिद्धिलिय्दियाद्द्ध्क्ण्त्थ्बाहुपास्ण्मि। सव्वत्तो सुरनिवहे जायम्मि विमूढहिययंमि । / 6 / / आपूरयन् इव दिगवकाशमखिलं चराचरं लोकम् । शब्दैकस्वरूपम् इव कुर्वाणः निजमहिम्ना । / 3 / / संक्षुब्ध-मुग्धत्रिदशाङ्गनाभिः भयवेगतरलिताक्षिभिः । 'हा नाथ! रक्ष रक्ष' इति जल्पद्भिः श्रूयमाणः ॥4॥ दैत्यपतिरणस्मरणतुष्टत्रिदशधूर्तीघकण्ठरवभीमः । अनिवारितं विजृम्भते जयघण्टारणरणाऽऽरावः । / 5 / / इति cintaavshshithilitdyitaadRddhknntth-baahupaashe| सर्वत्र सुरनिवहे जाते विमूढहृदये । / 6 / / समस्त दिशाओमां प्रसरेल तथा पोताना महिमाथी चराचर लोकने जाणे एकशब्दरूप करतो होय, (3) भयना वेगथी लोचनने चंचल करती अने "हा नाथ! अमारुं रक्षण करो, रक्षण करो' एम बोलती डरेली मुग्ध देवांगनाओ वडे संभळातो, (4) दैत्यपतिना रणनुं स्मरण थतां तुष्ट थयेल दुष्ट देवोना निराधार घोष समान भीम अने अनिवारित एवो 4यानो 2525 ॥ 2 पनि वो?' (5) ए चिंताने लीधे देवांगनाओनो दढ कंठ-बाहुपाश शिथिल थतां तथा देवगण सर्वत्र विचारमूढ जनतै, (7) Page #222 -------------------------------------------------------------------------- ________________ 531 चतुर्थः प्रस्तावः khaNamettassa'vasANe समत्थघंटारवंमि uvsNte। हरिणेगमेसिदेवो भणइ सुरे अवहिए जाए । / 7 / / 'भो भो तियसा! सक्को तुब्भे आणवै जह लहुं एः। जेण जिणजम्ममज्जणमहूसवो कीरए इण्हिं' / / 8 / / इय आणत्तियमायन्निऊण प्रिमुक्क्सेस्वावारा। मुणियजिणनाहमज्जणमहूसवा हरिसिया तियसा । / 9 / / तो मज्जणपोक्खरिणीए अंति, बहुविहजलेण मज्जणु करेंति । कप्पूरमिस्सचंदणरसेण, आलिंपहि देहु सुबंधुरेण ॥10॥ क्षणमात्रस्याऽवसाने समस्तघण्टारवे upshaante। हरिणैगमेषी देवः भणति सुरेषु अवहितेषु जातेषु । / 7 / / _ 'भोः भोः त्रिदशाः! शक्रः युष्माकम् आज्ञापयति यथा लघुः आगच्छत । येन जिनजन्ममज्जनमहोत्सवः क्रियते इदानीम् । / 8 / / इति आज्ञप्तिम् आकर्ण्य परिमुक्तशेषव्यापाराः । ज्ञातजिननाथमज्जनमहोत्सवाः हृष्टाः त्रिदशाः । / 9 / / ततः मज्जनपुष्करिण्यां यान्ति, बहुविधजलेन मज्जनं कुर्व्न्ति। कर्पूरमिश्रचन्दनरसेन आलिम्पन्ति देहं सुबन्धुरेण । / 10 / / क्षणवार पछी बधो घंटारव शांत थतां अने देवो सावधान थतां हरिबैगमेषी देव कहेवा लाग्यो के (7) 3 अल्! छंद्र भने आशा 73 / तमे sat12 आपो, ॥ 2513 अत्यारे नेश्वरनी 4न्माभिषे = स्नात्रमहोत्सव 42वानो छ.' (8) ए प्रमाणे इंद्र-आज्ञा सांभळी, शेष कार्यथी निवृत्त थै देवताओ, जिननाथनो मज्जनोत्सव सांभळीने मारे 4 पाभ्या. () पछी देवो स्नान-वावडीमां जै, विविध जळवडे स्नान अने कपूरमिश्रित सुंदर चंदनरसवडे शरीरे लेपन 12वा साया. (10) Page #223 -------------------------------------------------------------------------- ________________ 532 श्रीमहावीरचरित्रम् ऐकोमलनिम्मलदूसजुअल, परिहंति viyNbhiykNtipddl| aha कंठपइट्ठियलट्ठहार, दूरुज्झियकामुयजणवियार । / 11 / / ऐसुरहिकुसुमनिम्मवियदाम, न्व्पारियाय्म्ण्ज्रिस्न्नाम्(h?)| बंधंति सुगंधसमिद्ध सीसि, तक्खणकयकुंचिरचारुकेसि । / 12 / / मणिमौडकिरणविच्छुरियगयण, नियरूवमडप्फरह सियमयण । वरकडयतुडियभूसियसरीर, तणुकंतिपसरपरिभूयसूर । / 13 / / किवि मगरमरालयसन्निसन्न, किवि हरिण-वसह-सिहिप्पवन्न । आरुहवि केवि कुंजरि महंति, केवि तुंगतुरए वेगे वयंति । / 14 / / अतिकोमलनिर्मलदूष्ययुगलं परिदधति विजृम्भितकान्तिपटलम् । अथ कण्ठप्रतिष्ठितलष्टहाराः दूरोज्झितकामुकजनविकाराः ॥11 / / अतिसुरभिकुसुमनिर्मापितदाम नवपारिजातमञ्जरीसनाथम् । बध्नन्ति सुगन्धसमृद्धं शीर्षे तत्क्षणकृतकुञ्चितचारुकेशिनः । / 12 / / मणिमुगुटकिरणविच्छुरितगगनाः निज्रूपाऽह्न्ग्कार्ह्सित्म्द्नाः। वरकटकत्रुटितभूषितशरीराः तनुकान्तिप्रसरपरिभूतसूर्याः ॥13 / / केऽपि मकर-मरालक-सुनिषण्णाः, केऽपि ह्रिन्न्-वृस्स्भ्-shikhiprpnnaaH। आरुह्य केऽपि कुञ्जरे महति, केऽपि तुङ्गतुरगे वेगे व्रजन्ति । / 14 / / घणी चमकना समूहवाळुं अतिकोमळ अने निर्मळ वस्त्रयुगल धारण कर्युं. तेमणे कंठे दिव्य हार पहेर्या अने वि॥2-पास्नाने 2 त धी. (11) नव पारिजातनी मंजरीयुक्त तथा भारे सुगंधी पुष्पोथी बनावेल माळा बांधी अने तत्काळ शिर परना सुंदर केशने संकुचित करी बांधी लीधा. (12) मणि-मुगटना किरणोवडे आकाशने विचित्र बनावनार, पोताना rU5-गर्वथी मन्मथने हसी काढनार, श्रेष्ठ कडां अने बाजुबंधथी विभूषित थयेला, पोताना शरीरनी कांतिवडे सूर्यने पराभव पमाडनार, (13) केटलाक मगर अने राजहंस पर बेठेला, केटलाक हरिण, वृषभ अने मयूरपर आरूढ थयेला, केटलाक मोटा कुंजर पर अने केटलाक वेगवाळा उन्नत अश्व पर बेसी जवा लाग्या. (14) Page #224 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः चीणंसुयचिंधसहस्सरम्म, अवलोयणिमेत्तह दिनसम्म । आरुहवि चलिय किवि वरविमाणि, किंकिणिरवमुहरि महप्पमाणि । / 15 / / सद्दुल-सरह-हरिपट्ठि चडिय, किवि पट्ठियवेगेऽन्नोन्न घ्द्दिय्। इय सुरसमूहह सव्वे बलेण, सुरवैसमीवमागय जवेण । / 16 / / छहिं कुलयम् । / 533 एत्थंतरे खंभसहस्ससंनिविद्वं, फलिहमणिघडियसालभंजियाभिरामदारदेसं, अणेगलंबंतमुत्ताहलमालं, पवरवैरवेइगापरिक्खित्तपेरंतविभागं, रणंतघंटावलीमहुरसरसुहयं, पवणकंपमाणनिबिडजयपडागापयडं, सिहरं व तिरियलोयमहामंदिरस्स, फलं व पुव्वकयपुन्नमहापायवस्स, तिहुयणसारपरमाणुविणिम्मियं व, सयलविभूइविच्छड्डाखंडभंडागारं, सोलसभेयरयणरासिघडियं व, सुरवैवयणसंभंतपालकामरविउव्वियं, जोयणसयसहस्सविच्छिण्णं, चीनांशुकचिह्नसहस्ररम्यं अवलोकनमात्रेण दिनसमं । आरुह्य चलिताः केऽपि वरविमानं किङ्कणीरवमुखरं महाप्रमाणं । / 15 / / शार्दुल- शरभ-हरिपृष्ठम् आरुह्य, केऽपि, प्रस्थितवेगा अन्योन्यं घटयित्वा । इति सुरसमूहः सर्वेण बलेन सुरपतिसमीपम् आगतः जवेन । / 16 / / षड्भिः कुलकम् । / अत्रान्तरे स्तम्भसहस्रसन्निविष्टम्, स्फटिकमणिघटितशालभञ्जिकाऽभिरामद्वारदेशम्, अनेकलम्बमानमुक्ताफलमालम्, प्रवरवज्रवेदिकापरिक्षिप्तपर्यन्तविभागम्, रणद्घण्टावलीमधुरस्वरसुखकरम्, पवनकम्पमाननिबिडजयपताकाप्रकटम्, शिखरमिव तिर्यग्लोकमहामन्दिरस्य, फलमिव पूर्वकृतपुण्यमहापादपस्य, त्रिभुवनसारपरमाणुविनिर्मितम् इव, सकलविभूतिविच्छर्दाऽखण्डभाण्डागारम्, षोडशभेदरत्नराशिघटितम् हजारो रेशमी ध्वजाओवडे रमणीय, किंकिणी-नादवडे शब्दायमान अने अति मोटा एवा विमान पर बेसी चाल्या के जेथी अवलोकन करतां दिवसमात्र देखातो हतो. (15) तेमज वळी केटलाक शार्दूल, za2भ अने सिंहनी पीठ पर बेसी अन्योन्य संलग्न रही वेगथी चाल्या. ए प्रमाणे बधा देवो पोताना बळ-सैन्यने साथे लै एकदम उतावळा इंद्र पासे आव्या. (16) एवामां हजार स्तंभथी बांधेल, द्वार पर स्फटिकमणिवडे बनावेल पूतळीओथी सुंदर, अनेक मोतीनी माळाओ ज्यां लटकी रही छे, एक प्रांत भागमां ज्यां श्रेष्ठ वज्ररत्ननी बनावेल वेदिका मूकवामां आवेल छे, रणरणाट करती घंटाओनो मधुर स्वर ज्यां सुख उपजावी रहेल छे, पवनथी कंपायमान मजबूत जयपताकाओवडे मनोह2, तितिलोकरूप महामंदिरनुं जाणे शिखर होय, पूर्वकृत पुण्यरूप महावृक्षनुं जाणे फळ होय, त्रिभुवनना सार परमाणुओवडे जाणे बनावेल होय, समस्त विभूतिना विस्तारनो जाणे अखंड भंडार होय, सोल प्रकारना रत्नोथी जाणे घडेल होय, तेम इंद्रनी आज्ञाथी पालक देवताए तरत विकुर्वेल एक लाख योजन विस्तृत तथा Page #225 -------------------------------------------------------------------------- ________________ 534 श्रीमहावीरचरित्रम् पंचजोयणसयसमुव्वेहं वरविमाणमारूढो अणेगदेव-देविकोडिपरिवुडो पत्थिओ पुर्ण्द्रो। तओ पवणविजइणीए गईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमज्झेणं नंदीसराभिहाणदीवस्स दाहिणपुरथिमिल्ले रैकरपव्वए आगंतूण तं दिव्वं देविड्डि विमाणवित्थारं व पडिसंहरिऊण जेणेव जंबुद्दीवो, जेणेव दाहिणढभरहं, जेणेव भगवओ जम्मणभवणं तेणेव उवागच्छइ । तयणंतरं च तेण दिव्वेण विमाणेण तिक्खुत्तो आयाहिणपयाहिणं भगवओ जम्मणभवणस्स काऊण विमाणं उत्तरपुरच्छिमे दिसिभागे ठवेइ । तओ अट्टहिं अग्गमहिसीहिं चुलसीइए सामाणियसाहस्सीहि समेओ जत्थ भयवं तित्थयरो तित्थयरजणणी य तहिं आलोएइ, पणामं करेमाणो प्विसि। सामिं समायरं तिपयाहिणपुव्वयं वंदै । वंदित्ता सविसेसं तिसलादेविं थुणै । कह? 'जयसि तुमं devi! sgottgynnpddipunncNdnvjunnhe!| सुविसुद्धसीलसालीणयाइ-गुणरयणवरधरणि! / / 1 / / इव सुरपतिवचनसम्भ्रान्तपालकाऽमरविकुर्वितम्, योजनशतसहस्रविस्तीर्णम्, पञ्चयोजनशतसमुद्वेधं वरविमानम् आरूढः अनेकदेव-देवीकोटिपरिवृत्तः प्रस्थितः पुरन्दरः । ततः पवनविजयिन्या गत्या तिर्यग् असंख्येयानां द्वीपसमुद्राणां मध्यंमध्येन नन्दीश्वराऽभिधानद्वीपस्य दक्षिणपूर्वे रतिकरपर्वते आगत्य तां दिव्यां देवर्द्धि विमानविस्तारं च प्रतिसंहृत्य येनैव जम्बूद्वीपः, येनैव दक्षिणभरतार्धम्, येनैव भगवतः जन्मभवनम् तेनैव उपाग्च्छ्ति। तदनन्तरं च तेन दिव्येन विमानेन त्रिधा आदक्षिणप्रदक्षिणां भगवतः जन्मभवनस्य कृत्वा विमानं उत्तरपूर्वे दिग्भागे स्थापयति । ततः अष्टभिः अग्रमहिषीभिः, चतुरशीतिभिः सामानिकसहस्रैः समेतः यत्र भगवान् तीर्थकरः तीर्थकरजननी च तत्र आलोकते, प्रणामं कुर्वन् prvishti। स्वामिनं समातरं त्रिप्रदक्षिणापूर्वकं vndte। वन्दित्वा त्रिशलादेवीं स्तौति । कथम्? - 'जयसि त्वं देवि! स्वगोत्रगगनप्रतिपूर्णचन्द्रनवज्योत्स्ने! सुविशुद्धशीलशालीनतादिगुणरत्नवरपृथिवी । / 1 / / पांच सो योजन उन्नत एवा श्रेष्ठ विमान पर आरूढ थै पुरंदरे अनेक देव-देवीओना परिवार सहित प्रयाण कर्युं, अने पवनना वेगे तिछलोकमां असंख्य द्वीप-समुद्रोना मध्यभागमांथी आवतां, नंदीश्वरद्वीपना अग्नि खूणे रहेल रतिकर पर्वत पर आवी, ते दिव्य देवद्धि तथा विमानना विस्तारने संकोची, जंबूद्वीपना दक्षिण भारतमां ज्यां भगवंतनुं जन्मभवन छे त्यां ते आव्यो. पछी दिव्य विमानथी प्रभुना जन्मभवनने त्रण प्रदक्षिणा दै, विमानने तेणे इशान खूणे स्थापन कर्युं, अने आठ अग्रमहिषी तथा चोराशी हजार सामानिक देवो सहित इंद्र, ज्यां भगवंत अने त्रिशलादेवी बिराजमान छे, त्यां आवीने जुवे छे अने तेमने प्रणाम करतां त्रण प्रदक्षिणापूर्वक वंदन करी, सविशेष ते त्रिशलादेवीनी स्तुति करवा लाग्यो हे देवी! स्वगोत्ररूप गगनमां पूर्ण चंद्रमानी नूतन चांदनी समान तथा विशुद्ध शीलादि गुणरत्नोनी 525॥तुल्य् मेवा तमे 4यवंत वता. (1) Page #226 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः तिहुयणचिंतामणिकुच्छिधारिए ! तं धुवं जगे धन्ना । तुझं चिय सुहफलओ पसंसणिज्जो मणुयजम्मो ॥2॥ एत्तियमेत्तेणं चिय तुमए उल्लंघिउव्व भवजलही । परमासीसट्ठाणं जायासि मुणीसराणंपि ॥ 3 / / 535 एवं च थुणिऊण ओसोयणिदाणपुव्वगं तक्खणविउव्वियजिणपडिरूवं च ठविऊण तिसलादेवीसमीवे सयं पंच सरीरे विउव्वै । तओ एगेण परमसुइभूओ सरससुरभिगोसीसचंदणपंकपंडुरोयरे करकमले कयप्पणामो सबहुमाणं तित्थयरं संठवेइ । एगेण य तस्सेव य पिट्ठिदेसट्ठिओ हरट्टहासकुसुमप्पगासं चामीयरचारुदंडं पुंडरीयं धरेइ । दोहि य रूवेहिं भगवओ उभयपासेसु सुरसरिवारिप्पवाहविभमे चामरे मंदं मंदं चालेइ । एगेण पुरओ त्रिभुवनचिन्तामणिकुक्षिधारिके! त्वं ध्रुवं जगति धन्या । तव एव शुभफलदं प्रशंसनीयं मनुजजन्म ॥2 / / एतावन्मात्रेणैव त्वया उल्लङ्घिता इव भवजलधिः । परमाशिषस्थानं जाताऽसि मुनीश्वराणामपि । / 3 ॥ एवं च स्तुत्वा अवस्वापिनीदानपूर्वकं तत्क्षणविकुर्वितजिनप्रतिरूपं च स्थापयित्वा त्रिशलादेवीसमीपं स्वयं पञ्च शरीराणि विकुर्वति । ततः एकेन परमशुचिभूतः सरससुरभिगोशीर्षचन्दनपङ्कपाण्डुरोदारे करकमले कृतप्रणामः सबहुमानं तीर्थकरं संस्थापयति । एकेन च तस्यैव पृष्ठदेशस्थितः हराऽट्टहासकुसुमप्रकाशं चामीकरचारुदण्डं पुण्डरीकं धारयति । द्वाभ्यां च रूपाभ्यां भगवतः उभयपार्श्वयोः सुरसरिद्वारिप्रवाहविभ्रमे चामरे मन्दं मन्दं चाल्य्ति। एकेन पुरतः स्थितः धारासहस्रभीषणम्, समुच्छलत्किरणपटलम्, शरदसूर्यमण्डलमिव 1 त्रिभुवनना चिंतामणिने उदरमां धारण करनार हे देवी! तमे जगतमां धन्य छो अने तमारो ज मनुष्यजन्म प्रसंसनीय अने शुभ फळयुक्त छे. (2) एटलामात्रथी तमे आ भवसागर जाणे ओळंगी गया अने मुनीश्वरोनी परम आशिषना तमे स्थानरूप थया 91. (3) एम स्तवी, अवस्वापिनी निद्रा आपी तत्काल, विकुर्वेल जिनप्रतिबिंब त्यां त्रिशला समीपे मूकी, पोते पांच शरीर विकुर्व्या. तेमां एक रूपे परम पवित्र थै, सरस सुगंधी गोशीर्षचंदनना पंकवडे करतल लिप्त करी, प्रणाम अने बहुमानपूर्वक तेणे भगवंतने पोताना करकमळमां स्थापन कर्या, अने एक रूपे तेनी ज पाछळ रही, शंक2ना अट्टहास्य अने कुसुमतुल्य तेमज सुवर्णना सुंदर दंडयुक्त एवा छत्रने धारण कर्युं, तेमज बे रूपे बंने बाजु गंगाना जळ-प्रवाह सदश बे चामर ते मंद मंद हलावतो, वळी एक रूपे आगळ चालतां हजा2 dhA2वडे भीषण, उछळता किरणोथी व्याप्त, शरदना सूर्यमंडळ समान दिशाओने प्रकाशित करनार तथा प्रचंड शत्रुने परास्त Page #227 -------------------------------------------------------------------------- ________________ 536 श्रीमहावीरचरित्रम् ठिओ धारासहस्सभीसणं, समुच्छलंतकिरणपडलं, सरयसूरमंडलं व दिसिवलयमुज्जोविंतं पयंडपडिवक्खविक्खेवदारुणं कुलिस्मुव्व्हि। एवं च पंचरूवेहिं समायरियनियनियकायव्वो अणेगदेवदेवीहिं परियरिओ संपत्तपावणिज्जं समत्थतित्थोहदंसणपवित्तं । अप्पाणं मन्नंतो हरिसेणंगे अमायंतो । / 1 / / मंदरसेलाभिमुहं kNtthplNbNtrynnvnnmaalo| पयलंतदिव्वकुंडजुयलो आखंडलो चलिओ । / 2 / / जुग्गं । सिग्घाए दिव्वाए देवगईए कमेण ग्च्छ्ण्तो। जोयणलक्खुच्चत्तं संपत्तो मंदरगिरिंदं । / 3 / / दिग्वलयमुद्योतयन् प्रचण्डप्रतिपक्षविक्षेपदारुणं कुलिशम् उद्वहति । एवं च पञ्चरूपैः समाचरितनिजनिजकर्तव्यः अनेकदेवदेवीभिः परिवृत्तः - सम्प्राप्तप्रापणीयं समस्ततीर्थोघदर्शनपवित्रम । आत्मानं मन्यमानः हर्षेणाऽङ्गे अमान् । / 1 / / मन्दरशैलाभिमुखं कण्ठप्रलम्बमानरत्नवनमालः । प्रचलदिव्यकुण्डलयुगलः आखण्डलः चलितः । / 2 / / युग्मम् । शीघ्रया दिव्यया देवगत्या क्रमेण गच्छन् । योजनलक्षोच्चत्वं सम्प्राप्तः मन्दरगिरीन्द्रम् । / 3 / / करवामां भयंकर एवा वजने उपाड्युं. ए रीते पांच रूपे पोतपोतानुं कर्तव्य बजावतां अनेक देव-देवीओथी परवरेल तथा पवित्रताने प्राप्त थयेल अने समस्त तीर्थोना दर्शनवडे पावन बनेल पोताना आत्माने मानतो तेमज 43 अंको वास पामती, (1) कंठे लटकती रत्नमाळा तथा काने दिव्य कुंडल-युगलने धारण करतो ते इंद्र कनकाचल भणी चाल्यो, (2) अने शीध्र देवगतिथी जतां अनुक्रमे एक लाख योजन उन्नत एवा मेरु पर्वत पर पहोंच्यो, (3) Page #228 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः जस्सावट्टियरूवा पडिबिंबियसिहरकाणणाभोगा । विमलपरिमंडला दप्पणव्व रेहंति ससिसूरा । / 4 / / जस्स रमणीययारंजियाइं गंधव्वदेवमिहुणाइं । उज्झियनियठाणाइं सिहरेसु सुहं परिवसंति । / 5 / / नाणाविहफलभरभंगुरग्गसाहाइं jattha rehNti। सव्वौयकुसुमसमिद्धिसुंदराई तरुवणाई । / 6 / / किविणो व्व कणगपरिहाणिवज्जिओ सज्जणोव्व ऐतुण्गो। सुमुणिव्व एगरूवो जो निच्चं सिद्धिखेत्तं व ॥7॥ यस्याऽऽवर्तितरूपौ प्रतिबिम्बितशिखर-काननाऽऽभोगौ । विमलपरिमण्डलौ दर्पणौ इव राजेते शशिसूर्यौ ॥ 4 ॥ . यस्य रमणीयतारञ्जितानि गन्धर्वदेवमिथुनानि । उज्झितनिजस्थानानि शिखरेषु सुखं परिवसन्ति ॥5॥ नानाविधफलभरभङ्गुराऽग्रशाखानि यत्र राजन्ते । सर्वर्तुककुसुमसमृद्धिसुन्दराणि तरुवनानि । / 6 / / 537 कृपणः इव कनकपरिहाणिवर्जितः, सज्जनः इव अतितुङ्गः । मुनिः इव एकरूपः यः नित्यं सिद्धक्षेत्रमिव । / 7 / / के ज्यां विमल परिमंडळयुक्त सूर्य-चंद्र दर्पणनी जेम शोभे छे, जे सदा ते पर्वतने चोतरफ आवर्तनी जेम फरता रहे छे अने जेमां शिखरो अने वनो प्रतिबिंबत थै रहेलां छे. (4) वळी जेनी 2मणीयताथी प्रमोद पामेला गंधर्व-देवमिथुनो पोतानुं स्थान तजी शिखरो पर सुखे वास करे छे. (4) तेमज ज्यां विविध फळभरथी जेमनी शाखाओ लची रहेल छे तथा सर्व ऋतुओना पुष्पोनी समृद्धिवडे सुंदर वां वृक्षो वृक्षवनो शोली रह्यां छे, (7) वळी जे कृपणनी जेम कनकहानिथी वर्जित, सज्जननी जेम अतिउन्नत, सुमुनिनी जेम एकरूप अने सिद्धिक्षेत्रनी भ नित्य- शाश्वत che. (7) Page #229 -------------------------------------------------------------------------- ________________ 538 श्रीमहावीरचरित्रम एगत्थुन्नयनवमेघगज्जिपरितुट्ठनीलकंठो जो। अन्नत्थ किन्नरारद्धगेयसुइनिच्चलकुरंगो । / 8 / / egatto mrgynissrNtkirnnolisaamliygynno| annatto रवितावियफलिहोवलगलियजलणकणो । / 9 / / तत्थ एवंविहे मंदरगिरिंमि नीहार-गोक्खीर-हारुज्जलाए ऐपंडुकंबलसिलाए विचित्तरयणप्पभापडलजलपक्खालियंमि अभिसेयसिंहासणे पुव्वाभिमुहो सुरिंदो उच्छंगनिवेसियजिणो उव्विसि। एत्यंतरे जिणपुन्नमाहप्पचलियासणा, ओहिनाणविन्नायजहट्ठियपरमट्ठा, नियनियसेणाहिवैताडियघंटारवपडिबोहियसुरयपमत्ततियसगणा तक्कालविउव्वियपवरविमाणारूढा, एकत्र उन्नतनवमेघगर्जितपरितुष्टनीलकण्ठः यः । अन्यत्र किन्नराऽऽरब्धगेयश्रुतिनिश्चलकुरङ्गः ॥8॥ एकत्र मरकतनिस्सरत्किरणालीश्यामलितगगनः । अन्यत्र रवितापितस्फटिकोपलगलितज्वलनकणः । / 9 / / ___ तत्र एवंविधे मन्दरगिरौ नीहार-गोक्षीर-हारोज्वलायां अतिपाण्डुकम्बलशिलायां विचित्ररत्नप्रभापटलजलप्रक्षालिते अभिषेकसिंहासने पूर्वाभिमुखः सुरेन्द्रः उत्सङ्गनिवेषितजिनः उपविशति । अत्रान्तरे जिनपुण्यमाहात्म्यचलिताऽऽसनाः, अवधिज्ञानविज्ञातयथास्थितपरमार्थाः, निजनिजसेनाधिपतिताडितघण्टारवप्रतिबोधितसुरतप्रमत्तत्रिदशगणाः तत्कालविकुर्वितप्रवरविमानाऽऽरूढाः, सर्वाऽलङ्कार तेमज ज्यां एक तरफ उन्नत नवमेघना गर्जरवथी मयूर नृत्य करी रह्या छे अने एक बाजु किन्नरोए आरंभेल संगीतथी कुरंग-हरणो निश्चल थै रह्या छे. (8) एक बाजु मरकतमणिना प्रसरता किरणोवडे आकाश श्याम थै रहेल छे अने कोई स्थाने सूर्यथी तपेल टिभैथी भनि. गणी 26 ॥ छ. (8) एवा प्रकारना कनकाद्रि पर हिम, गोक्षीर के हार समान उज्वळ अति पांडुकंबलशिला पर विचित्र रत्नोना प्रभाना समूहरूप जळथी प्रक्षालित अभिषेक-सिंहसन पर भगवंतने पोताना उत्संगमां बेसारी, इंद्र पूर्वाभिमुख थैने बेठो. एवामां जिनना पुण्य-माहास्यथी आसनो चलायमान थतां, अवधिज्ञानथी यथास्थित परमार्थ जाणी, पोतपोताना सेनापतिना हाथे वगडावेल घंटाना नादथी विषयमां प्रसक्त थयेला देवोने सावधान करतां, तत्काल विदुर्वेला प्रवर विमानो पर आरूढ थै, सर्व अलंकारोथी विभूषित थयेला ईशानप्रमुख चंद्र-सूर्यपर्यत एकत्रीश Page #230 -------------------------------------------------------------------------- ________________ 539 चतुर्थः प्रस्तावः सव्वालंकाररेहंतसरीरा ईसाणप्पमुहा चंदसूरपज्जंता एगत्तीसंपि समागया सुरिण्दा। कयपणामा य ट्ठिया स्त्त्त्थान्नेसु। एत्थ य पत्यावे अच्चुयतियसाहिवेण भणिया नियदेवा-'अहो सिग्घमुवणमेह महरिहं पसत्थं तित्थयराभिसेयं । ' तओ ते पहिट्ठचित्ता अट्ठोत्तरसहस्सं सुवन्नकलसाण, अट्ठोत्तरसहस्सं कलहोयमयाणं एवं मणिमयाणं, सुवन्नरूप्पमयाणं, रुप्पमणिमयाणं, सुवन्नरूप्पमणिमयाणं भोमेयगाणं अट्ठसहस्सं रयणकलसाणं, एवं भिंगाराणं पत्तेयं पत्तेयमट्ठसहस्सं विउव्वित्ता गया खीरोयसमुदं । भरिया खीरसलिलेण स्य्ल्क्ल्सा। गहियाइं uppl-kumuy-syptt-shsspttaaii| एवं पसत्थतित्थाण मागहाईण वरनईणं च । सलिलं महोसहीओ सुकुमारा मट्टिया जा य । / 1 / / वक्खारसेल्ल-कुलपव्वएसु सोमणस-नंदणवणेसु । अंतरनै-हरएसु य जाणि य कुसुमोसहि-फलाइं । / 2 / / राजमानशरीराः ईशानप्रमुखाः चन्द्र-सूर्यपर्यन्ताः एकत्रिंशद् अपि समागताः सुरेन्द्राः। कृतप्रणामाः च स्थिताः स्वस्थानेषु । अत्र च प्रस्तावे अच्युतत्रिदशाऽधिपेन भणिताः निजदेवाः 'अहो! शीघ्रम् उपनमत इह महाघु प्रशस्तं तीर्थ्क्राऽभिस्सेक्म्। ततः ते प्रहृष्टचित्ताः अष्टोत्तरसहस्रं सुवर्णकलशानाम्, अष्टोत्तरसहस्रं कलधौतमयानाम् एवं मणिमयानाम्, सुवर्ण-रूप्यमयानाम्, रूप्यमणिमयानाम्, सुवर्ण-रूप्य-मणिमयानाम्, भोमेयकानाम् अष्टसहस्रं रत्नकलशानाम् एवं भृङ्गाराणां प्रत्येकं प्रत्येकम् अष्टसहस्रं विकुर्व्य गताः क्षीरोदसमुद्रम् । भृताः क्षीरसलिलेन सकलकलशाः । गृहीतानि उत्पल-कुमुद-शतपत्र-सहस्रपत्राणि । एवं प्रशस्ततीर्थानां मागधादीनां वरनदीनां च । सलिलं महौषध्यः सुकुमारा मृत्तिका या च । / 1 / / वक्षस्कारशैल-कुलपर्वतेषु सोमनस-नन्दनवनेषु । अन्तरनदी-ह्रदेषु च यानि कुसुमौषधि-फलानि । / 2 / / देवेंद्रो त्यां आव्या अने भगवंतने प्रणाम करी तेओ स्व-स्थाने बेठा. आ वखते अम्युरेंद्र पोताना देवोने कहेवा लाग्यो के-"अहो! महापूजनीय अने प्रशस्त जिन-जन्माभिषेकनी सत्वर तैयारी करो' एटले हर्ष पामता तेमणे एक हजार ने आठ कनक-कळशो, तेटलाज रूपाना कळशो, तेटलाज मणिना, तेटलाज सुवर्ण अने रूपाना तेटलाज रूपा अने मणिना, तेटलाज सुवर्ण, रूपा अने मणिना, तेटलाज माटीना तथा तेटलाज रत्नना एम प्रत्येक एक हजार ने आठ कळशो विदुर्वा, क्षीरसागर प्रत्ये जै, ते बधा कळशो शीरोदकथी भर्या तेमज उत्पल, कुमुद, शतपत्र अने सहस्रपत्र ए पुष्पो ग्रहण कर्यां. तेम प्रशस्त मागधादि तीर्थो तथा श्रेष्ठ नदीओनुं जळ, महौषधिओ अने सुकुमार-स्निग्ध माटी, वळी वक्षस्कारपर्वत, कुलपर्वतो, सौमनस, नंदनप्रमुखना वनो तथा अंतरनदी-सामान्य नदीओना पुष्पो, औषधिओ Page #231 -------------------------------------------------------------------------- ________________ 540 श्रीमहावीरचरित्रम् आदाय ताइं खीरोयसलिलपडिपुन्नपुन्नकलसा y। अच्चुयसुराहिवइणो विणयप्पणया समप्पेंति । / 3 / / तिगं। अह सो अच्चुयदेविंदो दह्रण अभिसेयसमग्गसामग्गिं जायहरिसो सिग्घमासणाओ उद्वित्ता दसहिं सामाणियसहस्सेहिं, तायत्तीसाए तायत्तीसेहिं, चौहिं लोगपालेहिं, तिहिं परिसाहिं, सत्तहिं अणिएहिं, सत्तहिं अणियावईहिं, चत्तालीसाए आयरक्खदेवसहस्सेहिं संपरिवुडो तेहिं विमलतित्थुत्थखीर-नीरपरिपुनेहिं विमलकमलपिहाणेहिं, गोसीसचंदणपमुहपहाणवत्थुगब्मिणेहिं, सव्वोसहीरससणाहेहिं वहुसहस्ससंखेहिं महप्पमाणेहिं कलसेहिं विउविएहिं साभाविएहि य परेणं पमोएणं भगवओ भुवणिक्कबंधवस्स चरमतित्थयरस्स जंममज्जणमहूसवं काउं स्मुव्त्त्त्थिओत्ति। एत्यंतरे चिंतियं सुरिंदेण, जहा आदाय तानि क्षीरोदसलिलप्रतिपूर्णपूर्णकलशाः च । अच्युताधिपतये विनयप्रणताः समर्पयन्ति ॥3॥ त्रिकम् । अथ सः अच्युतदेवेन्द्रः दृष्ट्वा अभिषेकसमग्रसामग्री जातहर्षः शीघ्रम् आसनाद् उत्थाय दशभिः सामानिकसहस्रैः, त्रायस्त्रिंशद्भिः त्रयस्त्रिंशद्भिः, चतुर्भिः लोकपालैः, त्रिभिः पर्षद्भिः, सप्तभिः अनीकैः, सप्तभिः अनीकाधिपतिभिः, चत्वारिंशद्भिः आत्मरक्षदेवसहस्रैः सम्परिवृत्तः तैः विमलतीर्थोत्थक्षीरनीरपरिपूर्णैः, विमलकमलपिधानैः, गोशीर्षचन्दनप्रमुखप्रधानवस्तुगर्भितैः सर्वौषधिरससनाथैः बहुसहस्रसङ्ख्यैः महाप्रमाणैः कलशैः विकुर्वितैः स्वाभाविकैः च परेण प्रमोदेन भगवतः भुवनैकबान्धवस्य चरमतीर्थकरस्य जन्ममज्जनमहोत्सवं कर्तुं समुपस्थितः । अत्रान्तरे चिन्तितं सुरेन्द्रेण, यथा - अने फळो जे कांइ प्रशस्त हतां ते लै, क्षीरोदकथी भरेला पूर्ण कळशो लावी, प्रणामपूर्वक नम्रभावे तेमणे अच्युतेंद्रने अपए या. (1/2/3) एटले अभिषेकनी समग्र सामग्री जोई अच्यतेंद्र भारे हर्ष पामी आसनथकी तरतज उठी, दश हजार सामानिक देवो, तेत्रीश त्रायन्झिशक, चार लोकपाल, त्रण पर्षदा, सात सेना, सात सेनापति तथा चालीश हजार आरक्षक देवो सहित पूर्वे वर्णवेला विमल तीर्थोदक तथा क्षीरोदकथी भरेला, निर्मळ कमळोथी ढांकेला, गोशीषचंदनप्रमुख प्रधान वस्तुओथी मिश्रित, सर्व औषधि-रसयुक्त, मोटा प्रमाणवाळा, विक्र्वेला तथा स्वाभाविक एवा अनेक सहस्त्र कळशोवडे परम प्रमोदपूर्वक, भुवनना एक बांधव एवा चरम तीर्थनाथ भगवंतनो स्नात्र-जन्म-महोत्सव करवाने उपस्थित थयो. एवामां इंद्रने विचार आव्यो के Page #232 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 541 'लहुयसरीरत्तणओ कहेस तित्थेसरो जलुप्पीलं । सहिही सुरसत्थेणं सम कालमहो खिविज्जंतं? ॥1॥ एत्तियकुंभजलुप्पीलपेल्लिओ गरुयगंडसेलोऽवि । पल्हत्थिज्जइ नूणं किमेत्थ जुत्तं न याणेमो?' ॥2॥ इय एवं कयसंकं सक्कं ओहीए जिणवरो नाउण्। चालै मेरुं चलणंगुलीए बलदंसणट्ठाए । / 3 / / तच्चालणे य-चंगतुंगिमरुद्धगयणग्गपरिकंपिय, सिहरसयकडयडंततडवियडविहडिय । टलटलियटोलोवलविच्छिन्नटंकदोत्तडविनिवडिय । / 1 / / 'लघुशरीरत्वात् कथमेषः तीर्थेश्वरः जलोत्पीडनम् । सहिष्यति सुरसार्थेन समकालम् अहो! क्षिप्यमाणम् । / 1 / / एतावत्कुम्भजलोत्पीडनप्रेरितः गुरुगण्डशैलः अपि । पर्यस्यते नूनं किमत्र युक्तं न जानीम्ः॥2॥ इत्येवं कृतशङ्क शक्रम् अवधिना जिनवरः ज्ञात्वा । चालयति मेरुं चरणागुल्या बलदर्शनार्थम् । / 3 / / तच्चालने च-सुन्दरतुङ्गरुद्धगगनाग्रपरिकम्पितम्, शिखरशतं क्द्द्-त्द्द्त्-त्द्द्विक्त्त्विघ्त्तित्म्। टलटल(शब्देन) प्रशस्तोपलविच्छिन्नछिन्नद्वितटविनिपतितम् । / 1 / / "अहो! आ तीर्थकर तो बहु नाना छे, एटले समकाले देवोना हाथे पडतो आ जळसमूह केम सहन करी शशे? (1) आटला बधा कळश-जळना प्रवाहथी प्रेरायेल मोटो एक पर्वत पण तणाइ जाय. खरेखर! अहीं युक्त शुं cha? d sis sama तुं नथी' (2) ए प्रमाणे शंकाशील शक्रने अवधिज्ञानथी जाणी भगवंते बळ बताववा पोतानी चरणांगुलिवडे मेरूपर्वतने यसायमान यो. (3) एटले आकाशने रोकनार तेनी उंचाइनो अग्रभाग कंपायमान थयो, तेना सेंकडो शिखरो तडतडाट दैने तूटवा लाग्या, जाणे टांकणाथी भिन्न करेली होय तेम कडकडाट करती मोटी शिलाओ फाटीने पडवा लागी, (1) Page #233 -------------------------------------------------------------------------- ________________ 542 श्रीमहावीरचरित्रम् kNdrgykesrivihiyglgjjiyrvbhiim| पवियंभियचाउद्दिसिहि पडिसद्दय निस्सीम । / 2 / / तथा-चलिरमंदरभारसंभग्गसिरनमिरभुयगाहिवै दूरमुक्क दुद्धरु धरायलु । विलुलंत-कुलसेलगणु तुट्टबंधु डोल्लिओ विसंतुलु । / 3 / / उस्सिंखलभयभरविहुर उद्धयसुंडादंड अनिवारण दिसिवारणवि गमणि पयट्ट पयंड ॥4॥ खुभियदारुणमच्छ-कच्छवयपुच्छच्छडताडणेण उच्छलंतकल्लोल-संकुलगयणंगणविगयसिहमुक्कमेरवियरंतमहिजल । ऐवेगप्पवणप्पहय ह्ल्लिय्स्य्ल्स्मुद्द्। नज्जइ जगबोलण भणिय चाउद्दिसिहं रौद्द । / 5 / / कन्दरागतकेसरिविहितगलगर्जितरवभीमम् । प्रविजृम्भितचतुर्दिग्भिः प्रतिशब्दकं निःसीमानम् । / 2 / / तथा-चलमन्दरभारसम्भग्नशिरोनमभुजगाधिपतिः दूरमुक्तं दुर्धरं धरातलम् । विलुलत्कुलशैलगणं त्रुटितबन्धं दोलायितं विसंस्थुलम् । / 3 / / उच्छृङ्खलभयभरविधुरः उद्धतकरदण्डः अनिवारकः दिग्वारणोऽपि गमनाय प्रवृत्तवान् प्रचण्डम् । / 4 / / क्षुभितदारुणमत्स्य-कच्छप(क)पृच्छच्छटाताडनेन उच्छलत्कल्लोलसकुलगगनाङ्गणविगतशिखामुक्तमर्यादावितरन्महीजलम् । अतिवेगपवनप्रहतं चलितसकलसमुद्रम् । ज्ञायते जगद्बोडनं भणितं चतुदिग्भिः रौद्रम् । / 5 / / गुफामां रहेल सिंहना गर्जरवथी ते भीषण अने चारे दिशामां प्रसरता प्रतिशब्दो वडे जे गर्जनामय भासतो, (2) चालता मंदराचलना भारथी भग्न थैने शिर नमी जतां शेषनागे दुर्धर धरातलने दूर मूकी दीधुं, तेमज भारे विशाल छतां कुलपर्वतोना बंध तूटतां ते डोलायमान थया, (3) पोते उद्भूखल छतां भयथी व्याकुळ बनी सूंढने उंचे उछाळता दिग्गजो अटकावी न शकाय तेम प्रचंड थैने भागवा साया, (4) मस्य, काचबा विगेरेना पुच्छछटाना ताडनथी उछळता कल्लोलवडे गगनांगण संकुल-संकीर्ण बनतां शिखारहित थै, मर्यादा मूकीने ते महत(ज?)लमां प्रसर्या, तथा अतिप्रचंड पवनथी प्रेरायेला बधा समुद्रो क्षोभित थतां रौद्र बनी चारे बाजु जाणे जगतने बुडाडवा तैयार थया होय एम भासतुं, (5) Page #234 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 543 सूर-ससहर-तारयाणंपि विवरंमुहपट्ठियैं तक्खणेण सव्वइं विमाणइं, भयभीएण सुरगणेण ऐजवेण उज्झिय्स्ग्न्निण्। विमणंमणुसुरवहुनिवहु जाउ विसंठुलचे , मरणासंकिउ खयरजणु गिरिकंदरिहिं पइड्छु । / 6 / / एवं वियंभमाणे तिहुयणसंखोहे, पंचनमोक्कारसुमरणपरायणे चारणमुणिगणे, विविहाउहनिवहमणुसरंते अंगरक्खसुरसमूहे पयंडकोवुड्डमरभीमो, घडियनिडालभिउडिभासुरो, करकलियकुलिसो सुराहिवो भणिउमाढत्तो-'अहो सो(कः?) एस संतिकम्मसमारंभेऽवि वेयाल-समुल्लासो, भोयणपढमकवलकवलणेऽवि मच्छियासन्निवाओ, पुन्निमाचंदपढमुग्गमेवि दाढाकडप्पदुप्पिच्छो विडप्पागमो जं सयलमंगलालयस्स, अणप्पमाहप्पबलणिहाणस्स तित्थेसरस्सवि जम्मणमहूसवसमए एरिसो विग्यो स्मुव्द्दिओ|' केण पुण अकालकुवियकयंतसंगमूसुएण देवेण दाणवेण य जक्खेण रक्खसेण नियभुयसामत्थवित्थारदंसणट्ठयाए वा ___ सूर्य-शशधर-तारकाणामपि विवरमुखप्रस्थितानि तत्क्षणेन सर्वाणि विमानानि, भयभीतेन सुरगणेन अतिजवेन उज्झितस्वगणानि (ज्ञानि?)| विमनोमनसुरवधुनिवहः जातः विसंस्थुलचेष्टः, मरणाऽऽशङ्कितं खेचरजनं गिरिकन्दरासु प्रविष्टम् । / 6 / / ____ एवं विजृम्भमाणे त्रिभुवनसंक्षोभे, पञ्चनमस्कारस्मरणपरायणे चारणमुनिगणे, विविधाऽऽयुधनिवहम् अनुसरति अङ्गरक्षकसुरसमूहे प्रचण्डकोपविप्लवभीमः घटितललाटभृकुटिभासुरः करकलितकुलिशः सुराधिपः भणितुमारब्धवान् 'अहो! सः एषः शान्तिकर्मसमारम्भेऽपि वेतालसमुल्लासः, भोजनप्रथमकवलकवलनेऽपि मक्षिकासन्निपातः, पूर्णिमाचन्द्रप्रथमोद्गमेऽपि दंष्ट्राकलापदुक्षः राह्वागमः यद् सकलमङ्गलाऽऽलयस्य, अनल्पमाहात्म्यबलनिधानस्य तीर्थेश्वरस्याऽपि जन्ममहोत्सवसमये एतादृशः विघ्नः स्मुप्स्थित्ः। केन पुनः अकालकुपितकृतान्तसङ्गोत्सुकेन देवेन दानवेन च यक्षेन राक्षसेन निजभुजसामर्थ्यविस्तारदर्शनार्थं वा वळी बधा विमानो सूर्य, चंद्र अने ताराओना विवरमां पेसवा लाग्यां, भयभीत थयेल देवो तत्काल पोताना परिवारने तजी बचाव शोधवा लाग्या, देवांगनाओ भारे आकुळ व्याकुळ बनी चेष्टा रहित थै गइ, खेचरविद्याधरो मरणना भयनी आशंकाथी पर्वतनी गुफाओमां पेसी गया. (6) ए प्रमाणे त्रिभुवन संक्षोभ पामतां तथा चारणमुनिओ पंच नमस्कारना स्मरणमां परायण रहेतां अने अंगरक्षक देवो विविध आयुध उपाडी तैयार थतां, प्रचंड कोपना आडंबरथी भीम, ललाट पर भीषण भ्रकुटी चडावतां अने कर-कमळमां वज धारण करतां देवेंद्र कहेवा लाग्यो के-"शांतिकर्मना समारंभमां पण आ ते कोइ वेतालनी चेष्टा छे? अहो! भोजनना प्रथम कोळीयामां ज आ तो माखी पडवा जेवुं थयुं, पूर्ण चंद्रना प्रथम उदयमां दाढासमूहवडे दुष्पक्ष्य एवा राहुना आगमन जेवुं थयुं, के सकल मंगळना निधानरूप तथा अनल्प माहाल्य अने बळना भंडार एवा तीर्थपतिना जन्ममहोत्सव वखते आवुं विघ्न उपस्थित थयुं. अरे! अकाले कुपित थयेल कृतांतना समागमने इच्छता कोइ देव, दानव, यक्ष के राक्षसे पोताना भुज-सामर्थ्यने बताववा, के Page #235 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् जिणमहिमावलोयणमच्छरेण वा भुवणसंखोहदंसणकोऊहलेण वा कओ हवेज्ज' त्ति जायसंसओ ओहिन्नाणं पउंजइ । तओ दिव्वनाणमुणियजिणचलणचंपणुक्कंपियमेरुवैयरो, तक्खणसंहरियकोवुग्गमो, निंदियनियकुवियप्पो खामिऊण बहुप्पयारं भगवंतं जिणेसरं पाणिपरिगहियकलसे तियसे भणिउमाढत्तो-भो भो विबुहा ! - 544 जह सिरिरिसहजिणिंदो हविओ पुव्विं इहेव तियसेहिं । तह चरिमतित्थनाहंपि न्हवह मोत्तूण कुवियप्पं । / 1 / / एगसरूवबलच्चिय निब्यंतं जेण सव्वजिणनाहा । तणुगुरु-लहुयत्तं पुण न कारणं वीरिउल्लासे । / 2 / / एवं च सुरवैवयणाणंतरमेव समकालं निवडियं सयलकलसेहिंतो सारयससिमऊहजालं जिनमहिमाऽवलोकनमत्सरेण वा भुवनसङ्क्षोभदर्शनकौतूहलेन वा कृतः भवेद्' इति जातसंशयः अवधिज्ञानं प्रयुनक्ति । ततः दिव्यज्ञानज्ञातजिनचरणस्पर्शकम्पितमेरुव्यतिकरः तत्क्षणसंहृतकोपोद्गमः, निन्दितनिजकुविकल्पः क्षमयित्वा bahupraqAraM भगवन्तं जिनेश्वरं पाणिपरिगृहीतकलशान् त्रिदशान् भणितुमारब्धवान् 'भोः भोः विबुधाःयथा श्रीऋषभजिनेन्द्रः स्नापितः पूर्वं इहैव त्रिदशैः । तथा चरमतीर्थनाथमपि स्नापयत मुक्त्वा कुविकल्पम् । / 1 / / एकस्वरूपबलाः एव निर्भ्रान्तं येन सर्वजिननाथाः । तनुगुरु-लघुत्वं पुनः न कारणं वीर्योल्लासे ॥ 2 / / एवं च सुरपतिवचनाऽनन्तरमेव समकालं निपतितं सकलकलशेभ्यः शारदशशिमयूखजालम् इव, जिनमहिमाने जोतां प्रगटेल मत्सरने लीधे अथवा तो भुवन-संक्षोभने जोवाना कुतूहलथी आम कर्युं हशे.' एम संशय थतां तेणे अवधिज्ञाननो उपयोग मूक्यो. पछी दिव्यज्ञानथी जाण्युं के-'आ तो भगवंतना चरणवडे मेरू कंपायमान थयेल छे.' एटले तरतज कोप संहरी, पोताना कुविकल्पने निंदतां, प्रभुने अनेक प्रकारे खमावीने इंद्र, हाथमां कळश लै उभेला देवताओने कहेवा लाग्यो के-'हे देवो! जेम पूर्वे अहीं ज देवताओए श्री ऋषभदेवनो स्नात्र-महोत्सव कर्यो हतो, तेवी ज रीते तमे कुविकल्प तजी, चरम तीर्थनाथनो स्नात्राभिषेक करो; (1) कारणके सर्व जिनेश्वरो समान बळशाळी होय छे. शरीरनुं गुरुत्व के लघुत्व छतां वीर्योल्लासमां ते कांइ आरएआलूत नथी.' (2) ए प्रमाणे देवेंद्रना बोलतां तरतज समकाळे बधा कळशोमांथी, शरदऋतुना चंद्रकिरण समान, गंगाना Page #236 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 545 व, गयणसुरसरिजलपडलं व तुसार-हारधवलं जिणोवरि खीरोय्हिज्ल्ण्। एवं च पवट्टे जिणाभिसेगे दुंदुही-पडह-भंभा-हुडुक्काउलं, वेणु-वीणारवुम्मिस्सहयमद्दलं । झल्लरीकरडकंसालरवबंधुरं, घोरगंभीरभेरीनिनायुद्धरं । / 1 / / काहलारावसंबद्धखरमुहिसरं पूरियासंखसंरवुत्थरवनिब्भरं । पलयकाले व गज्जंतघणवंदयं, ताडियं सुरेहिं चाउव्विहाउज्जयं । / 2 / / जुग्गं । हरिसभरनिब्भरुब्भिन्नरोमंचया, केवि संथुणहिं जिणु तियस न्च्च्ण्त्या। अवरि वरसुरहिं मंदारकुसुमुक्कर, मुयहिं गंधव्वभसलावलीकब्बुरं । / 3 / / गगनसुरसरिज्जलपटलम् इव तुषार-हारधवलं जिनोपरि क्षीरोदधिजलम् । एवं च प्रवृत्ते जिनाभिषेके दुन्दुभि-पटह-भम्भा-हुडुक्काऽऽकुलम्, वेणु-वीणारवोन्मिश्रितमृदङ्गम् । झल्लरी-करटी-कांस्यालरवबन्धुरम्, घोरगम्भीरभेरीनिनादोद्धरम् । / 1 / / काहलाऽऽरावसंबंद्धखरमुखीस्वरं, पूरिताऽऽशङ्खसुरवोत्थरवनिर्भरम् । प्रलयकाले इव गर्जद्घनवृन्दकम्, ताडितं सुरैः चतुर्विधातोद्यम् । / 2 / / युग्मम् । हर्षभरनिर्भरोद्भिन्नरोमाञ्चकाः, केऽपि स्तुवन्ति जिनं त्रिदशाः नृत्यन्तः । अपरे वरसुरभिं मन्दारकुसुमोत्करं मुञ्चन्ति गन्धर्वभसलावलीकर्बुरम् । / 3 / / जलप्रवाहतुल्य तथा हिम अने हार समान धवल एवुं क्षीरोदधिनुं जळ भगवंत पर पड्युं. एम जिनाभिषेक प्रवर्ततां. वितासो hu~tmi, 528, ममा, हु, वे, वीएन निथ मिश्रित भृह, सर 428, सास, मेरी, काहल, खरमुखी विगेरे चार प्रकारना वाजिंत्रो, प्रलयकाळे गाजता वादळोनी माफक, असाधारण ध्वनि अने प्रतिध्वनिथी गंभीर तथा घोर निर्दोष एकत्र थतां दिशाओने बधिर बनावता तेओ भारे प्रमोद साथे वगाडवा साय. (1/2) ते वखते केटलाक देवताओ हर्षथी रोमांच प्रगटतां नृत्यपूर्वक जिनगुण गाता, केटलाक सुरवरो गुंजारव करता भ्रमरगणथी व्याप्त एवां मंदार-पुष्पो नाखवा लाग्या, (3) Page #237 -------------------------------------------------------------------------- ________________ 546 श्रीमहावीरचरित्रम् केवि फोडिंति मल्लव तिवई सुरा, सिंहनायं च मुंचति हरिसुद्धुरा । हिं गलगज्जियं अवरि हयहेसियं, केवि य किर रासयं दिंति करणंचियं ॥4॥ अन्नि हरिसेण विरइंति गलदद्दरं, केवि मुट्ठीहिं ताडिंति विस्संभरं । केइ कलसे य खीरोयजलपूरिए, तक्खणं निंति तियसाण हत्थंतिए । / 5 / / इय जहिं सुरसंघेण निहणियविग्घेण वट्टिज्जइ सव्वायरेण । तहिं जिणवरमज्जणि भवभयतज्जणि किं वन्निज्जइ मारिसिण ? / / 6 / / जिणाभिसेगे य वट्टमाणे सव्वे सुरिंदा छत्त - चामर-धूयकडुच्छ्रय- पुप्फ-गंधहत्था पुरओ पमोयपुलैयंगा आणंदवियसियच्छा ठिया । अह अच्चुयसुरेसरे जिणं ण्हविऊण विरए केऽपि स्फोटयन्ति मल्लः इव त्रिपदीं सुराः सिंहनादं च मुञ्चन्ति हर्षोद्धूराः । कुर्वन्ति गलगर्जितं अपरे हयहेषितम्, केऽपि च किल रासकं ददति करणाञ्चितम् । / 4 / / अन्ये हर्षेण विरचयन्ति गलदर्दरम्, केऽपि मुष्टिभिः ताडयन्ति vishvmbhraam। केऽपि कलशान् च क्षीरोदजलपूरितान्, तत्क्षणं नयन्ति त्रिदशानां हस्तान्तिके ॥5॥ इति यथा सुरसङ्घेन निहतविघ्नेन वृत्यते सर्वाऽऽदरेण । तथा जिनवरमज्जनं भवभयत्याजकं किं वर्ण्यते अस्मादृशा ? / / 6 / / जिनाऽभिषेके च वर्तमाने सर्वे सुरेन्द्राः छत्र-चामर-धूपभाजन- पुष्प- गन्धहस्ताः पुरतः प्रमोदपुलकिताङ्गा आनन्दविकसिताङ्गाः स्थिताः । अथ अच्युतसुरेश्वरः जिनं स्नापयित्वा विरते प्राणतादयः देवेन्द्राः केटलाक मल्लनी जेम त्रिपदी-त्रण वार जमीनने पछाडवा लाग्या अने केटलाक बहु हर्षमां आवी जै सिंहनाद करवा लाग्या, केटलाक हस्तीनी जेम गाजता, अश्वनी जेम हेषारव करता अने हस्ततालथी रासकराख्द्दा hu2वा लाग्या . ( 4 ) केटलाक प्रमोदथी गळे तीक्ष्ण अवाज करता, मुष्टिथी पृथ्वीने ताडन करता अने केटलाक क्षीरोदकथी भरेला कळशो तत्काळ देवोना हाथमां आपवा लाग्या. (5) एम भवभयने परास्त करनार जिनेश्वरना मज्जन-महोत्सवमां विघ्न दूर करता देवताओ ज्यां सर्व आदरपूर्वक एवी रीते वर्ती रह्या हता के तेवा प्रसंगनुं वर्णन मारा जेवाथी केटलुं थै शके? (6) जिनाभिषेक प्रवर्तता सर्व इंद्रो छत्र, चामर, धूपवटी, पुष्प अने गंध हाथमां लै, प्रमोदथी रोमांचित थता तथा आनंदथी चक्षु विकसावता तेओ समक्ष उभा रह्या. पछी अच्युतेंद्र प्रभुने स्नान करावी निवृत्त थतां बीजा Page #238 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 547 पाणयाइणो देविंदा नियनियपरिवारपरियरिया महाविभवेणं सोहम्माहिवइं मोत्तूण तीसंपि कमेण जिणं abhisiNcNti। तयणंतरं च ईसाणिंदो भयवंतं उच्छंगे धरितो सिंहासणे निसीयि। सोहम्माहिवईवि चउद्दिसिं तित्थयरस्स चत्तारि धवलवसहे संखदलुज्जले रमणिज्जसरीरे विउव्वि। तेसिं च अट्ठसिंगग्गेहिंतो अट्ठखीरोयसलिलधाराओ उड्ढे गयणंगणगामिणीओ पुणो अहोनिवडणेण एगीभूयाओ काऊण जिणुत्तमंगे संठवेइ । अन्नेहि य बहुएहिं खीरोयकलससहस्सेहिं अभिसिण्चि। एवं कमेण निव्वत्तिए मज्जणमहूसवे परमपमोय भरपुलैयंगो सोहम्मसुरनाहो सुकुमालगंधकासाईए जिणदेहं लूहिऊण गोसीसचंदणुम्मीसघुसिणेणं अंगमालिंपइ, सियसुरभिकुसुमेहिं पूयावित्थरं विरएइ, सव्वालंकारविभूसियं च करेइ, पुरओ य ससिकलाधवलेहिं अक्खेहिं दप्पण-भद्दासणवद्धमाण-कलस-मच्छ-सिरिवच्छ-सत्थिय-नंदावत्तलक्खणे अट्ठमंगलके समालिहै । बौल निजनिजपरिवारपरिवृत्ताः महाविभवेन सौधर्माधिपतिं मुक्त्वा त्रिंशद् अपि जिनम् अभिसिञ्चन्ति । तदनन्तरञ्च ईशानेन्द्रः भगवन्तम् उत्सङ्गे धारयन् सिंहासने निषीदति । सौधर्माधिपतिः अपि चतुर्दिक्षु तीर्थकरस्य चतुरः धवलवृषभान् शङ्खदलोज्वलान् रमणीयशरीरान् विकुर्वति । तेषां च अग्रशृङ्गेभ्यः अष्टक्षीरोदसलिलधाराः उर्ध्वं गगनाङ्गणगामिन्यः पुनः अधोनिपतनेन एकीभूताः कृत्वा जिनोत्तमाङ्गे संस्थापयति । अन्यैः च बहुभिः क्षीरोदकलशसहस्रैः अभिसिञ्चति । एवं क्रमेण निवर्त्तिते मज्जनमहोत्सवे परमप्रमोदभरपुलकिताङ्गः सौधर्मसुरनाथः सुकुमालगन्धकाषायिकैः जिनदेहं मार्जयित्वा गोशीर्षचन्दनोन्मिश्रघुसृणेन अङ्गम् आलिम्पति, श्वेतसुरभिकुसुमैः पूजाविस्तारं विरचयति, सर्वाऽलङ्कारविभूषितं च करोति, पुरतः च शशिकलाधवलैः अक्षतैः दर्पण-भद्रासन-वर्धमान-कलश-मत्स्य-श्रीवत्स-स्वस्तिक-नन्दावर्तलक्षणानि अष्टमङ्गलानि प्राणत देवलोकादिकना देवेंद्र. पोतपोताना परिवार सहित, महाविभूतिपूर्वक, सौधर्माधिपतिने मूकी त्रीशे इंद्रो अनुक्रमे भगवंतनो अभिषेक करवा लाग्या. त्यारबाद इशानेंद्र भगवंतने पोताना उल्लंगमां धारण करी ते सिंहासन पर बेठो अने सौधर्माधिपति जिननी चोतरफ शंखदळ समान उजवळ अने रमणीय शरीरवाळा चार धवल वृषभना रूप विकर्वी तेमना अग्र शृंगोमांथी आठ क्षीरोदकनी धाराओ आकाशमां उछळी, नीचे पडतां एकरूप थै भगवंतना उत्तमांगे-मस्तके मूकवा लाग्यो; तेमज बीजा घणा क्षीरोदकथी भरेला हजारो कळशोवडे ते अभिषेक करवा लाग्यो. ए प्रमाणे अभिषेक महोत्सव पूरो थतां परम प्रमोदथी रोमांचित थतां सौधर्मसुरपतिए कोमळ सुगंधी लाल वस्त्रथी प्रभुना देहने लुंछी, गोशीषचंदनमिश्र केसरवडे अंगे विलेपन कर्युं; तथा सुगंधी श्वेत पुष्पो वडे पूजा करी अने सर्व अलंकारथी विभुने विभूषित कर्या. वळी जिनेश्वरनी आगळ चंद्रकळा समान उज्वळ अक्षतोवडे तेणे दर्पण, भद्रासन, वर्धमान, कळश, मत्स्य, श्रीवत्स, स्वस्तिक अने नंदावर्त ए अष्टमंगळ Page #239 -------------------------------------------------------------------------- ________________ 548 तिलय-कणवीर-कुंद-मल्लियासोय-चूयमंजरि पारियायपमुहं पंचवण्णकुसुमनियरमाजाणुमेत्तं मुयि। नाणाविहमणिभत्तिविचित्तदंडेणं वैरामयकडुच्छुएणं पवरगंधाभिरामं धूवमुक्खिवै । पज्जलंतदीवियाचक्कवालमणहरं आरत्तिय-मंगलपईवं च समुत्तारेइ । एवं च कयंमि सव्वकायव्वे हरिसुक्करिसनमिरसिरनिवडियकुसुमच्चियमहीयलं, कोमलभुयमुणाल अंदोलणमणिकंकणरवाउलं, उभडकरणवेगरिंखोलिरमुत्तावलिकलावयं तयणु सुरासुरेहिं सव्वायरेण जिणपुरओ पणच्चियं, नच्चिऊण भत्तिभर - निब्भरा भयवंतं थौं एवमारद्धा जय भुवणत्तयवंदिय! लीलाचलणग्गघा (चा?) लियगिरिंद! | भवकूवमज्झनिवडंतजंतुनित्थारणसमत्थ । / 1 / / श्रीमहावीरचरित्रम् स्माऽऽलिख्ति। बकुल-तिलक- कणवीर-कुन्द - मल्लिकाऽशोक- चूतमञ्जरी - पारिजातप्रमुखं पञ्चवर्णकुसुमनिकरम् आजानुमात्रं मुन्य्च्ति। नानविधमणिविचित्रदण्डेन वज्रमयकटुच्छकेन (धूपियुं इति भाषायाम्) प्रवरगन्धाऽभिरामं धूपम् उत्क्षिपति । प्रज्वलद्दीपिकाचक्रवालमनोहरम् आरात्रिक-मङ्गलप्रदीपं च समुत्तारयति । एवं च कृते सर्वकर्तव्ये हर्षोत्कर्षनम्रशीर्षनिपतितकुसुमाऽर्चितमहीतलं, कोमलभुजमृणालाऽऽन्दोलन-मणिकण्कणरवाकुलम्, उद्भटकरणवेगरिङ्ङ्खमुक्तावलीकलापकं तदनु सुरासुरैः सर्वाऽऽदरेण जिनपुरतः प्र्न्र्तित्म्। नर्तयित्वा भक्तिभरनिर्भराः भगवन्तं स्तोतुम् एवमारब्धाः जय भुवनत्रयवन्दित! लीलाचरणाग्रचालितगिरीन्द्र! / भवकूपमध्यनिपतज्जन्तुनिस्तारणसमर्थ ! / / 1 / / खाजेच्या, पछी जडुल, तिलङ, शेर, मुंह, भल्लिअ, अशो, आभ्रमं4री, पारिभतप्रमुख पांय वर्शना पुष्पो ढींचण सुधी पाथर्या, विविध मणि-रचनाथी विचित्र दंडयुक्त तथा वज्ररत्नथी बनावेल धूपियां वडे तेणे सुंदर गंधथी मनोज्ञ धूप कर्यो, तेमज प्रज्वलित दीपिकावडे मनोहर आरित तथा मंगळदीप उतार्या. ए प्रमाणे सर्व कर्तव्य समाप्त थतां हर्षोत्कर्षथी नमतां शिर परथी पडेलां पुष्पोवडे महीतल शोभित थतां, कोमळ भुजारूप मृणालना आंदोलनथी थता मणिमय कंकणना ध्वनियुक्त, तथा उत्कट करणना वेगथी मोतीओनो समूह अस्तव्यस्त बनतां देव-दानवो भारे आदरपूर्वक भगवंतनी समक्ष नृत्य करवा लाग्या. नृत्य करी अत्यंत भक्तिमां लीन थयेला तेओ आ प्रमाणे प्रभुनी स्तुति करवा लाग्या. 'हे त्रणे भुवनने वंदनीय! लीलापूर्वक चरणाग्र चलावतां मेरूपर्वतने कंपायमान करनार तथा भव-कूपमां पडता प्राणीओनो उद्धार करवामां समर्थ एवा हे नाथ! तमे जयवंत वर्ते. (1) Page #240 -------------------------------------------------------------------------- ________________ 549 चतुर्थः प्रस्तावः परमेसर! सरणागयपरूढदढवज्जपंजर! जिन्निण्द्!| वम्महकुरंगकेसरि! मच्छरतमपसरदिवसयर! ॥2॥ सच्चं चिय सिद्धत्थो कहं न सामिय! जहत्थनामत्थो? | चिंतामणिसारिच्छो जस्स सुओ तं विसालच्छो । / 3 / / अच्चंतमविरैपरायणंपि ऐपुन्नवंतमप्पाणं । मण्णेमो जिण! जं तुज्झ मज्जणे एवमुवयरिया । / 4 / / भदं भारहखेत्तस्स नाह! तं जत्थ पाविओ जम्मं । धरणीवि वंदणिज्जा जा वहिही तुज्झ कमकमलं । / 5 / / परमेश्वर!, शरणागतप्ररूढदृढवज्रपञ्जर!, जिनेन्द्र्!| मन्मथकुरङ्गकेसरि!, मत्सरतमोप्रसरदिवसकर! / / 2 / / सत्यमेव सिद्धार्थः कथं न स्वामिन्! यथार्थनामार्थ? | चिन्तामणिसदृशः यस्य सुतः त्वं विशालाक्षः । / 3 / / अत्यन्तम् अविरतिपरायणमपि अतिपुण्यवन्तम् आत्मानम् । मन्यामहे जिन! यद् तव मज्जने एवम् उपचरिताः । / 4 / / भद्रं भरतक्षेत्रस्य नाथ! त्वम् यत्र प्राप्तवान् ज्ञ्म्। पृथिवी अपि वन्दनीया या वक्ष्यति तव क्रमकमलम् । / 5 / / हे परमेश्वर! शरणागतने दढ वजना पंजर समान, कामरूपी हरणने मारवा केसरीतुल्य तथा द्वेषरूप अंधकारना समूहने दूर करवामां दिवाकर समान एवा हे जिनेश्वर! तमे विजय पामो. (2) हे स्वामिनु! सत्य छे के सिद्धार्थ राजा यथार्थ नामधारी केम न गणाय के विशाल लोचनवाळा अने चिंतामणि तुल्य मेवात ना पुत्र थया छो? (3) हे नाथ! ए रीते तमारा मज्जनोत्सवमां प्रवर्तवाथी अमे पोताना आत्माने अत्यंत अविरति-परायण छतां मातिएयवंत मानी छी. (4) हे देवी! तमे ज्यां जन्म पाम्या ए भरतक्षेत्र पण आजे भाग्यशाळी थयुं, तेमज तमारा चरण-कमळ ज्यां बिराजमान छे एवी धरणी पण वंदनीय che. (5) Page #241 -------------------------------------------------------------------------- ________________ 550 श्रीमहावीरचरित्रम जै तुह पयसेवाए जिणिंद! फलमत्थि ता सया कालं । एवंविहपरममहं अम्हे पेच्छंतया होमो । / 6 / / इय चउविहदेवनिकायसामिणो जिणवरं थुणेऊण नियनियठाणेसु गया मोत्तुं सोहम्मसुरनाहं । गए य सट्ठाणं देविंदे सोहम्माहिवई कयसव्वकायव्वो जिणिंदं करसंपुडेण गहिऊण अणेगदेवकोडाकोडिपरिवुडो गंतूण जिण-जम्मघरंमि पडिरूवं ओसोवणिं च अवणित्ता तिसलादेविसमीवे निसियावेइ। एगं च पवरं देवदूसजुयलं कुंडलजुयलं च ऊसीसगमूलंमि त्थ्वेइ। एगं च पंचवन्नियरयणविच्छित्तिमणहरं जच्चकंचणविणिम्मियं लंबंतमुत्ताहलावचूलयं लंबूसयं भगवओ अभिरमणनिमित्तं अवलोयंमि ओलंबेइ, जं अवलोयंतो जिणो सुहेण चक्खुक्खेवं क्रेइ। तओ सक्को वेसमणं आणवेइ-जहा 'भो! सिग्घमेव बत्तीसं हिरन्नकोडीओ, बत्तीसं सुवन्नकोडीओ, बत्तीसं नंदाइं, बत्तीसं भद्दाइं अन्नाणि य यदि तव पादसेवया जिनेन्द्र! फलमस्ति तदा सदाकालम् । एवंविधपरममहम् वयं प्रेक्षमाणाः भवामः ॥6॥ इति चतुर्विधदेवनिकायस्वामिनः जिनवरं स्तुत्वा निजनिजस्थानेषु गताः मुक्त्वा सौधर्मसुरनाथम् । गतेषु च स्वस्थानं देवेन्द्रेषु सौधर्माधिपतिः कृतसर्वकर्तव्यः जिनेन्द्रं करसम्पुटेन गृहीत्वा अनेकदेवकोटाकोटिपरिवृत्तः गत्वा जिनजन्मगृहे प्रतिरूपम् अवस्वापिनी च अपनीय त्रिशलादेवीसमीपे निस्सीद्य्ति। एकं च प्रवरं देवदूष्ययुगलं कुण्डलयुगलं च उत्शीर्षकमूले स्थाप्य्ति। एकं च पञ्चवर्णिकरत्नविच्छित्तिमनोहरं जात्यकञ्चनविनिर्मितं लम्बमानमुक्ताफलावचूलकं लम्बूषकं भगवतः अभिरमणनिमित्तम् अवलोकने(अवचूले?) अवलम्बयति, यद् अवलोकयन् जिनः सुखेन चक्षुक्षेपं करोति । ततः शक्रः वैश्रमणं आज्ञापयति यथा 'भोः शीघ्रमेव द्वात्रिंशद् हिरण्यकोटयः, द्वात्रिंशत् सुवर्णकोटयः, द्वात्रिंशद् नन्दानि, द्वात्रिंशद् भद्राणि अन्यानि हे जिसेंद्र! तमारा पदनी सेवाथी जे कांइ फळ मळतुं होय तो तेथी अमो सदाकाल आवो परम महोत्सव होतै 24ई.' (7) ए प्रमाणे चारे निकायना देवेंद्रो भगवंतने स्ववी, सौधर्मस्वामी विना बधा पोतपोताना स्थाने गया. एटले सौधर्माधिपतिए सर्व कर्तव्य बजावी प्रभुने कर-संपुटमां धारण करी, अनेक देवोनी कोटानकोटी सहित जिनजन्मगृहमां आवी, प्रतिरूप तथा अवस्थापिनी निद्रा अपहरी प्रभुने तेणे त्रिशलादेवी पासे मूक्या; अने प्रवर देवदूष्य-युगल तथा कुंडल-युगल ओशीका पासे मूक्यां; तेमज पांच वर्णना रत्नोनी रचनाथी मनोहर, श्रेष्ठ सोनानो बनेल तथा जेनी कोरे मोतीओ लटकी रह्यां छे एवो एक दडो भगवंतने रमवा निमित्ते चंदरवामां लटकाव्यो के जेने जोतां प्रभु आनंदथी तेमां दृष्टि लगाडे. पछी इद्र कुबेरने आज्ञा करी के-"अरे! तमे बत्रीश कोटी हिरण्य, बत्रीश कोटी सुवर्ण, बत्रीश नंद, बत्रीश भद्र तथा अन्य पण विशिष्ट वस्तुओ भगवंतना जन्मगृहमां Page #242 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 551 विसिट्ठवत्थूणि भगवओ जम्मणभवणे उव्न्न्मेहि|' सोऽवि जंभगदेवेहिं सव्वं तहत्ति निव्वतेइ । पुणरविदेविंदो नियतियसेहिंतो सव्वत्थ एवं उग्घोसावेइ-'भो भो भवणवै-वाणमंतर-जोइसियवेमाणिया देवा देवीओ य! सुणंतु भवंतो-जो किर तित्थयरस्स तित्थयरजणणीए वा असिवमणिटुं काउं संपहारेही तस्स अवस्सं अज्जगमंजरिव्व उत्तिमंगं सहस्सहा तडित्ति फुट्टिहित्ति । एवं च सव्वं काऊण विहिं भगवंतं पणमिऊण uppaio नीलुप्पलसामलं गयणं पुर्ण्द्रो॥ अह उग्गयंमि दिणयरे पगासीभूयासु सयलदिसासु, वज्जिएसु गंभीरघोसेसु जयतूरेसु सुहपडि बुद्धा तिसला पेच्छइ सव्वालंकार विभूसियं, पवर सुरहि पारियायमंजरीपरिमलमिलंतालिवलयसामलियसरीरं, सुरहिगोसीसचंदणरसकयंगरागं जिणेसरं । इओ य सिद्धत्थनरिंदो सहरिसपधाविएण चेडीजणेण साहियतिहुयणच्छेरयरूवसुयजम्ममहूसवो च विशिष्टवस्तूनि भगवतः जन्मभवने उप्न्य्त्। तदपि जृम्भकदेवैः सर्वं तथेति निर्वर्तितम् । पुनरपि देवेन्द्रः निजत्रिदशैः सर्वत्र एवं उद्घोषयति भोः भोः भवनपति-वानव्यन्तर-ज्योतिषिक-वैमानिकाः देवाः देव्यः च! श्रुणुत भवन्तः, यः किल तीर्थकरस्य तीर्थकरजनन्याः वा अशिवमनिष्टं कर्तुं सम्प्रधारयिष्यति तस्य अवश्यम् अर्जकमञ्जरी इव उत्तमाङ्गं सहस्रधा तडिति स्फुत्तिस्स्य्ति। एवं च सर्वं कृत्वा विधि भगवन्तं प्रणम्य उत्पतितः नीलोत्पलश्यामलं गगनं पुर्न्द्र्ः। अथ उद्गते दिनकरे प्रकाशीभूतासु सकलदिक्षु, वादितेषु गम्भीरघोषेषु जयतूरेषु सुखप्रतिबुद्धा त्रिशला प्रेक्षते सर्वाऽलङ्कारविभूषितम्, प्रवरसुरभिपारिजातमञ्जरीपरिमलमिलदलिवलयश्यामलितशरीरम्, सुरभिगोशीर्षचन्दनरसकृताङ्गरागं jineshvrm। इतश्च सिद्धार्थनरेन्द्रः सहर्षप्रधावितेन चेटीजनेन कथितत्रिभुवनाश्चर्यरूपसुतजन्ममहोत्सवः चेटीजनस्य अपनीतदासत्वभावः आसप्तवेणि(पेढी इति भाषायाम्) भरो.' एटले तेणे पण जंभक देवा पासे बधुं ते प्रमाणे कराव्युं. त्यारे फरीने पण देवेंद्र पोताना देवो पासे सर्वत्र आ प्रमाणे उद्घोषणा करावी के-"अरे भवनपति, वाणव्यंतर, ज्योतिषी अने वैमानिक देव-देवीओ! तमे बराबर सावधान थैने सांभळो, जे कोइ तीर्थकर के जिनजननीनुं अशिव के अनिष्ट करवानी धारणा करशे, तेनुं शिर अर्जकमंजरीनी जेम सहस्त्र प्रकारे अवश्य तडतडाट दैने फूटी पडशे." ए रीते सर्व विधि साचवी, प्रभुने प्रणाम करीने पुरंदर नीलोत्पल समान श्याम एवा आकाशमां उड्यो. हवे प्रभाते सूर्योदय थतां, बधी दिशाओमां प्रकाश प्रसरता तथा गंभीर घोष करता जयवाजींत्रो वागतां, त्रिशलादेवी सुखे प्रतिबोध पाम्या. जाग्रत थया अने सर्व अलंकारोवडे विभूषित, प्रवर सुगंधी पारिजातमंजरीना परिमलथी एकठा थता भमराओवडे शरीरे श्याम देखाता, सुरभि गोशीर्ष-चंदनरसे लिप्त थयेला एवा जिनेश्वरने तेणे जोया. एवामां एकदम दोडी जैने दासीओए सिद्धार्थ नरेंद्रने, त्रिभुवनने आश्चर्य पमाडनार Page #243 -------------------------------------------------------------------------- ________________ 552 श्रीमहावीरचरित्रम् चेडीजणस्स अवणियदासत्तभावो आसत्तवेणिवंछियत्थसमत्थरयणरासिदाणजणियाणंदो भणइ, जह-'भो पुरिसा! गच्छह तुब्भे सव्वत्थ नयरे तिय-चउक्क-चच्चरेसु कयवरावणयणपुव्वयं वारिवरिसपसमियरयमणहरेसु, कुंकुमपिंजरियधरणियलेसु, कुणह पंचप्पयारपुष्फपुंजोवयारं, अगुरु-तुरुक्क-कुंदुरुक्कधूवधूमधयारियदिसिमुहाओ पइट्ठह ठाणे ठाणे knng-dhuuvghddiyaao| पवरमणिमुत्ताजालरेहंतमज्झभागे नच्चंततरुणीचरणकिंकिणीकलरवाऊरियदिसिमुहे गायंतगायणजणे ऊसियविविहवेजयंतीसहस्सोवसोहिए समंतओ समुत्तुंगथोरथंभावलीसुसिलिट्ठलट्ठावबद्धे मंचाइमंचे संचएह । पडिभवणदुवारं च विसिट्ठपइठ्ठाणगपइट्ठिए, सहस्सपत्तपउमपिहियाणणे, कुसुममालुम्मालिए, सरसचंदणपंकपंडुरिओदरे, विमलसलिलपुन्ने पुन्नकुंभे निवेसह । सयलपएसेसु य कहग-तालायर-नडपेच्छणयाइ पयट्टावेह । नयरदुवारेसु य नवचंदणमालाउ बंधेह । जूयसहस्सं चक्कसहस्सं च उब्भवेह । उस्सुक्कं उक्कर, वाञ्छितार्थसमस्तरत्नराशिदानजनिताऽऽनन्दा भणति यथा 'भोः पुरुषाः! गच्छत यूयं सर्वत्र नगरे त्रिकचतुष्क-चत्वरेषु कचवराऽपनयनपूर्वं वारिवर्षाप्रशमितरजोमनोहरेषु, कुङ्कुमपिञ्जरितभूमितलेषु कुरुत पञ्चप्रकारपुष्पपुञ्जोपचारम्, अगरु-तुरुक्क-कुन्दुरुक्कधूपधूमान्धकारितदिग्मुखाः प्रस्थापय स्थाने स्थाने कनकधूपघटिकाः । प्रवरमणिमुक्ताजालराजमानमध्यभागान् नृत्यत्तरुणीचरणकिङ्किणीकलरवाऽऽपूरितदिग्मुखान् गायद्गायनजनान् उच्छ्रितविविधवैजयन्तीसहस्रोपशोभितान् समन्ततः समुत्तुङ्गस्थुलस्तम्भावलीसुश्लिष्टलष्टाऽवबद्धान् मञ्चातिमञ्चान् सञ्चिनुत । प्रतिभवनद्वारे च विशिष्टप्रतिष्ठानप्रतिष्ठितान्, सहस्रपत्रपद्मपिहिताऽऽननान्, कुसुममालोन्मालितान्, सरसचन्दनपड्क-पाण्डुरितोदरान्, विमलसलिलपूर्णान् पूर्णकुम्भान् निवेषयत । सकलप्रदेशेषु च कथक-तालाचर-नटप्रेक्षणकानि प्रवर्तयध्वम् । नगरद्वारेषु च नवचन्दनमालाः बध्नीत । यूपसहस्रं चक्रसहस्रं पुत्र-जन्मनो महोत्सव कही संभळाव्यो, जे सांभळतां ते दासीओनुं दासत्व TALI, सात पेढी चाले तेटला वांछित रत्नदानथी आनंद पमाडी, तेणे पोताना पुरुषोने जणाव्युं के-"अरे पुरुषो! तमे सत्वर जाओ अने नगरमां सर्वत्र त्रिमार्ग, चतुर्मार्ग, चोराप्रमुख स्थाने कचरो दूर करावी, जळ-छंटकावथी रज शांत थतां कुंकुमना छांटणाथी धरणीतलने सुंदर बनावो. पृथ्वी पर पांच प्रकारना पुष्पो पथरावो, अगरु, तरूष्क, कुंदुरूक्क प्रमुख धूपथी अनेक स्थाने कनकनी धूपधानीओ भरी, तेना धूमना अंधकारवडे दिशाओने आच्छादित करो. प्रवर मणि, मुक्ताफळो ज्यां मध्यभागमां शोभी रह्यां छे, नृत्य करती तरुणीओना चरणनी घुघरीओना ध्वनिथी ज्यां दिशामुख पूराइ गया छे, ज्यां गवैयाओ गान करी रह्या छे, लटकती विविध संख्याबंध ध्वजाओथी चोतरफ शोभायमान तथा उभा करेला मोटा स्तंभोमां बराबर बांधीने तैयार करेल एवा मांचडानी श्रेणिओ गोठवो. दरेक मकानना द्वार पर, विशिष्ट स्थाने स्थापेला सहस्त्रपत्र-पद्मोथी मुखे ढांकेला, पुष्पमाळाथी उपशोभित, सरस चंदनपंकथी मिश्रित, निर्मळ जळथी परिपूर्ण एवा पूर्णकळशो स्थापन करो. बधां स्थानोमां कथाकार, तालाचार-ताल पूरनार नट प्रमुखनां नाटको प्रवर्तावो. नगरना द्वारो पर नवचंदननी माळाओ बंधावो, यज्ञस्तंभो अने हजारो चक्रो Page #244 -------------------------------------------------------------------------- ________________ 553 चतुर्थः प्रस्तावः अचाडभडपवेसं, ववगयधरणिज्जं, माणबुढिजुत्तं विमुक्कचारगागारनिरुद्धावराहकारिनरनियरं पुरं च kAraveha'tti । 'जं देवो आणवेइत्ति सविणयं पडिसुणिऊण वयणं गया पुरिसा, सविसेसो य साहिओ नरिंदाएसो, तओ ह्रिस्प्न्न्च्चिर्त्रुन्नीक्र्ण्गुलीग्लिय्मुद्दियाजाल्ण्। जालुब्भडघय-महुसित्तसंतिहोमानलाउलियं । / 1 / / आउलिय्चित्त्म्ग्ग्न्न्ध्न्न्लाभ्निमित्त्विहिय्ह्ल्बोल्ण्। हलबोलसवणधावियनरवैजणदिज्जमाणधणं । / 2 / / धणवियरणसुण्णीकयनिहाणपक्खित्ततियसतवणिज्जं । तवणिज्जपुंजपिंजरचीणंसुयचिंधसयरम्मं । / 3 / / च उद्भाव्य्त्। उच्छुल्कम् उत्करम्, अचाट-भटप्रवेशम्, व्यपगतधरणीयम्, मानवृद्धियुक्तम्, विमुक्तचारकाऽऽकारनिरुद्धाऽपराधकारिनरनिकरं पुरं च कारय' इति । 'यद् देवः आज्ञापयति इति सविनयं प्रतिश्रुत्य वचनं गताः पुरुषाः, सविशेषश्च साधितः नरेन्द्राऽऽदेशः । ततः ह्र्स्स्प्र्नृत्य्त्त्रुन्नीक्रागुलीग्लित्मुद्रिकाजाल्म्॥ ज्वालोद्भटघृत-मधुसिक्तशान्तिहोमाऽनलाऽऽकुलितम् । / 1 / / आकुलितचित्रमार्गणधनलाभनिमित्तविहितकलकलम् । कलकलश्रवणधावितनरपतिजनदीयमानधनम् । / 2 / / धनवितरणशून्यीकृतनिधानप्रक्षिप्तत्रिदशतपनीयम् । तपनीयपुञ्जपिञ्जरचीनांशुकचिह्नशतरम्यम् । / 3 / / उभा करो. तेमज कर माफ करावो. शठ के सुभट ज्यां प्रवेश न करी शके, ज्यां कोइनो निग्रह न थाय, वजन करता वधारे वस्तु अपाय (तेवुं करो), जासुसोए पकडेला अपराधी पुरुषोने मुक्त करी, नगरने भारे उत्साहमां लावो." एटले "जेवी देवनी आज्ञा" एम कही ते वचन सविनय स्वीकारी ते पुरुषो नगरमां गया अने राजानी आज्ञा प्रमाणे बधुं तैयार कराव्युं. ज्यां हर्षथी नृत्य करती तरुणीनी करांगुलिथकी मुद्रिकाओ नीचे पडी जाय छे, अग्नि-ज्वाळामां शांति-निमित्ते ज्यां धृत अने मध सिंचन थै रह्यां छे, (1) घणा धनलाभनिमित्ते ज्यां उत्सुक याचक लोको कोलाहल करी रह्यां छे, जे सांभळतां राजपुरुषो दोडी आवीने ज्यां धनदान आपी रह्या छे, (2) द्रव्यदानथी खाली करेला निधान-भंडारमां ज्यां देवताओ सुवर्ण भरी रह्या छे, ज्यां सुवर्णना पुंज समान पीळी घणी रेशमी ध्वजाओ शोभी रही che, (3). Page #245 -------------------------------------------------------------------------- ________________ 554 श्रीमहावीरचरित्रम रम्ममहीयलविलिहियपसत्थसत्थियसहस्ससोहंतं । सोहंतकंतपुरवरनरजणकीरंतमंगल्लं । / 4 / / मंगल्लकरणवाउलपुरोहियारद्धदेवयापूयं । पूयाबलिविक्खेवणपीणियनिस्सेसपक्खिगणं । / 5 / / गणणाइक्कंतसमुच्छलंतमहिदूररूढनिहिनिवहं । वह-बंधविरत्तपसंतलोयपारंभियविलासं । / 6 / / लासुल्लासिरकुलथेरिनारिपारद्धचच्चरीगीयं । गीयवियक्खणगायणसुस्सरसरपूरियदियंतं । / 7 / / रम्यमहीतलविलिखितप्रशस्तस्वस्तिकसहस्रशोभमानम् । शोभमानकान्तपुरवरनरजनकुर्वन्मङ्गलम् । / 4 / / मङ्गलकरणव्याकुलपुरोहिताऽऽरब्धदेवतापूजम् । पूजाबलिविक्षेपणप्रीणितनिःशेषपक्षिगणम् । / 5 / / गणणाऽतिक्रान्तसमुच्छलन्महीदूररूढनिधिनिवहम् । वध-बन्धविरक्तप्रशान्तलोकप्रारब्धविलासम् । / 6 / / लास्योल्लसत्स्थविरनारीप्रारब्धचत्वरीगीतम् । गीतविचक्षणगायनसुस्वरशरपूरितदिगन्तम् । / 7 / / रमणीय जमीन पर आलेखवामां आवेल हजारो सुंदर स्वस्तिको ज्यां विराजमान छे, सारा वेशथी शोभता प्रवर नगरजनो ज्यां मंगळ गाइ रह्या छे, (4) मंगळ गावामां तत्पर पुरोहितो देवपूजानो प्रारंभ करी रह्या छे, पूजाबलि नाखतां ज्यां बधा पशिगणने संतुष्ट 42वामां आवे छे, (5) वसुंधरापर भारे प्रमाणमां रहेल वैभवनो समुदाय ज्यां कल्पनातीत उछळी रहेल छे, वध-बंधथी मुक्त थयेला कोजन्यां शांतिथी विलास 72री 26 ॥ छ, (7) कुळवृद्धाओ नृत्यना उल्लासथी ज्यां रासडा-गीत गाइ रही छे, संगीतमां विचक्षण जनोना सुस्वररूपी 4. 3 व्या हित puu2|4 248 छ, (7) Page #246 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 555 इय कुंडग्गामपुरं सबाहिरब्भंतरं समत्तेण । तित्थाहिवजम्ममहूसवंमि जायं सुरपुरं व । / 8 / / एवं च पुरमहूसवे पयट्टे समाणे सिद्धत्थनरिंदो पहाओ, कयालंकारपरिग्गहो, नियंसियमहग्घपहाणवत्थो निसण्णो अत्थाणमंडवे । एत्यंतरे समागया मंति-सामंत-सेट्ठिपमुहा विसिट्ठलोया, निवडिया चलणेसु । भणिउमाढत्ता य-'देव! विजएणं धणागमेणं, रज्जवित्थारेणं, सरीरारोगत्तणेणं वद्धाविज्जह तुब्भे, जेसिं तिहुयणेक्कचूडामणी नियकुलनहयलमियंको एसो पुत्तो पसूओत्ति जंपिऊण समप्पियाओ तेहिं pvrkri-tury-rynnraasiio| राइणावि ते सम्माणिऊण पुप्फ-वत्थ-गंधालंकाराइदाणेण विसज्जिया नियनियट्ठाणेसु । खणंतरेसु य दंसणूसुओ पत्थावमुवलब्भ पत्थिवो उठ्ठिओ अत्थाणाओ, गओ य मणिकुट्टिमलिहिज्जमाणसुरंगरंगावलीसत्थियं, दुवारदेसनिवेसियलोहरक्खं, उब्मवियमहंतमुसलजूसरं, विविहरक्खा इति कुण्डग्रामपुरं सबाह्याऽभ्यन्तरं समस्तेन (प्र्कारेन्न्)| तीर्थाधिपजन्ममहोत्सवे जातं सुरपुरमिव ॥8॥ एवं च पुरमहोत्सवे प्रवृत्ते सति सिद्धार्थनरेन्द्रः स्नातः, कृताऽलङ्कारपरिग्रहः, निवसित-महार्घप्रधानवस्त्रः, निषण्णः आस्थान्म्न्न्द्द्पे। अत्रान्तरे समागताः मन्त्रि-सामन्त-श्रेष्ठिप्रमुखाः विशिष्टलोकाः, निपतिताः चरणयोः । भणितुमारब्धवन्तः च 'देव! विजयेन, धनाऽऽगमेन, राज्यविस्तारेण शरीराऽऽरोग्यत्वेन वर्धाप्यसे त्वम्, येषां त्रिभुवनैकचूडामणिः, निजकुलनभतलमृगाङ्कः एषः पुत्रः प्रसूतः इति जल्पयित्वा समर्पिताः तैः प्रवरकरितुरग-रत्नराशयः । राज्ञाऽपि तान् सम्मान्य पुष्प-वस्त्र-गन्धाऽलङ्कारादिदानेन विसर्जिताः निजनिजस्थानेषु । क्षणान्तरे च दर्शनोत्सुकः प्रस्तावमुपलभ्य पार्थिवः उत्थितः आस्थानाद् गतश्च मणिकुट्टिमलिख्यमानसुरङ्गरङ्गावलीस्वस्तिकम्, द्वारदेशनिवेशितलोहरक्षम्, उद्भावितमहामुसलजोषनम् (न्यूनीकृतम्) ए प्रमाणे जिन-जन्म महोत्सवमां कुंडग्राम नगर बाह्य अने अत्यंतर सम्यक्झकारे देवनगरना जेवुं शोभायमान 27 2यु. (8) एम परम महोत्सव प्रवर्तता सिद्धार्थ राजा स्नान करी, अलंकार तथा महाकिंमती उत्तम वस्त्र पहेरी राजसभामां आव्यो. एटले मंत्री, सामंत, श्रेष्ठी प्रमुख विशिष्ठ जनो बधा आवी, page paDIne कहेवा लाग्या केहे देव! विजय, धनागम, राज्य-विस्तार अने शरीर आरोग्यवडे तमे वृद्धि पामो, के जेमनो त्रिभुवनमां एक मुगट समान तथा पोताना कुलाकाशमां चंद्र समान एवो आ पुत्र जन्म्यो." एम कही तेमणे प्रवर हस्ती, अश्व, रत्नो प्रमुख भेट आप्यां, एटले राजाए पण पुष्प, वस्त्र, गंध, अलंकारादिकथी तेमने संतोष पमाडी, स्वस्थाने विसर्जन कर्या. एवामां क्षणवार पछी कंइक प्रसंगने लैने पुत्रने जोवाने उत्सुक बनेल राजा सभामांथी उक्यो अने मणिथी जडेल जमीन पर ज्यां रंगबेरंगी स्वस्तिक आलेखाइ रह्यां छे, द्वार पर ज्यां रक्षा-पुरुषो Page #247 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् परिक्खेवसस्सिरीयं जिणजम्मणभवणं । दिट्ठो य तत्थ रयणरासिव्व, सरयदिणयरोव्व, एगट्ठियसव्वतेयपुंजोव्व समुज्जोइयमंदिरब्भंतरो जिन्न्व्रो। तं च दट्ठूण चिंतिउमाढत्तोअहो पढमदिवसजायस्सवि अपुव्वा सरीरकंती, अनण्णसरिसरूवसंपया, अविभावणिज्जं लायण्णं, निम्मेरसुंदरं अभग्गं सोहग्गं । ता सव्वहा पुण्णपगरिसागरं मम कुलं जत्थ पसूयमेवंविहं पुत्तरयणंति विभाविऊण भणिया तिसलादेवी 556 'पेच्छसु नियसुयपसरंतकंतिपब्भारविजियपहपडले । कज्जलसिहापदीवे परिगोविंतोव्व अत्ताणं ॥1॥ पुव्वं बहुसोवि मए दिट्ठमिमं मंदिरं विसालच्छि ! / किं तु पमोयमियाणि किंपि असरिच्छमावहै ॥2॥ विविधरक्षापरिक्षेपसश्रीकं जिनजन्मभवनम् । दृष्टश्च तत्र रत्नराशिः इव, शरददिनकरः इव, एकत्रितसर्वतेजोपुञ्जः इव समुद्योतितमन्दिराभ्यन्तरः जिनवरः । तं च दृष्ट्वा चिन्तयितुम् आरब्धवान् 'अहो! प्रथमदिवसजातस्याऽपि अपूर्वा शरीरकान्तिः अनन्यसदृशरूपसम्पद्, अविभावनीयं लावण्यम्, निर्मर्यादसुन्दरम् अभग्नं सौभाग्य्म्। तस्मात् सर्वथा पुण्यप्रकर्षाऽऽकरं मम कुलं यत्र प्रसूतम् एवंविधं पुत्ररत्नम् इति विभाव्य भणिता trizalAdevI'prekSasva निजसुतप्रसरत्कान्तिप्राग्भारविजितप्रभापटलान् । कज्जलशिखाप्रदीपान् परिगोपायतः इव आत्मानम् । / 1 / / पूर्वं बहुशः अपि मया दृष्टमिदं मन्दिरं vishaalaakssi!| किन्तु प्रमोदमिदानीं किमपि असदृशम् आवहति । / 2 / / स्थापवामां आवेल छे, महामुशळ अने धोंसरी ज्यां मूकवामां आवेल छे तथा विविध रक्षा-परिक्षेपवडे जे सश्रीक=शोभायमान छे एवा जिनना जन्म-भवनमां ते गयो. त्यां जाणे रत्नसमूह होय, शरदऋतुनो जाणे सूर्य होय तथा जाणे एकत्र थयेल सर्व तेज:पुंज होय तेम मंदिरना आप्यंतर भागने उद्योतित करनार जिनेश्वरने तेणे जोया. तेने जोतां राजा चिंतववा लाग्यो के-अहो! प्रथम दिवसे जन्म पामेलानी पण आवी अपूर्व शरीरकांति, असाधारण रूपसंपत्ति, अचिंतनीय लावण्य! अमर्याद सुंदरता अने अभग्न सौभाग्य! तेथी मारुं कुळ सर्वथा पुण्य-प्रकर्षवडे अधिक छे के ज्यां आवुं पुत्ररत्न उत्पन्न थयुं छे.' एम चिंतवीने तेणे त्रिशलादेवीने ऽह्युं } 'हे देवी! तारा पुत्रनी प्रभूत कांतिथी जेनी प्रभा जीतायेल छे तथा शिखामां काजळने धरता एवा दीवाओ जाणे za2मोइने पोताना स्वरूपने छुपावता होय एवा भासे छे. (1) हे विशालाक्षि! पूर्वे आ भवन में घणीवार जोयेल, छतां अत्यारे तो ए कांइ अद्भुत प्रमोदने धारण kare che. (2) Page #248 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 557 संचुण्णियचामीयरचुण्णयसरिसेण कंतिनिवहेण । एगसरूवा कीरंति उभयगिहचित्तभित्तीओ' / / 3 / / इय एवमाइकहाहिं नरिंदो देवी य विगमिऊण भगवओ पढमदेवसियं ठितिवडियं क्रिण्ति। तैयदिवसे य तरुणतरणि-ताराहिवबिंबाइं dNseNti। कमेण य जाए छट्ठवासरे रायकुलसंवड्डियाहिं, अविणठ्ठलट्ठपंचिंदियाहिं, नीरोगसरीराहिं, जीवंतपाणनाहाहिं, कुंकुमपंकालितवयणकमलाहिं, कंठकंदलावलंबियसुरहिमालैमालाहिं कुलविलयाहिं अच्चंतजायचित्तसंतोसाहिं जागरमहूसवं पयट्टेइ । आगए य एक्कारसदिवसे जहाभणियविहाणेण सुइजायकम्ममवणेति । बारसदिवसंमि नाणाविहवंजणसमेयं, बहुप्पगारखंडखज्जपरिपुन्नं, विविहपाणयपरियरियं, सुगंधगंधट्टोयण-सूयसंपन्नं रसवैं निव्वत्तावेति । तयणंतरं कारियण्हाणविलेवणालंकाराणं नायखत्तियाणं पणयजणपुरप्पहाणलोगाणं परमायरेण भोयणं पणामेंति । सञ्चूर्णितचामीकरचूर्णसदृशेन कान्तिनिवहेन । एकस्वरूपे क्रियेते उभयगृहचित्रभित्ती' / / 3 / / इत्येवमादिकथाभिः नरेन्द्रः देवी च विगम्य भगवतः प्रथमदैवसिकं स्थितिग्रहणं (=स्थितिकार्य) कुरुतः । तृतीयदिवसे च तरुणतरणि-ताराधिपबिम्बे दर्शयतः । क्रमेण च जाते षष्ठवासरे राजकुलसंवर्धिताभिः, अविनष्टलष्टपञ्चेन्द्रियाभिः, निरोगशरीराभिः, जीवत्प्राणनाथाभिः, कुकुमपङ्काऽऽलिप्तवदनकमलाभिः, कण्ठकन्दलावलम्बितसुरभिमालतीमालाभिः कुलविलयाभिः अत्यन्तजातचित्तसन्तोषाभिः जागरमहोत्सवः प्रवर्तितम् । आगते च एकादशदिवसे यथाभणितविधानेन प्रसूतिजातकर्म अप्न्य्न्ति। द्वादशे दिने नानाविधव्यञ्जनसमेताम्, बहुप्रकारखण्डखाद्यपरिपूर्णाम्, विविधपानकपरिवृत्ताम्, सुगन्धगन्धाढ्यौदन-सूपसम्पन्नां रसवतीं निर्वर्तयन्ति । तदनन्तरं कारित-स्नान-विलेपनाऽलङ्कारान् ज्ञातक्षत्रियान् प्रणयिजनपुरप्रधानलोकान् सुवर्णना चूर्ण समान कांति-समूहवडे जे घरनी बंने बाजुनी चित्रित भींतोने एकरूप बनावे छे." (3) ए प्रमाणे वार्तालापमां राजा-राणीए समय वीतावीने प्रथम दिवसनुं जन्म-कृत्य कर्युं, तेमज त्रीजे दिवसे प्रभुने बाळ-सूर्य तथा चंद्रमाना दर्शन कराव्यां. एम अनुक्रमे छठ्ठो दिवस थतां राजकुळनी वृद्धाओ के जेमनी पांचे इंद्रियो अक्षत छे, शरीर निरोगी, जेमना पति जीवंत छे, मुख कमळ पर जेमणे कुंकुम-पंक लगाडेल छे, कंठलतामां=गळे लटकती सुरभि मालती-माळाओवडे जे विराजित तथा भारे संतोषने पामती एवी स्त्रीओए जागरण-महोत्सव प्रवर्ताव्यो. एम अगियारमो दिवस आवतां यथाविधान प्रमाणे जन्म-कर्म समाप्त करवामां आव्युं अने बारमे दिवसे घणा प्रकारना शाकादियुक्त, बहु प्रकारना मीठाई-खाद्यादिवडे पूर्ण, अनेक पानक वस्तुओ सहित, सुगंधी दाळ-भातयुक्त रसोई तैयार करवामां आवी. पछी स्नान करावी, विलेपन सहित अलंकारो आपी, ज्ञात-क्षत्रियो तेमज नगरना प्रधान स्नेहीजनोने परम आदरपूर्वक जमाडवामां आव्या. एटले Page #249 -------------------------------------------------------------------------- ________________ 558 श्रीमहावीरचरित्रम खणंतरेण य आयन्ताणं सूइभूयाणं वीसत्थाणं सुहासणगयाणं तत्थ गंधमल्लालंकारेहिं सम्माणियाणं तेसिं पुरओ सिद्धत्थनराहिवो एवं वयासी-'भो भो पहाणलोया! पुव्वंपि मम एस संकप्पो समुप्पज्जित्था जहा-'जद्दिवसं एस कुमारो देवीए गब्भं संकेतो तद्दिवसाओवि करि-तुरय-कोस-कोट्ठागार-रज्जेहिं सुहि-सयण-परियणेहिं परमं वुद्द्द्धिम्ह्मुवागो। अओ मए एयस्स वद्धमाणोत्ति नामधेयं काय्व्व्ण्ति। तम्हा इयाणिपि तुम्ह समक्खं एयमेव नामं ह्वुत्ति। तेहिं भणियं-'देव! जुत्तमेयं, गुणनिप्फन्ननामधेज्जे विज्जमाणंमि कीस न जहट्ठियमभिहाणं कीरित्ति?|' एवं तेहिं जंपिए पइट्ठियं जयगुरुणो वद्धमाणोत्ति नाम । जाओ प्र्म्प्प्मोओ। पुरंदरेणावि अयलो भयभेरवोवसग्गेहिं खंतिखमो य इतिकाऊण वरं महावीरोत्ति नामधेयं se kyNti। iya निव्वत्तियाभिहाणो सुरसंकामियकामियपवररसाए निययंगुलीए पाणेण कयभोयणकायव्वो जयगुरू पंचहिं धावीहिं परियरिओ, अंतेउरीजणेण परमाऽऽदरेण भोजनं अर्पयन्ति । क्षणान्तरेण च आगच्छताम्, शुचिभूतानां विश्वस्थानां सुखासनगतानां तत्र गन्ध-माल्याऽलङ्कारैः सम्मानितानां तेषां पुरतः सिद्धार्थनराधिपः एवम् अवदत् 'भोः भोः प्रधानलोकाः! पूर्वमपि मम एषः सङ्कल्पः समुत्पतितः यथा-यदिवसाद् एषः कुमारः देव्याः गर्भे सङ्क्रान्तः तद्दिवसाद् अपि करि-तुरग-कोश-कोष्ठागार-राज्यैः सुहृत्-स्वजन-परिजनैः परमां वृद्धिमहम् उपागतः । अतः मया एतस्य वर्द्धमानः इति नामधेयं कर्तव्यम् तस्माद् इदानीमपि युष्माकं समक्षम् एतदेव नाम भवतु' इति । तैः भणितं 'देव! युक्तमेतत्, गुणनिष्पन्ननामधेये विद्यमाने कथं न यथार्थमभिधानं क्रियते? / ' एवं तैः जल्पिते प्रतिष्ठितं जगद्गुरोः वर्द्धमानः इति नाम । जातः परमप्रमोदः । पुरन्दरेण अपि अचलः भयभैरवोपसर्गः शान्तिक्षमः च इतिकृत्वा वरं 'महावीरः' इति नामधेयं तस्य कृत्म्। इति(=एवं) निर्वर्तिताऽभिधानः सुरसङ्क्रामितकामितप्रवररसायाः निजाऽगुल्याः पानेन कृतभोजनकर्तव्यः जगद्गुरुः पञ्चभिः धात्रीभिः क्षणांतरे पवित्र थैने आवता अने विश्वासपात्र तथा शुभ आसनोपर विराजमान एवा तेमने गंध, माल्य अने अलंकारोथी सन्मान आपी, तेमनी समक्ष सिद्धार्थ नराधिपे जणाव्युं के-"हे प्रधानजनो! पूर्वे पण मने एवो संकल्प उत्पन्न थयो हतो के-जे दिवसथी आ कुमार देवीना गर्भमां अवतर्यो, ते दिवसथी हस्ती, अश्व, भंडार, कोठार अने राज्य, तेमज मित्र, स्वजन अने परिजनोवडे हुं अत्यंत वृद्धि पामतो रह्यो; माटे एनुं मारे वर्धमान एवुं नाम पाडवुं तो अत्यारे पण तमारी समक्ष ए ज नाम हो. एटले तेमणे कह्युं- he deva! e to yukta ja che. गुणनिष्पन्न नाम विद्यमान छतां कोनुं यथार्थ नाम न रखाय? एम तेमना कहेवाथी जगगुरुनुं वर्धमान एवुं नाम राखवामां आव्युं, जेथी परम प्रमोद थयो. एवामां भय, भैरवादिकना उपसर्गोमां अचल तथा क्षमावंत होवाथी इंद्र पण प्रभुनुं महावीर एवुं नाम पाड्युं. ए प्रमाणे नाम पाडवानुं काम समाप्त थतां देवताए संक्रात करेल प्रवर रसयुक्त पोतानी अंगुलिना पानथी तृप्ति पामता, भुवनगुरु पांच धात्रीओथी सेवाता, अंतःपुरवासी रमणीओवडे Page #250 -------------------------------------------------------------------------- ________________ 559 चतुर्थः प्रस्तावः सायरं चेव लालिज्जमाणो, अम्मा-पियरेहिं बहुप्पयारं चरणचंकमणं काराविज्जमाणो, चेडचडयरेणं पइक्खणमुल्लाविज्जमाणो, सायरं देवदेवीविंदेण पज्जुवासिज्जमाणो, निरंतरं गीएहिं गिज्जमाणो, पाढेहिं पढिज्जमाणो, चित्तेहिं उवलिहिज्जमाणो, दंसणूसुएहि लोएहिं अहमहमिगाए पलोएज्जमाणो गिरिकंदरगउव्व कप्पपायवो वड्ढिउमारद्धोत्ति कमेण य पडिपुन्नसरीरावयवो ताविच्छगुच्छसच्छहपरूढसिणिद्धमुद्धरुहसिहंडो, विसुद्धपबुद्धबुद्धिपगरिसागिट्ठलट्ठभासाविसेसविसारओ, पडिपुन्नसुयसायरपारगामी, ओहिन्नाणमुणियचक्खुगोयराइक्कंतवत्थुवित्थारो, अतुच्छसुइनेवत्थधरो, सयललोयलोयणाणंदजणणं देसूणट्ठ-वरिसपज्जायं कुमारत्तणमणुपत्तो समाणो भयवं बालभावसुलहत्तणओ कीडारईए अणेगेहिं समवएहिं मंति-सामंत-सेट्ठि-सेणावइसुएहिं खेड्डविहिवियक्खणेहिं समं पारद्धो रुक्खखेड्डेण अभिरमिउं । तत्थ य एसा ववत्था-जो रुक्खेसु सिग्घं आरुहै उत्तरै य सो सेसाई डिभाई पट्टीए आरुहिऊण वाहेइ। परिवृत्तः, अन्तःपुरीजनेन सादरमेव लाल्यमानः, अम्बा-पितृभ्यां बहुप्रकारं चरणचङ्क्रमणं कार्यमाणः, चेटकाऽऽरोहणेन प्रतिक्षणम् उल्लप्यमाणः, सादरं देव-देवीवृन्देन पर्युपास्यमानः, निरन्तरं गीतैः गीयमानः, पाठकैः पाठ्यमानः, चित्रैः उपलिख्यमानः, दर्शनोत्सुकैः लोकैः अहमहमिकया प्रलोक्यमानः गिरिकन्दरागतः इव कल्पपादपः वर्धितुमारब्धवान् इति क्रमेण च प्रतिपूर्णशरीराऽवयवः तापिच्छगुच्छसच्छायप्ररूढस्निग्धोर्ध्वरोहशिखण्डः, विशुद्धप्रबुद्धबुद्धिप्रकर्षाऽऽकृष्टलष्टभाषाविशेषविशारदः, प्रतिपूर्णश्रुतसागरपारगामी, अवधिज्ञानज्ञातचक्षुगोचराऽतिक्रान्तवस्तुविस्तारः, अतुच्छशुचिनेपथ्यधरः, सकललोकाऽऽनन्दजनकं देशोनाष्टवर्षपर्यायं कुमारत्वमनुप्राप्तः सन् भगवान् बालभावसुलभत्वात् क्रीडारत्या अनेकैः समवयोभिः मन्त्रि-सामन्त-श्रेष्ठिसेनापतिसुतैः खेलनविधिविचक्षणैः समं प्रारब्धवान् वृक्षखेलनेन अभिरन्तुम् । तत्र च एषा व्यवस्था-यः वृक्षेषु शीघ्रं आरोहति, उत्तरति च सः शेषानि डिम्भानि पृष्ठौ आरुह्य वाहयति । सादर लालन कराता, मातपितावडे बहु प्रकारे चालवानुं करावाता, चेटक-सेवकजनोथी उपाडीने = रमाडीने प्रतिक्षणे बोलावाता, देव-देवीओथी सादर उपासना कराता, सतत गीतोवडे गवाता, पाठोडे पढाता, चित्रोमां आळखाता, दर्शनोत्सुक जोवडे अहमदमिका-न्यायथी जोवाता, तथा पर्वतगुफामां रहेल कल्पवृक्षनी जेम अनुक्रमे वृद्धि पामवा लाग्या; अने शरीरना अवयव परिपूर्ण थतां तापिच्छवृक्ष समान स्निग्ध एवा शिरकेशथी शोभता, विशुद्ध जाग्रत थयेल बुद्धिना प्रकर्षथी शुद्ध भाषा बोलवामां विशेष विशारद, पूर्ण श्रुत-सागरना पारगामी, अवधिज्ञानथी परोक्ष वस्तु-विस्तारने जाणनार, किंमती अने पवित्र वस्त्रोने धारण करता, समस्त लोकोने आनंद पमाडता प्रभु कंइक न्यून आठ वरसना थया. एटले बाल-भावने सुलभ एवी क्रीडा करवामां अनेक समान वयना मंत्री, सामंत, श्रेष्ठी, सेनापतिना पुत्रो के जेओ रमवामां विचक्षण हता, तेमनी साथे भगवंत वृक्षक्रीडाथी रमवा लाग्या; तेमां एवी शरत राखवामां आवी हती के जे वृक्ष पर जलदी चडे अने उतरे, ते बीजा बाळकोनी पीठ पर बेसी तेमने चलावे." Page #251 -------------------------------------------------------------------------- ________________ 560 श्रीमहावीरचरित्रम इओ य सोहम्मे देवलोए सोहम्माए सभाए अणेगदेवकोडिपरिवुडस्स सहस्सनयणस्स पुरओ जायंतेसु तियसेहिं समं विविहसमुल्लावेसु धीरत्तणगुणवन्नणपत्थावे भणियं puraMdareNa'bho भो सुरा! अपुव्वं किंपि भयवओ वद्धमाणसामिस्स बालत्तणमणुपत्तस्सवि धीरत्तणं सरीरपरक्कमो य, जं न तीरै केणावि बलपगरिसकलिएण देवेण दाणवेण वा सयमेव पुरंदरेण वा भेसिउं, परक्कमेण वा प्राजिन्निउण्ति। एवं च निसामिऊण एगो सुरो अच्चंतकिलिट्ठचित्तत्तणओ अतुच्छमिच्छत्तुच्छाइयविवेयत्तणओ य चिण्तिउमार्द्धो। कहं? जह तह जंपियरम्मं सच्छंदुद्दामचिट्ठियसणाहं । मुक्काववायसंकं धन्ना पावंति सामित्तं । / 1 / / किं संभविज्ज एयं जं बालंपिहु न खोभिउं सक्का । अविचिंतणिज्जमाहप्पसालिणो देवदणुवइणो? ॥2॥ इतश्च सौधर्मे देवलोके सौधर्मायां सभायाम् अनेकदेवकोटिपरिवृत्तस्य सहस्रनयनस्य पुरतः जायमानेषु त्रिदशैः समं विविधसमुल्लापेषु धीरत्वगुणवर्णनप्रस्तावे भणितं पुरन्दरेण 'भोः भोः सुराः! अपूर्व किमपि भगवतः वर्धमानस्वामिनः बालत्वमनुप्राप्तस्याऽपि धीरत्वं शरीरपराक्रमश्च, यद् न तीर्यते केनाऽपि बलप्रकर्षकलितेन देवेन दानवेन वा स्वयमेव पुरन्दरेण वा भेषितुम्, पराक्रमेण वा पराजेतुम्' इति। एवं च निःशम्य एकः सुरः अत्यन्तक्लिष्टचित्तत्वाद् अतुच्छमिथ्यात्वोच्छादितविवेकत्वात् च चिन्तयितुम् आर्ब्ध्वान्। कथम् - यथा तथा जल्पितरम्यं स्वच्छन्दोद्दामचेष्टासनाथम् । मुक्ताऽपवादशकं धन्याः प्राप्नुवन्ति स्वामित्वम् । / 1 / / किं सम्भावनीयमेतद् यद् बालमपि खलु न क्षोभयितुं शक्ताः । अविचिन्तनीयमाहात्म्यशालिनः देव-दैत्यपतयः? / / 2 / / एवामां सौधर्म देवलोकनी सौधर्मा नामे सभामां अनेक देवकोटीथी परवरल देवेंद्रनी आगळ देवो साथे विविध वार्तालाप थतां, धीरज-गुणना वर्णन प्रसंगे अंके कह्युं के-"हे देवो! भगवान वर्धमानस्वामी बाल्यावस्थामां छतां तेमनुं धीरत्व अने पराक्रम कंइ अपूर्व ज छे के बळ-प्रकर्षयुक्त कोइ देव, दानव के इंद्र पोते पण जेने डरावी शके नहि, अथवा पराक्रमवडे जीती शके नहि.' ए प्रमाणे सांभळतां एक देव के जे अत्यंत क्लिष्ट परिणामी अने अतुल मिथ्यात्वने लीधे विवेकहीन हतो तेणे विचार कर्यो जेम तेम बोले छतां रमणीय गणाय, स्वछंद अने उद्धताइनी चेष्टा जेमां भरेल होय तेमज निंदानी ज्यां आशंका न होय एवा स्वामित्वने धन्य जनो पामी शके. (1) अचिंत्य माहास्यवाळा देव-दानवोना स्वामी इंद्रो, बाळक छतां जेने क्षोभ न पमाडी शके. ए शुं संभवित छ? (2) Page #252 -------------------------------------------------------------------------- ________________ 561 चतुर्थः प्रस्तावः अहवा हत्थट्ठियकंकणस्स किं दप्पणेण प्रिमिन्न्न्न्ण्?| गंतूण सयं चिय तस्स धीरिमं लहु परिक्खामि । / 3 / / ___ एवं संकप्पिऊण जत्थ सामी अभिरमै तत्थ आगंतूण तरुवरस्स हिट्ठओ खोभणत्थं एगं महापमाणसरीरं अंजणपुंज-गवलगुलियापडलकसिणप्पभोलिसामलियवणनिगुंजं, तंबचूडचूडाइरेगरत्तलोयणं, विज्जुदंडचंचलललंतलोलजीहाजुयलं, उक्कडकुडिलवट्ठलकक्खडफडाडोवकरणदच्छं, जुगक्खयखुभियसमीरघोरघोसं, अणाकलियपयंडरोसवेगं, तुरियगमणं, संमुहमिंतं दिव्वमहाविसं सप्परूवं विउव्वै । सामीवि तं तहारूवं लीलाए अवलोइऊण जुन्नरज्जुखंडं व वामहत्थेण उड्ढे दूरे निच्छुभि। ताहे देवो विचिंतेइ-'एसो एत्थ न ताव छ्लिओ|' अह पुणोऽवि सामी तिंदूसएण अभिरमै । सो य देवो धिट्ठिममवलंबिऊण आगामियमवायमविभाऊण य बालयरूवं विउव्विऊण सामिणा सद्धिं र्मिउमार्द्धो। अह अथवा हस्तस्थितकङ्कणस्य किं दर्पणेन परिमाणम् । गत्व स्वयमेव तस्य धैर्य लघुः परीक्षे । / 3 / / एवं सङ्कल्प्य यत्र स्वामी अभिरमते तत्र आगत्य तरुवरस्य अधः क्षोभनार्थमेकं महाप्रमाणं शरीरम् अञ्जनपुञ्जगवयगुलिकापटलकृष्णप्रभाऽऽलिश्यामलितवननिकुञ्जम्, ताम्रचूडचूडाऽतिरेकरक्तलोचनम्, विद्युद्दण्डचञ्चललोलद्-लुठितजीवायुगलम्, उत्कटकुटिलवर्तुलपुष्टफटाऽऽटोपकरणदक्षम्, युगक्षयक्षुभितसमीरघोरघोषम्, अनाकलितप्रचण्डरोषवेगम्, त्वरितगमकम्, सम्मुखमायन्तं दिव्यमहाविष सर्परूपं विकुर्वति । स्वामी अपि तं तथारूपं लीलया अवलोक्य जीर्णरज्जुखण्डमिव वामहस्तेन उर्ध्वं दूरं निक्षिपति । तदा देवः विचिन्तयति 'एषः अत्र न तावत् छ्लित्ः। अथ पुनः स्वामी तिन्दूषकेन अभिर्म्ते। सः च देवः धृष्टताम् अवलम्ब्य आगामिकमपायमविभाव्य च बालकरूपं विकुळ स्वामिना सह रन्तुमारब्धवान् । अथवा तो हाथना कंकणने दर्पणनी शी जरूर छे? हुं पोतेज जैने तेना घेर्यनी सत्वर परीक्षा करुं." (3) एवो संकल्प करी, स्वामी ज्यां रमता हता, त्यां वृक्ष नीचे तेमने क्षोभ पमाडवा ते आव्यो, एटले एक मोटुं शरीर के जे अंजनना पुंज समान अथवा जंगली महिषना शृंग तुल्य अत्यंत कृष्णताथी वननिकुंजने श्याम बनावनार, ताम्रचूड कूकडानी शिखा करतां अधिक रक्त लोचनयुक्त, वीजळी समान चंचळ अने जमीन पर रहेली जीव्हायुगल सहित, कुटिल अने वर्तुल एवो उत्कट पुष्ट फणाटोप करवामां दक्ष, युग क्षयना तोफानी पवन समान भयंकर घोष करनार. भारे प्रचंड रोषवेगयुक्त तथा त्वरित गति करनार अने सन्मुख आवता एवा दिव्य अने भयंकर झेरी सापना रूपने तेणे विकुव्युं. त्यारे भगवंते पण तथारूप तेने लीलापूर्वक जोइ एक जीर्ण दोरडीनी माफक डाबा हाथमां उपाडीने दूर फेंकी दीधो. त्यारे देव विचारे छे के "A अहीं अत्यारे तो ठगाया नहि.' हवे वळी स्वामी वृक्षसंबंधी रमत रमता हता. ते देव पण धृष्टता अवलंबी, आगामी अपायनो विचार न करतां Page #253 -------------------------------------------------------------------------- ________________ 562 श्रीमहावीरचरित्रम् जिणेण वियक्खणत्तणओ पराजिया सव्वेऽवि बालगा पट्ठिए समारुहिऊण समाढत्ता वाहिउं । अह वाहिएसु सयलेसु तेसु समागओ सुरकुमारस्सवि वारो। पणामिया तेण सहरिसं पट्ठी, आरूढो य तत्थ वद्धमाणसामी । तओ सो देवो सामिभेसणटुं तं पिसायरूवं विउव्वित्ता पवड्विउमाढत्तो, केरिसं पुण तस्स रूवं?-खरफरुसा सूयरवालसन्निभा से केसा, घडीसंठाणसंठियं उत्तिमंगं, उट्टियाकभल्लखल्लयमज्झं निडालवर्से, कविलजडिल-लोमाओ भमुहाओ, मरुकूवयगंभीरं फुरंतपिंगलपभाजालं लोयणजुयलं, जमलचुल्लिमहल्लं चिविडं च नासापुडं, रुंदगिरिकंदरागारं कवोलमंडलं, घोडगपुच्छसच्छहाओ दाढियाओ, करहस्स व दूरपलंबिरं ओट्ठजुयलं, कुंजरस्स व बाहिं निग्गया कुडिलभीसणा दसणा, अनिलंदोलियपडायव्व चंचला निसियकरवालदीहा जीहा, सुक्कखाणुसरिसा कंधरा, कोट्ठिगाणुरूवाओ दोवि बाहाओ, सुप्पचप्पडं पाणिसंपुडं, सिलापुत्तगोवमाओ करंगुलीओ, अथ जिनेन विचक्षणत्वात् पराजिताः सर्वेऽपि बालकाः पृष्ठौ समारुह्य समारब्धाः वोढुम् । अथ वाहितेषु सकलेषु तेषु समागतः सुरकुमारस्याऽपि वारकः । अर्पितं तेन सहर्षं पृष्ठम्, आरुढश्च तत्र व्र्द्ध्मान्स्वामी। ततः सः देवः स्वामिभेषणार्थं तं पिशाचरूपं विकुळ प्रवर्धितुम् आरब्धवान् । कीदृशं पुनः तस्य रूपम्? - खरस्पर्शाः सूकरकेशसन्निभाः तस्य केशाः, घटीसंस्थानसंस्थितम् उत्तमाङ्गम्, उष्ट्रिका(=कुम्भ)ललाटरिक्तमध्यं ललाटपृष्ठम्, कपिलजटिललोमे भ्रूवौ, मरुकूपगम्भीरं स्फुरत्पिङ्गलप्रभाजालम् लोचनयुगलम्, यमलचुल्लीमहत् चिपिटं च नासापुटम्, विस्तीर्णगिरिकन्दराऽऽकारं कपोलमण्डलम्, घोटकच्छसदृशाः दंष्ट्रिकाः, करभस्य इव दूरप्रलम्बमानम् ओष्ठयुगलम्, कुञ्जरस्य इव बहिः निर्गतानि कुटिलभीषणानि दंष्ट्रानि, अनिलाऽऽन्दोलितपताका इव चञ्चला निशितकरवालदीर्घा जीवा, शुष्कस्थाणुसदृशी कन्धरा, बाळरूप विकर्वीने प्रभुनी साथे रमवा लाग्यो. त्यां पोतानी विचक्षणताथी स्वामीए बधा बाळकोने जीती लीधा अने पूंठपर आरूढ थैने तेमने चलाव्या. एम बधा बाळकोने चलाव्या पछी पेला देव-कुमारनो वारो आव्यो, जेथी तेणे हर्षपूर्वक पोतानी पीठ नमावी. त्यां वर्धमानस्वामी आरूढ थया एटले ते स्वामीने बीवराववा माटे पिशाचनुं रूप विकर्वीने वधवा लाग्यो. आ वखते तेणे एवुं भयंकर रूप बनाव्युं के-भूंड, वाळ समान तेना केश भारे कर्कश हता, तेनुं मस्तक घडाना आकार जेवुं अने भालस्थळ ते कुंभना कपाळना खाली मध्यभागना जेवुं हतुं, जेनी भ्रकुटीओ पीळी अने जटिलवाळ युक्त हती, जेना लोचन-युगल मरूस्थळना कूप समान UMDA अने एकदम पीळाश पडता हता, नासापुट मोटा चूलाना पार्श्वभाग तुल्य चिपटा हता, कपोल मोटा पर्वतनी गुफा समान UMDA हता, जेनी दाढाओ घोडाना पुच्छ समान हती, जेना होठ ऊंटना ओष्ठनी जेम लटकता, जेना दांतो हाथीनी जेम बहार नीकळेला कुटिल अने भीषण हता, जेनी जील्ला पवनथी कंपती धजानी जेम चंचळ तथा तण तरवार जेवी लांबी हती, शुष्क स्थाणु समान जेनी डोक अने कोठी जेवी जेनी भुजाओ हती, हस्तसंपुट सुपडा जेवा चपटा अने करांगुलिओ पत्थरना पूतळा समान हती, अंगुलीना नखो जूनी छीपना पुट समान Page #254 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 563 पुराणसिंप्पिपुडरुक्खा अंगुलीणं नहा, पयडनसाजालजडिलं पंसुयंतराले पसुत्तघोरंतविसहरं उरट्टिपुंजरं, अलिंजरागारं उयरं, मुट्टिगेज्झा ठाणट्ठाणभग्गा कडी, वालुंकीफलपलंबिरा वसणा, करिवरंगप्परूढं मेढं, दीहबीभच्छाविवन्नरोमावलीपरिखित्तं तालतरुदीहरं जंघाजुगं, नीसाहपत्थरविच्छिन्ना चलणा, कुद्दालदारुणा चरणंगुलीणं नहा । अवि य - वियरालविडंवियवयणकंदरुग्गिरियजलणजालोहं । चलणतलपहयभूयलचालियपासायसिहरग्गं । / 1 / / उड्डपसारियदीहतरभुयग्गलाखलियसूररहपसरं । परिमुक्कमहंतदृट्टहासपायडियदढदाढं । / 2 / / कोष्ठिकानुरूपौ द्वौ अपि बाहू, सूर्पचर्पटं पाणिसम्पुटम्, शिलापुत्रकोपमानाः करामुल्यः, पुराणशुक्तिपुटरुक्षाणि अगुलीनां नखानि, प्रकटनाडीजालजटिलं पांशुकाऽन्तराले प्रसुप्तघोरान्तविषधरम् उरोऽस्थिपुञ्जकम्, अलिञ्जराऽऽकारम् उदरम्, मुष्टिग्राह्या स्थानस्थानभग्ना कटिः, वालुङ्कीफलप्रलम्बमानं वृषणम्, करिवराङ्गप्ररूढं मेहनम्, दीर्घबीभत्सविवर्णरोमावलीपरिक्षिप्तं ताडतरुदीर्घ जङ्घायुगम्, निशितप्रस्तरविस्तीर्णी चरणौ, कुद्दालदारुणानि चरणामुलीनां नखानि । अपि च विकरालविडम्बितवदनकन्दरोद्गिरितज्वलनज्वालौघम् । चरणतलप्रहतभूतलचालितप्रासादशिखराग्रम् । / 1 / / उर्ध्वप्रसारितदीर्घतरभुजार्गलास्खलितसूर्यरथप्रसरम् । परिमुक्तमहदट्टहासप्रकटितदृढदंष्ट्रम् । / 2 / / रुक्ष तथा प्रगट नसोवडे जटिल अने धूळियुक्त मध्यभागमां घोर फूंफाडा मारतो विषधर ज्यां सूतेल छे एवुं उरस्थळ के जेमां मात्र अस्थिनो समूह ज देखातो हतो, जेनुं उदर घटना जेवुं अने कटि स्थाने स्थाने भग्न अने एक मुष्टिमां आवी शके तेवी हती, जेना वृषण वाल्कीना फळनी जेम लटकता हता तथा मोटा हस्तीना जेवुं पुरुष-चिन्ह हतुं, बीभत्स अने विवर्ण रामावलियुक्त तथा तालवृक्ष समान दीर्घ जेनी जंघाओ हती, तीक्ष्ण पत्थरना विस्तार तुल्य जेना पगो अने कोदाळी समान दारुण जेना पगना नखो हतां, तेमज पोताना विकराळ अने विकृत वदनरूप गुफामांथी जे अग्नि-वाळाने प्रसारतो हतो, पादतलना प्रघातथी भूमिकलने मारतां जे प्रसादोना अग्रभागने चलायमान करतो हतो, (1) उंचे प्रसारेल लांबी भुजारूप अर्गलावडे जे सूर्य-रथनी गतिने अलित करतो तथा महा-अट्टहास्य करतां जे पोतानी दृढ दाढाओने प्रगट करतो हतो, (2) Page #255 -------------------------------------------------------------------------- ________________ 564 श्रीमहावीरचरित्रम् कंठपलंबिरपयतलविलग्गबीभच्छसरडवणमालं । नौलकयकण्णपूरं जन्नोइयकयमहासप्पं । / 3 / / उक्कत्तियचित्तयचम्मनिवसणं ruhirmNslitttnnuN| ऐघोरजराजज्जरायगरपरिबद्धखंधतलं । / 4 / / पैसमयमुल्ललंतं नच्चंतं कहकहंति पहसंतं । उक्कटिं च करितं भीसणसद्देण भासंतं । / 5 / / इय तस्स भीसणं जिणवरेण दिटुं महापिसायस्स । पइखणविवड्डमाणं रूवमसि-मेह-तमसामं । / 6 / / कण्ठप्रलम्बमानपदतलविलग्नबीभत्ससरटवनमालम् । नकुलकृतकर्णपूरं यज्ञोपवीतकृतमहासर्पम् । / 3 / / उत्कर्तितचित्रकचर्मनिवसनं रुधिर-मांसलिप्ततनुः । अतिघोरजराजर्जराऽजगरपरिबद्धस्कन्धतलम् । / 4 / / प्रतिसमयम् उल्लोलद् नृत्यत् कथंकथमिति प्रहसत् । उत्कृष्टिं च कुर्वद् भीषणशब्देन भाषमाणम् । / 5 / / इति तस्य भीषणं जिनवरेण दृष्टं महापिशाचस्य । प्रतिक्षणविवर्धमानं (स्व)रूपम् असि-मेघ-तमःश्यामम् । / 6 / / कंठथी पगना तळीया सुधी बीभत्स काचींडानी माळा जेने लटकती, नकुल-नोळीयाना जेणे कुंडल बनाव्या हता तथा महा सर्पनी जेणे जनोइ बनावी हती, (3) वाघनुं चर्म चीरीने जेणे पोतानुं वस्त्र बनाव्युं, रुधिर अने मांसथी जेनुं शरीर खरडायेलुं हतुं, अत्यंत घोर जराथी जर्जरित अजगरवडे जेणे पोतानो खभो बांधी लीधो हतो. (4) प्रतिसमय जे उछळतो, नाचतो, वारंवार हसतो, अधिक अधिक वृद्धि पामतो अने भीषण शब्द बोलतो डतो. (5) ए प्रमाणे ते महा पिशाचनुं भीषण रूप के जे प्रतिक्षणे वृद्धि पामतुं अने तरवार, मेघ अने अन्धकार समान श्याम तुं. (7) Page #256 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 565 तओ मुणियकैवयवियारेण जिणेण सव्वहा असंभंतेण सो पहओ हेलाए पट्ठिवटुंमि मुट्ठीए, करयलकुलिसजणियसरीराभिघाओव्व विरसमारसंतो झडत्ति पत्तो मडहत्तणं, निरुवक्कमकायत्तणओ चेव न स्य्सिक्क्र्मुव्गो। नवरं निच्छियसुराहिवैवयणो, जायपच्छायावो, नियदुच्चरियचुन्नियंगो सव्वायरं पणमिऊण जिणं पढिउमाढत्तो ऽहा दुइ दुइ तैलोयनाह! एयं मए समायरियं । सच्चंपि न सद्दहियं सहस्सनयणस्स जं वयणं । / 1 / / tassa'NurUvaM संपइ संपत्तोऽहं फलं इमं भीमं । अवगन्नियगुरुवयणाण अहव किर केत्तियं एयं? ॥2॥ ततः ज्ञातकतिपयविकारेण जिनेन सर्वथा असम्भ्रान्तेन सः प्रहतः हेलया पृष्ठे मुष्ट्या, करतलकुलिशजनितशरीराऽभिघातः इव विरसम् आरसन् झटिति प्राप्तः लघुत्वम्, निरुपक्रमकायत्वाद् एव न शतशर्करम् उपगतः । नवरं निश्चितसुराधिपतिवचनः, जातपश्चात्तापः, निजदुश्चरितचूर्णिताङ्गः सर्वाऽऽदरं प्रणम्य जिनं पठितुमारब्धवान् 'हा! दुष्टं दुष्टं त्रिलोकनाथ! एतद् मया smaacritm। satyamapi na अद्धितं सहस्रनयनस्य यद् वचनम् । / 1 / / तस्यानुरूपं सम्प्रति सम्प्राप्तोऽहं फलमिदं भीमम् । अपकर्णितगुरुवचनानाम् अथवा किल कियन्मात्रम् एतत् । / 2 / / एटले केटलीक विकृतिओने जाणनारा = कपटकळा जाणतां भगवंते जरा पण भय पाम्याविना तेना पृष्ठभागे लीलापूर्वक एक मजबूत मुठ्ठीप्रहार कर्यो. त्यारे वजथी जाणे मरायो होय तेम मुठ्ठीघातथी विरस शब्द करतो ते तरतज एक बाळक जेवो लघु बनी गयो तेनी काया = आयुष्य निरुपक्रम होवाथी ज तेना सेंकडो टुकडा न थया. पछी देवेंद्रना वचनने सत्य मानतो, पश्चात्ताप करतो, पोताना दुश्चरित्रथी अंगे घायल ते प्रभुने प्रणाम करीने आदर पूर्वक कहेवा लाग्यो के - "हे रैलोक्यनाथ! आ तो में भारे दुष्ट काम कर्युं, कारण के इंद्रनुं वचन सत्य छतां में ते मान्युं नहि, (1) जेथी अत्यारे हुं आ भयंकर फळ पाम्यो. अथवा to moTerAnA वचननी अवगणना करे, तेने आ शुं मात्र छ? (2) Page #257 -------------------------------------------------------------------------- ________________ 566 श्रीमहावीरचरित्रम संसारमहाभयमवि जो तं विद्दवसि देव! लीलाए । अम्हारिसे भयकरे तुह तस्स हवेज्ज का गणणा? ॥3॥ तथा-चलणंगुलिचालियकणयसेल डोल्लियमहल्लमहिगोल । जस्स किर बाललीलाइयंपि चित्तं चमक्केइ । / 4 / / तस्सविय तुज्झ तैलोक्कनाह! जो विक्कम न यान्नामि। सो नाममेत्तओ च्चिय विबुहोऽहं न उण किरियाए । / 5 / / जुम्मं । एवंविहस्स दुविणयविलसियं खमसु एक्कवारं मे। पयईएऽवि हु जं पणयवच्छला हुंति सप्पुरिसा' / / 6 / / संसारमहाभयमपि यद् त्वं विद्रावयति देव! लीलया । अस्मादृशाणां भयकराणां तव तस्य भवेत् का गणना? ॥3॥ तथा-चरणागुलीचालितकनकशैलस्य दोलायितमहामहीगोलकस्य । यस्य किल बाललीलायितमपि चित्तं चमत्करोति । / 4 / / तस्यापि तव त्रैलोक्यनाथ! यः विक्रमं न जानामि। सः नाममात्रेण एव विबुधः अहं न पुनः क्रियया । / 5 / / युग्म्म्। एवंविधस्य दुर्विनयविलसितं क्षमस्व एकवारं मम । प्रकृत्याऽपि खलु यद् प्रणतवत्सलाः भवन्ति सत्पुरुषाः' / / 6 / / हे देव! संसारना महा भयने पण तमे लीलामात्रथी परास्त करवा समर्थ छो तेवा तमने अमारा जेवा भय 5मावा भावे, ते ॥ BiAIMi? (3) तेमज चरणांगुलिथी कनकाचल चलायमान करनार तथा तेने लीधे मोटा महीमंडळने डोलायमान करनार एवा हे भगवान! तमारी ए बाळचेष्टा पण चित्तने चमत्कार पमाडे छे, ते त्रिभुवनपति! आवुं तमारुं प्रगट बळ छतां जे हुं जाणी न शक्यो, तेथी हुं नाममात्रथी विबुध-देव छुं, पण क्रियाथी नहि. (45) आवो मारो दुर्विनयनो विलास एक वार आप क्षमा करो, कारण के सत्परुषो स्वभावथी ज प्रणत-वत्सल डोय छे.' (7) 1.विशुधनो अर्थ पंडित 59 थाय che. Page #258 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः इय खामित्ता भुवणेक्कबंधयं पणमिऊण सो तियसो । गयणयलं uppaio चलंतमणिकुंडलाभरणो । / 7 / / भयवंपि खणं एक्कं कीलित्ता ताहिं ताहिं कीलाहिं । चेड-सुहडंगरक्खेहिं परिवुडो नियगिहंमि गओ । / 8 / / अह samahiga'TThavaccharapajjAe जयगुरुंमि जायंमि । हरिसियमणो नरिंदो तिसलाए पुरो इमं भणइ । / 9 / / 'देवि! कुमारो संपइ गहणसमत्यो कलाकलावस्स । वट्टै ता उवणिज्जौ लेहायरियस्स पढणत्थं' / / 10 / / इति क्षामित्वा भुवनैकबान्धवं प्रणम्य सः त्रिदशः । गगनतलम् उत्पतितः चलन्मणिकुण्डलाऽऽभरणः । / 7 / / भगवान् अपि क्षणं क्रीडयित्वा ताभिः ताभिः क्रीडाभिः । चेट-सुभटाऽङ्गरक्षैः परिवृत्तः निजगृहे गतः । / 8 / / अथ समधिकाऽष्टवत्सरपर्याये जगद्गुरौ जाते । हृष्टमनाः नरेन्द्रः त्रिशलायाः पुरः इदं भणति । / 9 / / 567 'देवि! कुमारः सम्प्रति ग्रहणसमर्थः कलाकलापस्य । वर्तते तस्माद् उपनीयते लेखाचार्यं पठनार्थम् । / 10 / / ए प्रमाणे भुवनना एक बांधव एवा विभुने खमावी प्रणाम करी ते चंचळ मणिकुंडळ वगेरे अलंकारयुक्त हेव खाडाशमां उडी गयो. (3) भगवंत पण क्षणवार तेवा प्रकारनी क्रीडा करी, पोताना सेवक सुभट अने अंगरक्षको साथे पोताना भवनमां खाव्या. (8) हवे जगद्गुरुने कंइक अधिक आठ वरस थतां हर्ष पामीने सिद्धार्थ राजाए त्रिशला राणीने कह्युं के (e) 'हे देवी! कुमार हवे कळाओ शीखववा लायक थयो छे, माटे अध्यापक पासे भणवा मूकीए.' (10) Page #259 -------------------------------------------------------------------------- ________________ 568 श्रीमहावीरचरित्रम इय भणिए देवीए जएक्कनाहो महाविभूईए । ण्हविओ पसत्थतित्थुत्थसलिलभरिएहिं कलसेहिं । / 11 / / नासानीसासोज्झं चक्खुहरं हरिणलंछणच्छायं । परिहाविओ य पवरं सुकुमारं देवदूसजुयं । / 12 / / मणि-मौड-कडय-कुंडल-तुडियपमोक्खेहिं भूसणेहिं च । सुरवरसमप्पिएहिं अलंकिओ तक्खणं चेव । / 13 / / सिद्धत्थनरिंदेणवि नीसेस्क्लाक्लाव्कुस्ल्मी। अज्झावगो महप्पा वाहरिओ निययभवणंमि । / 14 / / इति भणिते देव्या जगदेकनाथः म्हाविभूत्या। स्नापितः प्रशस्ततीर्थोत्थसलिलभृतैः कलशैः । / 11 / / नासानिःश्वासोज्झं चक्षुहरं हरिणलाञ्छनछायम् । परिधापितः च प्रवरं सुकुमारं देवदूष्ययुगम् । / 12 / / मणि-मुकुट-कटक-कुण्डल-त्रुटितप्रमुखैः भूषणैः च । सुरवरसमर्पितैः अलङ्कृतः तत्क्षणमेव । / 13 / / सिद्धार्थनरेन्द्रेणाऽपि निःशेषकलाकलापकुशलमतिः । अध्यापकः महात्मा व्याहृतः निजभवने । / 14 / / एम सांभळी त्रिशलादेवीए जगतना एक नाथ प्रभुने महाविभूतिपूर्वक प्रशस्त तीर्थोदकथी भरेला कळशो 43 412व्या, (11) तेमज नासिकाना नसासारहित, चक्षुने गमे तेवुं, चंद्रमा समान चळकतुं अने प्रवर एवुं देवदूष्ययुगल (भगतने पडेराव्यु. (12) वळी मणि, मुगट, कडां, कुंडळ, बाजुबंध प्रमुख आभूषणो के जे इद्र आपेलां हतां, तेवडे तरतज प्रभुने ससंत या. (13) एवामां सिद्धार्थ महाराजे पण समस्त कला-कलापमां प्रवीण एवा एक मोटा अध्यापकने पोताना भवनमां गोसाव्यो. (14) Page #260 -------------------------------------------------------------------------- ________________ 569 चतुर्थः प्रस्तावः एगं महप्पमाणं ठवियं सिंहासणं च तस्स के। अन्नं च थेववित्थरमुवणीयं जयगुरुनिमित्तं । / 15 / / अह जाव नोवणिज्जइ सामी अज्झावगस्स पढणत्थं । सक्कस्स ताव चलियं सिंघासणममलमणिरुइरं ॥16 / / ता ओहिन्नाणेणं मुणिउं जयनाहपढणवुत्तंतं । चिंतेइ 'अहह मोहो कह विलसइ जणणिजणगाणं? ॥17 / / जं सयलसत्थपरमत्थजाणगं जयगुरुंपि पढणत्थं । अज्झावगस्स संपइ समप्पिउं अभिलसंतित्ति' ॥18॥ जुम्मम् । / एकं महाप्रमाणं स्थापितं सिंहासनं च तस्य कृते। अन्यच्च स्तोकविस्तरमुपनीतं जगद्गुरुनिमित्तम् । / 15 / / अथ यावद् नोपनीयते स्वामी अध्यापकस्य पठनार्थम् । शक्रस्य तावच्चलितं सिंहासनममलमणिरुचिरम् । / 16 / / ततः अवधिज्ञानेन ज्ञात्वा ज्ग्न्नाथ्प्त्थ्न्वृत्तान्त्म्। चिन्तयति 'अहो! मोहः कथं विलसति जननी-जनकयोः? ॥17 / / यद् सकलशास्त्रपरमार्थज्ञायकं जगद्गुरुमपि पठनार्थम् । अध्यापकस्य सम्प्रति समर्पयितुम् अभिलषतः ॥18 / / युग्मम् । / तेना निमित्ते एक मोटुं सिंहासन मंडाव्युं अने वर्धमानकुमारने माटे बीजुं ते करतां जरा नानुं सिंहासन 24आव्यु. (15) त्यां अध्यापक पासे स्वामी जेटलामां भणवा आव्या नथी तेटलामां निर्मळ मणिथी देदीप्यमान इंद्रनुं सिंहासन यसायमान थयु. (17) एटले अवधिज्ञानथी भगवंतने भणाववानो वृत्तांत जाणी इंद्र विचार कर्यो के-"अहो! मात-पिताने केटलो बधो मोह होय छे? के समस्त शास्त्रना परमार्थने जाणनार एवा जगदीशने पण अत्यारे उपाध्याय पासे भणवा भाटे भूपा OM छ?' (17, 18) Page #261 -------------------------------------------------------------------------- ________________ 570 श्रीमहावीरचरित्रम् सक्को इय चिंतंतो आगंतूणं म्ह्प्प्मान्न्ण्मि। सिंहासणंमि ठविउं नाहं परमाए भत्तीए । / 19 / / वंदित्ता जोडियपाणिसंपुडो सद्दसत्थपरमत्थं । आपुच्छिउं पवत्तो sAmI'viya वोत्तुमारद्धो ॥20॥ जुम्मं । सोऽवि उवज्झाओ परमं विम्हयमुव्वहंतो तं कहितं एगग्गचित्तो निसामेइ, जणणिजणगाइणो य विम्हियमणा जाया। अह सद्दसत्थपयत्थे कहिऊण ठिओ, ताहे सक्केण साहियं तेसिं-'जह जाइसरणाणुगओ आगब्भवासाओऽवि नाणत्तयपरिग्गहिओ एस भयवं, पाणिपइट्ठियं लट्ठमणिं व सव्वं वत्थु नियमईए मुणै, ता किमेवं अणत्यओ संरंभो कओ? / ' एवमायन्निऊण विम्हियमणा परं पमोयमुवगया ज्ञ्न्न्निज्ञ्न्गा। पुरंदरोऽवि जिणं नमिउं दिवं गो। तेण पुण उवज्झाएण जे केऽवि पयत्था भयवओ वागरेंतस्स सम्ममवधारिया शक्रः इति चिन्तयन् आगत्य महाप्रमाणे । सिंहासने स्थापयित्वा नाथं परमया भक्त्या । / 19 / / वन्दित्वा योजितपाणिसम्पुटः शब्दशास्त्रपरमार्थम् । __आप्रष्टुं प्रवृत्तवान् स्वामी अपि च वक्तुमारब्धवान् । / 20 / / युग्मम् । सोऽपि उपाध्यायः परमं विस्मयम् उद्वहन् तत्कथितम् एकाग्रचित्तः निशृणोति । जननी-जनकादयश्च विस्मितमनसः जाताः। अथ शब्दशास्त्रपदार्थान् कथयित्वा स्थितः तदा शक्रेण कथितं तेषां यथा 'जातिस्मरणाऽनुगतः आगर्भवासाद् अपि ज्ञानत्रयपरिगृहीतः एषः भगवान् पाणिप्रतिष्ठितमनोहरमणिमिव सर्वं वस्तु निजमत्या जानाति । तस्मात् किमेवमनर्थकः संरम्भः कृतः? / एवमाऽऽकर्ण्य विस्मितमनसौ परं प्रमोदम् उपगतौ जननी-जनकौ । पुरन्दरोऽपि जिनं नत्वा दिवं गतः । तेन पुनः उपध्यायेन ये केऽपि पदार्थाः एम विचार करतो इंद्र आवी, परम भक्तिपूर्वक प्रभुने मोटा सिंहासन उपर बेसारी अंजलिपूर्वक वंदन करी, शब्दशास्त्रनो परमार्थ पूछवा लाग्यो. एटले प्रभु पण जवाब कहेवा लाग्या. (1920) आ वखते ते उपाध्याय पण परम आश्चर्य पामतो एकचित्ते ते बधुं सांभळवा लाग्यो, तेमज जनक अने जननीने पण भारे विस्मय थयुं. एम विभु शब्द-शास्त्रना पदोना अर्थ कही विराम पामतां इंद्र तेमने कहेवा लाग्यो के-"A प्रभु तो जातिस्मरणयुक्त, गर्भावासथी पण त्रण ज्ञान सहित छे, तेमज हाथमां रहेल प्रकृष्ट मणिनी जेम पोतानी मतिथी सर्व वस्तुने जाणे छे; माटे निरर्थक आवो प्रयत्न शामाटे उठाव्यो?' ए प्रमाणे सांभळतां आश्चर्य अने परमप्रमोद पामेला प्रभुना मात-पिता पोताना अहोभाग्य मानवा लाग्या. इंद्र पण प्रभुने नमीने स्वर्गमां चाल्यो गयो. त्यां भगवंते कहेला जे कांइ पद-अर्थो उपाध्याये बराबर धारी लीधा, तेना Page #262 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः तयणुसारेण सुसिलिट्टं विरइयं इंदवागरणंति । भयवंपि निरुवसग्गं कमेण पत्तो तरुणत्तणं । तयणुभावेण य तस्स सुसिणिद्ध - सुहुम-कसिणकुंचिरकेसपासेण विराइयं छत्तागारमुत्तिमंगं, सवणमूलावलंबिणा नलिणेणं व नयणजुयलेणोवसोहियं वयणं, अच्चंतसस्सिरीएण रयणेणं व सिरिवच्छेण पसाहियं कणयसेलसिलापिहुलं वच्छत्थलं, गंभीरदक्खिणावत्ताए सप्पुरिसचित्तवित्तीएव्व नाभीए अलंकियं झसाणुरूवमुयरं, हंसतणुरुहकोमलेहिं लोमेहिं करिकराणुरूवं मंडियं जंघाजुयलं, अंगुलीदलग्गविप्फुरंतनहावलीए चिंतामणिपरंपराएव्व सोहियं जयपडागा-मगर-मच्छाइलक्खणलंछियं चरणकमलं । अन्नं च भाविरमपायमासंकिऊण मन्ने जिणस्स pddhmNpi। हिययाओ नीहरिउं ठियं व केसेसु कुडिलत्तं ॥1॥ 571 भगवतः व्याकुर्वतः सम्यगवधृताः तदनुसारेण सुश्लिष्टं विरचितं ईन्द्रव्याकरणम् । भगवान् अपि निरूपसर्गं क्रमेण प्राप्तः तरुणत्वम् । तदनुभावेन च तस्य सुस्निग्ध-सूक्ष्म-कृष्णकुञ्चितकेशपाशेन विराजितं छत्राऽऽकारम् उत्तमाङ्गम्, श्रवणमूलाऽवलम्बिना नलिनेन इव नयनयुगलेन उपशोभितं वदनम्, अत्यन्तसश्रीकेन रत्नेन इव श्रीवत्सेन प्रसाधितं कनकशैलशिलापृथुकं वक्षस्थलम्, गम्भीरदक्षिणावर्तया सत्पुरुषचित्तवृत्त्या इव नाभ्या अलङ्कृतं झषानुरूपमुदरम्, हंसतनुरुहकोमलैः लोमैः करिकरानुरूपं मण्डितं जङ्घायुगलम्, अङ्गुलीदलाग्रविस्फुरन्नखावल्या चिन्तामणिपरम्परया इव शोभितं जयपताका-मकर-मत्स्यादिलक्षणलाञ्छितं चरणकमलम् । अन्यच्च-भाविनमपायमाशङ्क्य मन्ये जिनस्य प्रथममपि । हृदयाद् निहृत्य स्थितमिव केशेषु कुटिलत्वम् । / 1 / / अनुसारे बराबर संबंध युक्त एक चंद्रव्याकरण रच्युं. अनुक्रमे भगवान् पण निर्विघ्ने तारुण्य पाम्या. तेना प्रभावे अत्यंत स्निग्ध अने सूक्ष्म कृष्ण वळवाळा केशोथी मस्तक छत्राकारे शोभतुं, कर्णमूल पर्यंत लांबा नेत्रयुगलवडे कमळनी जेम मुख शोभी नीकळ्युं, अत्यंत शोभायुक्त रत्ननी जेम श्रीवत्सवडे शोभित अने कनकाचलनी शिला समान विशाळ एवुं वक्षस्थळ भासतुं, सत्पुरुषनी चित्तवृत्तिनी जेम गंभीर अने दक्षिण आवर्त्त-घेरावायुक्त एवी नाभिवडे अलंकृत माछली जेवुं उदर हतुं, हंसना जेवा कोमळ रोमवडे मंडित तथा हस्तीनी सूंढ समान जंघायुगल शोभतुं, अंगुलिना अग्रभागे दीपती नखावलि के जे चिंतामणिनी जाणे श्रेणि होय तेवडे शोभित चरण-कमळ के जे जयपताका, मगर, मत्स्य इत्यादि लक्षणोथी लांछित हतुं, तेमज भावि अपायनी आशंका लावी प्रथमथीज जिनना हृदयथकी कुटिलता बहार नीकळीने केशोमां आवी रही ze, khebha samabhaya che. (1) Page #263 -------------------------------------------------------------------------- ________________ 572 रागोविहु थेवुप्पन्नपणयभावोऽवि भाविभयभीओ । बाढं कुणै व वासं करचरणतलाधरतलेसु ॥2॥ श्रीमहावीरचरित्रम् एवं च भयवंतं तरुणत्तणमुवगयं रूवविणिज्जियदेव-दाणविंदसंदोहं नाऊण सेसमहीवईहिं नियनियधूयापाणिग्गहत्थं पेसिया वरगपुरिसा सिद्ध्त्थ्न्रिण्द्स्मीवे। विन्नत्तो य तेहिं राया, जहा-'देव! अम्हे वद्धमाणकुमाररूवाइरेगरंजियमणेहिं नरिंदेहिं अप्पणप्पणधूयावरणत्थं तुम्ह सगासे पेसिया, ता साहेह किमिह पच्चुत्तरं ? / ' रन्ना जंपियं-'सम्ममालोचिऊण कहिस्सं, वच्चह ताव तुभे निययावासेसु । ' एवं भणिए अवक्कंता ते पुरिसा । नरिंदेणवि साहिओ एस वैयरो तिसलादेवीए । एयं च आयन्निऊण हरिसभरनिब्भराए जंपियं तीएऽदेव! तुम्ह पुत्तपसाएण पावियाइं मए पावणिज्जाइं, अणुभूयाइं अणणुभूयपुव्वसुहाई । जै पुण इहिं तस्स वीवाहमहूसवं पेच्छामि ता कयकिच्चा होमि । ' रन्ना वुत्तं- 'जै एवं ता रागोऽपि खलु स्तोकोत्पन्नप्रणयभावोऽपि भाविभयभीतः । बाढं करोति इव वासं कर-चरणतलाऽधरतलेषु । / 2 / / एवं च भगवन्तं तरुणत्वमुपगतं रूपविणिर्जितदेव-दानवेन्द्रसन्दोहं ज्ञात्वा शेषमहीपतिभिः निजनिजदुहितृपाणिग्रहणार्थं प्रेषिताः वरकपुरुषाः सिद्धार्थनरेन्द्रसमीपम् । विज्ञप्तश्च तैः राजा यथा 'देव! वयं वर्द्धमानकुमाररूपातिरेकरञ्जितमनोभिः नरेन्द्रैः आत्मीयाऽऽत्मीयदुहितृवरणार्थं तव सकाशं प्रेषिताः, ततः कथय किमिह प्रत्युत्तरम् ? / ' राज्ञा जल्पितं 'सम्यग् आलोच्य कथयिष्यामि । व्रजत तावद् यूयं निजाऽऽवासेषु । ' एवं भणिते अपक्रान्ताः ते पुरुषाः । नरेन्द्रेणाऽपि कथितः एषः व्यतिकरः trishlaadevyai। एतच्चाऽऽकर्ण्य हर्षभरनिर्भरया जल्पितं तया देव त्वत्पुत्रप्रसादेन प्राप्तानि मया प्रापणीयानि, अनुभूतानि अननुभूतपूर्वसुखानि । यदि पुनः इदानीं तस्य विवाहमहोत्सवं प्रेक्षे तदा कृतकृत्या भवामि । ' राज्ञा उक्तं 'यदि एवं तदा देवि! व्रज वळी अल्प स्नेह-भाव उत्पन्न थया छतां भावी भयथी डरीने राग पण प्रभुना ka2, चरणना तल तेमज अधरतलमां जाणे के वास करतो हतो. (2) ए प्रमाणे पोताना रूपवडे देव, दानवोना इंद्रोने जीतनार एवा प्रभुना तरुणपणाने जाणी अन्य राजाओए पोतपोतानी कन्या परणाववा सिद्धार्थ भूपति पासे पोताना प्रधान पुरुषो मोकल्या. तेमणे आवीने राजाने विनंति करी के-'हे देव! वर्धमानकुमारना रूप-प्रकर्षथी रंजित थयेला अमे राजाओ पोतपोतानी कन्या तेने परणाववा माटे तमारी समीपे प्रधान पुरुषो मोकल्या छे, माटे ए संबंधमां तमे प्रत्युत्तर आपशो, राजाए kahyuM'ame पूरतो विचार करीने कहीशुं, तो अत्यारे तमे अहींथी स्व-स्वस्थाने जाओ. एम राजाना कहेवाथी ते पुरुषो स्वस्थाने चाल्या. पछी राजाए ए व्यतिकर राणीने कही संभळाव्यो, जे सांभळतां भारे हर्ष पामती देवी कहेवा लागी-'हे स्वामिन्! तमारा पुत्र रूपी प्रसादथी जे पामवानुं हतुं ते बधुं हुं पामी चूकी. पूर्वे कदी न अनुभवेलां सुखो में भोगव्यां. हवे जो ए कुमारनो हुं लग्न-महोत्सव जोवा पामुं, तो पूर्ण कृतकृत्य थाउं. राजाए जणाव्युं Page #264 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 573 देवि! वच्चसु कुमारसमीवं, पन्नवेसु य तं विवाहनिमित्तं । देवीए भणियं-'महाराय! न जुज्जइ पढमं चिय तत्थ मह ग्ण्तुण्। लज्जापहाणो हि कुमारजणो होइ । ता सिक्खविऊण पेसिज्जंतु त्प्प्न्निन्नो|' एवं वुत्ते रन्ना पेसिया कुमारसमीवे पाणिग्गहणपडिवज्जावणत्थं पणइणो, तेहि य गंतूण सविणयं जयगुरुणो साहिओ त्दादेसो। तं सोच्चा भगवया भणियं-'भो महाणुभाव! किं न मुणह मम चित्तवित्तिं?, नोवलक्खह विसयविरागं?, न जाणह गिहवासपरिहरणाभिलासं? जेणेवमुल्लवह पान्निग्घ्न्न्विसे। तेहिं भणियं-'कुमार! मुणेमो सव्वं, किंतु अणुवत्तणिज्जं अम्म-तायाण वयणं, अलंघणिज्जा निय्प्न्निन्नो। न खलु दुल्लहो पच्छिमकाले गिह्प्रिच्चाय्भावो। न यावि पुण्णमणोरहा पडिकूलिस्संति पुणो तुम्हाभिप्पेयं अम्मापिउन्नो|' भगवया भणियं-'पाणिग्गहणमंतरेणावि पुव्वं चिय अब्भुवगयं मए इम-जं न जणणीजणगेसु जीवंतेसु सव्वविरैं पडिवज्जिस्सामि । ता जै एवं ठिए मै कुमारसमीपं प्रज्ञापय च तं विवाहनिमित्तम् । देव्या भणितं 'महाराज! न युज्यते प्रथममेव तत्र मम ग्न्तुम्। लज्जाप्रधानः खलु कुमारजनः भवति । तस्मात् शिक्षाप्य प्रेष्यन्ते तत्प्रणयिणः । एवमुक्तायां राज्ञा प्रेषिताः कुमारसमीपं पाणिग्रहणप्रतिपादनार्थं (=प्रतिपत्तिकारणार्थं) प्रणयिणः । तैश्च च गत्वा सविनयं जगद्गुरुं कथितः tdaa''deshH। तं श्रुत्वा भगवता भणितं 'भोः महानुभाव किं न जानीथ मम चित्तवृत्तिम्?, न उपलक्षयथ विषयविरागम्?, न जानीथ गृहवासपरिहरणाऽभिलाषम्? येन एवं उल्लपथ पान्निग्र्ह्न्न्विस्स्ये|' तैः भणितं 'कुमार! जानीमः सर्वम्, किन्तु अनुवर्तनीयम् अम्बा-तातयोः वचनम्, अलङ्घनीयाः निजप्रणयिणः । न खलु दुर्लभः पश्चिमकाले गृहपरित्यागभावः । न चाऽपि पूर्णमनोरथौ प्रतिकूलीभविष्यतः पुनः tava'bhipretam अम्बा-पितरौ । ' भगवता भणितं 'पाणिग्रहणमन्तरेणाऽपि पूर्वमेव अभ्युपगतं मया इदं यद्-न जननीजनकयोः जीवतोः सर्वविरतिं प्र्तिप्त्स्ये। तस्माद् यदि एवं स्थिते मयि सन्तोषम् उद्वहतः जननी-जनको हे देवी! जो एम होय, तो तमे कुमार पासे जाओ अने विवाहनो प्रसंग तेने कही संभळावो, त्यारे राणी बोलीहे महाराज! प्रथम मारे त्यां जवुं ते योग्य नथी. कारण के, कुमारो लज्जायुक्त होय छे, माटे तेना मित्रोने शीखवीने मोकलो. एम राणीना कहेवाथी राजाए लग्न माटे मनाववा कुमार पासे तेना मित्रोने मोकल्या. तेमणे जैने विनयपूर्वक ते वृत्तांत कुमारने कही संभळाव्यो, जे सांभळतां भगवंते जणाव्युं के-"हे महानुभावो! तमे मारा मनोभावने शुं जाणता नथी? विषय-विरागने समजता नथी? अथवा गृहावासनो त्याग करवाना मारा अभिलाषने तमो जाणता नथी? के जेथी आम लग्न संबंधी वात कहो छो. एटले, तेमणे जणाव्युं के हे कुमार! अमे ते बधुं जाणीए छीए, छतां मा-बापनुं वचन अवश्य पाळवानुं होय छे, तेमज पोताना स्नेहीजनो पण अलंघनीय होय छे. वळी पाछली अवस्थामां तमारे गृहवासनो त्याग करवो ए कांइ दुर्लभ नथी अने मातपिताना मनोरथ पूर्ण थतां तेओ कांइ तमारा ईष्टकार्यमां प्रतिकूळ थवाना नथी. त्यारे विभु बोल्या-पाणिग्रहण विना पण पूर्वे में एवी प्रतिज्ञा लीधी छे के मातपिता जीवता होय, त्यां सुधी मारे सर्वविरति न स्वीकारवी. माटे Page #265 -------------------------------------------------------------------------- ________________ 574 श्रीमहावीरचरित्रम् संतोसमुव्वहंति जणणिजणगा किमकल्लाणं हवेज्जा?, का वा पाणिग्गहस्स लट्ठया?, जेण पेच्छह पयडच्चिय विवाहसमए कलसपरंपराठवणमिसेण दंसिज्जइ उत्तरोत्तरदुहाण पावपबंधो, पज्जलंतजलणच्छलेण पयडिज्जइ महामोहवियंभणं, गयणयलविलसंतधूमपडलनिभेण कहिज्जइ अत्तणो लहुयत्तणं, चउमंडलगावत्तणववएसेण परुविज्जइ चउगइयं संसारभमणं, घयमहुपमुहवत्थुहुणणकवडेण दाविज्जइ सयलगुणगणदहणं, तरुणीजणभणिज्जमाणमंगलछउमेण रियं उग्गिरियंभाविज्जइ चाउद्दिसमजसो, कंठावलंबियकुसुममालामायाए परूविज्जइ समीववत्तिणी दुक्खदंदोली, चंदणरसंगरागमिसेण सूइज्जइ तक्खणं चिय कम्ममलावलेवो, कन्नगापाणिग्गहणकैयवेण दाविज्जइ अट्ठकम्ममहामोल्लभंडकिणणत्थं हत्थसन्नंति । किं बहुणा?-जं जं विवाहसमए विहिं पलोएमि सुहुमबुद्धीए । सो सो चिंतिज्जंतो रोमुद्धोसं जणइ मज्झं । / 1 / / किम् अकल्याणं भवेत्? का वा पाणिग्रहणस्य मनोहरता? येन प्रेक्षध्वे प्रकटमेव विवाहसमये कलशपरम्परास्थापनमिषेण दर्श्यते उत्तरोत्तरदुःखानां पापप्रबन्धः, प्रज्वलज्ज्वलनच्छलेन प्रकटीक्रियते महामोहविजृम्भणम्, गगनतलविलसद्धूमपटलनिभेन कथ्यते आत्मनः लघुत्वम्, चतुर्मण्डलाऽऽवर्तव्यपदेशेन प्ररूप्यते चतुर्गतिकं संसारभ्रमणम्, घृत-मधुप्रमुखवस्तुहोमकपटेन दाप्यते सकलगुणगणदहनम्, तरुणीजनभण्यमानमङ्गलछद्मन ऋतम् उद्गिरितं भाव्यते चतुर्दिक्षु अयशसम्, कण्ठावलम्बितकुसुममालामायया प्ररूप्यते समीपवर्तिनी दुःखद्वन्द्वाऽऽवली, चन्दनरसाऽङ्गरागमिषेण सूच्यते तत्क्षणमेव कर्ममलाऽवलेपः, कन्यकापाणिग्रहणकैतवेन दाप्यते अष्टकर्ममहामूल्यभाण्डक्रयणार्थं हस्तसंज्ञा इति। किं बहुना? - - यं यं विवाहसमये विधिं प्रलोकयामि सूक्स्स्म्बुद्ध्या। सः सः चिन्तयन्तं रोमोद्धर्षं जनयति माम् । / 1 / / लग्न विना कुमारभावे रहेतां जो माबाप संतोष पामता होय, तो तेमां शुं खोटुं छे? पाणिग्रहणथी शुं अधिकता आववानी छे? कारण के तमे साक्षात् जुओ के कळशोनी श्रेणी मूकवाना मिषे उत्तरोत्तर दुःखोनो पापी विस्तार देखाय छे, ज्वलंत अग्निना बहाने महामोहनो विलास प्रगट थाय छे, गगनांगणे उछळता धूम-पडलना निमित्ते पोतानी लघुता जणाय छे, चार मंगळना परिवर्तनना बहाने संसारनी चार गतिनुं परिभ्रमण परखाय छे, धृत, मधु प्रमुखना हवनवडे बधा गुण-गणनो दाह देखाय छे, तरुणीना बोलता मंगलगीतना बहाने वास्तवमां चारे दिशामां जाणे अपयश प्रसरतो होय तेम जणाय छे, कंठे लटकती कुसुममाळाना मिषे दुःख-समूह जाणे समीपवर्ती होय तेम समजाय छे, चंदनरसना अंगरागथी जणाय छे के कर्म-मलनो लेप आत्माने तरत लागु पड्यो, कन्याना पाणिग्रहणना मिषे अष्ट कर्मरूप महाकिंमती वस्तु खरीदवा जाणे हाथवडे सोदो नक्की थयो एम सूचवाय छे. वधारे तो शुं कहुं? परंतु, विवाहना वखतनो विधि सूक्ष्म बुद्धिथी अवलोकतां अने विचारतां मने तो कंपारी थाय che; (1) Page #266 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः ता मुयह मोहपसरं अणुजाणह मं विणा विवाहेण । एवं चिय निवसंतं अम्मापिउनिव्वुइकएण' ॥2॥ एवं भणिए पहुणा तो ते जंपंति विणयपणयंगा । 'तुम्हारिसाण काउं एयं नो जुज्जइ कुमार! ॥3॥ पणइयणपत्थणाभंगभीरुणो जं सयावि सप्पुरिसा । नियकज्जपवित्तिपरंमुहा य पयईए जायंति । / 4 / / तहा-किं उसभजिणवरेणं पाणिग्गहणाइ नो कयं पुव्विं ? | किं वा न चक्किलच्छी परिभुत्ता संत्तिपमुहेहिं ?' ॥ 5 ॥ तस्माद् मुञ्च मोहप्रसरम् अनुजानीत मां विना विवाहेन । एवमेव निवसन्तं अम्बापितृनिवृतिकृते ॥2॥ एवं भणिते प्रभुणा ततः ते जल्पन्ति विनयप्रणताऽङ्गाः । 'युष्मादृशानां कर्तुमेतद् नो युज्यते कुमार! ॥ 3 ॥ प्रणयिजनप्रार्थनाभङ्गभीरवः यद् सदाऽपि सत्पुरुषाः । निजकार्यप्रवृत्तिपराङ्मुखाः च प्रकृत्या जायन्ते ॥4॥ 575 तथा-किं ऋषभजिनवरेण पाणिग्रहणादि नो कृतं पूर्वं ? | किं वा न चक्रिलक्ष्मीः परिभुक्ता शान्तिप्रमुखैः ॥5॥ माटे मोहना पसाराने मूकी मने अनुज्ञा आपो के मात-पितानी शांतिमाटे हुं अविवाहित थैने रहुं.' (2) ए प्रमाणे कुमारना बोलतां तेमणे विनयथी नम्र थैने जणाव्युं के-'हे कुमा2! तमारा जेवाने एम करवुं ते युक्त नथी, (3) कारण के सत्पुरुषो स्वजननी प्रार्थनानो भंग करवामां सदा भीरु होय छे अने स्वकार्य साधवामां स्वभावथी ज विमुख रहे छे. (4) तेमज पूर्वे ऋषभादि जिनेश्वरोए शुं पाणिग्रहणादि करेल नथी? अथवा तो शांतिप्रमुख जिनोए शुं चक्रवर्तीनी समृद्धि नथी भोगवी?' (5) Page #267 -------------------------------------------------------------------------- ________________ 576 . श्रीमहावीरचरित्रम इय एवं जंपतेसु तेसु कंचुइजणेण प्रिय्रिया। तिसलादेवी सयमेव आगया भगवओ मूले । / 6 / / अह सत्तट्ठ पयाइं अणुगंतुं संमुहं जिणो तीसे । आसणदाणप्पमुहं पडिवत्तिं कारवै सव्वं । / 7 / / अण्णोण्णघडियकरसंपुडं च देविं पडुच्च bhgvNto। जंपइ 'अम्मो! साहह आगमणं किंनिमित्तं ति । / 8 / / देवीए जंपियं-'पुत्त! तुह दंसणाओऽवि किमन्नं निमित्तं?, जओ एत्तिएण वसइ जीवलोगो, भरियं दिसावलयं, सुहावहा रायलच्छी, संतोसमावहै गेहं, निव्वुइं उवजणइ पणइजणो, विगयंधयारं तिहुयणं, ता किमवरं वरं साहेमि निमित्तं ति । एवमाइन्निउण भगवया चिंतियं इत्येवं जल्पत्सु तेषु कञ्चुकिजनेन प्रिवृत्ता। त्रिशलादेवी स्वयमेव आगता भगवतः मूले । / 6 / / अथ सप्ताष्टौ पदानि अनुगत्य सम्मुखं जिनः तस्याः । आसनदानप्रमुखां प्रतिपत्तिं कारयति सर्वाम् । / 7 / / अन्योन्यघटितकरसम्पुटः च देवी प्रतीत्य भगवान् । जल्पति 'अम्बे! कथय आगमनं किंनिमित्तम्?' ॥8॥ देव्या जल्पितं 'पुत्र! तव दर्शनादपि किमन्यद् निमित्तम्?, यतः एतावता वसति जीवलोकः, भृतं दिग्वलयम्, सुखावहा राजलक्ष्मीः, सन्तोषमाऽऽवहति गृहं, निवृतिम् उपजनयति प्रणयिजनः, विगताऽन्धकारं त्रिभुवनम्, तस्मात् किमपरं वरं कथयामि निमित्तम्' इति । एवम् आकर्ण्य भगवता चिन्तितम् 'अहो! स्नेहीजनो एम बोलता हता, तेवामां कंचुकी जनोथी परवरेल त्रिशला देवी पोते प्रभु पासे आव्यां. (9) एटले सात-आठ पगलां सन्मुख जै विनयपूर्वक आसन विगेरे आपतां प्रभुए तेनो संपूर्ण सत्कार कर्यो. (7) पछी अंजलि जोडी प्रभु माताने कहेवा लाग्या के- अम्मा! आपनुं आगमन शा कारणे थयुं ते कहो; (8) देवी बोली- हे पुत्र! तारा दर्शन करतां शुं अन्य कांइ निमित्त होइ शके? कारण के जीवलोक तुं छे एटलामां ज वसे छे, दिशाओ पण एटलामां ज परिपूर्ण छे, राजलक्ष्मी सुखकारी छे, घर संतोष पमाडे छे, प्रणयीजनो सुख उपजावे छे, त्रिभुवन अंधकाररहित लागे che to e करतां बीजुं श्रेष्ठ निमित्त शुं कहुं?' एम सांभळतां प्रभुए विचार कर्यो के "अहो! मातानो पोताना पुत्र प्रत्ये स्नेह कांइ अचिंत्य ज होय छे, वात्सल्य कंइ अपूर्व Page #268 -------------------------------------------------------------------------- ________________ चतुर्थ: प्रस्तावः 577 'अहो अणाइक्खणिज्जो कोऽवि जणणीजणस्सावच्चे सिणेहो, अतुल्लं किंपि वच्छल्लं, असरिसा कावि अवलोयणाभिरई, जं सया चक्खुगोयरगएवि मए अम्बा ईसिअद्दंसणेऽवि संपइ एवं संतप्पइऽत्ति विगप्पिऊण पुणो भणिया देवी - 'अम्मो! तहावि साहेसु किंपि पोय्न्न्ण्?|' तिसलाए भणियं - 'पुत्त ! जै एवं ता पडिवज्जसु विवाहमहूसवं, जओ एयनिमित्तं एसो पणइजणो अम्हेहिं तुज्झ पासे पेसिओ । तुह विवाहुक्कंठिओ खु नराहिवो नयरजणो y। ममावि एत्तियमेव संपयं अपत्तपुव्वं सुहं । पडिपुन्ना सुहाणुभावेण सेसमणोरह' त्ति । भगवयावि आगब्भकालाओऽवि मम एस पइन्नाविसेसो-जं अम्मा-पिऊणं अप्पत्तियकारिणी पव्वज्जावि न कायव्वत्ति चिंतिऊण निरभिलासेणवि अब्भुवगयं तयाइद्वं । परितुट्ठा य देवी समं प्रिज्ञ्नेन्न्। निवेइओ एस वैयरो नरिंदस्स । एत्थंतरे सिद्धत्थरायमुवट्ठिओ पडिहारो निवडिऊण चलणेसु विन्नविउमाढत्तो य-'देव! अनाख्येयः कोऽपि जननीजनस्य अपत्ये स्नेहः, अतुल्यं किमपि वात्सल्यम्, असदृशा काऽपि अवलोकनाऽभिरतिः, यत्सदा चक्षुगोचरगतेऽपि मयि अम्बा इषद् अदर्शनेऽपि सम्प्रति एवं संतप्यते' इति विकल्प्य पुनः भणिता देवी 'अम्बे! तथाऽपि कथय किमपि प्र्योज्ञ्म्|' त्रिशलया भणितं 'पुत्र ! यद्येवं तदा प्रतिपद्यस्व विवाहमहोत्सवम्, यतः एतन्निमित्तम् एषः प्रणयिजनः अस्माभ्यां तव पार्श्वे प्रेषितः । तव विवाहोत्कण्ठितः खलु नराधिपः नगरजनश्च । ममाऽपि एतावद् एव साम्प्रतं अप्राप्तपूर्वं सुखम् । प्रतिपूर्णाः शुभाऽनुभावेन शेषमनोरथाः' इति। भगवताऽपि - आगर्भकालादपि मम एषः प्रतिज्ञाविशेषः यद् अम्बा - पित्रोः अप्रीतिकारिणी प्रव्रज्याऽपि न कर्तव्या-इति चिन्तयित्वा निरभिलाषेनाऽपि अभ्युपगतं त्दादिस्स्त्त्म्। परितुष्टा च देवी समं परिजनेन । निवेदितः एषः व्यतिकरः नरेन्द्रस्य । अत्रान्तरे सिद्धार्थराजम् उपस्थितः प्रतिहारः निपत्य चरणयोः विज्ञप्तुम् आरब्धः च 'देव! ज लागे छे. जोवानी लागणी कांइ असाधारण जणाय छे के हुं सदा जोवामां आव्या छतां कोइवार sheja मने न जोतां अत्यारे एवी रीते संतप्त थाय छे.' एम धारी भगवंत पुनः बोल्या-'हे अम्मा! तथापि कंइक प्रयोजन तो प्रकाशो.' देवीए जणाव्युं-'जो एम होय तो विवाह-महोत्सव स्वीकारो, कारण के ए ज कारणे आ प्रणयीजनोने अमे तारी पासे मोकलेल छे. राजा अने नगरजनो तारा विवाहने माटे अत्युकंठा धरावे छे, तेमज पूर्वे प्राप्त न थयेल मने पण एटलुं ज सुख जोइए छीए. पुण्यना प्रभावे बीजा बधा मारा मनोरथो परिपूर्ण थया छे.' एम सांभळतां भगवंते विचार कर्यो के-'गर्भकाळथी मारी तो एवी प्रतिज्ञा छे के मातपिताने अप्रीति उपजावनार एवी प्रव्रज्या पण न आदरवी.' एम चिंतवी पोतानी इच्छा न होवा छतां मातानुं वचन मानी लीधुं, जेथी परिजनो साथे देवी बहु ज संतुष्ट थै अने ए वृत्तांत राजाने कहेवामां आव्यो. एवामां प्रतिहारे आवी प्रणामपूर्वक सिद्धार्थ भूपने निवेदन कर्युं के-'हे देव! समरवीर राजानो दूत dvA252 Page #269 -------------------------------------------------------------------------- ________________ 578 श्रीमहावीरचरित्रम् समरवीराभिहाणराइणो दूओ दुवारदेसे तुम्ह दंसणूसुओ चिट्ठइ, तत्थ को आएसो? | राइणा भणियं-'लहं प्वेसेहि|' 'जं देवो आणवेइत्ति भणिऊण पवेसिओ पडिहारेण । पणमिओ य तेण राया, उवविठ्ठो य दिन्नास्न्नो। पत्थावे य पुट्ठो नरिंदेण, जहा-'भद्द! किं आगमणकारणं? / ' दूएण भणियं-'देव! निसामेसु, अत्थि नियसोभापराजियकुबेरपुरे वसंतपुरनयरे samaraMgaNaparitosiyasura'ccharAsatyo जहत्थाभिहाणो समरवीरो नाम राया । तस्स य नियपाणनिव्विसेसा पउमावईए पणइणीए कुच्छि-संभूया जसोयानाम क्न्न्गा। सा य कहं जसोयत्ति नाममणुपत्तत्ति निसामेह कारणं । किर इमीए जम्मसमए देवो समरवीरो रयणीए सुहपसुत्तो पभायसमए सुमिणं पासइ-'जहाऽहं अंगरक्खिगापरिक्खित्तगत्तेहिं विविहपहरणकरेहिं सहडेहिं, परिकरिएहिं तरलतुरंगमेहिं, गुडियाहिं गयघडाहिं, नाणाविहपहरणजोहजुत्तेहिं, पहाणरहवरेहिं परिवेढिओ सयंपि मत्तकुंजराधिरूढो उज्जान्न्मिगो। तत्थ य ठियस्स सहसच्चिय पाउब्भूओ ह्ल्बोलो। समरवीराऽभिधानराज्ञः दूतः द्वारदेशे तव दर्शनोत्सुकः तिष्ठति, तत्र कः aadeshH?|' राज्ञा भणितं 'लघु प्रवेशय । ' 'यद् देवः आज्ञापयति' इति भणित्वा प्रवेशितः प्रतिहारेण । प्रणतः तेन राजा, उपविष्टश्च द्त्तास्ने। प्रस्तावे च पृष्टः नरेन्द्रेण यथा 'भद्र! किम् आग्म्न्कार्न्न्म्?|' दूतेन भणितं देव निश्रुणु । अस्ति निजशोभापराजितकुबेरपुरे वसन्तपुरनगरे समराङ्गणपरितोषितसुराप्सरस्सार्थः यथार्थाऽभिधानः समरवीर: नामा राजा । तस्य च निजप्राणनिर्विशेषा पद्मावत्याः प्रणयिन्याः कुक्षिसम्भूता यशोदानाम्नी कन्या । सा च कथं यशोदा इति नाम अनुप्राप्ता इति निश्रुणु कारणम् । किल अस्याः जन्मसमये देवः समरवीरः रजन्यां सुखप्रसुप्तः प्रभातसमये स्वप्नं पश्यति यथा अहम् अङ्गरक्षकपरिक्षिप्तगात्रैः विविधप्रहरणकरैः सुभटैः, परिकलितैः तरलतुरङ्गः, गुडिताभिः गजघटाभिः, नानाविधप्रहरणयोधयुक्तैः प्रधानरथवरैः परिवेष्टितः स्वयमपि मत्तकुञ्जराऽधिरूढः उद्यानमतिगतः । तत्र च स्थितस्य सहसा एव प्रादुर्भूतः कलकलः । अन्तरा आपना दर्शननो अभिलाषी थै बेठो che to आपनी शी आज्ञा छे?" राजाए जणाव्युं. तेने शीध्र आववा घो." एटले जेवी देवनी आज्ञा" एम कहेतां प्रतिहारे तेने प्रवेश कराव्यो. तेणे आवी राजाने प्रणाम कर्या अने आसन मळतां ते बेठो. पछी प्रसंग नीकळतां राजाए तेने पूछ्युं के-"हे भद्र! अहीं शा कारणे आववुं थयुं?" ते बोल्योहे देव! सांभळो. पोतानी शोभावडे कुबेरनी नगरीने जीतनार एवा वसंतपुर नामना नगरमां समरांगणमां देवांगनाओने संतोष पमाडनार अने यथार्थ नामधारी एवो समरवीर नामे राजा छे. तेनी पद्मावती राणीना उदरथी उत्पन्न थयेल अने पोताना प्राण समान एवी यशोदा नामे कन्या छे. तेनुं नाम यशोदा केम पड्युं ते हकीकत विगतवार सांभळो. एना जन्म समये समरवीर राजाए रात्रे सुखे निद्रा लेतां प्रभातकाळे स्वप्न जोयुं के कवचथी सज्ज थएला अने विविध शस्त्रो धारण करता एवा सुभटो, सज्ज थयेला चपळ अश्वो, कवच पहेरावी तैयार करेला हाथीओ तथा अनेक प्रकारना शस्त्रोथी भरेला तेमज योद्धाओयुक्त एवा रथोवडे परिवरेल अने पोते पण मदोन्मत्त हाथीपर आरूढ थयेल एवो हुं उद्यानमां गयो. त्यां जतां एकदम कोलाहल Page #270 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 579 अंतरंतरा नच्चंति केऽवि सुहडा, केऽवि पलायंति, केऽवि य महीयले धूलीधूसरा रुलंति, पडंति विजयचिंधाइं, विहडंति ज्य्तूराइण्। एवं च असमंजसं दह्रण मए इओ तओ डोल्लंतं गहियं नियछत्तं हत्थेण । पत्तो एगो म्हाविज्य्द्धो। सोऽवि संठविओ सारिओ y|' एवंविहं च सुविणं पासित्ता पडिबुद्धो संभंतचित्तो पभायसमए सुमिणपाढगे सद्दावेत्ता तेसिं सुमिणं परिकहेइ, तेहि य सिटुं-'देव! पंचहिं कारणेहिं सुमिणोवलंभो हवै, तंजहाअणुभूएण, दिट्टेण, चिंतिएण, पयैवियारेण देवयावसेण वा । तत्थ न मुणिज्जइ तुम्हाणं एएहिंतो केणावि कारणेण सुमिणोवलंभो जाओ त्ति। राइणा भणियं-'एवमेयं, न सम्म उवलब्भेमि कार्न्न्ण्|' तेहिं वुत्तं-'जै एवं ता करेह सच्चं सुविणगं, जहादिट्टट्ठिईए सव्वसामग्गिं काऊण गच्छह उज्जाणं, को दोसो?, न मुणिज्जइ कोऽवि परमत्थो, एवंपि कीरमाणे कयावि गुणो होज्जा, साभिप्पाओ य किंपि एस डोल्लंतछत्तधरणविजयचिंधलाभो त्ति अन्तरा नृत्यन्ति केऽपि सुभटाः, केऽपि पलायन्ति, केऽपि च महीतले धूलीधूसराः लुठन्ति, पतन्ति विजयचिह्नानि, विघटन्ति विज्य्तूरान्नि। एवं च असमञ्जसं दृष्ट्वा मया इतस्ततः दोलन्तं गृहीतं निजछत्रं हस्तेन । प्राप्तः एकः महाविजयध्वजः । सः अपि संस्थापितः सारितश्च । एवंविधं च स्वप्नं दृष्ट्वा प्रतिबुद्धः सम्भ्रान्तचित्तः प्रभातसमये स्वप्नपाठकान् शब्दयित्वा तेषां स्वप्नं परिकथयति । तैः च शिष्टं देव! पञ्चभिः कारणैः स्वप्नोपलम्भः भवति, तद्यथा-अनुभूतेन, दृष्टेन, चिन्तितेन, प्रकृतिविकारेण, देवतावशेन वा । तत्र न ज्ञायते युष्माकं एतेभ्यः केनाऽपि कारणेन स्वप्नोपलम्भः जातः' इति । राज्ञा भणितं 'एवमेतत्, न सम्यग् उपलभे कारणम् । ' तैः उक्तं 'यदि एवं तदा कुरु सत्यं स्वप्नम्, यथादृष्टस्थित्या सर्वसामग्री कृत्वा गच्छ उद्यानम्, कः दोषः? / न ज्ञायते कोऽपि परमार्थः । एवमपि क्रियमाणे कदाचिद् गुणः भवेत् । साभिप्रायौ च किमपि एतौ दोलच्छत्रधारण-विजयचिह्नलाभौ इति उक्ते राज्ञा प्रतिपद्य तेषां वचनं जाग्यो के जेमां केटलाक सुभटो नाचता, केटलाक पलायन करता, केटलाक धूळथी खरडायेला थै पृथ्वी पर आळोटता, विजयध्वजाओ पडवा लागी, तथा जयवाघो बंध थयां. ए प्रमाणे अस्तव्यस्त जोतां में आमतेम पडता पोताना छत्रने हाथवडे धरी राख्युं अने एक महाविजयध्वज मने प्राप्त थयो तेने पण संभाळीने भेगो राख्यो. एवुं स्वप्न जोइने जाग्रत थतां अधीरा मनवाळा तेणे प्रभाते एकदम स्वप्न-पाठकोने बोलावी, तेमने स्वप्ननी वात जणावी. एटले तेमणे कह्युं के :- "हे देव! पांच कारणोथी स्वप्न आवे छे. ते अनुभवेल होय, जोयेल के चिंतवेल होय, प्रकृतिमां विकार होय अथवा तो देवताना प्रभावे ते आवे छे. तेमां तमने एमांथी कया कारणने लीधे स्वप्न आव्युं, ते समजातुं नथी' त्यारे राजा bolyo :- "e to emaja che, enuM कारण बराबर समजवामां आवतुं नथी. तेमणे कह्युं :- "जो एम होय तो स्वप्नगत बाबत साची करो. जेम तमे जोयुं तेम सर्व सामग्री तैयार करी उद्यानमां जाओ. तेमां दोष शो छे? अथवा तो कोइ परमार्थ छे ते समजी शकातुं नथी. एम करतां वखतसर कांइ गुण थवा संभव छे. डोलता छत्रने धरी राख्युं अने विजयध्वजनो लाभ थयो, ए कंइक साभिप्राय Page #271 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् 580 वुत्ते राइणा पडिवज्जिऊण तेसिं वयणं ताडाविया सन्नाहभेरी । तीए सद्दायन्नणेण तक्खणादेव कयसव्वसंनाहो नरवैसमीवमुवगओ सामंतवग्गो, परिचत्तसेसवावारो पुरो ठिओ जोहसमूहो, पासमल्लीणा करि-तुरयाइणो । तओ चाउरंगबलकलिओ पहाणहत्थिकंधराधिरूढो नयरदूरवत्तिणं गओ नंदणुज्जाणं । तत्थ य रयणिदिट्ठसुमिणभीसणत्तणं चिंतेंतस्स तक्खणफुरियवामनयणपिसुणियानिट्टघडणस्स, किंपि अरैविगारमणुसालीणस्स, बज्झवित्तीए काणणमणुपेच्छंतस्स नरिंदरस सच्चिय पुव्वदिणपेसियचारपुरिससूइयपत्थावो, चिरपरूढवेरसाहणगाढामरिसो, अमुणियतद्दिवसनरवैवैयरो, जुज्झसज्जो पच्चंतसामंतो दुज्जोहणाभिहाणो पहुत्तो पत्तो ?) उज्जाणसमीवं । दिन्नो परिवेढो । जाओ ह्ल्बोलो। लक्खियतदागमणो य निग्गओ उज्जाणबाहिं नरिंदो, दिट्ठो य पडिरिउणा संगामसज्जो राया । तओ ऽकिं वियाणियं mamAgamaNamaNeNaM'ti खुभियचित्तेणवि दुज्जोहणेण पारद्धं रन्ना सह पहरिउं । अह ताडापिता स्न्नाह्भेरी। तस्याः शब्दाऽऽकर्णनेन तत्क्षणादेव कृतसर्वसन्नाहः नरपतिसमीपम् उपगतः सामन्तवर्गः, परित्यक्तशेषव्यापारः पुरः स्थितः योधसमूहः, पार्श्वम् आलीनाः करि तुरगादयः । ततः चातुरङ्गबलकलितः प्रधानहस्तिकन्धराऽधिरूढः नगरदूरवर्तिनं गतः न्न्द्नोद्यान्म्। तत्र च रजनीदृष्टस्वप्नभीषणत्वं चिन्तयतः तत्क्षणस्फुरितवामनयनकथिताऽनिष्टघटनस्य, किमपि अरतिविकारम् अनुसारिणः, बाह्यवृत्त्या काननम् अनुप्रेक्षमाणस्य नरेन्द्रस्य सः एव पूर्वदिनप्रेषितचारपुरुषसूचितप्रस्तावः चिरप्ररूढवैरसाधनगाढाऽऽमर्षः, अज्ञाततद्दिवसनरपतिव्यतिकरः, युद्धसज्जः प्रत्यन्तसामन्तः दुर्योधनाऽभिधानः प्राप्तः उद्यान्स्मीप्म्। दत्तः privessttH। जातः कलकलः । लक्षिततदाऽऽगमनः निर्गतः उद्यानबहिः नरेन्द्रः, दृष्टश्च प्रतिरिपुणा सङ्ग्रामसज्जः राजा। ततः 'किं विज्ञातं समाऽऽगमनमनेन' इति क्षुब्धचित्तेनाऽपि दुर्योधनेन प्रारब्धं राज्ञा सह प्र्ह्र्तुम्। अथ लागे छे.' एम तेमना कहेवाथी राजाए ते वचन स्वीकारी, सन्नाहभेरी-सज्ज थवानी नोबत वगडावी. जे सांभळता तत्काल बख्तर पहे2I सज्ज थै सामंतो बधा राजा पासे आव्या, अन्य कार्यने तजी योद्धाओ तैयार थया, हाथी, अश्वो तरत ज सज्ज करवामां आव्या. एम चतुरंग सेनासहित तथा प्रधान हस्तीपर आरूढ थयेल राजा नगरनी बहार नंदन नामना उद्यानमां गयो. त्यां रात्रे जोवामां आवेल स्वप्ननी भयंकरतानो विचार करतां, तत्काल स्कुरायमान थयेल वाम नेत्रवडे अनिष्ट घटनानुं सूचन थतां, कंइक अरतिभावनी कल्पना करतां अने बाह्य वृत्तिथी उद्यान अवलोकतां राजाने ते ज पूर्व दिवसे मोकलेल चरपुरुषे सूचवेल प्रस्ताव उभो थयो के जेमां लांबा वखतना वैरने लीधे गाढ क्रोध पामेल, ते दिवसनो राजानो प्रसंग न जाणतां संग्रामने माटे सज्ज थयेल, सीमाडानो दुर्योधन नामे सामंत उद्याननी समीपे आवी पहोंच्यो. तेणे घेरो घाल्यो अने जेथी कोलाहल जाग्यो. तेनुं आगमन जाणवामां आवतां नरेंद्र उद्याननी बहार नीकळ्यो. त्यां रिपुए राजाने संग्रामसज्ज जोयो. एटले ऽमारुं आगमन एणे शी रीते जाण्युं हशे?' एम मनमां क्षोभ पामतां पण दुर्योधने राजा साथे युद्ध चलाव्युं के जेमां Page #272 -------------------------------------------------------------------------- ________________ 581 चतुर्थः प्रस्तावः निसियखग्गकप्पियपयंडं नरमुंडमंडियाभोगं । दट्ठोट्ठबद्धमोग्गरनिप्पिटुक्किट्ठरहनिवहं । / 1 / / कुंतग्गभिन्नकुंजरकुंभत्थलगलियमोत्तियसमूहं । तक्कालमिलियवेयालकिलिकिलारावभयजणगं । / 2 / / निवडतछत्त-धयचिंधनिचयसंछन्नमेइणीवढें । उत्तट्ठसहत्थिविहम्ममाणनियपवरपरिवारं । / 3 / / क्रि-तुर्य्घाय्निस्स्रिय्रुहिर्पूरिज्ज्मान्न्म्हिग्त्त्ण्। . रणतूररवुन्नच्चिरकबंधपेच्छणयभीसणयं । / 4 / / निशितखड्गकल्पितप्रचण्डं न्र्मुन्न्द्द्म्न्न्द्दिताऽऽभोग्म्। दष्टौष्ठबद्धमुद्गरनिष्पिष्टोत्कृष्टरथनिवहम् । / 1 / / कुन्ताग्रभिन्नकुञ्जरकुम्भस्थलगलितमौक्तिकसमूहम् । तत्कालमिलितवेताल kilikila'ArAvabhayajanakam / / 2 / / निपतच्छत्र-ध्वजचिह्ननिचयसंछन्नमेदिनीपृष्ठम् । उत्त्रस्तस्वहस्तिविहन्यमाननिजप्रवरपरिवारम् ॥3॥ क्रि-तुर्ग्घात्निसृत्रुधिर्पूर्य्मान्न्म्हीगात्र्म्। रणतूररवोन्नृत्यत्कबन्धप्रेक्षणकभीषणकम् । / 4 / / तीर्ण खगोवडे प्रचंडता भासती, पुरुषोनां मस्तको पथराइ रह्यां, होठ भींसीने मोटा भाला उपाडतां सुभटो मोटा रथोना भूकेभूका करी नाखता, (1) भालाना अग्रभागथी भेदायेला कुंजरोनां कुंभस्थळोमांथी मोतीओ पडी रह्या हता, तत्काल भेगा थयेला वेताळोना किलकिल शब्दो भयानक भासता, (2). पडता छत्र, ध्वजाओ अने वावटाओना समूहथी पृथ्वी आच्छादित बनी रही, मदमां आवी गयेला हाथीओ प्रतिपक्षीना पक्षमा 238 स्वातना प्रव2 परिवार ने भारता, (3) हस्ती, अश्वोना घातथी प्रसरता रुधिरवडे जमीन आर्द्र बनी रही तथा रणवाद्यनो ध्वनि सांभळता नाची रहेला धडो जोवावडे भारे भयानक भासतुं. (4) Page #273 -------------------------------------------------------------------------- ________________ 582 श्रीमहावीरचरित्रम इय घोरसमरवावारमेक्कहेलाए काउम्चिरेन्न्। सिरिसमरवीररण्णा बद्धो सो नागपासेण । / 5 / / भणिओ य 'सुमर रे इट्ठदेवयं एस वट्टसि जमस्स । संपइ पाहुणगो तं दुच्चरियरहंमि आरूढो' / / 6 / / दुज्जोहणेण भणियं 'भो नरवर! कीस वाहरसि एव्ण्?| पारंभे च्चिय समरस्स सुमरणिज्जं मए सरियं । / 7 / / नियकुलकमाणुरूवं अणुचेट्ठसु संपयं विग्य्स्ण्को। देहेण कयं देहोऽवि सहौ को एत्थ अणुतावो?' ॥8॥ इति घोरसमरव्यापारम् एकहेलया कृत्वा अचिरेण । श्रीसमरवीरराज्ञा बद्धः सः नागपाशेन । / 5 / / भणितश्च 'स्मर रे! इष्टदेवताम् एषः वर्तसे यमस्य । सम्प्रति पाधुण्यकः त्वं दुश्चरित्ररथे आरूढः' / / 6 / / दुर्योधनेन भणितं 'भोः नरवर! कथं व्याहरसि एव्म्?| प्रारम्भे एव समरस्य स्मर्तव्यं मया स्मृतम् । / 7 / / निजकुलक्रमानुरूपमनुतिष्ठ साम्प्रतं विगतशङ्कः । देहेन कृतं देहोऽपि सहतु कः अत्र अनुतापः?' ॥8॥ ए प्रमाणे घोर संग्राम चलावी तत्काल श्री समरवीर राजाए रमतमात्रमां पेला शत्रु सामंतने नागपालवडे पांधी दीधी, (5) अने कह्युं के :- "अरे अधम! हवे इष्टदेवने याद करी ले, कारण के दुश्चरित्र-रथमां आरूढ थयेल तुं हवे यमनो मतिथि छ.' (7) त्यारे दुर्योधन बोल्यो-"हे नरेंद्र! Ama zA mATe bole che? संग्रामनी शरूआतमां ज याद करवानुं में याद करी सीधु. (7) हवे शंका विना तारा कुळक्रमने अनुकूळ जे करवानुं होय ते कर. देहे करेल देह भले भोगवे तेमां संताप शो?' (8) ए प्रमाणे सांभळता करूणा उत्पन्न थवाथी समरवीर भूपाल तेने पोताना भवनमां लै गयो. त्यां बंधो Page #274 -------------------------------------------------------------------------- ________________ 583 चतुर्थः प्रस्तावः ___ एवं च आयन्निऊण पडिवन्नकरुणाभावेण समरवीररन्ना नीओ नीयमंदिरं । उच्छोडिया ब्ण्धा। काराविओ ण्हाणभोयणाइयं । समप्पियाइं समरगहियाणि करि-तुरयाईणि । तेणावि अंगीकया सेवावित्ती। तओ जाओ राइणो परमसंतोसो, पसरिओ चाउद्दिसिं जसोत्ति । भणियं च रन्ना-'अहो मम इमीए कन्नगाए पसवकालेऽवि एरिसो जसो दिण्णो, तम्हा हौ एयाए जसोयत्ति जहत्थभिहाणंति वुत्ते महया रिद्धिसमुदएणं कयं एवमेव से नामं । अह सा चंदलेहव्व वढंती पत्ता कमेण जोव्वणं । अन्नया पुट्ठो राइणा नेमित्तिओ-'को इमीए पाणिग्गाहो भविस्सइत्ति?', तेणावि साहियं-'देव! सिरिवच्छलंछियवच्छयलो, सयलसुरासुरनमियकरकमलो, अठ्ठसहस्सलक्खणधरो पुरिसप्पवरो निच्छियं एयाए पई होहित्ति । एवं निसुणिए ठिओ नरिंदस्स हियए तुम्ह कुमारो। तओ आहूओ मेघनाओ एवं च आकर्ण्य प्रतिपन्नकरुणाभावेन समरवीरराज्ञा नीतः निजमन्दिरम् । उच्छोटिताः बन्धाः । कारापितः स्नान-भोजनादिकम् । समर्पितानि समरगृहीतानि करि-तुरगादीनि । तेनाऽपि अङ्गीकृता सेवावृत्तिः । ततः जातः राज्ञः परमसन्तोषः 'प्रसृतः चतुर्दिशि यशः' इति । भणितं च राज्ञा 'अहो मम अनया कन्यया प्रसवकालेऽपि एतादृशः यशः दत्तम्, तस्माद् भवतु अस्याः यशोदा इति यथार्थाऽभिधानम्' इति उक्ते महता ऋद्धिसमुदायेन कृतम् एवमेव तस्याः नाम्। अथ सा चन्द्ररेखा इव वर्धमाना प्राप्ता क्रमेण यौवनम् । अन्यदा पृष्टः राज्ञा नैमित्तिकः 'कः अस्याः प्राणिग्राहकः भ्विस्स्य्ति?|' तेनाऽपि कथितं 'देव! श्रीवत्सलाञ्छितवक्षस्थलः, सकलसुरासुरनतकरकमलः, अष्टसहस्रलक्षणधरः पुरुषप्रवरः निश्चितं एतस्याः पतिः भ्विस्स्य्ति|' एवं निश्रुते स्थितः नरेन्द्रस्य हृदये तव कुमार्ः। ततः आहूतः मेघनादः नामा सेनापतिः । समर्पिता तस्य यशोदाकन्या । दत्तः स्वयंवरविवाहयोग्यः बधा छोडी नखाव्या, स्नान, भोजनादिक कराव्या अने संग्राममां लै लीधेल हाथी, अश्वो विगेरे तेने समर्पण कर्या. एटले तेणे पण सेवावृति अंगिकार करी जेथी राजाने परम संतोष थयो अने चोतरफ यश प्रसरी रह्यो. आथी राजाए जणाव्युं के-"अहो! आ मारी कन्याए प्रसव-काले पण मने आटलो बधो यश अपाव्यो तो एनुं नाम यशोदा एवुं नाम राखवुं सार्थक छे. एम मोटा आडंबर साथे तेनुं यशोदा नाम पाड्युं. ते कन्या चंद्रकळानी जेम वृद्धि पामतां अनुक्रमे यौवनावस्था पामी. एवामां एक दिवस राजाए निमित्तीयाने पूछ्युं के "A कन्यानो पति कोण थशे?' तेणे कह्युं- हे देव! वक्षस्थळे श्रीवत्स लांछनथी लांछित, बधा देव-दानवोने पूजनीय, एक हजार ने आठ लक्षणोने धारण करनार एवो उत्तम पुरुष निश्चय एनो स्वामी थशे.' एम सांभळतां समरवीर राजाना हृदयमां तमारो कुमार रमी रह्यो. पछी तेणे मेघनाद नामना सेनापतिने बोलाव्यो अने तेने यशोदा कन्या तथा स्वयंवर-विवाहने योग्य हाथी, घोडा, कनकादि पण सारी रीते आप्यां. वळी तेने सूचना करता जणाव्युं के-"हे भद्र! तुं सत्वर जा अने लग्न-महोत्सव कराव.' एम राजानी आज्ञा थतां ज अख्खलित प्रमाणे ते चाल्यो. Page #275 -------------------------------------------------------------------------- ________________ 584 श्रीमहावीरचरित्रम् नाम सेन्नावी। समप्पिया तस्स ज्सोय्क्न्न्गा। दिन्नो सयंवरविवाहजोग्गो महंतो हयगय-कणगाइविच्छड्डो, भणिओ य जहा-'भद्द! गच्छसु तुरियं, कारवेसु पाणिग्गहणमहिमं ति। तओ नरवैवयणाणंतरमेव चलिओ अक्खलियपयाणगेहिं एसो। अहं पुण एयकज्जनिवेयणत्थमेव पढमं चिय तुम्ह पासे पेसिओत्ति, ता देव! एयं तं आगमणकारणं । ' रन्ना भणियं-'भद्द! सम्मं कयं, अणुरूवमेयं, पयट्टिज्जौ अकालपरिहीणं vNchiyttho|' दूएण जंपियं-'देव! कहं न पयट्टिज्जइ जेण विवाहलग्गंपि आसन्नं वट्टइत्ति वुत्ते रन्ना सेसनरवैवरगपुरिसा सम्माणिऊण विसज्जिया नियनियट्ठाणेसु । अन्नदिवसे य समागया सा राय्क्न्न्गा। वद्धाविओ न्रिण्दो। दवाविओ तीसे निवासनिमित्तं समुत्तुंगसत्तभूमिगो पासाओ। पेसिया रसवई, काराविया अन्नावि तक्कालोचिया प्द्दिव्त्ती। पसत्थमुहुत्ते य कयपवरसिंगारो अणेगसामंतसुहडपरिवुडो आगओ मेहनाओ सेन्नावी। पणमिओ अणेण राया, pucchio ya kuslodNtN| राइणाऽवि तस्स दवावियं आसणं महान् हय-गज-कनकादिविच्छर्दः, भणितश्च 'भद्र! गच्छ त्वरितम्, कारय पाणिग्रहणमहिमानम्' इति । ततः नरपतिवचनाऽनन्तरम् एव चलितः अस्खलितप्रयाणकैः एस्स्ः। अहं पुनः एतत्कार्यनिवेदनार्थमेव प्रथममेव तव पार्श्वे pressitH। तस्माद् देव! एतत् तद् आग्म्न्कार्न्न्म्|' राज्ञा भणितं 'भद्र! सम्यक् कृतम्, अनुरूपमेतत्, प्रवर्तताम् अकालपरिहीणं वाञ्छितार्थः । ' दूतेन जल्पितं देव! कथं न प्रवृत्यते येन विवाहलग्नमपि आसन्नं वर्तते' इति उक्ते राज्ञा शेषनरपतिवरकपुरुषाः सम्मान्य विसर्जिताः निजनिजस्थानेषु । अन्यदिवसे च समागता सा राजकन्या । वर्धापितः नरेन्द्रः । दापितः तस्यै निवासनिमित्तं समुतुङ्गसप्तभूमिकः प्रासाद्ः। प्रेषिता रसवतीः, कारापिता अन्याऽपि तत्कालोचिता प्र्तिप्त्तिः। प्रशस्तमुहूर्ते च कृतप्रवरशृङ्गारः अनेकसामन्तसुभटपरिवृत्तः आगतः मेघनादः सेनाप्तिः। प्रणतः अनेन राजा, पृष्टश्च kushlodntH। एज कार्य निवेदन करवा माटे मने प्रथम तमारी पासे मोकलेल छे, ते नरेंद्र! एज मारा आगमननुं कारण छे. एटले सिद्धार्थ राजा बोल्यो-"सारुं कर्युं e to anukULa ja che. बराबर समयने योग्य वांछित कार्य भले प्रवर्ते. त्यारे दूते जणाव्युं के-"हे देव! केम न प्रवर्ते के लग्नमुहूर्त बिलकुल नजीक वर्ते छे.' एम तेना कहेतां अन्य राजाओना प्रधान पुरुषोने सिद्धार्थ राजाए पोतपोताने स्थाने मोकल्या. पछी बीजे दिवसे राजकन्या आवतां राजाने वधामणी आपवामां आवी तेने निवास निमित्ते उंचो सात मजलानो प्रासाद अपाव्यो, सुंदर भोजन मोकल्युं (=जमाड्युं.) तेमज दरेक प्रकारे सारो सत्कार कर्यो. एम करतां प्रशस्त मुहूर्ते प्रवर शृंगार धारण करी, अनेक सामंत अने सुभटोने साथे लै मेघनाद सेनापतिए आवी राजाने Page #276 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 585 तंबोलाइदाणपुव्वयं च पुट्ठो समरवीरनरेसरसरीरकुसलवत्तं, सविणयं साहिया य तेण। अह विविहसंकहाहिं गमिऊण खणमेक्कं रन्ना अब्भणुन्नाओ समाणो उठ्ठिओ मेहनाओ, गओ य निय्यावासे। समारद्धो विवाहोव्क्क्मो। बंधाविया मंचा, जहोचियं विरइयाई आसणाइं, निरूविया विविहकम्मेसु किण्क्रा। परिकप्पियं वेइगाविमान्न्ण्। तं च केरिसं? मरगयमणिचच्चिक्किय सुवण्णवरकलसविरयणारम्भ । ऐनिम्मलरंभागब्भखंभौद्भूयविजयपडं । / 1 / / परिमुक्ककुसुमपुंजोवयारपरिभमिरभमररवमुहरं । निम्मलमुत्ताहलभरियचारुमणिकोट्टिमचउक्कं । / 2 / / राज्ञाऽपि तस्मै दापितम् आसनम्, ताम्बूलादिदानपूर्वकं च पृष्टा समरवीरनरेश्वरशरीरकुशलवार्ता, सविनयं कथिता च तेन । अथ विविधसङ्कथाभिः गमयित्वा क्षणमेकं राज्ञा अभ्यनुज्ञातः सन् उत्थितः मेघनादः, गतश्च निजाऽऽवासे। समारब्धः विवाहोपक्रमः । बद्धिताः मञ्चाः, यथोचितं विरचितानि आसनानि, निरूपिताः विविधकर्मसु किङ्कराः । परिकल्पितं वेदिकाविमान्म्। तच्च कीदृशम् मरकतमणिविभूषितम्, सुवर्णवरकलशविरचनारम्यम् । अतिनिर्मलरम्भागर्भस्तम्भउद्धृतविजयपटम् । / 1 / / परिमुक्तकुसुमपुञ्जोपचारपरिभ्रमभ्रमररवमुखरम् । निर्मलमुक्ताफलभृतचारुमणिभित्तिचतुष्कम् । / 2 / / प्रणाम कर्या अने कुशळ समाचार पूछ्या. एटले सिद्धार्थ नरपतिए पण तेने आसन अने तांबूलादिक आपतां समरवीर राजानी कुशल-वार्ता पूछी, जे तेणे सविनय कही संभळावी. पछी क्षणभर विविध वार्तालाप कर्या पछी राजाए अनुज्ञा आपतां ते उठीने पोताना आवासमां गयो. एवामां लग्न-मुहूर्त पासे आवतां विवाहनी तैयारी चालु थै. सर्वत्र मांचडा बंधाव्या, यथास्थाने आसनो गोठववामां आव्यां, विविध कामोमां किंकरोने नियुक्त करवामां आव्या अने वेदिका-मंडप रचवामां आव्यो, के जे मरकत मणिओथी चकचकित, सुवर्ण-कळशोनी रचनावडे रमणीय, अतिनिर्मळ कदलीतंभ पर लटकता vi45-5453 सुशोभित, (1) चोतरफ पाथरेला पुष्प-पुंजोमां भमता भमराओना गुंजारवथी शब्दायमान, निर्मळ मोतीथी जडेल सुंदर मणिमय यार भीती या बनावे छ, (2) Page #277 -------------------------------------------------------------------------- ________________ 586 चउदिसिविमुक्कदप्पणपडिबिंबियकामिणीवयणकमलं । ठाणट्ठाणनिवेसियवरमणिपडिहणियसंतमसं । / 3 / / श्रीमहावीरचरित्रम् गरुडमणिपसरियकिरणपडलविच्छुरियमहियलाभोयं । नवगोमयरसलित्तं व रेहए वेश्याभवणं ॥4॥ एवं च निव्वत्तिऊणं तक्कालोचियकायव्वं मेहनाहेण कहावियं सिद्धत्थरन्नो, जहा-'समीवमागयं वट्टै पसत्थं हत्थग्गहणमुहुत्तं, ता कुमारं घेत्तूण सिग्घमागच्छह त्ति । राइणावि एवमायन्निऊण भणिया तिसला-'देवि! सिग्घं करेहि कुमारस्स पुंखगाई कायव्वं, आसन्नो वहै समओ त्ति । एवं सोच्चा देवीए परमायरेण विविहप्पयारेहिं मंगलसद्दपुरस्सरं पुंखिऊण सव्वोसहीहिं ण्हविओ कुमारो, नियंसाविओ महामोल्लं धवलदुगुल्लजुयलं, काराविओ सव्वं कायव्वविहिं । चतुर्दिग्विमुक्तदर्पणप्रतिबिम्बितकामिनीवदनकमलम् । स्थानस्थाननिवेशितवरमणिप्रतिहतसत्तमः । / 3 / / गरुडमणिप्रसृतकिरणपटलविच्छुरितमहीतलाऽऽभोगम् । नवगोमयरसलिप्तम् इव राजते वेदिकाभवनम् । / 4 / / एवं च निर्वर्त्त्य तत्कालोचितकर्तव्यं मेघनादेन कथापितं सिद्धार्थराज्ञः यथा 'समीपमागतं वर्तते प्रशस्तं हस्तग्रहणमुहूर्तम्, तस्मात् कुमारं गृहीत्वा शीघ्रम् आगच्छत' इति । राज्ञाऽपि एवमाकर्ण्य भणिता त्रिशला 'देवि! शीघ्रं कुरु कुमारस्य प्रोङ्ङ्खणकादि कर्तव्यम् । आसन्नः वहति समयः । एवं श्रुत्वा देव्या परमादरेण विविधप्रकारैः मङ्गलशब्दपुरस्सरं प्रोड्ङ्ख्य सर्वौषधिभिः स्नापितः कुमारः, निवासितः महामूल्यं धवलदुकुलयुगलम्, कारितः सर्वः कर्तव्यविधिः । अपि च चोतरफ मूकवामां आवेल दर्पणोमां ज्यां 2मणीओना मुख-कमल प्रतिबिंबित थयेलां छे, स्थाने स्थाने स्थापन करेल कींमती मणिओवडे ज्यां अंधकार परास्त थै गयेल छे, (3) गरूडमणिना प्रसरता किरणोवडे ज्यां भूमिनो विस्तार विचित्र भासी रहेल छे तथा एक तरफ नूतन छालना रसथी ज्यां लींपवामां आवेल छे एवुं वेदिका-भवन शोभतुं हतुं. (4) ए प्रमाणे ते समयने योग्य कर्तव्य बजावीने मेघनादे सिद्धार्थ राजाने कहेवराव्युं के-'हवे पाणिग्रहणनो प्रशस्त समय नजीक आव्यो छे, माटे कुमारने लैने शीघ्र आवो.' एटले राजाए पण त्रिशला राणीने कह्युं केऽहे देवी! कुमारने पोंखणाप्रमुख जे करवानुं होय ते सत्वर करो. हवे लग्नमुहूर्त नजीक छे.' एम सांभळतां राणीए परम आदरपूर्वक विविध प्रकारे मंगल शब्द उच्चारतां कुमारने पोंखी सर्व औषधिमिश्रित जळवडे हवराव्यो, महाकीमती धवल वस्त्रयुगल पहेराव्युं अने अन्य सर्व ka2वानी विधि करावी. त्यां Page #278 -------------------------------------------------------------------------- ________________ 587 चतुर्थः प्रस्तावः अविय-गोसीससुरभिचंदणविलेवणापंडुरो जिणो shi। सरयनिसायरजोण्हाए धवलिओ कंचणगिरिव्व । / 1 / / कसिणघणकेसपासो रेहै सो कुसुम्गुच्छ्स्ण्छ्न्नो। पप्फुरियतारतारोवसोहिओ गयणभागोव्व । / 2 / / सट्ठाणपिणद्धविचित्तरयणनवभूसणब्भहियसोहो । जंगमभावमुवगओ रोहणसेलोव्व पडिहाइ । / 3 / / ___साभावियावि सोहा न तीरए जिणवरस्स साहेउं । किं पुण विसेसमंडणमंडियदेहस्स तत्थ खणे? ॥4॥ गोशीर्षसुरभिचन्दनविलेपनाऽऽपाण्डुरः जिनः राज्ते। शरदनिशाकरज्योत्स्नया धवलितः कञ्चनगिरिः इव । / 1 / / कृष्णघनकेशपाशः राजते सः कुसुमगुच्छसंछन्नः । प्रस्फुरिततारतारकोपशोभितः गगनभागः इव । / 2 / / svsthaanbddhvicitrrtnnvbhuussnnaa'bhydhikshobhH| जङ्गमभावमुपगतः रोहणशैलः इव प्रतिभाति । / 3 / / स्वाभाविकाऽपि शोभा न शक्यते जिनवरस्य कथयितुम् । किं पुनः विशेषमण्डनमण्डितदेहस्य तस्मिन् क्षणे? / / 4 / / गोशीर्ष-सुरभि चंदनना विलेपनवडे उज्जवळ बनेल जिनेंद्र ते शरदऋतुना चंद्रनी चांदनीवडे धवलित थयेल कनकगिरि समान शोभवा लाग्या, (1) कुसुम-गुच्छथी आच्छादित थयेल विभुनो कृष्ण केशपाश ते चमकता तारलावडे शोभित गगनांगणना जेवो भासतो, (2) योग्य स्थाने गोठवेल विचित्र रत्नोना नूतन भूषणोवडे अधिक शोभता प्रभु जाणे जंगम भावने पामेल रोहणाचल होय तेवा लागता हता. (3) भगवंतनी स्वाभाविक शोभा पण वर्णवी न शकाय तो आ वखते विशेष शणगारथी मंडित थया, एटले 5cha6 4 ? (4) Page #279 -------------------------------------------------------------------------- ________________ 588 श्रीमहावीरचरित्रम् एवं च कयौचियकायब्वे कुमारे निवेइयं राइन्नो। तेणावि निउत्ता नियपुरिसा-'अरे पयट्टेह नगरमहूसवं, मेलेह नायखत्तियवग्गं, समप्पेह कुमारस्स पसाहियसरीरं जयकुंजरं जेण गम्मै विवाह्त्त्त्थान्न्ण्मि|' 'जं देवो आणवेइत्ति भणिऊण गया पुरिसा। निव्वत्तिओ न्रिण्दाएसो। तओ धवलपसाहियकरिवरारूढो, पवणपणच्चंतधयवडुग्घायसुंदररहवरारूढरायलोयपरियरिओ, मणहरनट्टोवयारकुसलनच्चंतावरोहसुंदरीवंदनिरुद्धरायमग्गो, वज्जंतमंगलतूररवाऊरियसयलदिसामुहो सिद्धत्थनराहिवेण जेट्ठभाउगनंदिवद्धणजुवराएण य अणुगम्ममाणो सिरिवद्धमाणकुमारो सायरमवलोयणक्खित्तचित्तेण भवणमालातलसंठिएण पुरजणेण दंसिज्जंतो अंगुलिसहस्सेहिं, पुज्जमाणो आसीससएहिं, अग्घविज्जमाणो अक्खयसम्मिस्सकुसुमवुट्ठिवरिसेहिं संपत्तो कमेण vivaahmNddvNti। aha मंडवदुवारेच्चिय पडिरुद्धो पडिहारजणेण सामन्नलोओ, पविठ्ठो पहाणलोएण समं abhiNtrNmi। विलयाजणेण ___ एवं च कृतोचितकर्तव्ये कुमारे निवेदितं राजानम् । तेनाऽपि नियुक्ताः निजपुरुषाः 'अरे! प्रवर्तध्वं नगरमहोत्सवम्, मेलयत ज्ञातक्षत्रियवर्गम्, समर्पय कुमारस्य प्रसाधितशरीरं जयकुञ्जरं येन गम्यते विवाह्स्थाने|' 'यद्देवः आज्ञापयति' इति भणित्वा गताः पुरुस्साः। निर्वर्तितः nrendraa''deshH| ततः धवलप्रसाधितकरिवराऽऽरूढः, पवनप्रनृत्यद्ध्वजपटोद्घातसुन्दररथवराऽऽरूढराजलोकपरिवृत्तः, मनोहरनाट्योपचारकुशलनृत्यदवरोधसुन्दरीवृन्दनिरुद्धराजमार्गः, वाद्यमानमङ्गलतूररवाऽऽपूरितसकलदिग्मुखः सिद्धार्थनराधिपेन ज्येष्ठभ्रातृनन्दिवर्धनयुवराजेन च अनुगम्यमानः श्रीवर्धमानकुमारः सादरम् अवलोकनक्षिप्तचित्तेन भवनमालातलसंस्थितेन पुरजनेन दर्यमाणः अङ्गुलिसहस्रैः, पूज्यमानः आशिषशतैः, अर्घ्यमाणः अक्षतसम्मिश्रकुसुमवृष्टिवर्षाभिः सम्प्राप्तः क्रमेण विवाहमण्डपे । अथ मण्डपद्वारे एव प्रतिरुद्धः प्रतिहारजनेन सामान्यलोकः, प्रविष्टः प्रधानलोकेन समं अभ्य्न्त्रे। विलयाजनेन अवमिलनपूर्वकं झटिति विविधं ए प्रमाणे कुमारने लगतुं कर्तव्य करवामां आवतां राजाने निवेदन करवामां आव्युं, जेथी राजाए पोताना सेवकोने फरमाव्युं के-"अरे! सेवको! तमे नगरमां महोत्सव प्रवर्तावो, ज्ञात-क्षत्रियवर्गने एकठा करो, कुमारने सज्ज करेल जयकुंजर आपो के जेथी ते विवाह-स्थाने गमन करे" एटले-"जेवी देवनी आज्ञा' एम कही सेवको कामे लाग्या अने तेमणे राजानो आदेश बजाव्यो. पछी तैयार करेल धवल कुंजरपर आरूढ थतां, पवनथी नाचती ध्वजाओवडे मनोहर एवा श्रेष्ठ रथो पर आरूढ थयेला राजलोकवडे परिवृत, मनहर नाटक करवामां कुशळ अने नृत्य करती एवी अंतःपुरनी सुंदरीओ ज्यां राजमार्गने संकीर्ण बनावी रही छे, वागी रहेलां मंगलवाघोथी दिशाओ ज्यां मुखरित बनेल छे, सिद्धार्थ भूपति तथा ज्येष्ठ भ्राता नंदीवर्धन युवराजवडे अनुसरता, अवलोकन करवामां आक्षिप्त बनेला अने मकानोना मजलापर रहेला नगरजनोवडे अंगुलि-सहसपूर्वक सादर बतावता, सेंकडो आशिषोवडे पूजाता तथा अक्षतमिश्र कुसुमवृष्टिवडे अर्थ पामता एवा श्री वर्धमान राज कुमार अनुक्रमे लग्न-मंडप पासे आवी पहोंच्या. त्यां प्रतिहारे मंडपना द्वार आगळ सामान्य लोकोने अटकावतां प्रधान Page #280 -------------------------------------------------------------------------- ________________ 589 चतुर्थः प्रस्तावः ____589 ओमिलणपुव्वगं झत्ति विविहं पसाहिया सा जसोयवररायकन्नावि, तथाहि रमणफलगंमि तीसे आबद्धा pNcraaymnnikNcii| aivicchinne गयणंगणंमि हरिधणुहलेहव्व । / 1 / / नयणेहिं कज्जलुम्मिस्सिरेहिं स(सु?)इदीहरेहिं निद्धेहिं । पच्चक्खा सरयसरिव्व सहै सा नीलनलिणेहिं । / 2 / / कंठतलंमि य तीसे लोलंतो नवसरो वरो हारो। वयणिंदुविब्भमागयतारावलिलीलमुव्वहै । / 3 / / तीसे जावयरसपंकपाडलं कोमलं चलणजुयलं । पल्लवजुयं व नज्जइ वम्महकंकिल्लसाहिस्स । / 4 / / प्रसाधिता सा यशोदावरराजकन्याऽपि । तथाहि रमणफलके(=जघने) तस्याः आबद्धा पञ्चरागमणिकञ्चुकः । अतिविच्छिन्ने गगनाङ्गणे हरिधनुःरेखा इव । / 1 / / नयनाभ्यां कज्जलोन्मिश्राभ्यां श्रुतिदीर्घाभ्यां स्निग्धाभ्याम् । प्रत्यक्षा शरदश्रीः इव शोभते सा नीलनलिनैः । / 2 / / कण्ठतले च तस्याः लोलन् नवसेरकः वर: हारः । वदनेन्दुविभ्रमाऽऽगततारकावलीलीलामुद्वहति । / 3 / / तस्याः यावकरसपङ्कपाटलं कोमलं crnnyuglm। pallavayutam iva ज्ञायते मन्मथकङ्केल्लिशाखिनः । / 4 / / जनो सहित कुमारे अंदर प्रवेश कर्यो, एटले स्त्रीओ परस्पर मळी अने तरत ज यशोदा राजकन्याने विविध रीते शणगारवामां आवी, के तेना नितंबभागे पांच रंगना रत्न-मणिवडे जडित चूकी बांधवामां आवी जे अतिविस्तीर्ण गगनांगणे इंद्रधनुष्यनी 25॥सेवी शोमती, (1) काजळथी मिश्रित, कर्णपर्यत दीर्घ अने स्निग्ध एवा लोचनवडे ते नील कमळोवडे साक्षात् शरद-लक्ष्मी समान भासती, (2) तेना कंठतळे लटकतो नवसरो प्रवर हार ते मुखचंद्रना विभ्रमथी आवेल तारलानी लीला बतावतो, (3) अळताना रसथी रक्त बनेला तेना कोमळ चरण-युगल ते मन्मथरूप कंकेली=अशोकवृक्षना पल्लव समान शोमतै, (4) Page #281 -------------------------------------------------------------------------- ________________ 590 श्रीमहावीरचरित्रम् भालतलंमि य तीसे लिहिओ गोरोयणाए वरतिलओ । तह दससु अंगुलीसु आविद्धं मुद्दियाजालं । / 5 / / इय सविसेसपसाहणपसरंतसरीरकंतिरमणिज्ज । मंजुमणिनेउरारवसवणागयहंसखलियगई । / 6 / / मणिकुट्टिमपडिबिंबियमुहकमला म्त्त्कुण्ज्र्गीए। चलिया चेडीचक्केण परिवुडा सा नरिंदसुया । / 7 / / पत्ता य तक्खणागयपुरोहियारद्धजलणकम्ममि । नववंदणमालामणहरंमि वरवेइगाभवणे । / 8 / / तिग्ण्। भालतले च तस्याः लिखितः गोरोचनेन वरतिलकः । तथा दशसु अङ्गुलीषु आविद्धं मुद्रिकाजालम् । / 5 / / इति सविशेषप्रसाधनप्रसरत्शरीरकान्तिरमणीयम् । मङ्घमणिनेपुराऽऽरवश्रवणाऽऽगतहंसस्खलितगतिः । / 6 / / मणिकुट्टिमप्रतिबिम्बितमुखकमला मत्तकुञ्जरगत्या । चलिता चेटीचक्रेण परिवृत्ता सा नरेन्द्रसुता । / 7 / / प्राप्ता च तत्क्षणाऽऽगतपुरोहिताऽऽरब्धज्वलनकर्मणि । नववन्दनमालामनोहरे वरवेदिकाभवने । / 8 ॥ त्रिकम् । गोरोचनावडे तेना भालतळे बनाववामां आवेल प्रवर तिलक तथा दश आंगळीओमां मुद्रिकाओ भारे शोभा भापती ती. (5) ए प्रमाणे विशेष प्रकारे शणगारेल शरीरनी प्रसरती कांतिवडे रमणीय, सुंदर मणिनूपुरनो ध्वनि सांभळतां आवेला हंसनी गतिने स्कूलना पमाडनार (क). मणिथी जडेल भींतपर जेनुं मुख-कमळ प्रतिबिंबित थयेल छे एवी राजकन्या पोतानी दासीओने साथे लै 204-गतिथी यादी; (7) अने ज्यां तत्काल आवेल पुरोहिते अग्निकर्म आरंभेल छे, तथा नूतन तोरणमाळाथी मनोहर एवा वहि-भवनमा त मावी. (8) Page #282 -------------------------------------------------------------------------- ________________ 591 चतुर्थः प्रस्तावः तत्तो पाणिग्गहणं पारद्धं गीयमंगलसणाहं । सयलतैलोक्कदावियपरमाणंदं महिड्डीए । / 9 / / . एत्थंतरे उभयपक्खेहिवि काराविओ ज्ञ्नान्न्मुव्यारो। दावियाइं मिगनाभिपमुहसुरहिगंधविलेवणाई, सरभसरुंटतछप्पयपयनिवेसभञ्जिराइं कुसुमदामाइं, सुरहिगंधबंधुरा पडिवासा, भूरिकप्पूरपारीपहाणाइं पूगीफलसणाहाइं नागवल्लीदलाइं, देवंग-चीण-द्धचीणदोगुल्लपट्टपमुहाइं पवरवत्थाई, केयूर-कुंडल-किरीड-तुडिय-कडयाइणो आभरणविसेसा, सिंधु-तुरुक्क-वल्लीय-वज्जर-कंबोजाइसुखेत्तजायाओ तुरयबं(धु?)दुराओ, मंद-भद्दाइविसिट्ठवंसप्पसूया म्हाग्य्विसेसा। एत्यंतरे जलणे हुणिज्जमाणंमि महु-घयाईहिं कन्नावराण वित्तं चउत्थमंडलगपरिभमणं । ताहे सेणावइणा आणंदुच्छलियबहलपुलएण कोडीबत्तीसं पवररूवस्स कणगस्स कुंडल-कडिसुत्तय-मणिकिरीडपमुहं तमाभरणं, कच्चोल-सिप्पिथालाइयं च, ततः पाणिग्रहणं प्रारब्धं गीत्म्न्ग्ग्ल्स्नाथ्म्। सकलत्रैलोक्यदापितपरमानन्दं महा । / 9 / / अत्रान्तरे उभयपक्षैः अपि कारापितः जनानामुपचारः । दापितानि मृगनाभिप्रमुखसुरभिगन्धविलेपनानि, सरभसरूवत्षट्पदपादनिवेशभञ्जितानि कुसुमदामानि, सुरभिगन्धबन्धुराः पूर्णविशेषाः, भूरिकर्पूरपारिजातप्रधानानि पूगीफलसनाथानि नागवल्लीदलानि, देवाङ्ग-चीनाऽर्धचीन-दोकुलपट्टप्रमुखाणि प्रवरवस्त्राणि, केयूरकुण्डल-किरीट-त्रुटित-कटकादयः आभरणविशेषाः, सिन्धु-तुरुक्क-वानीक-वर्जर-कम्बोजादिसुक्षेत्रजाताः तुरगबन्धुराः, मन्द-भद्रादिविशिष्टवंशप्रसूताः महागजविशेषाः । अत्रान्तरे ज्वलने हूयमानाभिः मधु-घृतादिभिः कन्या-वरयोः वृत्तं चतुर्थमण्डलकपरिभ्रमणम् । तदा सेनापतिना आनन्दोच्छलितबहुपुलकेन कोटिद्वात्रिंशत् प्रवररूपस्य कनकस्य कुण्डल-कटिसूत्र-मणिकिरीटप्रमुखम् तदाऽऽभरणं कच्चोलक-शिल्पितस्थालादिकं एटले गीत-मंगळवडे रमणीय अने महद्धिवडे संकळ रैलोक्यने परम आनंद पमाडनार एवा पाणिअद्दानी शरमात 25. (8) आ वखते बंने पक्षोए लोकोनो आदरसत्कार कर्यो, कस्तूरी प्रमुख सुरभि गंधना विलेपनो आपवामां आव्यां, अत्यंत गुंजारव करता भ्रमरोना पग पडवाथी भंगायेली पुष्पमाळाओ, सुगंधी चूर्ण, भारे कपूर, पारिजात तथा सोपारी मिश्रित पाननां बीडां, दिव्य, रेशमी तेमज दुपट्टा प्रमुख कींमती वस्त्रो केयूर, कुंडळ, मुगट, बाहुबंध अने कंकण प्रमुख आभरणो, सिंध, वाक्नीक, वर्जर, तुर्कस्थान, कंबोज इत्यादि सुक्षेत्रोमां उत्पन्न थयेला अश्वो तथा मंद, भद्रादि विशिष्ट जातिना महाकुंजरो-e विगेरे पोतपोतानी योग्यता प्रमाणे सौ कोइने आपवामां आव्यां. एवामां मधु, धृतादिकवडे अग्निनो होम करतां कन्या-वरनुं चोथुं चोरीनुं परिभ्रमण पूरुं थयुं. एटले आनंदथी रोमांचित थता मेघनाद सेनापतिए बत्रीश कोटी कनक, कुंडल, कटिसूत्र, मणिजडित मुगटप्रमुख Page #283 -------------------------------------------------------------------------- ________________ 592 श्रीमहावीरचरित्रम् कलहोयमयभंडं, ऐदूरदेससंभूयचित्तचेलाइं भूरिभेयाइं कन्नाए पाणिविमोयणंमि दिन्नाइं kumrss। सिद्धत्थनरिंदेणवि वहुगाए कणगवत्थलंकारा परितोसमुव्वहंतेण वियरिया भुव्न्न्दुल्ल्ण्भा। एवं च सुरासुर-नरपरितोसकारए वित्ते विवाहमहूसवे, कए भोयणाइसक्कारंमि, सट्ठाणेसु पडिनियत्तंमि रायलोए, नियनयरमुवगयंमि मेहनायसेणावइंमि ससहरकरगोरपासायसिहरसंठियस्स उचियसमए दिव्वविसयमणु/जमाणस्स, पुन्नपगरिसुप्पज्जंतचिंतियत्थस्स, देवगणोवणिज्जमाणपवरवत्थ-गंध-मल्ल-विलेवणालंकारस्स, ववगयरोगायंकस्स, कयाइ सेवागयतुंबरुसमारद्धकलरवपंचमुग्गारसवणेण, कयाइवि सायरपणच्चिरसुरवहूपेच्छणयावलोयणेण, कयाइ गंभीरजणविवायनिन्नयकरणेण, कयाइ जणणि-जणगसमीवगमणेण भगवओ वोलिंति वास्रा। च, कलधौतमयभाण्डम्, अतिदूरदेशसम्भूतचित्रवस्त्राणि भूरिभेदानि कन्यायाः पाणिविमोचने दत्तानि कुमाराय । सिद्धार्थनरेन्द्रेणाऽपि वध्यै कनक-वस्त्राऽलङ्काराणि परितोषमुद्वहता वितीर्णानि भुवनदुर्लभानि । एवं च सुराऽसुर-नरपरितोषकारके वृत्ते विवाहमहोत्सवे, कृते भोजनादिसत्कारे, स्वस्थानेषु प्रतिनिवृत्ते राजलोके, निजनगरमुपगते मेघनादसेनापतौ शशधरगौरप्रासादशिखरसंस्थितस्य उचितसमये दिव्यविषयमनुभुञ्जानस्य, पुण्यप्रकर्षोत्पद्यमानचिन्तितार्थस्य, देवगणोपनीयमानप्रवर-वस्त्र-गन्ध-माल्यविलेपनाऽलङ्कारस्य, व्यपगतरोगाऽऽतकस्य, कदाचित् सेवाऽऽगततुम्बरु-समारब्धकलरवपञ्चमोद्गारश्रवणेन, कदाचिदपि सादरप्रनृत्यत्सुरवधूप्रेक्षणकाऽवलोकनेन, कदाचिद् गम्भीरजनविवादनिर्णयकरणेन, कदाचिद् जननी-जनकसमीप गमनेन भगवतः व्यतिक्रमन्ते वासराणि । आभरण, कटोरा, शिल्पवाळी थाळी वगेरे सोनाना वासणो, दूर देशमां उत्पन्न थयेल अनेक विचित्र वस्त्रोइत्यादि कन्याना कर विमोचन वखते कुमारने आप्यां. तेमज सिद्धार्थ राजाए पण भारे आनंदपूर्वक पुत्रवधूने कनकना अलंकारो अने जगतमां दुर्लभ एवां कींमती वस्त्रो आप्या. ए प्रमाणे देव, दानवो तथा मनुष्योने आनंद पमाडनार विवाह-महोत्सव निवृत्त थतां, भोजनादिकथी बधानो सत्कार करवामां आवतां, राजलोक स्वस्थाने जतां अने मेघनाद सेनापति पोताना नगर भणी प्रयाण करी जतां, चंद्रमाना किरण समान श्वेत प्रासादना उपरना भागमां रही, योग्य समये दिव्य विषयसुख भोगवतां, पुण्य-मकर्षथी चिंतितार्थ प्राप्त थतां, देवताओए प्रवर वस्त्र, गंध, पुष्पो, विलेपन तथा अलंकारादिक समर्पण करतां, रोग अने उपद्रवरहित बनी, कोइवार सेवा करवा आवेला तुंबरू देवविशेषोए आरंभेल सुंदर पंचम उद्गार सांभळतां कोइवार आदरपूर्वक नृत्य करती देवांगनाओनुं नाटक जोतां, कोइवार, वाद-विवाद करतां गंभीर निर्णय करवामां तथा कोइवार मातापितानी पासे गमन करतां ए रीते भगवंतना दिवसो जवा लाग्या. Page #284 -------------------------------------------------------------------------- ________________ 593 चतुर्थः प्रस्तावः ___ अह गएसु कित्तिएसुवि संवच्छरेसुवि आवन्नसत्ता जाया जसोया । कालक्कमेण य पसूया सुकुमारचरण-करयलं चारुरूवोवसोहंतसरीरावयवं तेयसिरिं व पच्चक्खं दारियं । कयं च समुचियसमए पियदंसणत्ति से नामं । सा य सायरमुवलालिज्जमाणा प्व्द्द्द्धिउमार्द्ध्त्ति। ___ अह भगवओवि वट्टमाणंमि अट्ठावीसैमे वरिसे पालियनिक्कलंकपासजिण-पणीयधम्मा अम्मापियरो कुससंथारयमारुहित्ता, कयभत्तपच्चक्खाणा, अपच्छिमसंलेहणा-झुसियसरीरा तैयभवे अवरविदेहमि अवस्सपावियव्वनिव्वुइणो कालं काऊण अच्चुयकप्पे देवत्तेण उव्व्न्ना। ततो सोगाउरेण नंदिवद्धणपमुहेण रायलोएण कओ तेसिं सरीर स्क्कारो। कयतक्कालोचियकायब्वे य सट्ठाणट्ठियंमि तंमि अणिटुं दहूं अपारंतोव्व पत्थिओ अत्थमणगिरिं दिन्न्य्रो। सौणिकोलाहलरवेण रोविउमारद्धव्व स्ण्झा। निस्सरंतभमररिंछोलिच्छलेण अंसुजालं व मुक्कं कमलायरेहिं । सदुक्खमहिलाजणमणुसासिउं व पयट्टा र्य्न्नी। विरहानलसंतत्तगत्तं ___अथ गतेषु कियत्सु अपि संवत्सरेषु आपन्नसत्त्वा जाता यशोदा । कालक्रमेण च प्रसूता सुकुमारचरणकरतलां चारुरूपोपशोभमानशरीराऽवयवां तेजश्रियम् इव प्रत्यक्षां दारिकाम् । कृतं च समुचितसमये प्रियदर्शना इति तस्याः नाम । सा च सादरमुपलाल्यमाना प्रवर्धितुम् आर्ब्धा। अथ भगवतः अपि वर्तमाने अष्टाविंशतितमे वर्षे पालितनिष्कलङ्कपार्श्वजिनप्रणीतधर्मों अम्बा-पितरौ कुशसंस्तारकमाऽऽरुह्य कृतभक्तप्रत्याख्यानौ, अपश्चिमसंलेखनाजोषितशरीरौ तृतीयभवे अपरविदेहे अवश्यप्राप्तव्यनिवृत्तिकौ कालं कृत्वा अच्युतकल्पे देवत्वेन उपपन्नौ । ततः शोकाऽऽतुरेण नन्दिवर्धनप्रमुखेण राजलोकेन कृतः तयोः शरीरसत्कारः । कृततत्कालोचितकर्तव्ये च स्वस्थानस्थिते तस्मिन् अनिष्टं द्रष्टुम् अपारयन् इव प्रस्थितः अस्तगिरि दिन्क्र्ः। शकुनिकोलाहलरवेण रोदितुम् आरब्धा इव सन्ध्या । निस्सरभ्रमरश्रेणिछलेन अश्रुजालमिव मुक्तं कमलाकरैः । सदुःखमहिलाजनमनुशास्तुम् इव प्रवृत्ता र्ज्ञी। ए प्रमाणे केटलाक वरसो जतां यशोदा गर्भवती थै अने कालक्रमे जेना चरण अने करतल कोमळ छे, सुंदर रूपथी जेना अवयवो शोभायमान छे, तथा जाणे साक्षात् तेजनी लक्ष्मी होय एवी कन्याने तेणे जन्म आप्यो. योग्य अवसरे तेनुं प्रियदर्शना एवुं नाम राखवामां आव्युं. सादर लालनपालनथी ते अनुक्रमे वृद्धि पामवा लागी. एवामां भगवंतने अठ्यावीश वरस थतां तेमना मातपिता, श्री पार्श्वनाथना शासनधर्मने सारी रीते पाळी, कुशना संथारे बेसी, भोजन-पाणीना पच्चख्खाण पूर्वक अंतिम संलेखणाथी शरीर खपावी; त्रीजे भवे अपर महाविदेहमां अवश्य मोक्ष पामनार एवा तेओ मरण पामीने अश्रुत देवलोकमां देवपणे उत्पन्न थया. एटले शोकातुर थयेला नंदीवर्धन प्रमुख राजलोकोए तेमना शरीर-संस्कार कर्यो तेमज ते अवसरने उचित कर्तव्य बजावी तेओ स्वस्थाने रह्या, परंतु तेमना अनिष्टने जाणे जोइ शकतो न होय तेम दिवाकर अस्ताचलपर पहोंच्यो त्यां पक्षीओना कोलाहलथी संध्या जाणे रुदन करती होय, बहार नीकळता भमराओना मिषे कमलाकर=सरोवरो जाणे आंसु पाडता होय, दुःखी महिलाओने समजाववा जाणे रजनी प्रगटी, विरहाग्निथी संतप्त थएला Page #285 -------------------------------------------------------------------------- ________________ 594 श्रीमहावीरचरित्रम् रायलोयं निव्वविउकामोव्व समुग्गओ ताराहिवो। अहापभायाए रयणीए समुग्गयंमि दिणयरे अच्चंतदुस्सहसोगावेगविवससरीरं पिव विरहविहुरंतेउरीपरिगयं, नीसेससयणवग्गपरिवुडं नंदिवद्धणजुवरायं पेच्छिऊण भणियं भगवया-'भो परिचयह सोयं, अणुचिंतह परमत्थं, निरत्थओ खु सोगो, जओ-अणिवारियसच्छंदसंचरणदुल्ललिओ पंचाणणोव्व कयंतो, सुमिणगं व खणदिट्ठनटुं संजोगविलसियं, माइंदजालरमियं पिव मुहुत्तमेत्तसुंदरं पेम्मं, कोदंडलट्ठिव्व गुणाणुगयावि कुडिला कज्जपरिणई, संझब्भरागोव्व अचिरावत्थाणं धणं, महाभुयंगा इव दुन्निवारा विविहरोगायंका । ता सव्वहा नत्थि किंपि एत्थ संसारे सोयणिज्जं पडिबंधट्ठाणं वा पबलं । एक्कं चिय अणुसरह विवेयं, परिचयह भोगपिसायं, कुणह कायव्वं । सव्वसाहारणो हि एस वैयरोऽत्ति । एयं ते निसामिऊण पयणुपेमाणुबंधा सिढिलियसोयावेया जायत्ति । अन्नदिवसे य जोइससत्थपरमत्थवियक्खणनिमित्तिगोवइट्ठपसत्थमुहुत्तंमि पहाणलोगेण विरहानलसन्तप्तगात्रं राजलोकं निर्वापयितुकामः इव समुद्गतः ताराधिपः । यथाप्रभातायां रजन्यां समुद्गते दिनकरे अत्यन्तदुःसहशोकाऽऽवेगविवशशरीरम् इव विरहविधुरान्तःपुरीपरिगतम्, निःशेषस्वजनवर्गपरिवृत्तं नन्दिवर्धनयुवराजं प्रेक्ष्य भणितं भगवता 'भोः! परित्यज शोकम्, अनुचिन्तय परमार्थम्, निरर्थकः खलु शोकः यतः अनिवारितस्वच्छन्दसञ्चरणदुर्ललितः पञ्चाननः इव कृतान्तः, स्वप्नः इव क्षणदृष्टनष्टं संयोगविलसितम्, मृगेन्द्रजालरम्यमिव मुहूर्तमात्रसुन्दरं प्रेम, कोदण्डयष्टिः इव गुणाऽनुगताऽपि कुटिला कार्यपरिणतिः, सन्ध्याऽभ्ररागः इव अचिराऽवस्थानं धनम्, महाभुजङ्गाः इव दुर्निवाराः विविध्रोगाऽऽत्काः। तस्मात् सर्वथा नास्ति किमपि अत्र संसारे शोचनीयं प्रतिबन्धस्थानं वा प्रबलम् । एकमेव अनुसरत विवेकम्, परित्यज भोगपिशाचम्, कुरु कर्तव्यम् । सर्वसाधारणः हि एषः व्यतिकरः । एवं ते निःशम्य प्रतनुप्रेमानुबन्धाः शिथिलितशोकावेगाः जाताः। अन्यदिवसे च ज्योतिषशास्त्रपरमार्थविचक्षणनैमित्तिकोपदिष्टप्रशस्तमुहूर्ते प्रधानलोकेन अनेकप्रकारैः राजलोकोने जाणे शांति पमाडवा चंद्रमा उदय पाम्यो. पछी प्रभात थतां सूर्य उदय पामतां अत्यंत दुस्सह शोकावेगथी परवश बनेल, विरहवडे व्याकुळ थयेल अंतःपुरथी परिवृत्त तथा समस्त स्वजनवर्ग साथे बेठेल एवा नंदिवर्धन युवराजने जोइ भगवंते कह्युं के "हे बंधो! शोकनो त्याग करो, परमार्थ चिंतवो, हवे शोक निरर्थक छे; कारण के जेनो स्वछंद संचार अनिवार्य छे एवो कृतांत सिंहनी जेम दुललित छे, संयोग-विलास ते स्वप्ननी जेम क्षणवारमां दृष्ट-नष्ट थवाना छे, मुहूर्तमात्रनो सुंदर प्रेम ते इंद्रजाळ तुल्य छे, गुणयुक्त कार्यपरिणति पण धनुष्यनी जेम कुटिल छे, धन ते संध्याना रंगनी जेम अल्पकाळ रहेवानुं छे, विविध रोग के आतंक महाभुजंगोनी जेम दुर्निवार्य छे; माटे आ संसारमां सर्वथा कंइ पण शोक के आसक्तिनुं प्रबळ स्थान नथी. तमे एक विवेकने अनुसरो-भोगपिशाचनो त्याग करो, कर्तव्य बजावो, कारण के आ बाबत तो सर्वसाधारण छे." ए प्रमाणे सांभळतां तेमनो प्रेमानुबंध ओछो थयो अने शोकनो वेग शिथिल थयो. Page #286 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 595 अणेगपयारेहिं भणिओऽवि जयगुरू जाव न पडिवज्जइ रज्जं ताव नंदिवद्धणो अभिसित्तो सिद्धत्थराइणो पए, पणमिओ नायखत्तियवग्गेणं, बहु मन्निओ नयरकारणिएहिं, परियरिओ सामंतेहिं, पडिवण्णो सेवगजणेणं, पूइओ पच्चतराईहिं, एवं जाओ सो म्हाराओत्ति। अन्नया य तं सयणवग्गाणुगयं भयवं भणिउमाढत्तो-'भो पडिपुन्ना मम संपयं पुव्वपडिवन्ना पइन्ना, कयं च सव्वं करणिज्जं, ता सिढिलेह नेहगंठिं, होह धम्मसहाइणो, अणुमन्नेह मम सव्वविरईगहणत्थं ति। अह वज्जासणिनिवडणदुव्विसहं निसामिऊण वयणमेयं भणियं तेहिं-'कुमारवर! अज्जवि महारायसोगो तहट्ठिओ चेव अम्हाणं नट्ठसल्लं व विद्दवै हिययं । किं पुण अकाले च्चिय तुम्हेहिं सह विओगो खयक्खारावसेगोव्व दुस्सहो? अहो मंदभग्गसिरसेहरा अम्हे जेसिं उत्तरोत्तरा निवडै दुक्खदंदोलि त्ति भणिऊण रोविउं भणितः अपि जगद्गुरुः यावन्न प्रतिपद्यते राज्यं तावद् नन्दिवर्धनः अभिषिक्तः सिद्धार्थराज्ञः पदे, प्रणतः ज्ञातक्षत्रियवर्गेण, बहुमतः नगरकारणिकैः, परिवृत्तः सामन्तैः, प्रतिपन्नः सेवकजनैः, पूजितः प्रत्यन्तराजभिः, एवं जातः सः महाराजः इति। अन्यदा च तं स्वजनवर्गाऽनुगतं भगवान् भणितुमारब्धवान् 'भोः प्रतिपूर्णा मम साम्प्रतं पूर्वप्रतिपन्ना प्रतिज्ञा, कृतं च सर्वं कर्तव्यम्, तस्मात् शिथिलयध्वं स्नेहग्रन्थिं, भवत धर्मसहायिनः, अनुमन्यध्वं मां स्र्व्विर्तिग्र्ह्न्नार्थ्म्|' अथ व्रजाशनिनिपतनदुर्विसहं निःशम्य वचनमेतद् भणितं तैः 'कुमारवर! अद्यापि महाराजशोकः तथास्थितः एव अस्माकं नष्टशल्यमिव विद्रवति हृद्य्म्। किं पुनः अकाले एव युष्माभिः सह वियोगः क्षतक्षारापक्षेपः इव duHshH!| अहो! मन्द-भग्नशिरोशेखराः वयं येषु उत्तरोत्तरा निपतति पछी बीजे दिवसे ज्योतिष शास्त्रना परमार्थने जाणवामां विचक्षण एवा नैमित्तिके बतावेल प्रशस्त मुहूर्ते प्रधानजनोए अनेक प्रकारे विनव्या छतां ज्यारे प्रभुए राज्यनो स्वीकार न कर्यो, एटले सिद्धार्थ राजाना पदे तेमणे नंदिवर्धनने अभिषिक्त कर्यो. त्यां ज्ञात-क्षत्रियवर्गे तेने प्रणाम कर्या, नगरना मोटा महाजने बहुमान कर्युं, सामंतोए सेवा स्वीकारी, sevakajano page पड्या, तथा सीमाडाना राजाओए तेनी पूजा करी; ए प्रमाणे नंदिवर्धन महाराजा थया. एवामां एकदा स्वजनवर्ग साथे बेठेला ते नदिवर्धनने भगवंते जणाव्युं के-"हे महानुभाव! पूर्वे स्वीकारेल मारी प्रतिज्ञा हवे परिपूर्ण थै छे! बधुं कर्तव्य बजावी लीधुं; माटे हवे मोहनी गांठने शिथिलि करो, धर्म साधवामां मारा सहायक बनो अने सर्वविरति लेवानी मने अनुज्ञा आपो. एटले वज-पतन समान ए दुस्सह वचन सांभळतां तेमणे कह्युं के-"हे कुमार! अद्यापि महाराजानो शोक तेवो ने तेवो ज भांगी गयेला शल्य-कांटानी माफक अमारा हृदयमां खटकी रहेल छे, अने तेमां वळी अकाळे तमारो वियोग तो घा para mIThuM नाखवा समान दुःसह थै पडशे अहो अमे महामंदभागी के जेमना पर उत्तरोत्तर आवां दुःखो पडतां ज रहे छे,' एम कही तेओ Page #287 -------------------------------------------------------------------------- ________________ 596 श्रीमहावीरचरित्रम पवत्ता, बहुप्पयारं च सासिया महुरवयणेहिं भगवया, कहकहवि निरुद्धबाहप्पवाहा य तक्कालचउग्गुणीभूयं संताववेगं निरंभिऊण भणिउमाढत्ता-'अहो परमेसर! करुणापरो हवसु अम्ह जीवियव्वे, परिहरसु संपयं सव्वविरैवंछं, एयंपि काऊण तुमए पाणिणो रक्खणिज्जा, ते य जै पढमपि दुस्सहविओगकरवत्तभिज्जमाणहियया रक्खिज्जिस्संति ता किमजुत्तं होज्जा?, तुम्हेहिं रहिया नूणं अवगयलोयणव्व अमुणियगम्मागम्मविभागा, वैदेसिगा इव अणाहा खणमेत्तंपि न संधीरेमो अप्पाणंति । भगवया भणियं-'जै एवं ता सम्ममालोचिऊण भणह-केत्तियकालेण तुब्भे ममं dikkhaaghnntthmnnumnnissh?|' तेहिं भणियं-'संवच्छरदुगेणं ऐगएणं ति। भगवया जंपियं-'एवं हौ, परं मम भोयणाइसु न तुम्हेहिं विसेसचिंता कायव्वा । तेहिं भणियं-'एवं क्रिस्सामो|' तओ तद्दिणाओ आरब्भ परिचत्तसव्वसावज्जवावारो, सीओदगपरिवज्जणपरायणो, फासुयाहारभोई, दुक्करबंभचेरदुःखद्वन्द्वाऽऽली' इति भणित्वा रोदितुं प्रवृत्ताः, बहुप्रकारं च शिष्टाः मधुरवचनैः भगवता, कथंकथमपि निरुद्धबाष्पप्रवाहा च तत्कालचतुर्गुणीभूतं सन्तापवेगं निरुध्य भणितुमारब्धाः 'अहो परमेश्वर! करुणापरः भव अस्माकं जीवितव्ये, परिहर साम्प्रतं सर्वविरतिवाञ्छाम्, एतदपि कृत्वा त्वया प्राणिनः रक्षणीयाः, ते च यदि प्रथममेव दुःसहवियोगकरपत्रभिद्यमानहृदयाः रक्षिष्यन्ते तदा किमयुक्तं भवेत्? / युष्माभिः रहिताः नूनं अपगतलोचनाः इव अज्ञातगम्यागम्यविभागाः, वैदेशिकाः इव अनाथाः क्षणमात्रमपि न संधारयामः आत्मान्म्। भगवता भणितं 'यदि एवं तदा सम्यगालोच्य भणत कियत्कालेन यूयं मां दीक्षाग्रहणार्थम् anumNsyth?|' तैः भणितं 'संवत्सरद्वयेन अतिगतेन' इति । भगवता जल्पितं 'एवं भवतु, परं मम भोजनादिषु न युष्माभिः विशेषचिन्ता क्र्त्व्या|' तैः भणितं 'एवं करिष्यामः' ततः तद्दिनादारभ्य परित्यक्तसर्वसावद्यव्यापारः शीतोदकपरिवर्जनपरायणः, प्रासुकाऽऽहारभोजी, दुष्करब्रह्मचर्यपरिपालनपरः, परिमुक्तस्नान रोवा लाग्या त्यारे भगवंते तेमने मधुर वचनोथी शांत कर्या. पछी महाकष्ट अश्रुप्रवाह अटकावी तथा तत्काळ चतुर्गुणी बनेल संताप-वेगने रोकीने तेओ कहेवा लाग्या के-"हे परमेश्वर! तमे अमारा जीवितपर दया लावो अने अत्यारे सर्वविरतिनी वांछा तजी घो. एम करीने पण तमारे तो प्राणीओनी रक्षा करवानी छे. तेमां पण जो प्रथम दुःसह वियोगरूप करवतथी भेदायेला हृदयवाळानुं रक्षण थाय तो अयुक्त शुं थवानुं छे? तमाराथी विमुक्त थयेला अमे अवश्य लोचनरहितनी जेम गम्यागम्य मार्गने न जाणतां तथा विदेशीनी जेम अनाथ बनेला थतां एक क्षणवार पण जीवित धारण करवाने समर्थ नथी. एटले भगवंत बोल्या-जो एम होय तो तमे बराबर लांबो विचार करीने बोलो के केटला वखतमां तमे मने दीक्षा लेवानी अनुज्ञा आपशो?" ते बोल्या "बे वरस व्यतीत थतां तमे संयम लेजो." भगवंते कह्युं-"भले, एम थाओ, पण मारा भोजनादिकमां तमारे विशेष चिंता न करवी." तेमणे जणाव्युं-"भले अमे एम ज करीशुं." पछी ते दिवसथी मांडीने सर्व पापनी प्रवृत्ति तजी, काचु जळ वर्जी, प्रासुक आहार लेतां, दुष्कर ब्रह्मचर्य पाळतां स्नान, विलेपन प्रमुख शरीर-सत्कारने तजी देतां तथा मात्र प्रासुक Page #288 -------------------------------------------------------------------------- ________________ 597 चतुर्थः प्रस्तावः परिपालणपरो, परिमुक्कण्हाण-विलेवणपमुहसरीरसक्कारो, फासुओदगेण कयहत्थपायपक्खालणाइकायव्वो जिणिंदो ठिओ वरिसमेगं ॥ तहिं च परिमुक्काभरणोऽवि हु ण्हाणविलेवणविवज्जिओऽवि जिन्नो। जुगबुग्गयबारससूरतेयलच्छिं समुव्वहै । / 1 / / सयणोवरोहणेहेण धरियगिहसरिसबज्झवेसोऽवि । लक्खिज्जइ जयनाहो संजमरासिव्व पच्चक्खो । / 2 / / सा कावि गिहगयस्सवि जिणस्स मज्झत्थया पवित्थरिया । जा निग्गहियमणाणवि मुणीण चित्तं चमक्केइ । / 3 / / विलेपनप्रमुखशरीरसत्कारः, प्रासुकोदकेन कृतहस्त-पादप्रक्षालनादिकर्तव्यः जिनेन्द्रः स्थितः व्र्स्स्मेक्म्। तदा च - परिमुक्ताऽऽभरणः अपि खलु स्नान-विलेपनविवर्जितः अपि जिन्ः। युगपदुद्गतद्वादशसूर्यतेजोलक्ष्मी समुद्वहति । / 1 / / स्वजनोपरोधस्नेहेन धृतगृहसदृशबाह्यवेशः अपि । लक्ष्यते जगन्नाथः संयमराशिः इव प्रत्यक्षः । / 2 / / सा काऽपि गृहगतस्याऽपि जिनस्य मध्यस्थता प्र्विस्तृता। या निगृहीतमनसामपि मुनीनां चित्तं चमत्करोति । / 3 / / जळवडे हस्त-पादादिकनुं प्रक्षालन करतां प्रभुने एक वरस व्यतीत थयुं. आ वखते प्रभु आभरणरहित अने स्नान, विलेपनादिकथी वर्जित छतां एकीसाथे एकत्र थयेला बार सूर्यनी तेजस्मान् धा25| 72 . (1) वळी स्वजनोना उपरोधथी बाह्य गृहस्थ-वेशने धारण कर्या छतां भगवंत साक्षात् संयमराशि समान भासत हता, (2) तेमज पोते गृहस्थ छतां प्रभुनो मध्यस्थभाव एवो अद्भुत देखातो के जे जितेंद्रिय मुनिओना मनने पण यभत्र 5मातो. (3) Page #289 -------------------------------------------------------------------------- ________________ 598 अह वच्छरपज्जंते तिलोयचूडामणी महावीरो । वारिसियमहादाणं दाउं परिचिंतए जाव । / 4 / / सोहम्मदेवलोए सुहासणत्थस्स ताव सक्कस्स । रयणपहपसरपयडं झडत्ति सिंहासणं चलियं ॥ 5 ॥ जुम्म तच्चलणे ओहीए सो नाउं नाहमाणसविकप्पं । ऐरभसभरवियंभियपुलौप्पीलंचियसरीरो । / 6 / / सिंहासणाओ उट्ठिय सत्तट्ठ पयाई संमुहं गंतुं । थौं जएक्कनाहं चिंतेउमिमं समाढत्तो ॥7॥ जुम्गं । भयवं जिणवरवीरो आवरिसं दाणमीहए दाउं । तस्स य धणप्पयाणं जुज्जइ मह संपयं काउं ॥8॥ अथ वत्सरपर्यन्ते त्रिलोकचूडामणिः महावीरः । वार्षिकमहादानं दातुं परिचिन्तयति यावद् । / 4 / / श्रीमहावीरचरित्रम् सौधर्मदेवलोके सुखासनस्थस्य तावत् शक्रस्य । रत्नप्रभाप्रसरप्रकटं झटिति सिंहासनं चलितम् ॥5॥ युग्मम् । तच्चलने अवधिना सः ज्ञात्वा नाथमानसविकल्पम् । अतिरभसविजृम्भितपुलकसमूहाऽञ्चितशरीरः । / 6 / / सिंहासनाद् उत्थाय सप्ताऽष्टौ पदानि सन्मुखं गत्वा । स्तुत्वा जगदेकनाथं चिन्तयितुम् इदं समारब्धवान् । / 7 / / युग्म्म्। भगवान् जिनवरवीरः आवर्षं दानम् ईहते दातुम् । तस्मै च धनप्रदानं युज्यते मम साम्प्रतं कर्तुम् । / 8 / / एम अनुक्रमे एक वरस वीततां त्रैलोक्य-चूडामणि महावीर वार्षिक महादान आपवानो विचार करे छे, (4) तेटलामां सौधर्म देवलोकमां सुखे बेठेल शक्रनुं रत्नोनुं तेज फेलावाथी दीपतुं सिंहासन तरत चलायमान थयुं. (4) एटले अवधिज्ञानथी प्रभुना मननो विकल्प जाणी, अत्यंत हर्षथी शरीरे रोमांचित थतां ते सिंहासन थकी उठी, सात-आठ पगलां सन्मुख जै, प्रभुने स्तवीने आ प्रमाणे चिंतववा लाग्यो-(6/7) 'चरम तीर्थनाथ श्रीमहावीर वार्षिक दान देवाने icche che to temane dhana pUravuM e mAruM prathama kartavya che.' (8) Page #290 -------------------------------------------------------------------------- ________________ caturtha: प्रस्तावः इय चिंतिऊण जक्खं वेसमणं आणवेइ वज्जहरो । 'निक्खमणदाणजोग्गं खिव कणगं जिणगिहंमित्ति । / 9 / / 599 इमं च सोच्चा धरणिवट्ठचुंबिणा मत्थएण पडिच्छिऊण सुरिंदसासणं कयकिच्चमप्पाणं मन्नंतो वेसमणो तिरियजंभगे देवे आणवेइ । तेऽवि तहत्ति विणण पडिसुणित्ता जिणिदमंदिरे तरुणतरणिसप्पगासं चामीयररासिं वरिसंति । तओ भयवं पैदियहं तिय- चउक्क-चच्चरचउम्मुह-महापहपहेसु अन्नेसु य तहाविहट्ठाणेसु बहूणं सणाहाण य, अणाहाण य, पंथिया य, करोडियाण य, कप्पडियाण य, वाहियाण य, वैदेसियाण य, रिणपीडियाण य, दोगच्चसंतावियाण य, अन्नेसिंपि धणाभिलासीण अणिवारियप्पसरं वरवरियाघोसणापुव्वयं कणगं सययं द्वावेइ। तं च महया पबंधेण दिज्जमाणं अट्ठलक्खाहिगएगहिरन्नकोडीमेत्तं एगदिणेणं निट्टविज्जइत्ति । इति चिन्तयित्वा यक्षं वैश्रमणं आज्ञापयति वज्रधरः । 'निष्क्रमणदानयोग्यं क्षिप कनकं जिनगृहे इति । / 9 / / इदं च श्रुत्वा पृथिवीपृष्ठचुम्बितेन मस्तकेन प्रतीच्छ्य सुरेन्द्रशासनं कृतकृत्यमात्मानं मन्यमानः वैश्रमणः तिर्यग्जृम्भकान् देवान् आज्ञापयति । तेऽपि तथेति विनयेन प्रतिश्रुत्य जिनेन्द्रमन्दिरे तरुणतरणिसप्रकाशं चामीकरराशिं vrssynti। ततः भगवान् प्रतिदिवसं त्रिक-चतुष्क - चत्वर - चतुर्मुख - महापथेषु अन्येषु च तथाविधस्थानेषु बहुभ्यः सनाथेभ्यः च, अनाथेभ्यः च, पथिकेभ्यः च, करोटिकेभ्यः च, कार्पटिकेभ्यः च, व्याधिकेभ्यः च, वैदिशिकेभ्यः च, ऋणपीडितेभ्यः च दौर्गत्यसन्तापितेभ्यः च, अन्येभ्यः अपि धनाऽभिलाषिभ्यः अनिवारितप्रसरं वरवरिकाघोषणापूर्वकं कनकं सततं दापयति । तच्च महता प्रबन्धेन दीयमानम् अष्टलक्षाऽधिकैकहिरण्यकोटिमात्रम् एकदिनेन निष्ठाप्यते । एम चिंतवी तेणे वैश्रमण यक्षने आदेश कर्यो के-दान-योग्य सुवर्ण जिनेश्वरना भवनमां भरो.' (9) एम सांभळतां धरणीतल सुधी नमता मस्तके इंद्रनी आज्ञा स्वीकारी पोताने कृतकृत्य मानता वैश्रमणे तिर्यण्भक देवोने आज्ञा करी, एटले तेओ विनयपूर्वक ते वचन मानी, तरुण सूर्यना तेज समान कनकराशि प्रभुना मंदिरमां वरसावा लाग्या. त्यां भगवंत प्रतिदिवस त्रिक, चतुष्क, चत्वर, चउमुख प्रमुख मोटा मार्गो52, तेम4 जीभ तेवां स्थानोपर अनेड सनाथ } अनाथोने, पथिहोने, भिक्षुडोने, अर्थटिडोने, रोगीखोने, वैदेशिकोने, ऋणथी दबायेलाने, दरिद्रोने तेमज बीजा धनना abhilASIone कंइपण अटकाव विना वर मागो' एवी घोषणापूर्वक सतत कनक-दान अपाववा लाग्या. ते मोटा प्रबंधपूर्वक आपतां एक दिवसमां एक कोटी ने आठ लाख सुवर्ण समाप्त थतुं. Page #291 -------------------------------------------------------------------------- ________________ 600 श्रीमहावीरचरित्रम अह मगह-मसूर-कलिंग-वंग-सोरठ्ठपमुहदेसेसु । अच्छिन्नसुवन्नमहापयाणओ पसरिया कित्ती । / 1 / / ताहे जंपंति जणा परोप्परं तेसु तेसु ठाणेसु । 'चल्लह लहु भयवंतं पेच्छामो तत्थ गंतूणं । / 2 / / तवणिज्जपुंजलाभेण इह भवे विगयदुक्खमप्पाणं । कुणिमो परलोयंमि य तदंसणजणियपुन्नेण । / 3 / / परभवपरूढखरदुक्खनिवहसंतत्तसव्वगत्ताणं । अन्नो नत्थि उवाओत्ति अम्ह एसो हवौ सरणं' / / 4 / / तिगं। अथ मगध-मसूर-कलिङ्ग-वङ्ग-सोरठप्रमुखदेशेषु । अच्छिन्नसुवर्णमहाप्रदानतः प्रसृता कीर्तिः । / 1 / / तदा जल्पन्ति जनाः परस्परं तेषु तेषु स्थानेषु । 'चलत लघुः भगवन्तं प्रेक्षावहे तत्र गत्वा । / 2 / / तपनीयपुञ्जलाभेन इहभवे विगतदुःखम् आत्मानम् । कुर्मः परलोके च तद्दर्शनजनितपुण्येन । / 3 / / परभवप्ररूढखरदुःखनिवहसन्तप्तसर्वगात्राणाम् । अन्यः नास्ति उपायः इति अस्माकमेषः भवतु शरणम्' / / 4 / / त्रिक्म्। एम मगध, मैसुर, कलिंग, बंग, सोरठ प्रमुख देशोमां अविच्छिन्न सुवर्णनुं महादान आपवाथी कीर्ति प्रस2वा दी . (1) एटले लोको ते ते स्थानोमां परस्पर कहेवा लाग्या के-"चालो, सत्वर त्यां जैने भगवंतने जोइए. (2) वळी सुवर्णना लाभथी आ भवे आपणुं दुःख टळशे अने तेमना दर्शन करतां थयेल पुण्यने लीधे परलोक संधी शंबस मेणवीय. (3) परलोके जतां प्रखर दुःखो आवी पडतां, तेनाथी बचवानो अन्य उपाय नथी. माटे आपणे ए ज शरण थामी.' (4) Page #292 -------------------------------------------------------------------------- ________________ 601 चतुर्थः प्रस्तावः इय णेगेसुं मग्गणगणेसु इंतेसु दूरदेसाओ । पूरियमणोरहेसुं अन्नेसु नियत्तमाणेसु । / 5 / / कुंडग्गामंमि पुरे रुंदासुवि तासु तासु रत्थासु । निद्दयनिद्दलियौरो दुक्खेण जणो परिब्ममै । / 6 / / जत्थ निहाणे दिहि~ पम्हलधवलं परिक्खिवै वीरो। दट्ठइ तत्थ हिरन्नं करुणारसमच्छरेणं व । / 7 / / अत्थिजणपरिवुडे जिणवरंमि गेहंगणे भमंतंमि । परिसक्किरकप्पमहादुमव्व लक्खिज्जए पुहई ॥8॥ इति अनेकेषु मार्गणेषु आयत्सु (=आगच्छत्सु) दूरदेशेभ्यः । पूरितमनोरथेषु अन्येषु निवर्तमानेषु । / 5 / / कुण्डग्रामे पुरे विस्तीर्णासु अपि तासु तासु र्थ्यासु। निर्दयनिर्दलितोरः दुःखेन जनः परिभ्रमति । / 6 / / यत्र निधाने दृष्टिं पद्मधवलां परिक्षिपति वीर्ः। दृश्यते तत्र हिरण्यं करुणारसमत्सरेण इव । / 7 / / अर्थिजनपरिवृत्ते जिनवरे गृहाङ्गणे भ्रमति । परिष्वस्कमाणकल्पमहाद्रुः इव लक्ष्यते पृथिवी । / 8 / / ए प्रमाणे विचार करी) अनेक दूर देशोमांथी याचक लोको आवता, अने मनोरथ पूर्ण थतां अन्य लोको निवृत्त थत ता. (5) एम कुंडगाम नगरमां विस्तृत शेरीओमां दुःखवडे अत्यंत पोताना उरोभागने कूटता लोको फरवा लाग्या. (7) भगवंत जे निधानपर पोतानी कमळ जेवी धवल दृष्टि नाखता त्यां जाणे करुणा-रसना निमित्तथी ज सुपा वाम भावतुं. (7) अर्थजनोवडे परिवृत एवा भगवंत गृहांगणे संचरता, त्यारे जाणे हालतु चालतु महाकल्पवृक्ष प्रगट्युं होय मेवी पृथ्वी भासती ती. (8) Page #293 -------------------------------------------------------------------------- ________________ 602 श्रीमहावीरचरित्रम दाणे य जायणमि य दायगतक्कुयजणेण सव्वत्थ । सरिसच्चिय उल्लावा वियंभिया देहि देहित्ति । / 9 / / एत्थ रयणुक्कर एसु ठवेह एत्थ य पवित्थरे व्त्थे। पूरेह एत्थ तवणिज्जपुंजए मग्गणनिमित्तं । / 10 / / इय दाणनिउत्तजणस्स पैदिणं किंकरे भणंतस्स । पुणरुत्तो वावारो जाओ संवच्छरं जाव । / 11 / / युग्मम् । / अखलियपसरं सिरिजिणवरेण दिंतेण दुत्थियाण धणं । सेसाणवि पयडिज्जइ सिवपुरपंथो धुवं एस । / 12 / / सव्वावायनिबंधण धणेवि जो कुणै मोहिओ मुच्छ्ण्। सो दुक्करतवचरणे अत्ताणं कह व संठविही? ॥13॥ दाने च याचने च दायकस्वजनजनेन सर्वत्र । सदृशाः एव उल्लापाः विजृम्भिताः 'देहि देहि' इति । / 9 / / अयं रत्नोत्करः अस्मिन् स्थापय अत्र च प्रविस्तरे व्स्त्रे। पूरय अत्र तपनीयपुञ्जानि मार्गणनिमित्तम् । / 10 / / इति दाननियुक्तजनस्य प्रतिदिनं किङ्करान् भणतः । पुनरुक्तः व्यापारः जातः संवत्सरं यावत् । / 11 / / युग्मम् । / अस्खलितप्रसरं श्रीजिनवरेण ददता दुःस्थितानां ध्न्म्। शेषाणाम् अपि प्रकट्यते शिवपुरपन्थः ध्रुवम् एषः । / 12 / / सर्वाऽपायनिबन्धने धनेऽपि यः करोति मूढः मूर्छाम्। सः दुष्करतपश्चरणेषु आत्मानं कथमिव संस्थापयिष्यति? ॥13 / / दान अने याचना समान थतां दायकना स्वजनोए सर्वत्र "आपो आपो" एवा शब्दो विस्तार्या. (9) आ विस्तृत वस्त्रमां रत्नो मूको अने आ पात्रमां अर्थी जनो निमित्ते सुवर्ण भरो.' ए प्रमाणे प्रतिदिन दाननियुक्त पुरुषो किंकरोने कहेता, जेथी एक वरस पर्यत पुनरुक्तिनो प्रसंग चालु रह्यो. (10/11). एम श्रीजिनेश्वरे दुःस्थित जनोने अस्मलित दान आप्युं, तेम ए मोक्षमार्गना कारणरूप बीजाओने पण mA42वानुं छे. (12) सर्व दुःखना कारणरूप धनमां मोहित बनीने जे मूछ करे, ते दुष्कर तपमां पोताना आत्माने स्थिर केम 2राजी श? (13) Page #294 -------------------------------------------------------------------------- ________________ 603 चतुर्थः प्रस्तावः ता जिणवराणुमाणेण सव्वविरैं समीहमाणेण । अन्नेणवि एवं चिय पयट्टियव्वं सइ धणंमि । / 14 / / एवं च दाणे अणुदियहं पयट्टमाणे नंदिवद्धणनरिंदो नियपुरिसे सद्दावेत्ता एवं ANavei'bho भद्दा! एयस्स नयरस्स तेसु तेसु पएसेसु बहूओ महाणससालाओ काराविऊण विउलं असण-पाण-खाइम-साइमरूवं आहारं उवक्खडेह । तयणंतरं च जे जहागच्छंति खुहाभिभूया, तण्हापरिसुसियकंठा पासंडत्था गिहत्था वा, अन्ने वा तहारूवा तेसिं तहा आसत्थाणं, सुहासणगयाणं, हरिसुप्फुल्ललोयणाणं तं चउव्विहंपि आहारं सव्वायरेण दवावेह । तहा ठाणे ठाणे मुंचह मंद-भद्दाइजाइणो करिणो, चउदिसं संठवेह सूररहतुरयविब्भमे पवरतुरंगमे, सव्वत्थ पयडह रहनिवहे, पएसे पएसे मेल्लह पवरपट्टणुग्गए वत्थसमुदए, दंसेह गामागराइणो तस्माद् जिनवराऽनुमानेन सर्वविरतिं समीहमानेन । अन्येनाऽपि एवमेव प्रवर्तितव्यम् सति धने । / 14 / / एवं च दाने अनुदिवसं प्रवर्तमाने नन्दिवर्धननरेन्द्रः निजपुरुषान् शब्दाप्य एवम् आज्ञापयति 'भोः भद्राः! एतस्य नगरस्य तेषु तेषु प्रदेशेषु बढ्यः महानसशालाः कारयित्वा विपुलम् अशन-पान-खादिमस्वादिमरूपम् आहारम् उपस्कारयत । तदनन्तरं च ये यथाऽऽगाच्छन्ति क्षुधभिभूताः, तृषापरिशोषितकण्ठाः पाषण्डस्थाः गृहस्थाः वा, अन्ये वा तथारूपाः तेभ्यः तथा अश्वस्थेभ्यः, सुखासनगतेभ्यः, हषोत्फुल्ललोचनेभ्यः तच्चतुर्विधमपि आहारं सर्वाऽऽदरेण दापयत । तथा स्थाने स्थाने मुञ्चत मन्द-भद्रादिजातिमतः करिणः, चतुर्दिआ संस्थापयत सूर्यरथतुरगविभ्रमान् प्रवरतुरङ्गमान्, सर्वत्र प्रकटयत रथनिवहान्, प्रदेशे प्रदेशे मेलयत प्रवरपट्टानुगतं वस्त्रसमुदायम्, दर्शयत ग्रामाऽऽकरादीन् snniveshaan। एतेभ्यः यः यद्समीहते माटे भगवंतना दृष्टांते सर्वविरतिने इच्छता अन्य भव्यात्माए पण धन होय तो ए प्रमाणे प्रवर्तवुं. (14) ए रीते प्रतिदिवस दान प्रवर्ततां नंदिवर्धन राजाए पोताना पुरुषोने बोलावीने आज्ञा करी के-"हे भद्रो! आ नगरना खास मुख्य मुख्य स्थाने घणी भोजनशाळाओ करावी, मोटी सामग्रीपूर्वक अशन, पान, खादिम अने स्वादिमरूप आहार तैयार करावो. त्यां सुधाथी पीडित, तृष्णाथी अभिभूत एवा पाखंडी, गृहस्थ के अन्य जे कोई तेवा आवे तेमज असवार के पालखीपर बेठेला अथवा हर्षथी लोचन विकसावता जे कोई आवी चडे, तेमने भारे आदरपूर्वक ते चार प्रकारनो आहार अपावो. वळी स्थाने स्थाने चोतरफ मंद अने भद्रजातिना हाथीओ मूको, रवि-रथना अश्व जेवा प्रवर अश्वो सर्वत्र गोठवो, दरेक ठेकाणे रथो प्रगट राखो, प्रदेश प्रदेशे सुंदर वस्त्रो मूकावो, गाम, आकरादिक संनिवेशो बतावो, एमां जेने जे वस्तु जोइए तेने ते आपो." एटले "जेवी देवनी आज्ञा" ema Page #295 -------------------------------------------------------------------------- ________________ 604 zrImahAvIracaritram sNnivese| एएहिंतो जो जं समीहेइ तस्स तं वियरह' त्ति । 'जं देवो आणवेइ' त्ति भणिऊण निग्गया पुरिसा। समारद्धो सव्वत्थ नरिंदाएसाणुरूवो उवक्कमो । अह अनिवारियवेरिए, समगणियरायरोरे, अमंदाणंदसंदोहजणणे भगवओ पयट्टे संवच्छरियमहादाणे एत्तियं अत्थो सव्वसंखाए गओ तिन्नेव य कोडिसया अट्ठासीयं च होंति कोडीओ । असियं च सयसहस्सा सव्वग्गेणं दविणसंखा ॥1॥ इय मग्गणलोयं तप्पिऊण आवरिस कणगवरिसेण । पव्वज्जापडिवत्तिं कुणै मणे जिणवरो वीरो । / 2 / / अह बंभलोयकप्पे रिट्ठमि विमाणपत्थडे विउले । दिव्वविमाणोवगया एए देवा महासोक्खा ॥ 3॥ तस्मै तद् वितरत' इति। 'यद् देवः आज्ञापयति' इति भणित्वा निर्गताः पुरुषाः । समारब्धः सर्वत्र नरेन्द्राऽऽदेशाऽनुरूपः उपक्रमः । अथ अनिवारितवैरिके, समगणितराज-रौरे, अमन्दाऽऽनन्दसन्दोहजनके भगवतः प्रवृत्ते सांवत्सरिकमहादाने एतावत् अर्थं सर्वसङ्ख्यया गतम् त्रीणि एव च कोटिशतानि अष्टाशीतिः च भवति कोटयः । अशीतिः च शतसहस्रा सर्वाग्रेण द्रव्यसङ्ख्या ॥1॥ इति मार्गणलोकं तर्पयित्वा आवर्षं कनकवर्षया । प्रव्रज्याप्रतिपत्तिं करोति मनसि जिनवरः वीरः । / 2 / / अथ ब्रह्मलोककल्पे रिष्टे विमानप्रस्तके विपुले । दिव्यविमानोपगताः एते देवाः महासौख्याः । / 3 / / कही ते पुरुषो नीकळ्या अने राजाना हुकम प्रमाणे तेमणे बधुं कर्युं. ए रीते विरोधीनुं निवारण कर्या विना राय के रंकने समान समजी, अमंद आनंद प्रगटावनार प्रभुनुं संवत्सरिक महादान प्रवर्ततां आटलुं द्रव्य अपायुं त्रण सो अने अठ्याशी कोटी, तथा एंशी लाख-एटली द्रव्य संख्या थै. (1) एम एक वरसपर्यंत कनकवृष्टिथी याचक-जनोने तृप्ति पमाडी, श्री वीरे प्रव्रज्या आदरवानो विचार कर्यो (2) त्यारे ब्रह्मदेवलोकना विपुल एवा रिष्ट पाथडामां दिव्य विमाने रहेला अने महासुखशाळी सारस्वत, Page #296 -------------------------------------------------------------------------- ________________ 605 चतुर्थः प्रस्तावः सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य । / 4 / / तक्खणविचलियसीहासणा य ओहीए नायनियकिच्चा । नियनियपरियणसहिया झडत्ति जिणपासमल्लीणा । / 5 / / तिहिं विसेसियं । / vinnypnnmNtmtthyglNtmNdaarsurhikusumbhraa| तत्थाहिं गिराहिं जिणं थौं एवं समारद्धा । / 6 / / 'जयसि तुमं myrddhysiNdhurkhrnhrdaarunnmiNd!| च्ल्न्न्ग्ग्चालियाच्ल्स्ण्खोभिय्स्ध्(gh?)र्ध्र्न्निय्ल्!॥7॥ सारस्वताऽऽदित्यौ वह्निः वरुणश्च गर्दतोयश्च । तुषितः अव्याबाधः आग्नेयः एव रिष्टः च । / 4 / / तत्क्षणचलितसिंहासनाः च अवधिना ज्ञातनिजकृत्याः । निजनिजपरिजनसहिताः झटिति जिनपार्श्वमाऽऽलीनाः ॥5॥ त्रिभिः विशेषकम् । / विनयप्रणमन्मस्तकगलन्मन्दारसुरभिकुसुमभराः । तथ्याभिः गिर्भिः जिनं स्तोतुम् एवं समारब्धवन्तः ॥6॥ 'जयसि त्वं म्क्र्ध्व्ज्सिन्धुर्ख्र्न्ख्दारुन्न्मृगेन्द्र्!| चरणाग्रचालिताऽचलसंक्षोभित-सगृहपृथिवीतल! / / 7 / / आदित्य, वनि, वरूण, गईतोय, तुषित, अव्याबाध, आग्नेय, अने शिष्ट-e देवोनां तत्काल सिंहासनो चलायमान थयां. एटले अवधिज्ञानथी पोतानुं कर्तव्य जाणवामां आवतां पोतपोताना परिवारसहित तेओ तरत प्रभु पासे. माव्या. (3/4/5) त्यां विनयथी नमता मस्तकथकी पडी जता सुगंधी मंदारपुष्पावडे जाणे अर्थ आपता होय तेम योग्य वाणीथी भगवंतने आ प्रमाणे विनववा लाग्या- () कामरूप हस्तीने परास्त करवामां दारुण नखयुक्त मृगेंद्र समान अने चरणाग्रथी पर्वतो ध्रुजावीने महेलो सहित धरणीतलने क्षोभित करनार एवा हे नाथ! तमे जय पामो. (7). Page #297 -------------------------------------------------------------------------- ________________ 606 नियकज्जपरंमुहभुवणरक्खणक्खणिय! परमकारुणिय । नायकुलकमलवणसंडचंडमायंड ! तुज्झ नमो । / 8 / / जह लोयालोयगयंपि नाह! तं मुणसि वत्थुपरमत्थं । तह किं कयाइ जाणइ मंदमई मारिसो लोओ ? / / 9 / / अहवा हेलुल्लासियकरपसरनिरुद्धतिमिरनियरस्स । सूरस्स पुरो खज्जोयगाण का होइ देहपहा ? / / 10 / / श्रीमहावीरचरित्रम् तहवि य निययाहिगारं नाह! कलिऊण नूणमम्हेहिं । सुमरणमेत्तनिमित्तेण तुह इमं सीसए किंपि (सामी) / / 11 / / निजकार्यपराङ्मुखभुवनरक्षणाऽक्षणिक! परमकारुणिक ! / ज्ञातकुलकमलवनखण्डचण्डमार्तण्ड ! तुभ्यं नमः ॥8॥ यथा लोकालोकगतमपि नाथ! त्वं जानासि वस्तुपरमार्थम् । तथा किं कदाचिद् जानाति मन्दमतिः मादृशः लोकः ? / / 9 / / अथवा हेलोल्लासितकरप्रसरनिरुद्धतिमिरप्रसरस्य । सूर्यस्य पुरः खद्योतानां का भवति देहप्रभा ? ॥ 10॥ तथापि च निजाऽधिकारं नाथ! कलयित्वा नूनम् अस्माभिः । स्मरणमात्रनिमित्तेन तव इदं शिष्यते किञ्चित् (स्वामिन्!) / / 11 / / हे परम कारुणिक! पोताना कार्यमां विमुख बनी जगतनी रक्षा करवामां तत्पर तथा ज्ञातकुळरूप कमळवनने विकास पमाडवामां सूर्य समान एवा हे प्रभु! तमने नमस्कार हो. (8) हे नाथ! तमे जेम लोकालोकनी वस्तुना 52मार्थने जाणो छो, ते प्रमाणे मारा जेवो मंदति शुं कदी जाणी शडे ? (9) अथवा तो हेलामात्रथी किरण प्रसारी अंधकारने परास्त करनार सूर्य आगळ आगिआनी शरीरनी कांति शुं मात्र एशाय ? (10) तथापि है जगदीश! अमे पोतानो अधिकार समजीने स्मरणमात्रना निमित्ते कंइक तमने विनवीए छीए. (11) Page #298 -------------------------------------------------------------------------- ________________ 607 चतुर्थः प्रस्तावः पव्वज्जं पडिवज्जसु भवरुयसंतत्तगत्तसत्ताणं । तित्थंकर! तित्थमणत्थमंथणं लहु पयट्टेसु । / 12 / / ऐमूढकुतित्थियदुट्ठदेसणातिमिरनियरांतरियं । पयडेसु मोक्खमग्गं निरुवमनाणप्पईवेण । / 13 / / ऐभूरिविचित्ताइस्य्र्य्न्न्कारुन्न्वारिभ्रियाओ। वयणामयं पगिण्हौ लोओ तुह सायराउव्व । / 14 / / निस्सामन्नं सामन्नभावमायन्निऊण स्य्ल्ज्ञ्नो। रोमंचकंचुइल्लो आकप्पं तुह कहं कहौ' / / 15 / / प्रव्रज्यां प्रतिपद्यस्व भवरोगसन्तप्तगात्रसत्त्वानाम् । तीर्थङ्कर! तीर्थम् अनर्थमथनं लघुः प्रवर्तयस्व । / 12 / / अतिमूढकुतीर्थिकदुष्टदेशनातिमिरनिकरान्तरितम् । प्रकटय मोक्षमार्ग निरूपमज्ञानप्रदीपेन । / 13 / / अतिभूरिविचित्राऽतिशयरत्नकारुण्यवारिभृततः । वचनामृतं प्रगृह्णन्तु लोकः त्वत्तः सागरतः इव । / 14 / / निःसामान्यं श्रामण्यभावमाकर्ण्य स्क्ल्ज्ञ्ः। रोमाञ्चकञ्चुकितः आकल्पं तव कथां कथयन्तु । / 15 / / हे तीर्थनाथ! हवे आप प्रव्रज्या स्वीकारो अने भव-रोगथी संतप्त थयेला लोकोना अनर्थने दूर करनार अव तीर्थन sat12 प्रवत्तावी. (12) अत्यंत मूढ तीर्थीओना कुवचनरूप अंधकारथी आच्छादित थयेला मोक्षमार्गने तमे अनुपम ज्ञानप्रदीपवडे प्रो . (13) अत्यंत विचित्र अतिशयरूप रत्न अने करुणा जळथी भरेला सागरनी जेम तमारा थकी लोको भले क्यनामृत- पान . (14) असाधारण श्रमण्य-भावने सांभळतां बधा जनो रोमांचित थै भले आकल्प-संसार चाले त्यां सुधी सापनी था 56 ॥ 43.' (15) Page #299 -------------------------------------------------------------------------- ________________ 608 श्रीमहावीरचरित्रम इय स्विन्न्य्देव्ग्न्नोवित्त्त्थ्काय्व्व्दुगुन्निउल्लासो। जाओ जएक्कचक्खू सविसेसं मोक्खसोक्खमई । / 16 / / एवं च विन्नविऊण सट्ठाणं गएसु लोगंतियतियसेसु उट्ठिऊण भयवं सीहासणाओ पासवत्तिणा परियणेण अणुगम्ममाणो गओ नंदिवद्धणपमुहाणं नायखत्तियाणं समीवे । तेऽवि जिणमितं दऋस्ण सत्तट्ठ पयाइं गया सम्मुहं । कया उचिय्प्द्दिव्त्ती। दवावियं महप्पमाणं सिंहासणं । निसन्नो जिन्नो। अणुरूवासणेसु य जहक्कम उवविठ्ठा नंदिवद्धणाइणो । तओ ते भगवया अमयबिंदुसंदोहसुंदरीए, सभावमहुराए, अपुणरुत्ताए, गंभीराए भारईए भणिया, जहा-'भो देवाणुप्पिया! पडिपुन्नो तुम्हाणमवही, जाओ पत्थावो मम स्व्व्विरिप्द्दिव्त्तीए। ता सहरिसं अणुमन्नह इयाणिं, मुयह पेमाणुबंध, निडुरं कुणह विओगकायरं नियमणं ति। ते य एवमायन्निउण गाढमण्णुपरिपूरिज्जमाणगलसरणिणो कह इति सविनयदेवगणोपदिष्टकर्तव्यद्विगुणितोल्लासः । जातः जगदेकचक्षुः सविशेषं मोक्षसौख्यमतिः ॥16 / / एवं च विज्ञाप्य स्वस्थानं गतेषु लोकान्तिकत्रिदशेषु उत्थाय भगवान् सिंहासनात् पार्श्ववर्तिना परिजनेन अनुगम्यमानः गतः नन्दिवर्धनप्रमुखाणां ज्ञातक्षत्रियाणां समीपे । तेऽपि जिनम् आयन्तं दृष्ट्वा सप्ताष्टौ पदानि गता सन्मुखम् । कृता उचित्प्र्तिप्त्तिः। दापितं महाप्रमाणं सिंहासनम् । निषण्णः जिनः । अनुरूपाऽऽसनेषु च यथाक्रमम् उपविष्टाः नन्दिवर्धनादयः । ततः ते भगवता अमृतबिन्दुसन्दोहसुन्दरया, स्वभावमधुरया, अपुनरुक्त्या, गम्भीरया भारत्या भणिताः यथा 'भोः देवानुप्रियाः! प्रतिपूर्णः युष्माकम् अवधिः, जातः प्रस्तावः मम सर्वविरतिप्रत्तिपत्तेः । तस्मात् सहर्षम् अनुमन्यध्वमिदानीम्, मुञ्चत प्रेमानुबन्धम्, निष्ठुरं कुरुत वियोगकायरं निजमनः । ते च एवमाऽऽकर्ण्य गाढमन्युपरिपूर्यमाणगलसरणिवन्तः कथंकथमपि ए प्रमाण विनीत देवोना वचनथी पोताना कर्तव्यमां बमणो उत्साह लावता अने जगतना एक चक्षुरूप एवा प्रभु मोक्षसुखना विशेष अभिलाषी थया. (13) एम विनंति करी लोकांतिक देवो पोताना स्थाने जतां, सिंहासनथकी उठी, पासे रहेल परिजनवडे अनुसराता एवा भगवंत, नंदिवर्धन प्रमुख पोताना ज्ञातक्षत्रिय स्वजनो पासे गया. एटले प्रभुने आवता जोई तेओ पण सात-आठ पगलां सन्मुख गया, योग्य आदर-सत्कार कर्यो. एक मोटुं सिंहासन अपाव्युं अने त्यां प्रभु बिराजमान थया, तेमज नंदिवर्धनादिक पण अनुक्रमे योग्य आसनो पर बेठा. एवामां भगवंते अमृत समान सुंदर, स्वभावे मधुर, पुनरुक्ति रहित अने गंभीर एवी वाणीथी तेमने जणाव्युं के-"हे देवानुप्रियो! तमोए कहेल कालावधि हवे पूर्ण थयेल छे, जेथी मारे सर्वविरति आदरवानो vakhata Avyo che; mATe have हर्षपूर्वक तमे मने अनुज्ञा आपो, प्रेमानुबंध मूको तथा वियोगने माटे कायर एवा तमारा मनने मजबूत बनावो.' ए प्रमाणे सांभळतां गाढशोकथी तेमनो कंठ अत्यंत रुंधाइ गयो, महाकष्ट शोकनो वेग अटकावतां, सतत सरता अश्रु Page #300 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 609 कहवि निरुद्धसोगावेगा अणवरयनिस्सरंतनयणंसुबिंदुजालच्छलेण पणयप्पब्भारं व चिरं उग्गिरिऊण भणिउमाढत्ता-'भयवं! तुम्ह एवं भणंता वज्जमया धुवं अम्ह सवणा जं न संपत्ता बहिरत्तणं, वैरसारप्परमाणुविणिम्मियं हिययं जं न वच्चै तडत्ति सयसिक्करत्तणं, निद्दक्खिन्नत्तणपरममंदिरं व सरीरमिमं जमज्जवि न पवज्जइ र्साय्ल्ग्म्न्न्ण्। एवं ठिए य कहं पत्थुयत्थाणुमन्नणनिमित्तं पयट्टौ वराइणी वाणी, जओ-को होही विसमकज्जोयहिनिवडिराण अम्ह हत्थावलंबो?, कहं वा ससुरासुर-नरनरिंदसंदोहवंदणिज्ज-पायपंकेरुहेण तुमए विरहियं भुवणत्तयपयंडं सोहिस्सइ नायखत्तियकुलं? अहो महामंदभागिणो अम्हे जेसिं करयलाओऽवि अवक्कमै रयणं ति । एवमाईणि कलुणवयणाणि भासिऊण निरभिलासा चेव निवडिऊण चलणेसु भगवओ विन्नत्तिं काउं पवत्ता 'जैवि जिणनाह! तुम्हे पव्वज्जं काउमुज्जमह इन्न्हिण्॥ तहविहु अम्ह सुहट्ठा पडिवज्जह निक्खमणमहिमं' / / 1 / / निरुद्धशोकाऽऽवेगाः अनवरतनिस्सरन्नयनाऽश्रुबिन्दुजालच्छलेन प्रणयप्राग्भारं च चिरम् उद्गीर्य भणितुमारब्धवन्तः 'भगवन्! तव एवं भणन्तः वज्रमये ध्रुवम् अस्माकं श्रवणे यन्न सम्प्राप्ते बधिरत्वम्, वज्रसारपरमाणुविनिर्मितं हृदयं यन्न व्रजति तडिति शतशर्करताम्, निर्दाक्षिण्यत्वपरममन्दिरमिव शरीरमिदं यद् अद्यापि न प्रव्रजति रसातलगमनम् । एवं स्थिते च कथं प्रस्तुतार्थाऽनुमनननिमित्तं प्रवर्तेत वराकी वाणी यतः कः भविष्यति विषमकार्योदधिनिपतताम् अस्माकं हस्तावलम्बः?, कथं वा ससुराऽसुर-नरनरेन्द्रसन्दोह-वन्दनीयपादपङ्करहेन त्वया विरहितं भुवनत्रयप्रचण्डं शोभिष्यते ज्ञातक्षत्रियकुलम्? अहो!, महामन्दभागिनः वयं येषां करतलादपि अपक्रमते रत्नम्' इति । एवामादीनि करुणवचनानि भाषित्वा निरभिलाषाः एव निपत्य चरणयोः भगवन्तं विज्ञप्तिं कर्तुं प्रवृत्ताः 'यद्यपि जिननाथ! त्वं प्रव्रज्यां कर्तुमुद्यतः इदानीम् । तथाऽपि खलु अस्माकं सुखाय प्रतिपद्यस्व निष्क्रमणमहिमानम् । / 1 / / प्रवाहना मिषे जाणे लांबा वखतना "स्नेह-समूहने बहार कहाडी बतावता होय तेम तेओ कहेवा लाग्या के हे भगवन! तमे एम बोलो छे, छतां अमारा श्रवणो खरेखर वजमय छे के जेथी बहेरा थता नथी, अमारुं हृदय वजथी बनावेल लागे छे के जेथी तडतडाट दैने शतखंड थतुं नथी, अमारुं आ शरीर निदक्षिण्यनुं उत्कृष्ट स्थान छे के जेथी अद्यापि ते जमीनमां जतुं नथी. ema che to prastuta कार्यनी अनुज्ञा निमित्ते ए वराक वाणी केम प्रवर्ते? कारण के विषम कार्यरूप उदधिमां पडतां अमोने हस्तावलंबन कोण? अथवा सुरासुर अने नरेंद्रोने वंदनीय चरणकमळवाळा एवा आप विना त्रणे भुवनमां प्रचंड आ ज्ञात-क्षत्रियकुळने कोण शोभावशे? अहो! अमारां मंदभाग्य के जेमना करतल थकी पण आ रत्न चाल्युं जाय छे. ए रीते भारे खेदयुक्त वचन बोली, आशारहित बनेला teo page paDIne prabhune विनववा लाग्या के "हे भगवन्! जो के अत्यारे तमे प्रवज्या लेवाने तत्पर थया छो, छतां अमारा सुख निमित्ते निष्क्रमणम्होत्स्व् धूप 42.' (1) Page #301 -------------------------------------------------------------------------- ________________ 610 श्रीमहावीरचरित्रम तेसिं उवरोहेणं तओ जिणिंदो इमंपि प्द्दिसुन्नि। अब्भत्थणभंगपरंमुहाई हिययाइं गरुयाणं । / 2 / / अह नंदिवद्धणनरिंदेण भणिया नियपुरिसा-'अरे सिग्घं महरिहं भगवओ अणुरूवं अभिसेओवगरणं उवाहरेह । ' 'जं देवो भणइत्ति सम्मं पडिसुणिऊण निग्गया पुरिसा । पौणीकया अट्ठोत्तरसहस्ससंखा अणेगे सुवन्नाइकलसा, उवाहरियाइं समत्थपसत्थतित्यसमुत्थाई सलिलाइं, उवणीयाओ परमोसहीओ, पणामिया गोसीस्च्ण्द्न्नाइविलेव्न्न्विसेसा॥ एत्थंतरे चलियासणा बत्तीसंपि पुरंदरा विम्हियमणा ओहिणाणसामत्थमुणियपरमत्था तक्खणं महप्पमाणविमाणारूढा, वियसियसयवत्तविसाललोयणा, अद्दचंदणाणुलित्तगत्ता, नियंसियसिलंधपुप्फसुहफरिसपवरदूसरयणा, कुंद-संखदल-दगरयधवलदंतपंतिरेहंतवयणा, तेषाम् उपरोधेन ततः जिनेन्द्रः इदमपि प्रतिश्रुणोति । अभ्यर्थनाभङ्गपराङ्मुखाणि हृदयानि गुरुकाणाम् । / 2 / / अथ नन्दिवर्धननरेन्द्रेण भणिताः निजपुरुषाः 'अरे! शीघ्रं महाधु भगवतः अनुरूपम् अभिषेकोपकरणम् उपाऽऽह्र्त्|' 'यद्देवः भणति' इति सम्यग् प्रतिश्रुत्य निर्गताः पुरुस्साः। प्रगुणीकृताः अष्टोत्तरसहस्रसंङ्ख्याः अनेके सुवर्णादिकलशाः, उपाहृतानि समस्तप्रशस्ततीर्थसमुत्थानि सलिलानि, उपनीताः परमौषध्यः, अर्पिताः goshiirsscndnaadivilepnvishessaaH| अत्रान्तरे चलिताऽऽसनाः द्वात्रिंशद् अपि पुरन्दराः विस्मितमनसः अवधिज्ञानसामर्थ्यज्ञातपरमार्थाः तत्क्षणं महाप्रमाणविमानाऽऽरुढाः, विकसितशतपत्रविशाललोचनाः, आर्द्रचन्दनाऽनुलिप्तगात्राः, निवसितशिलीन्ध्रपुष्पसुखस्पर्शप्रवरदूष्यरत्नाः, कुन्द-शङ्खदलोदकरजधवलदन्तपङ्क्तिराजमानवदनाः, एम तेमना आग्रहथी भगवंते ते स्वीकार्युं. कारण के महंत जनोनां हृदयो प्रार्थना-भंगमां विमुख होय छ. (2) पछी नंदिवर्धन राजाए पोताना पुरुषोने हुकम कर्यो के "अरे! तमे सत्वर भगवंतने योग्य महाकिंमती अभिषेकनां साधन तैयार करो." एटले "जेवी आपनी आज्ञा' एम जणावी ते पुरुषो गया अने तेमणे सुवर्णादिकना एक हजार ने आठ कळशो तैयार कर्या, समस्त प्रशस्त तीर्थोनुं जळ तेमज परम औषधिओ लै आव्या; अने गोशीषचंदनादिकनुं विलेपन तैयार कर्युं. एवामां आसनो चलायमान थतां विस्मय पामी, अवधिज्ञानथी परमार्थ जाणी, तत्काळ मोटां विमानो पर आरूढ थै, विकास पामता शतपत्र कमळ जेवां जेमना विशाल लोचन छे, आ चंदनवडे लिप्त शरीरवाळा, शिलीन्द्र वृक्षना पुष्पो तथा कोमळ स्पर्श युक्त देवदूष्यवडे विराजमान, कुंद, शंखदळ, जलबिन्दु समान धवल Page #302 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 611 अंजणपुंजघणमसिणरुयगरमणिज्जकेसपासा, भद्दजोव्वणे वट्टमाणा, मऊहपडलपल्लवियचूडामणिपसाहियमत्थया, अणेगरूवाभरणभूसियसरीरा, सोमचारुरूवा छत्तचिंधाइ - विविहककुहधारिणो, असंखदेवकोडिचडगरपरियरिया, पडह-मुइंग-काहल-तिलिम-हुडक्काइतूररवभरियंबरा जिणिंदस्स अंतियं समागया, तिपयाहिणादाणपुव्वगं च पणमिऊण पराए भत्तीए पहूणो पायपंकयं कयत्थमप्पाणं मन्नंता जिणचरणमुद्दाविन्नाससुंदरे निसन्ना भवणंगणे । अह अच्चुयामरिंदेण हरिसुल्लसंतदेहेण भणिया नियनियदेवा- 'भो सिग्धमेव निव्वत्तह जिणस्स महावीरस्स जोग्गं महंतं निक्खमणाभिसेयं । ' ते य एयमायन्निऊण कयपणामा अणेगकणयाइकलसे खीरोयसलिलपडिपुन्ने, असंखपुप्फपडलाइं च, अन्नं च तहप्पगारमभिसेयपाओग्गं पहाणवत्थुनिवहं अच्चुयसुराहिवस्स पणामेंति, तओ अच्चुयतियसाहिवो सयलनियाञ्जनपुञ्जघनमसृणरोचकरमणीयकेशपाशाः, भद्रयौवने वर्तमानाः, मयूखपटलपल्लवितचूडामणिप्रसाधितमस्तकाः, अनेकरूपाऽऽभरणभूषितशरीराः, सौम्यचारुरूपाः, छत्रचिह्नादिविविधककुभ्धारिणः, असङ्ख्यदेवकोटिसमूहपरिवृत्ताः, पटह- मृदङ्ग-काहल-तिलिम-हुडक्कादितूररवभृताऽम्बराः जिनेन्द्रस्य अन्तिकं समागताः, त्रिप्रदक्षिणादानपूर्वकं च प्रणम्य परया भक्त्या प्रभोः पादपङ्कजं कृतार्थमात्मानं मन्यमानाः जिनचरणमुद्राविन्याससुन्दरे निषन्नाः भवनाङ्गणे । अथ अच्युताऽमरेन्द्रेण हर्षोल्लसद्देहेन भणिताः निजनिजदेवाः 'भोः! शीघ्रमेव निर्वर्तध्वम् जिनस्य महावीरस्य योग्यं महद् निष्क्रमणाऽभिषेकम् । ते च एवमाकर्ण्य कृतप्रणामाः अनेककनकादिकलशान् क्षीरोदसलिलपरिपूर्णान्, असङ्ख्यपुष्पपटलानि च, अन्यच्च तथाप्रकारम् अभिषेकप्रायोग्यं प्रधानवस्तुनिवहम् अच्युतसुराधिपस्य अर्पयन्ति । ततः अच्युतत्रिदशाधिपः सकलनिजदेवपरिवृत्तः तैः दिव्यैः कनकादिकुम्भैः दंतपंक्तिथी जेमनां मुख शोभतां छे, अंजनपुंज समान अने बहु ज स्निग्ध अने चळकता केशपाशवडे शोभता, भद्र-यौवनमां वर्तता, किरण-समूहथी चळकता मुगट जेमना शिरे भासमान छे, अनेक आभरणोवडे शरीरे जेओ विभूषित छे, सौम्य अने सुंदर रूप युक्त, छत्र, ध्वजादिक विविध चिह्नोने दिशाओमां धारण करता, असंख्य अनुचर देवकोटीवडे परिवृत, पटह, मृदंग, काहल, तिलिम, हुडकादिक वाजिंत्रोना नादवडे आकाशने पूरता एवा बत्रीशे इंद्रो जिनेश्वर पासे आव्या अने त्रण प्रदक्षिणापूर्वक परमात्माना चरणकमळमां प्रणाम करी, pa2म भक्तिथी पोताना आत्माने कृतार्थ मानता, जिनचरणनी मुद्राना विन्यासवडे सुंदर एवा भवनांगणे तेओ बेठा. त्यां हर्षथी विकास पामता अच्युतेंद्रे पोताना देवोने आज्ञा करी के-'अरे देवो! तमे शीघ्र महावीर प्रभुने योग्य महानु निष्क्रमण-अभिषेकनी सामग्री तैयार करो.' एटले तेमणे प्रणाम करी, अनेक कनकादिना कळशो क्षीरोदकथी भरी, असंख्य पुष्पो तेमज अन्य अभिषेकने योग्य तथाप्रकारनी प्रधान वस्तुओ लावी अच्युतेंद्रने अर्पण करी. पछी अच्युतेंद्रे पोताना बधा परिवार सहित ते दिव्य कनकादिना एक हजार ने आठ कळशो के जे Page #303 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् देवपरियरिओ तेहिं दिव्वेहिं कणयाइकुंभेहिं अट्ठसहस्ससंखेहिं दिव्वोसहिसुगंधगंधुम्मिस्से हिं मंदिरट्ठियं भयवंतं हरिसवियसियवयणो अभिसिंचइ । एवं कमेण सेसावि सुराहिवइणो चंद-सूरपज्जंता ण्हवंति जयगुरुं, अह तेसु मज्जणं काऊण सट्ठाणट्ठिएसु नंदिवद्धणो राया कयमुहकोसविन्नासो परेणं विणएणं अच्चंतमप्पमत्तचित्तो तेहिं पुव्वोवणीए हिं चामीयराइकलससहस्सेहिं गंधुदुरपवरतित्थजलभरिएहिं मज्जेइ जिणवरं, तहा वट्टमाणे य भगवओ मज्जणमहूसवे केइ सुरिंदा चालिति मंदं मंदं चामीयरदंडुड्डामराओ चामराओ, केवि धारिंति नियधवलिमाविजियसियसयवत्ताइं आयवत्ताइं, केवि संमुहमभिट्टाविंति पणट्ठखंपणं पवरदप्पणं, केवि करयलेणुव्वहंति सुगंधखीरोयसलिलपुन्नपिहाणपउमगंधुक्कडे कुडे, केवि उप्पाडेंति डज्झंतागुरुघणसारसुरहिधूवधूमंधयारलंछियं पंचवन्नरयणधूवकडुच्छुयं, केवि समुव्वहंति परिमलमिलंतालिसामलाओ दसद्धवन्नकुसुममालाओ, अन्ने देवा य देवीओ य 612 अष्टसहस्रसङ्ख्यैः दिव्यौषधिसुगन्धगन्धोन्मिश्रैः मन्दिरस्थितं भगवन्तं हर्षविकसितवदनः अभिसिन्य्च्ति। एवं क्रमेण शेषाः अपि सुराधिपतयः चन्द्र-सूर्यपर्यन्ताः स्नापयन्ति जगद्गुरुम् । अथ तेषु मज्जनं कारयित्वा स्वस्थानस्थितेषु नन्दिवर्धनः राजा कृतमुखकोशविन्यासः परेण विनयेन अत्यन्तमप्रमत्तचित्तः तैः पूर्वोपनीतैः चामीकरादिकलशसहस्रैः गन्धोद्धूरप्रवरतीर्थजलभृतैः मज्जयति जिनवरम् । तथा वर्तमाने च भगवतः मज्जनमहोत्सवे केऽपि सुरेन्द्राः चालयन्ति मन्दं मन्दं चामीकरदण्डोद्भटानि चामराणि, केऽपि धारयन्ति निजधवलिमाविजितश्वेतशतपत्राणि आतपत्राणि, केऽपि सम्मुखम् अभिस्थापयन्ति प्रणष्टखम्पणम् (? कल्पनम्) प्रवरदर्पणम्, केऽपि करतलेन उद्वहन्ति सुगन्धक्षीरोदसलिलपूर्णविधानपद्मगन्धोत्कटान् कुटान्, केऽपि उर्ध्वकुर्वन्ति दह्यमानगुरुघनसारसुरभिधूपधूमान्धकारलाञ्छितं पञ्चवर्णरत्नधूपकटुच्छकम्, (=धूपियुं इति भाषायाम्), केऽपि समुद्वहन्ति परिमलमिलदलिश्यामाः दशार्धवर्णकुसुममालाः, अन्ये देवाश्च दिव्य औषधि तथा सुगंधवडे व्याप्त हता तेवडे भारे हर्ष पामता तेणे भवनमां रहेला भगवंतनो अभिषेक कर्यो. एम अनुक्रमे चंद्र, सूर्यपर्यंत बीजा पण इंद्रोए प्रभुनो अभिषेक कर्यो. पछी मज्जन करी तेओ स्वस्थाने बेठा एटले मुखकोश बांधी, परम विनयपूर्वक, अत्यंत अप्रमत्तभावे, पोते पूर्वे तैयार करेला ते कनकादिकना गंध तथा प्रवर तीर्थोना जळे भरेला कळशोवडे नंदिवर्धन राजाए जिनेश्वरने मज्जन कराव्युं. एम भगवंतनो मज्जनमहोत्सव प्रवर्त्ततां केटलाक इंद्रो कनकदंडवाळां चामरो मंद मंद चलाववा लाग्या, केटलाक श्वेत कमळो करतां अधिक धवल छत्रो, केटलाक प्रव2 दर्पण सन्मुख धरवा लाग्या, केटलाक सुगंधी क्षीरोदक-पूर्ण अने सुगंधी पद्मोवडे ढांकेला एवा कळशो ka2तलमां धरीने उभा, केटलाक अगरू, घनसार प्रमुख बळता धूपना धूमांधकारयुक्त पांच वर्णना रत्ननी धूपियां लैने उभा, केटलाक इंद्रो परिमलने लीधे एकठा थता भमराओवडे श्याम एवी पंचवर्णनी पुष्पमाळाओ dha2ईने उभा रह्या तेमज बीजा देव-देवीओ प्रभुनी अभिमुख रहीने उपासना करवा लाग्या. ema Page #304 -------------------------------------------------------------------------- ________________ caturtha प्रस्तावः 613 भगवंतं अभिमुहट्ठियाओ पज्जुवासिंति । अह निव्वत्तियम्मि मज्जणे नंदिवद्धणो राया दोच्चंपि उत्तरावक्कमणं सीहासणं विरयावेइ, तत्थट्ठियं च भयवंतं सेयापीयकलसेहिं ण्हवेइ । तयणंतरं च णं अलंकारियस्स पुव्वाभिमुहसीहासणसन्निसन्नस्स सामिणो सुरभिसुकुमालगंधकासाइलूहियसरीरस्स, गोसीससरसचंदणचच्चियंगस्स, परिहियनिरुवहयफलिहुज्जलदिव्वदेवदूसजुयलस्स, निबद्धपंचरायरयणकडिसुत्तयस्स, कणगसेलसिलाविच्छिन्नवच्छत्थलघोलंतविमलमुत्ताहलकलावस्स, विचित्तमणिखंडमंडियकुंडलुज्जोवियगंडयलस्स, रयणुक्कडकिरीडविभूसियसिरस्स, पंचवन्नपुप्फमालालंकियस्स, पाक्खित्तसुगंधवरवासस्स भगवओ वद्धमाणस्स वंदिऊण चलणजुयलं सुरासुरिंदा पुणो पुणो धरणियलनामिउत्तिमंगा आसीसासएहिं थुणिउं पवत्ता, कहं? देव्यश्च भगवन्तम् अभिमुखस्थिताः प्र्युपास्न्ते। अथ निर्वर्तिते मज्जने नन्दिवर्धनः राजा द्वितीयमपि उत्तराऽवक्रमणं सिंहासनं विरचयति, तत्रस्थितं च भगवन्तं श्वेताऽऽपीतकलशैः स्नापयति । तदनन्तरं च अलङ्कारितस्य पूर्वाभिमुखसिंहासनसन्निषण्णस्य स्वामिनः सुरभिसुकुमालगन्धकाषायरूक्षीकृतशरीरस्य, गोशीर्षसरस-चन्दनचर्चिताङ्गस्य, परिहितनिरूपहतस्फटिकोज्वलदिव्यदेवदूष्ययुगलस्य, निबद्धपञ्चरागरत्नकटिसूत्रकस्य, कनकशैलशिलाविस्तीर्णवक्षस्थलघोलयद्विमलमुक्ताफलकलापस्य, विचित्रमणिखण्डमण्डितकुण्डलोद्योतितगण्डतलस्य, रत्नोत्कटकिरीटविभूषितशिरसः, पञ्चवर्णपुष्पमालालङ्कृतस्य, प्रक्षिप्तसुगन्धवरवासस्य भगवतः वर्धमानस्य वन्दित्वा चरणयुगलं सुरासुरेन्द्राः पुनः पुनः पृथिवीतलनामितोत्तमङ्गाः आशिर्शतैः स्तोतुं प्रवृत्ताः । कथम् - मज्जन निवृत्त थतां नंदिवर्धन राजाए उत्तर दिशामां बीजुं सिंहासन रचाव्युं. त्यां बिराजमान थयेला प्रभुने तेणे चांदीना अने सोनाना कळशोवडे हवराव्या अने आभूषणोथी अलंकृत थयेला, सिंहासन पर पूर्वाभिमुख विराजमान वीरने सुगंधी अने सुकुमाळ वस्त्रवडे अंग लुंछी, शरीरे बावनाचंदन-रसनुं विलेपन करी, अखंड स्फटिक समान उजवळ देवदूष्य-युगल पहेरावी, पंचविध रत्ननुं कटिसूत्र बांधी, कनकाचलनी शिला समान विस्तीर्ण वक्षस्थळे सहती विमल मुक्ताफळोनो हार पहेरावी, कपोलने उत्तेजित करनार एवा विचित्र मणिमंडित कुंडल पहेरावी, कींमती रत्ननो मुगट माथे धरावी, पांच प्रकारना पुष्पनी माळावडे अलंकृत करी तथा सुगंधी प्रवर वर्षा करी, प्रभुना चरणयुगलने वंदन करी, वारंवार धरणीतल सुधी मस्तक नमावी, सेंकडो आशिषो आपता सुरासुरना इंद्र आ प्रमाणे भगवंतनी स्तुति करवा लाग्या Page #305 -------------------------------------------------------------------------- ________________ 614 'विजयसु जएक्कबंधव! ससुरासुरतिहुयणेणवि अजेयं । अच्चंतमहल्लं मोहमल्लमचिरेण लीलाए ॥1 / / मिच्छत्ततिमिरमुच्छिंदिऊण सन्नाणसूरकिरणेहिं । पयडेसु मुत्तिमग्गं विमग्गलग्गाण भव्वाण ॥2॥ पालेसु समणधम्मं चिरकालं जाव निग्गयपयावो । अजियं जिणेसु मज्झे जियस्स निवससु तुमं नाह! ॥3॥ तुह अणवरयं गुणनिवहकित्तणारावओ विबुहलोगो । सव्वत्तो दिसिवलयं पकुणौ कोऊहलाउलियं । / 4 / / तुज्झ जसो कुमुओयरगोरो भुवणत्तएवि हिंडतो । सव्वत्तो उग्गयचंदबिंबसोहं समुव्वहौ ॥5॥ 'विजय जगदेकबान्धव! ससुराऽसुरत्रिभुवनेनाऽपि अजेयम् । अत्यन्तमहान्तं मोहमल्लम् अचिरेण लीलया ॥1॥ मिथ्यात्वतिमिरमुच्छिद्य स्ज्ज्ञ्यान्सूर्य्किर्न्नैः। प्रकटय मुक्तिमार्गं विमार्गलग्नानां भव्यानाम् । / 2 / / श्रीमहावीरचरित्रम् पालय श्रमणधर्मं चिरकालं यावद् निर्गतप्रतापः । अजितं जय मध्ये जीवस्य निवस त्वं नाथ ! / / 3 / / तव अनवरतं गुणनिवहकीर्तनाऽऽरावतः विबुधलोकः । सर्वतः दिग्वलयं प्रकुर्वन्तु कुतूहलाऽऽकुलितम् । / 4 / / तव यशः कुमुदोदरगौरं भुवनत्रयेऽपि हिण्डमानम् । सर्वतः उद्गतचन्द्रबिम्बशोभां समुद्वहतु । / 5 / / 'हे जगतना एक बांधव! सुरासुर सहित त्रिभुवनने पण अजेय अने अत्यंत महान् एवा मोह-मल्लने तमे अल्प काळमां लीलामात्रथी जीतो. (1) मिथ्यात्वतिमिरने ज्ञान-रविना किरणोवडे उच्छेदी, विमार्गे लागेला भव्योने माटे तमे मुक्ति-मार्ग प्रगट 12. (2) चिरकाल श्रमण-धर्मनुं पालन करो. केवळज्ञान प्राप्त न थाय ते दरम्यान अजित रागद्वेषादिकनो जय करो अने हे नाथ! सदा अमारा अंतरमां वास करो. (3) विबुध-देवो तमारा गुणसमूहने सतत गातां ध्वनिओथी सर्वत्र दिशाओने कुतूहलवाळी-शब्दमय बनावो. (4) कुमुदना सरा समान तमारो गौरयश, त्रणे भुवनमां प्रसरतां सर्वत्र उगता चंद्रबिंबनी शोभाने धारण करो. (5) Page #306 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः सिंहस्स व तुह अच्चंतविक्कमं पेच्छिऊण तरलच्छा । भीया कुतित्थियमिगा एतो दूरे पलायंतु' / / 6 / / इय आसीवायपुरस्सराहिं थुणिउं गिराहिं भुवणगुरुं । नट्टविहिं च पयट्टिय विरयंमि सुरिंदविंदंमि । / 7 / / भावियजयगुरुविरहग्गिदूमिओ नंदिवद्वणो राया । वाहरिउं नियपुरिसे पयंपिउं एवमादत्तो ॥8॥ जुम्मं । 'भो भो देवाणुपिया ! जगपहुणो निमित्तं विसिवेइगापरिक्खित्तपरिसरं सरसचंदणुम्मिस्सघुसिणरसालिहियविविहसत्थियं, थिरनिवेसियसपायपीढनानामणिमयसीहासणं, रणंतकणयकिंकिणीमहुरनिनायमुहलियदियंतरं, रंगंतविविहचिंधसयसंपन्नं, पन्नासधणुहायामं, सिंहस्य इव तव अत्यन्तविक्रमं प्रेक्ष्य तरलाक्षाः । भीताः कुतीर्थिकमृगाः एतस्माद् दूरं पलायन्तु । / 6 / / इति आशीर्वादपुरस्सराभिः स्तुत्वा गिर्भिः भुवनगुरुम् । नाट्यविधिं च प्रवर्तयित्वा विरते सुरेन्द्रवृन्दे । / 7 / / भाविजगद्गुरुविरहाऽग्निदूतः (= दुःखितः) नन्दिवर्धनः राजा । व्याहृत्य निजपुरुषान् प्रजल्पितुम् एवमारब्धवान् ॥8॥ युग्मम् । 615 , भोः भोः देवानुप्रियाः! जगत्प्रभोः निमित्तं विशिष्टवेदिकापरिक्षिप्तपरिसराम्, सरसचन्दनोन्मिश्रघुसृणरसाऽऽलिखितविविधस्वस्तिकाम्, स्थिरनिवेषितसपादपीठनानामणिमयसिंहासनाम्, रणत्कनककिङ्किणीमधुरनिनादमुखरितदिगन्तराम्, रङ्गयुत (=कृत) विविधचिह्नशतसम्पूर्णाम्, पञ्चाशद्धनुरायामाम्, सिंहनी जेम तमारुं अतुल पराक्रम जोइ भयथी चपळ थता कुतीर्थिकरूप मृगो दूर दूर पलायन करो. (6) एम आशीर्वादपूर्वक तथ्य वाणीथी प्रभुनी स्तुति करी अने नाट्यविधि प्रवर्तावी सुरेंद्रो विराम पामतां भावी भगवंतना विरहाग्निवडे दुःखी थयेल नंदिवर्धन राजा पोताना पुरुषोने बोलावीने कहेवा लाग्यो के(7/8) 'अरे देवानुप्रियो! भुवनगुरुना निमित्ते विशिष्ट वेदिका युक्त, सरस चंदनमिश्रित केसरथी जेमां विविध स्वस्तिको आळेखेल छे, स्थिर पादपीठ सहित अने विविध मणिमय सिंहासन युक्त, रण2णाट करती घुघरीओना मधुर नादथी दिशाओने वाचाळ करनार, रंग-बेरंगी विविध सेंकडो ध्वजाओ ज्यां शोभी रही छे, पचाश धनुष्य Page #307 -------------------------------------------------------------------------- ________________ श्रीमहावीरचरित्रम् पणुवीसधणुविच्छिन्नं, छत्तीसधणुमुव्विद्धं चंदप्पभनामधेयं सीयं उवट्ठवेह त्ति । तओ ते सामिवयणं निसामिऊण पहिट्ठहियया तहत्ति सव्वं निवत्तंति । 616 एत्यंतरे तियसाहिवेण हरिसुल्लसंतहियएण । पवरमणिखंडमंडियमहंतखंभावलीकलिया ॥1॥ पंचविहरयणकिरणोहविहियदिसिदिसिसुरिंदकोदंडा । चंदप्पभाए तुल्ला कारविया नियसुरें ( रे ?) हिंतो ॥2॥ भुवणच्छेरयभूया सिबिगा लंबंतमोत्तिओऊला । नवरं इमावि तं चिय पढमं सिबिगं अणुपविट्ठा । / 3 / / तिहिं विसेसियं । पञ्चविंशतिःधनुःविस्तीर्णाम्, Satri~zaddhanuHudviddhAm चन्द्रप्रभानामधेयां शिबिकाम् उपस्थापय' इति। ततः ते स्वामिवचनं निशम्य प्रहृष्टहदया: तथेति सर्वं निवर्तन्ते । अत्रान्तरे त्रिदशाऽधिपेन हर्षोल्लसधृदयेन । प्रवरमणिखण्डमण्डितमहास्तम्भावलीकलिता । / 1 / / पञ्चविधरत्नकिरणौघविहितदिशोदिशिसुरेन्द्रकोदण्डा । चन्द्रप्रभायाः तुल्या कारापिता निजसुरैः । / 2 / / भुवनाऽच्छेरकभूता शिबिका लम्बमानमौक्तिकावचूला । नवरं इमाऽपि तस्यामेव प्रथमायां शिबिकायामनुप्रविष्टा । / 3 / / त्रिभिः विशेषकम् । / लांबी, पंचवीश धनुष्य विस्तृत अने छत्रीश धनुष्य उन्नत एवी चंद्रप्रभा नामे शिबिका तैयारी करी लावो.' एटले स्वामीनुं वचन सांभळतां हर्ष पामता सेवक पुरुषोए बधुं ते प्रमाणे तैयार कर्युं. एवामां हर्षथी उल्लास पामता अंतर युक्त इंद्रे पोताना देवो पासे प्रवर मणिखंडोथी मंडित एवा मोटा स्तंलो युक्त, (1) पांच प्रकारना रत्नोना किरणोवडे ज्यां चोतरफ इंद्रधनुष्यना आकार बनी रह्या छे एवी चंद्रप्रभा समान एक शिबिका तैयार करावी (2) के जेमां मोतीओनी माळाओ लटकी रही छे अने जेने जोतां भारे आश्चर्य उत्पन्न थाय एवी ए शिबिका पण प्रथमनी शिबिकामां मूकवामां आवी. (3) Page #308 -------------------------------------------------------------------------- ________________ 617 चतुर्थः प्रस्ताव अह भयवं केसालंकारेण, वत्थालंकारेण, आभरणालंकारेण, मल्लालंकारेणालंकिओ कयछट्टतवोकम्मो उट्ठिऊण आसणाओ अणुप्पयाहिणीकुणंतो चंदप्पहं सीयमारुहित्ता पुव्वाभिमुहंमि सीहासणे निसीयि। तओ भयवओ कुलमहरिया ण्हाया, सूइभूया, गहियपवरनेवत्था, हंसलक्खणं साडयं आदाय सामिस्स दाहिणे पासे भद्दासणंमि निसन्ना । एवं अम्मधाईवि वामपासे स्ण्त्थिया। तहा सामिस्स पिठ्ठओ एगा वरतरुणी विचित्तसिंगारागारभूयं महंतं विमलमुत्ताजाललंबंतावचूलयं पुंडरीयदंडं छत्तं धरेमाणी ठिया । उभयपासेसु य दुवे वरविलासिणीओ धोय-रुप्पपट्टधवलं चामरजुयलं गहाय स्ण्त्थियाओ। उत्तरपुरस्थिमंमि य भागे एगा अच्चंतदरिसणिज्जा विलया निम्मलसलिलपडिपुन्नं, सुरकरिकररेहंतनालागारं रययभिंगारमुव्वहंती निस्न्ना। एवं दाहिणपुरत्थिमेणं एगा वरसुंदरी विचित्तमणिकिरणजालं मुयंतं, कणयदंडं तालवंटं करयलेण कलयंती दूरूद्धा। पिट्ठओ य भुवणनाहस्स भगवओ ___ अथ भगवान् केशाऽलकारेण, वस्त्राऽलङ्कारेण, आभरणाऽलकारेण, माल्याऽलङ्कारेण अलकृतः कृतषष्ठतपोकर्मा उत्थाय आसनाद् अनुप्रदक्षिणीकुर्वन् चन्द्रप्रभां शिबिकाम् आरुह्य पूर्वाभिमुखं(खे) सिंहासने निस्सीद्ति। ततः भगवतः कुलमहत्तरा स्नाता, शुचिभूता, गृहीतप्रवरनेपथ्या, हंसलक्षणां साटिकाम् आदाय स्वामिनः दक्षिणे पार्श्वे भद्रासने निषण्णा । एवं अम्बाधात्री अपि वामपार्श्वे संस्थिता । तथा स्वामिनः पृष्ठतः एका वरतरुणी विचित्रशृंङ्गाराऽऽकारभूतं, महद्, विमलमुक्ताजाललम्बमानावचूलं, पुण्डरीकदण्डं छत्रं धारयन्ती स्थिता । उभयपार्श्वेषु च द्वे वरविलासिन्यौ धौत-रुप्यपट्टधवलं चामरयुगलं गृहीत्वा स्ण्स्थिते। उत्तरपूर्वे च भागे एका अत्यन्तदर्शनीया विलया निर्मलसलिलप्रतिपूर्ण, सुरकरिकरराजमाननालाऽऽकारं रत्नभृङ्गारमुद्वहन्ती निषण्णा । एवं दक्षिणपूर्वे एका वरसुन्दरी विचित्रमणिकिरणजालं मुञ्चत् कनकदण्डं तालवृन्तं करतलेन कलयन्ती दूरूढा । पृष्ठतः च भुवननाथस्य भगवतः देवेन्द्राः हिम-रजत-कुन्देन्दुप्रकाशानि हवे केशालंकार, वस्त्रालंकार, आभरणालंकार तथा पुष्पालंकारथी अलंकृत थयेल, जेमणे छठ्ठ तप करेल छे एवा भगवंत आसनथकी उठी, चंद्रप्रभा शिबिकाने त्रण प्रदक्षिणा करी तेमां पूर्वाभिमुख सिंहासन पर बिराजमान थया. एटले एक कुलवृद्धा स्नानथी पवित्र थै प्रवर नेपथ्थवस्त्र लै, हंसलक्षण युक्त पट-वस्त्र धरी स्वामीनी जमणी बाजु भद्रासन पर बेठी, एम अंधात्री पण डाबी बाजु बेठी, तेमज एक श्रेष्ठस्त्री विचित्र शृंगारयुक्त, vimala motIonA लटकता अवचूल-किनारी सहित, कनकदंडयुक्त एवुं छत्र धारण करती ते प्रभुनी पाछळ बेठी, वळी बंने बाजु बे तरूणीओ, धोयेला रूपा समान dhavala be cAmara laine बेठी, इशान खूणे एक अत्यंत रमणीय रमणी निर्मळ जळपूर्ण, ऐरावणनी सूंढ समान नाळवडे शोभायमान एवो रत्ननो कळश लैने बेठी, अग्निखूणे एक वरवनिता विचित्र मणि-किरण विस्तारता कनकना दंडवाळा पंखाने करतलमां धारण करती बेठी, भगवंतनी पाछळ देवेंद्रो हिम, रजत, कुंद के इंदुना समान उज्वळ, वैडूर्यरत्नना दंडयुक्त, एक हजार ने आठ सुवर्णनी शलाका-सळी सहित, सर्वरत्नमय, पुष्पमाळाओवडे अधिक भासमान एवां छत्रो धारण करवा Page #309 -------------------------------------------------------------------------- ________________ 618 श्रीमहावीरचरित्रम देविंदा हिम-रयय-कुंदेंदुप्पगासाइं वेरुलियमयदंडाइं अट्ठसहस्सकंचणसलागाइं सव्वरयणामयाई कुसुमदामदंतुराइं आयवत्ताइं ध्ण्रिण्ति। उभयपासेसु चंदप्पहसीयाइ सोहम्माहिवो ईसाणो य अमयहिमफेणुपुंजसन्निगासेहिं चामरेहिं भयवंतं वीयंति । एत्थंतरे नंदिवद्धणनरवइणो वयणेण पवररूवा, निरुवहयंगा, ण्हाया, कयविलेवणा, परिहियपवरवत्था, सव्वालंकारमणहरसरीरा, विसिट्ठबलसालिणो, समवया पुरिसा समूससियरोमंचकंचुया, कयसव्वकायव्वा, नीसेसपुन्नपगरिसमप्पाणं मन्नमाणा सहस्ससंखा झडत्ति आगंतूण तं सीय्मुक्खिव्ण्ति। अह वच्चंतीए तीए सोहम्माहिवई सुराहिवो दाहिणिल्लमुवरिल्लबाहं गिण्हइ, ईसाणोऽवि देविंदो उत्तरिल्लबाहं, चमर-बलिणो य असुरिंदा दाहिणुत्तरसिबिगाहेट्ठिल्लबाहाओ समुव्वहंति, अवसेसा भवणवै-वाणमंतर-जोइसवेमाणिया य जहारिहं सीय्मुक्खिव्ण्ति। किं बहुणा? वैडूर्यमयदण्डानि अष्टसहस्रकञ्चनशलाकानि सर्वरत्नमयानि कुसुमदामदन्तुराणि आतपत्राणि धारयन्ति । उभयपार्श्वयोः चन्द्रप्रभाशिबिकायाः सौधर्माधिपः ईशानश्च अमृत-हिम-फेनपुञ्जसन्निकषैः चामरैः भगवन्तं वीज्य्त्ः। अत्रान्तरे नन्दिवर्धननरपतेः वचनेन प्रवररूपाः, निरूपहतरूपाः, स्नाताः, कृतविलेपनाः, परिहितप्रवरवस्त्राः, सर्वाऽलङ्कारमनोहरशरीराः, विशिष्टबलशालिनः समवयाः पुरुषाः समुच्छ्रितरोमाञ्चकञ्चुकाः, कृतसर्वकर्तव्याः, निःशेषपुण्यप्रकर्षमात्मानं मन्यमानाः सहस्रसङ्ख्यकाः झटिति आगत्य तां शिबिकाम् उत्क्षिपन्ति । अथ व्रजत्याः तस्याः सौधर्माधिपतिः सुराधिपः दक्षिणीयोपरिबाहुम् गृह्णाति, ईशानोऽपि देवेन्द्रः उत्तरीयबाहुम्, चमर-बलिनौ च असुरेन्द्रौ दक्षिणोत्तरशिबिकाअधोवर्तीबाहू समुद्वहतः, अवशेषाः भवनपति-वानव्यन्तरज्योतिष्क-वैमानिकाः च यथार्ह शिबिकाम् उत्क्स्सिप्न्ति। किं बहुना? - लाग्या, तथा बंने बाजु सौधर्माधिपति तथा इशारेंद्र, अमृत, हिम, फीणना पुंज समान चामरो भगवंतने ढाळवा सा-या. आ वखते नंदिवर्धन राजाना वचनथी अत्यंत रूपशाळी, आरोग्ययुक्त, स्नानपूर्वक जेमणे विलेपन करेल छे, प्रवर वस्त्रो अने सर्व अलंकारोथी शोभायमान, विशिष्ठ बळशाळी, समान वयना, रोमांचयुक्त, सर्व कर्तव्य बजावी आवेला, पोताना आत्माने अत्यंत भाग्यशाळी मानता एवा एक हजार पुरुषोए आवीने तरतज शिबिका उपाडी. एम शिबिका चालतां सौधर्मेद्र दक्षिण भागनी उपरनी शाखा लीधी, इशानंद्र उत्तर भागनी शाखा तेमज चमरेंद्र अने बलींद्र शिबिकानी नीचेनी दक्षिण, उत्तरनी शाखाओ उपाडी, वळी बाकीना भवनपति, वाणव्यंतर, ज्योतिषी अने वैमानिक इंद्रोए यथायोग्य शाखा लै शिबिकाने उपाडी. वधारे to zuM? Page #310 -------------------------------------------------------------------------- ________________ 619 चतुर्थः प्रस्तावः पुव्विं उक्खित्ता माणुसेहिं साह्त्त्त्थ्रोम्कूवेहिण्। पच्छा वहंति सीयं असुरिंद-सुरिंद-नागिंदा । / 1 / / गेहाओ नीहरंते जिणंमि चाउव्विहेहिं देवेहिं । इंतेहि य जंतेहि य कहमिव उब्भासियं गयणं? / / 2 / / वणसंडोव्व कुसुमिओ पउमसरो वा जहा सरयकाले । सोहै कुसुमभरेणं इय गयणयलं सुरगणेहिं । / 3 / / सिद्धत्थवणं व जहा असणवणं सणवणं असोगवणं । चूयवणं व कुसुमियं इय गयणयलं सुरगणेहिं । / 4 / / पूर्वे उत्क्षिप्ता मनुष्यैः shrssromkuupaiH| पश्चाद् वहन्ति शिबिकाम् असुरेन्द्र-सुरेन्द्र-नागेन्द्राः । / 1 / / गृहाद् निहरति जिने चतुर्विधैः देवैः । आयद्भिः (=आगच्छद्भिः ) च यद्भिः च कथमिव उद्भासितं गगनम् । / 2 / / वनखण्डः इव कुसुमितः, पद्मसरः वा यथा shrdkaale। शोभते कुसुमभरेण इव गगनतलं सुरगणैः । / 3 / / सिद्धार्थवनं वा यथा असनवनम्, शणवनम्, अशोकवनम् । चू.वनम् वा कुसुमितमिति गगनतलं सुरगणैः । / 4 / / प्रथम भारे हर्षथी उल्लास पामता मनुष्योए अने पछी असुरेंद्र, सुरेंद्र अने नागएण्द्रोए ते शिबिका उपाडी. (1) एम प्रभु घरथी नीकळतां चार प्रकारना जता-आवता देवीवडे आकाश अद्भुत रीते प्रकाशवा लाग्युं. (2) शरदकाळमां कुसुमित थयेल वनखंड अथवा कुसुम-समूहथी पद्मसरोवरनी जेम देवताओवडे गगनतल शोमवायुं. (3) सिद्धार्थवन, असावन, सणवन, अशोकवन अने आम्रवन जेम कुसुमित थयेल शोभे, अलसीवन, कणेरवन, चंपकवन, तिलकवन जेम पुष्पोथी शोभे तेम आ वखते गगनतल देवोवडे शोभवा लाग्युं. (45) Page #311 -------------------------------------------------------------------------- ________________ 620 अयसिवणं व कुसुमियं कणियारवणं व चंपगवणं वा । तिलयवणं व कुसुमियं इय गयणयलं सुरगणेहिं । / 5 / / वरपडह-भेरि-झल्लरि-दुंदुभि-संखाइतूरनिग्घोसो । धरणियले गयणयले पट्टिओ देवमणुएहिं । / 6 / / श्रीमहावीरचरित्रम् एवं च भुवणबंधवस्स वच्चमाणस्स तप्पढमयाए सव्वरयणविणिम्मविया पुरओ अहाणुपुव्वी सोत्थियाइणो अट्ठमंगलगा संपट्ठिया । तयणंतरं च पुन्नकलसभिंगारा, दिव्वा सच्छत्तपडागा, गयणतलचुंबिणीओ पवणकंपमाणंचलाओ महावेजयंतियाओ संपट्ठियाओ । तयणंतरं वेरुलियविमलदिप्पंतदंडं पलंबकोरिंटमालोवसोहियं चंदमंडलाणुरूवं समूसियं दिव्वमायवत्तं, पवरसिंहासणं च समणि-रयणपायवीढं, मणिमयपाउयाजोगसंपजुत्तं, बहुकिंकरनरपरिग्गहियं sNptttthiyN। तयणंतरं च ललियपुलियलंघणजवणगईणं, लोलंतलासग-ललामंबरभूसणाणं, अतसीवनं वा कुसुमितं कर्णिकारवनं वा चम्पकवनं वा । तिलकवनं वा कुसुमितमिति गगनतलं सुरगणैः । / 5 / / वरपटह-भेरी-झल्लरी-दुन्दुभि - शङ्खादितूरनिर्घोषः । पृथिवीतले गगनतले प्रवर्तितः देव - मनुजैः ॥ 6 ॥ एवं च भुवनबान्धवस्य व्रजतः तत्प्रथमतया सर्वरत्नविनिर्मापितानि पुरतः यथानुपूर्व्या स्वस्तिकादीनि अष्टमङ्गलानि सम्प्रस्थितानि । तदनन्तरं च पूर्णकलशभृङ्गाराः, दिव्याः सछत्रपताकाः, गगनतलचुम्बिन्यः पवनकम्पमानाञ्चलाः महावैजयन्त्यः सम्प्रस्थिताः । तदनन्तरं वैडूर्यविमलदीप्यमानदण्डं प्रलम्बमानकोरण्टमालोपशोभितं चन्द्रमण्डलाऽनुरूपं समुच्छ्रितं दिव्यम् आतपत्रम्, प्रवरसिहासनं च समणि-रत्नपादपीठं, मणिमयपादुकायोगसम्प्रयुक्तं, बहुकिङ्करनरपरिगृहीतं सम्प्रस्थितम् । तदनन्तरं च ललितपुलिनलङ्घन वळी धरणीतल तथा आकाशतलमां मनुष्यो अने देवताओए वगाडेल पटह, प्रवर भेरी, झालर, दुंदुभि अने शंखादिक वाघोनो निर्दोष सतत प्रवर्ती रह्यो. (6) एम जगद्गुरुना जतां प्रथम सर्व रत्नोवडे रचेलां अनुक्रमे स्वस्तिकादि अष्टमंगळ चाल्यां; ते पछी पूर्णकळशो, दिव्य छत्र, पताकाओ, बहु ऊंची अने पवनथी उछळती मोटी ध्वजाओ चाली; त्यारबाद वजरत्नथी बनावेल विमल दंडयुक्त, लटकती कोस्टंट-पुष्पोनी माळाओथी सुशोभित तथा चंद्रमंडळ समान एवुं दिव्य अने उन्नत छत्र चाल्युं; मणिरत्नना पादपीठ तथा मणिमय पादुका युक्त अने घणा किंकरोए उपाडेल एवुं प्रवर सिंहासन चाल्युं; पछी ललित, जाणे नदीना किनाराने उल्लंघती गतिवडे भारे वेगशाळी, ललित हेषारव, श्रेष्ठ Page #312 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 621 कणयमयमुहनिजोगजुत्ताणं, उज्जलगथासगमंडियकडीणं, तरुणपुरिस-परिक्खित्ताणं अट्ठसयं जच्चतुरगाणं अहाणुपुव्वीए संपट्ठियं । तयणंतरं च सत्तंगपइट्ठियाणं, भद्दजाइसमुभवाणं, सव्वलक्खणोववेयाणं, कंचणकोसीपविट्ठकलहोयधवलदंताणं, कंचणमणितारगाभूसियाणं, कुसलारोहसंपउत्ताणं अट्ठसयं उत्तमकुंजराणं संपठ्ठियं । तयणंतरं च सछत्ताणं, सज्झयाणं, सघंटाणं, सपडागाणं, सतोरणवराणं, सनंदिघोसाणं, हिमवंतुग्गयतिणिसदारुनिम्मियाणं, सुसिलिट्ठचक्कमंडलधुराणं, जोत्तियपवरतुरंगाणं, रणज्झणंतकिंकिणी-जालाणं, बत्तीसतोणपरिमंडियाणं, चावपमुहपहरणनिवहभरियाणं अट्ठसयं रहाणं अहाणुपुब्विए संपट्ठियं । तयणंतरं निबिडपरियराणं, करयलकलियविविहाउहाणं, निययविक्कमोवह-सियसेसभडाणं पुरिसाणमट्ठसयं संपट्ठियं । तयणंतरं च अपरिगणियसंखं हयाणीयं, गयाणीयं, रहाणीयं, जवगतिकानाम्, लोलद्लासक-प्रधानाम्बरभूषणवताम्, कनकमयमुखनियोगयुक्तानाम्, उज्ज्वल स्थासकमण्डितककटीनाम्, तरुणपुरुषपरिक्षिप्तानाम् अष्टशतं जात्यतुरगानां यथानुपूर्व्या सम्प्रस्थितम् । तदनन्तरं च सप्ताङ्गप्रतिष्ठितानाम्, भद्रजातिसमुद्भवानाम्, सर्वलक्षणोपपेतानाम्, कञ्चनकोशीप्रविष्टकलधौतधवलदन्तानाम्, कञ्चनमणितारकभूषितानाम्, कुशलारोहसम्प्रयुक्तानाम् अष्टशतम् उत्तमकुञ्जराणां सम्प्रस्थितम् । तदनन्तरं च सछत्राणाम्, सध्वजानाम्, सघण्टानाम्, सपताकानाम्, सतोरणवराणाम्, सनन्दिघोषाणाम् हिमवन्तोद्गततिनिशदारुनिर्मितानाम्, सुश्लिष्टचक्रमण्डलधूराणाम्, योक्त्रितप्रवरतुरगाणाम्, रणरणायमानकिङ्किणीजालानाम्, द्वात्रिंशत्तूणीरपरिमण्डितानाम्, चापप्रमुखप्रहरणनिवहभृतानाम् अष्टशतं रथानां यथानुपूर्व्या सम्प्रस्थितम् । तदनन्तरं निबिडपरिकराणाम्, करतलकलितविविधाऽऽयुधानाम्, निजविक्रमोपहसितशेषभटानां पुरुषाणाम् अष्टशतं सम्प्रस्थितम् । तदनन्तरं च अपरिगणितसङ्ख्यं हयाऽनीकम्, वस्त्र तथा भूषणोवडे विभूषित, कनकनी लगामथी शोभायमान, जेमनो कटिभाग उज्वळ दर्पणथी शोभे छे, जेमना पर तरुण पुरुषो आरूढ थया छे एवा एक सो आठ जात्य अश्वो अनुक्रमे चाल्या; ते पछी सप्तांगवड प्रतिष्ठित, भद्रजातिना, सर्व शुभ लक्षणो सहित, कंचननी कोरथी मढेल जेमना चांदी जेवा धवल दांत छे, कंचन अने मणिना तारलाथी विभूषित, कुशळ महावत जेमना पर आरूढ थयेल छे एवा एक सो आठ उत्तम हाथीओ चाल्या; त्यारबाद सछत्र, सध्वज, घंटायुक्त, पताका तथा प्रवर तोरण सहित, बार प्रकारनां वाघोना घोष युक्त, हिमालयमां उत्पन्न थयेल तिनिश-वृक्षना काष्टथी बनावेल, मजबूत चक्र अने पुरा-धोंसरी सहित, प्रवर अश्वो जेमां जोतरेला छे, जेमां घुघरीओ रणझणाट करी रही छे, बत्रीस तूणीर=भाथा जेमां राखवामां आवेल छे, धनुष्य प्रमुख आयुधोथी भरेला एवा एक सो आठ रथो चाल्या; पछी सज्ज थयेला अने करतलमां विविध आयुधोने धारण करता, पोताना पराक्रमथी अन्य सुभटोने हसी कहाडनार एवा एक सो आठ सुभट पुरुषो चाल्या; ते पछी जेनी संख्या न थै शके एवा असवारो, गजसैन्य, रथसेना अने पायदळो चाल्या; पछी पांच वर्णनी हजारो नानी पताकायुक्त, वजय गोळ सुंदर दंड पर प्रतिष्ठित, विविध त्रण छत्रो युक्त, जेमां भमरा Page #313 -------------------------------------------------------------------------- ________________ 622 श्रीमहावीरचरित्रम् पायत्ताणीयं च पहावियं । तयणंतरं च पंचवन्नकुडभीसहस्सकलिओ, वैरमयवट्ट लट्ठजट्ठिपैडिओ, विचित्तछत्ताइच्छत्तपरिक्खित्तो, रंटंतभमरकुसुममालामंडिओ, अनिलंदोलिज्जमाणघंटियापडलमणहरारावपूरियनहविवरो, जसपुंजोव्व मुत्तिमंतो, मुत्तिमग्गोव्व पयडो, नियगुरुयत्तणेण गयणं व परिमिणंतो, सायरसुरविसरसंपरिग्गहिओ, जोयणसहस्सूसिओ महिंदज्झओ स्ण्प्त्थिओ। तयणंतरं च अन्ने य बहवे दंडिणो, मुंडिणो, सिहंडिणो, हासकरा, खेड्डुकरा, चाडुकरा, गायंता य, वायंता य, नच्चंता य, रमंता य, हसंता य, जयजयसई पौंजमाणा, मंगलसहस्साइं कुणमाणा, गुणगणं थुणमाणा स्ण्प्त्थिया। तयणंतरं उग्गा, भोगा, रायन्ना, खत्तिया, सेट्ठिणो, सत्थवाहा पुरिसनियरपरियरिया केइ पायविहारेणं, केइ रहगया, केइ तुरगाधिरूढा, केइ कुंजरपट्ठिसन्निसन्ना केइ जाण-जंपाणाइगया सामिस्स पुरओ मग्गओ य स्ण्प्त्त्त्थिया। तयणंतरं अन्ने य बहवे देवा य देवीओ य सएहिं सएहिं विमाणेहिं, सएहिं सएहिं गजाऽनीकम्, स्थाऽनीकम् पदात्यनीकञ्च प्रधावितम् । तदनन्तरञ्च पञ्चवर्णकुटभिसहस्रकलितः, वज्रमयवृत्तमनोहर-यष्टिप्रतिष्ठितः, विचित्रछ त्रातिछत्रपरि क्षिप्तः, रट भ्रमर कुसुममालामण्डितः, अनिलाऽऽन्दोल्यमानघण्टिकापटलमनोहराऽऽरावपूरितनभोविवरः, यशःपुञ्जः इव मूर्तिमान्, मुक्तिमार्गः इव प्रकटः, निजगुरुतया गगनमिव परिमिन्वन्, सादरसुरविसरसम्परिगृहीतः, योजनसहस्रोच्छ्रितः महेन्द्रध्वजः सम्प्रस्थितः । तदनन्तरं च अन्ये बहवः दण्डिनः, मुण्डिनः, शिखण्डिनः, हास्यकराः, खेलकराः, चाटुकराः गायन्तश्च, वादयन्तश्च, नृत्यन्तश्च, रममाणाश्च, हसन्तश्च, जय-जयशब्दं प्रयुञ्जन्तः, मङ्गलसहस्राणि कुर्वन्तः, गुणगणं स्तुवन्तः स्म्प्र्स्थिताः। तदनन्तरम् उग्राः, भोगाः, राजन्याः क्षत्रियाः, श्रेष्ठिनः, सार्थवाहाः पुरुषनिकरपरिवृत्ताः केऽपि पादविहारेण, केऽपि रथगताः, केऽपि तुरगाऽधिरूढाः, केऽपि, कुञ्जरपृष्ठसन्निषण्णाः, केऽपि यानजम्पानाऽतिगताः स्वामिनः पुरत मार्गतः च स्म्प्र्स्थिताः। तदनन्तरम् अन्ये च बहवः देवाश्च देव्यश्च स्वकैः स्वकैः विमानैः, स्वकैः स्वकैः चिनैः, स्वकैः स्वकैः परिवारैः समन्ततः सम्प्रस्थिताः । गणगणाट करी रह्या छे एवी पुष्पमाळाओ वडे शोभतो, पवनथी दोलायमान थती घंटडीओना मनहर अवाजथी नभोभागने पूरनार, जाणे साक्षात् यशपुंज होय अथवा जाणे प्रगट मुक्तिमार्ग होय, पोतानी मोटाइथी जाणे आकाशने पामतो होय, सादर देवोना समूहथी परिगृहीत अने एक हजार योजन उंचो एवो महेंद्रध्वज चाल्यो; ते पछी बी 59 ॥ 31, भुंडी, 421धारी, विदुषी, साडी, bha142 उदि, qual, नायता, समता-सता, जयजय शब्द बोलता, मंगल उच्चारता अने गुणगणने स्तवता चाल्या; त्यारबाद उग्रभोगी क्षत्रियो, राजवंशीओ, श्रेष्ठीओ, सार्थवाहो पोताना परिवार सहित, केटलाक page, केटलाक रथारूढ थै, केटलाक अश्वपर बेसी, केटलाक हाथीपर, केटलाक पालखीमां बेसी स्वामीनी आगळ आगळ चाल्या; ते पछी अन्य घणा देवो, देवीओ, विमाने पोतपोताना ध्वज सहित अने पोतपोताना परिवार सहित चोतरफ चालवा लाग्या. आ प्रसंगे नंदिवर्धन राजा Page #314 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 623 चिंधेहिं, सएहिं सएहिं परिवारेहिं समंतओ संपट्ठिया । नंदिवद्धणमहानरिंदोऽवि कयमज्जणो, विहियसिंगारो, गंधसिंधुरखंधगओ, समूसियसियायवत्तो, धुव्वंतधवलचामरो, हय-गयरहओहसेणापरिकिन्नो पिट्ठओ भयवंतं अन्नुग्ण्तुमार्द्धो। एवं च नियनियट्ठाणगयसुरासुरनरनियराणुगम्ममाणो वद्धमाणो सत्तरयणिप्प-माणसरीरो, समचौरंससंठाणसंठिओ, वज्जरिसहनारायसंघयणो, कमलुप्पलसुरहिनीसासो, जल्लमलकलंक-सेय-रयदोसवज्जियतणू, देहप्पभापब्भारभासुरियदिसिचक्कवालो, भिंगनीलकज्जल-भसलसामलपसत्थसहमनिबद्धनिउरंबनिचियकुंचियपयाहिणावत्तकेसो, अद्धयंदसमनिडालवट्टो, पमाणजुत्तसुंदरसवणो, चावदंडकुडिलभमुहो, धवल-पत्तलवियसियपुंडरियनयणो, गरुडाययौज्जुतुंगनासो, विपक्कबिंबाफलसंनिभाधरोहो, संखगोखीरमुत्तामणिधवलसुसिलिट्ठसमदंतपंती, पीणमंसलकवोलजुयलो, सजलघणत्थणियदुंदुभिनन्दिवर्धनमहानरेन्द्रः अपि कृतमज्जनः, विहितशृङ्गारः गन्धसिन्धुरस्कन्धगतः, समुच्छ्रितश्वेताऽऽतपत्रः, धूयमानधवलचामरः, हय-गज-रथौघसेनापरिकीर्णः प्रस्थितः भगवन्तमनुगन्तुम् आरब्धः । एवं च निजनिजस्थानगतसुरासुरणरणिकराऽणुगम्यमानः वर्धमानः सप्तरत्नीप्रमाणशरीरः, समचतुरस्रसंस्थानसंस्थितः, वज्रऋषभनाराचसङ्घयणः, कमलोत्पलसुरभिनिःश्वासः, जल्ल(देहमल)मल(कर्ममल)कलङ्क-स्वेद-रजदोषवर्जिततनुः, देहप्रभाप्राग्भारभासुरितदिक्चक्रवालः, भृङ्ग-नीलकज्जलभसलश्यामलप्रशस्तसूक्ष्मनिबद्धनिकुरम्बनिचितकुञ्चितप्रदक्षिणाऽऽवर्तकेशः, अर्धचन्द्रसमललाटपृष्ठः, प्रमाणयुक्तसुन्दरश्रवणः, चापदण्डकुटिलभूकः, धवल-पत्रल-विकसितपुण्डरीकनयनः, गरुडाऽऽयतर्जुतुङ्गनासः, विपक्वबिम्बफलसन्निभाऽधरौष्ठः, शङ्ख-गोक्षीर-मुक्तामणिधवलसुश्लिष्टसमदन्तपङ्क्तिः, पीन स्नान-मज्जनादि करी, शृंगार पहेरी, गंधहस्ती पर आरूढ थई, आतपत्र तथा धवल चामरोथी शोभायमान, कुंजर, अश्व, रथ, योद्धानी सेना सहित ते भगवंतनी पाछळ पाछळ जवा लाग्यो. ए रीते पोतपोताना योग्य स्थाने रहेला सुर, असुर अने पुरुष-समूहथी अनुसरता, सात हाथप्रमाण शरीरवाळा, समचतुरससंस्थान युक्त, वजऋषभनाराचसंघयण सहित, कमळ समान सुगंधी श्वास युक्त, मलिन प्रस्वेद, मळ, कलंक, रज, मेल प्रमुख दोषथी वर्जित, देहप्रभावडे दिशाओने प्रकाशित करनार, भ्रमर, नील काजळ प्रमुख समान श्याम, प्रशस्त, स्निग्ध एवो केशसमूह जेमणे निबिड रीते प्रदक्षिणा आवर्तथी बांधी लीधेल छे, ललाटभाग जेमनो अर्धचंद्र समान शोभायमान छे, सुंदर श्रवण जेमना प्रमाण युक्त छे, जेमनी भ्रकुटी धनुदंड समान वक्र छे, धवलपत्र युक्त विकास पामेला पुंडरिक तुल्य जेमनां लोचन छे, गरूड समान जेमनी नासिका सरळ, उन्नत अने लांबी छे, जेमनो अधरोष्ठ पाकेला बिंबफळ समान अने दंतपंक्ति शंख, गोक्षीर, मोती समान धवल सुश्लिष्ट-सु-संबंद्ध अने सरखी छे, जेमना कपोल पुष्ट अने मांसथी भरेला छे, पाणी भरेला Page #315 -------------------------------------------------------------------------- ________________ 624 श्रीमहावीरचरित्रम् निग्घोसगंभीरसरो, दाहिणावत्तरेहावलयालंकियसुप्पमाणकंठकंदलो, वणमहिस-सीह-सदूलपङिपुन्नवट्टखंधो, सुहुमलोमरेहतमंसलपलंबबाहुदंडो, संजमलच्छिनिवाससुभग-विसालवच्छत्थलो, पवररोमराइरेहिरगंभीरनाहिसोहियमज्झभागो, वट्टाणुपुत्वोवचियचारुजंधो, सुसिलिट्ठगूढगुंफो नगनगर-मगर-सागर-चक्कंकुस-मच्छाइलक्खणलंछियचलणतलो परिचत्तपाणभोयणेसु पासायसिहरमारूढेसु चेलुक्खेवं करेंतेसु पुरजणेसु, कुसुमनियरं मुंचमाणेसु गयणट्ठियतियसेसु, सप्पणयपणच्चमाणासु विज्जाहरीसु, मंगलमुहलेसु वारविलयासत्येसु, दिज्जमाणेसु सव्वकामुयदाणेसु, गोत्तमुक्कित्तमाणेसु देवचारणेसु कमेण संपत्तो नाय्स्ण्द्दाभिहान्न्ण्(न्न्?)मुव्व्न्न्ण्मि। तं च केरिसं? प्द्ध्मुम्मिल्लिर्प्ल्ल्व्सोहिल्ल्म्ह्ल्ल्पाय्व्स्मूह्ण्। सव्वौयकुसुमसमिद्धगंधवायंतमिउपवणं । / 1 / / मांसलकपोलयुगलः, सजलघनस्तनितदुन्दुभिनिर्घोषगम्भीरस्वरः, दक्षिणावर्तरेखावलयाऽलङ्कृतसुप्रमाणकण्ठकन्दलः, वनमहिष-सिंह-शार्दूलप्रतिपूर्णाऽऽवर्तस्कन्धः, सूक्ष्मरोमराजमानमांसलप्रलम्बबाहुदण्डः, संयमलक्ष्मीनिवाससुभगविशालवक्षस्थलः, प्रवररोमराजीराजमानगम्भीरनाभिशोभितमध्यभागः, वृत्तानुपूर्वोपचितचारुजङ्घः, सुश्लिष्टगूढगुल्फः, नग-नगर-मकर-सागर-चक्राऽङ्कुश-मत्स्यादिलक्षणलाञ्छितचरणतलः परित्यक्तपान-भोजनेषु प्रासादशिखरमारुढेषु वस्त्रक्षेपं कुर्वत्सु पुरजनेषु, कुसुमनिकरं मुञ्चत्सु गगनस्थितत्रिदशेषु, सप्रणयप्रनृत्यत्सु विद्याधरीषु, मङ्गलमुखरेषु वारविलयासार्थेषु, दीयमानेषु सर्वकामुकदानेषु, गोत्रम् उत्कीर्तयत्सु देवचारणेषु क्रमेण सम्प्राप्तः ज्ञातखण्डाऽभिधानम् उपवनम् । तच्च कीदृशम्? प्रथमोन्मिलत्पल्लवशोभमानमहापादपसमूहम् । सर्वर्तुककुसुमसमृद्धगन्धवान्मृदुपवनम् । / 1 / / वादळा के दुंदुभिना नाद समान जेमनो गंभीर स्वर छे, दक्षिणावर्त रेखावलयथी अलंकृत अने सुप्रमाण जेमनो कंठ छे, वनमहिष, सिंह के वाघ समान जेमनो स्कंध परिपूर्ण छे, सूक्ष्म रोमथी शोभायमान जेमना बाहुदंड मांसल=मांसवडे पुष्ट छे, जेमनुं विशाल वक्षस्थळ संयम-लक्ष्मीना निवासवडे सुभग छे, प्रवर रोमावलिवडे सुशोभित अने गंभीर नाभिवडे जेमनो मध्यभाग रमणीय छे, जेमनी सुंदर जंघाओ अनुक्रमे उपर उपर पुष्टियुत छ, भनी पानी 8 गूढ भने सुश्लिष्ट छ, पर्वत, नगर, bh॥2, सागर, 28, अंकुश, मत्स्याहिक लक्षणयुक्त जेमना चरणतल छे एवा श्री वर्धमानस्वामी, भोजन-पान तजी प्रासादना शिखर पर आरूढ थै नगरजनोए वस्त्रवृष्टि करतां, आकाशमां रहीने देवोए पुष्पवृष्टि करतां, विद्याधरीओए प्रेमपूर्वक नृत्य करतां, वारांगनाओए मंगलशब्दो उच्चारतां, इच्छित दान आपवामां आवतां, देव-चारणोए गोत्रनी उत्कृष्टता वर्णवतां अनुक्रमे प्रभु ज्ञातखंड नामना उपवनमां पधार्या के ज्यां प्रथम प्रगट थयेला पल्लवोथी मोटा वृक्षो शोभायमान छे, सर्वे ऋतुओना पुष्पोना गंध युक्त मृदु पवन ज्यां 415 Po छ, (1) Page #316 -------------------------------------------------------------------------- ________________ 625 चतुर्थः प्रस्तावः तरुणतरुसंडपत्तलसाहापडिरुद्धसूरकरपसरं । अच्चतरम्मयागुणरंजियपरिभमियसुर-खयरं । / 2 / / दिसिमुहपवियंभियकुसुमपरिमलायड्डिया भमरनियरा । उज्जाणंतरविहरणपरंमुहा जत्थ कीलंति । / 3 / / जं जिणमितं नाऊण प्व्न्न्द्दोल्ल्ण्त्प्ल्ल्व्क्रेहिण्। चिरकालदिट्ठपियमाणुसं व तं वाहरै तुरियं । / 4 / / मयभरपरवससिहिकलरवेण जं सागयं व वागरै । निवडंतकुसुमनियरुक्करेण अग्घंव दावेइ । / 5 / / इय निययचंगिमाविजियनंदणुज्जाणरम्मयगुणस्स । जयनाहचलणपूयस्स तस्स का वण्णणा हौ? ॥6॥ trunntrukhnnddptrkshaakhaaprtiruddhsuurykrprsrm| अत्यन्तरम्यतागुणरजितपरिभ्रमत्सुर-खेचरम् । / 2 / / दिग्मुखप्रविजृम्भितकुसुमपरिमलाऽऽकृष्टाः भ्रमरनिकराः । उद्यानान्तरविहरणपराङ्मुखाः यत्र क्रीडन्ति । / 3 / / यं जिनमायन्तं ज्ञात्वा पवनदोलत्पल्लवकरैः । चिरकालदृष्टप्रियमानुषमिव तं व्याहरति त्वरितम् । / 4 / / मदभरपरवशशिखिकलरवेण यद् स्वागतमिव व्याक्रोति। निपतत्कुसुमनिकरोत्करेण अर्ध्यमिव दापयति । / 5 / / इति निजमनोहरताविजितनन्दनोद्यानरम्यतागुणस्य । जगन्नाथचरणपूतस्य तस्य का वर्णना भवतु? ॥6॥ कोमळ वृक्षोनी पत्र युक्त शाखाओवडे रविकिरणो ज्यां निरुद्ध थता भासे छे, अत्यंत रमणीयताने लीधे रंजित थयेल देव-विद्याधरो ज्यां रमता हता, (2) चोतरफ प्रसरता कुसुम-परिमलथी आकृष्ट थयेल ज्यां मधुकरो अन्य उद्यानमां जवानी दरकार न करतां ममता तत, (3) जिनेश्वरने आवता जाणी पवनथी डोलता पल्लवरूप हस्तवडे जे चिरकाळे जोवामां आवेल प्रियजननी जेम सत्व2 ए पोसावतुंडोय, (4) मदभरथी परवश थयेला मयूरोना कलरववडे जे स्वागत जाणे करतुं होय, पडतां अनेक पुष्पोना ढगला 43 29o मध्य (=पूआनी सामग्री) अपातुंडाय (5) एम पोतानी रमणीयताथी नंदनवननी शोभाने परास्त करनार अने जगदीशना चरणथी जे पावन थयेल छ तेनु पनि हु~ 27 श? (7) Page #317 -------------------------------------------------------------------------- ________________ 626 श्रीमहावीरचरित्रम् एवंविहंमि तत्थ आगंतूण सिबियाओ ओयरिऊण सामी असोगवरपायवस्स मूले सयमेव अलंकार-कुसुमनिवहं ओमुयि। सा य कुलमयहरिया हंसलक्खणेणं पवरसाडएणं तं पेच्छमाणी, छिन्नमुत्ताकलावगलंतमुत्ताहलविब्भमाइं, अंसुयाइं विणिम्मुयमाणी, सदुक्खं रोयमाणी मन्नुभरखलंतक्खराए गिराए भयवंतं भणिउं पवत्ता 'कासवगोत्तुब्भूओऽसि पुत्त! सिद्धत्थपत्थिवसुओऽसि । नायकुलनहयलामलसारयरयणीमयंकोऽसि । / 1 / / वासिट्ठसगोत्तुब्भवतिसलादेवीए कुच्छिजाओऽसि । खत्तियजणतिलओऽसि य नवजोव्वणदिव्वदेहोऽसि । / 2 / / एवंविधे तत्र आगत्य शिबिकातः अवतीर्य स्वामी अशोकवरपादपस्य मूले स्वयमेव अलङ्कारकुसुमनिवहम् अवमुञ्चति । सा च कुलमहत्तरा हंसलक्षणेन प्रवरसाटकेन तं प्रेक्षमाणी = गृह्णन्ती छिन्नमुक्ताकलापगलन्मुक्ताफलविभ्रमानि अश्रूणि विनिमुञ्चन्ती, सदुःखं रुदन्ती मन्युभरस्खलदक्षरया गिरा भगवन्तं भणितुं प्रवृत्ता - 'काश्यपगोत्रोद्भूतः असि पुत्र! सिद्धार्थपार्थिवसुतः असि। ज्ञातकुलनभस्तलाऽमलशारदरजनीमृगाङ्कः असि । / 1 / / वाशिष्ठसगोत्रोद्भवत्रिशलादेव्याः कुक्षिजातः असि । क्षत्रियजनतिलकः असि च नवयौवनदिव्यदेहः असि । / 2 / / ए उद्यानमां आवी शिबिका परथी नीचे उतरी, अशोक वृक्षनी नीचे प्रभुए पोते ज अलंकार-पुष्पादिक उतारी मूक्यां. एटले पेली कुलवृद्धा, हंसलक्षण रेशमी वस्त्रमां तोडी नाखेल मोतीना झुमखामांथी नीकळता मोती समान ते जोती (= लेती) आंसुओ मूकती तथा दुःखपूर्वक रुदन करती ते शोकवडे अलित थती वाणीथी भगवंतने कहेवा लागी के "हे पुत्र! तुं काश्यप गोत्रमां जन्म्यो छे, सिद्धार्थ राजानो पुत्र छे अने ज्ञातकलरूप आकाशमां शरदपूनमना यंद्र समान छ, (1) वाशिष्ठ गोत्रमां उत्पन्न थयेल त्रिशलादेवीना उदरथी उत्पन्न थयेल छे, क्षत्रियोमां तिलक समान अने नवयौवनव हिव्य हैउधारी छ, (2) Page #318 -------------------------------------------------------------------------- ________________ 627 चतुर्थः प्रस्तावः गब्भावस्थाओच्चिय ऐसुकुमालोऽसि, सुंदरंगोऽसि । अप्पडिमरूवलायन्नकंतिपब्भारकलिओऽसि । / 3 / / तिहुयणविक्खायजसोऽसि, सयलविन्नाण-नीइनिउणोऽसि । ता कहमिममैदुक्करतवकम्मं संपवज्जिहिसि? ॥4॥ इह असिधारसरिच्छं महव्वयं वच्छ! अणुचरेयव्वं । घोरोवसग्गवेयणनिवहाओ न भाइयव्वं च । / 5 / / सुटुंछ-तुच्छभोयणवित्ती निच्चंपि एत्थ कायव्वा । गामागराइसु तहा पडिबंधमई विमोत्तव्वा । / 6 / / इय वच्छ! तुज्झ साहेमि केत्तियं मुणियसयलभावस्स । तह कहवि पयट्टेज्जसु जह सिवसोक्खं लहुं लहसि' / / 7 / / गर्भावस्थातः एव अतिसुकुमालः असि, सुन्दराङ्गः असि । अप्रतिमरूप-लावण्य-कान्तिप्राग्भारकलितः असि । / 3 / / त्रिभुवनविख्यातयशाः असि, सकलविज्ञाननीतिनिपुणः असि । तस्मात् कथमिदम् अतिदुष्करतपोकर्म सम्प्रव्रजिष्यसि? ॥4॥ इह असिधारासदृशं महाव्रतं वत्स! अनुचरितव्यम् । घोरोपसर्गवेदनानिवहेभ्यः न भेतव्यं च । / 5 / / शुद्धोञ्छ-तुच्छभोजनवृत्तिः नित्यमपि अत्र क्र्त्व्या। ग्रामाकरादिषु तथा प्रतिबन्धमतिः विमोक्तव्या । / 6 / / इति वत्स! तव कथयामि कियन्मात्रं ज्ञ्यात्स्क्ल्भाव्स्य्!॥ तथाकथमपि प्रवर्तस्व यथा शिवसौख्यं लघुः लभसे' / / 7 / / गर्भावस्थाथी ज अतिसुकमाल तथा सुंदर अंगयुक्त छे, अप्रतिम रूप, लावण्य अने कांतिवडे अद्भुत छे, (3) त्रिभुवनमां विख्यात अने समस्त विज्ञान तथा नीतिमां निपुण che, to आवुं अतिदुष्कर तप-अनुष्ठान शी शत पाणी ? (4) हे वत्स! असिधारा समान ए महाव्रतनुं बराबर पालन करजे, घोर उपसर्गनी वेदनाथकी जरा पण बीवुं नहि, (5) ए संयममां शुद्ध अने तुच्छ भिक्षावृति सदा करवानी छे, तथा गाम के नगरादिकमां रागनी बुद्धि छोडवानी छे. () हे वत्स! समस्त भावने जाणनार एवा तने कहेवानुं केटलुं होय? माटे एवी रीते प्रवजे के मोक्षसुख सत्वर पामे' (7) Page #319 -------------------------------------------------------------------------- ________________ 628 श्रीमहावीरचरित्रम एत्थंतरंमि नीसेससयणवग्गेण परिगओ राया। आणंदामंदगलंतनयणबाहप्पवाहेण । / 8 / / अभिवंदिऊण चरणे जिणिंदसिरिवद्धमाणसामिस्स । एगंतमवक्कंतो दुस्सहविरहग्गिसंतत्तो । / 9 / / जुम्मं । कुलमयहरियावयणं तहत्ति पडिसुणिय जिणवरो वीरो। सयमेव पंचमुट्ठियलोयं काउं समारद्धो । / 10 / / ते य केसे सामिकरयलपल्हथिए सुरिंदो नियदेवदूसंचलेणं ईसिविणमियसरीरो सम्म पडिच्छइ, कमेण य निव्वत्तियंमि लोयकम्मे जिणं अणुन्नविऊण तं कुंतलकलावं मेहपडलं व सामलं, दुज्जणहिययं व कुडिलं खीरोयसलिले पक्खिवै, दिव्वतूरनिनायं मणुस्समंगलुग्गारहलबोलं च निवारेइ । अह मग्गसिरकिण्हदसमीए पच्छिमण्हसमए हत्थुत्तरनक्खत्ते वट्टमाणे सयमेव अत्रान्तरे निःशेषस्वजनवर्गेण परिगतः राजा। आनन्दाऽमन्दगलन्नयनबाष्पप्रवाहेन । / 8 / / अभिवन्द्य चरणयोः जिनेन्द्रश्रीवर्धमानस्वामिनः । एकान्तमपक्रान्तः दुःसहविरहाऽग्निसन्तप्तः । / 9 / / युग्म्म्। कुलमहत्तरवचनं तथेति प्रतिश्रुत्य जिनवरः वीरः । स्वयमेव पञ्चमुष्टिकलोचं कर्तुं समारब्धवान् । / 10 / / तान् च केशान् स्वामिकरतलपर्यस्तान सुरेन्द्रः निजदेवदूष्याऽञ्चलेन इषद्विनामितशरीरः सम्यक् प्रतीच्छति, क्रमेण च निर्वर्तिते लोच(=केशलुञ्चन)कर्मणि जिनम् अनुज्ञाप्य तं कुन्तलकलापं मेघपटलमिव श्यामम्, दुर्जनहृदयमिव कुटिलं क्षीरोदकसलिले प्रक्षिपति, दिव्यतूरनिनादं मनुष्यमङ्गलोद्गारकलकलं च निवारयति । अथ मृगशीर्षकृष्णदशम्याः पश्चिमाहन्समये हस्तोत्तरनक्षत्रे वर्तमाने स्वयमेव सम्बुद्धः भगवान् 'नमोऽस्तु एवामां पोताना बधा स्वजनो सहित, आनंदथी अमंद अश्रु-जळना प्रवाहने मूकतो, (8) राजा भगवंतना चरणमां नमी, दुस्सह विरहाग्निथी संतप्त थएल ते एक बाजु बेठो. (9) एटले कुलवृद्धानुं पूर्वोक्त वचन स्वीकारतां भगवंते पोते पांच मुष्टिथी लोन्च कर्यो. (10) त्यां प्रभुना हाथमां रहेला केश इंद्र जरा शरीर नमावी पोताना देवदूष्यना छेडामां लीधा. पछी अनुक्रमे लोच-कर्म निवृत्त थतां प्रभुनी आज्ञा लै, मेघपटल समान श्याम अने दुर्जन हृदयनी जेम कुटिल ते केशोने तेणे क्षीरसागरमां नाख्या. त्यां दिव्य वाद्य-नाद अने मनुष्योना मंगलोद्गारनो ध्वनि बंध करवामां आव्यो. एटले मागशरनी कृष्ण दशमीए पाछला पहोरे हस्तोत्तर नक्षत्र वर्ततां स्वयंबुद्ध प्रभु पोते-"सिद्धोने नमस्कार थाओ! एम कही "हुं सामायिक आदरुं छुं अने पापना योगने त्रिविधे त्रिविध वोसिरावुं छुं" ए प्रमाणे चारित्र le che." Page #320 -------------------------------------------------------------------------- ________________ चतुर्थः प्रस्तावः 629 संबुद्धो भयवं 'नमोत्थु णं सिद्धाणं तिकट्टु 'करेमि सामाइयं सव्वं सावज्जं तिविहं तिविहेणं वोसिरामि त्ति चारित्तं पडिवज्जए । एत्थ य पत्थावे अंबरतलट्ठिएण भूमितलगएण य देव-देविविज्जाहर-नरविसरेण विमुक्को भगवओ चाउद्दिसिंपि झंकारमुहलभसलविलुप्पमाणो, सुगंधियसयलजीवलोओ पिंगलियगयणमंडलो पवरवासचुन्नो, बहलधूमसिहाजालुच्छाइयदिसामुहो ठाणठाणेसु ठविओ डज्झंतागुरु-कुरंगमय-मीणुग्गार - कप्पूरधूवघडियनिवहो, पहयाओ असंखसंखघोसुम्मिस्स- भंभा-मुइंग-मद्दल - काहला - तिलिम - हुडुक्क ढक्काओ, कओ य निब्भरभरियभुवणंतरालो जयजयारवोत्ति । / अह चत्तवसण-भूसण-मल्लस्स पुरंदरेण जयगुरुणो । वामंसतले नसियं अदूसियं देववरदूसं ॥1॥ नीसामन्ने सामन्नगुरुभरे तह जिणेण उक्खित्ते । काउं साहिज्जंपिव मणपज्जवणाणमुप्पण्णं ॥2॥ सिद्धेभ्यः' इति कृत्वा 'करोमि सामायिकं सर्वं सावद्यं त्रिविधं त्रिविधेन व्युत्सृजामि' इति चारित्रं प्र्तिप्द्य्ते। अत्र च प्रस्तावे अम्बरतलस्थितेन भूमितलगतेन च देव-देवी- विद्याधर-नरविसरेण विमुक्तः भगवतः चतुर्दिक्षु झङ्कारमुखरभसलविलुप्यमाणः सुगन्धितसकलजीवलोकः पिङ्गलितगगनमण्डलः प्रवरवासचूर्णः, बहुधूमशिखाज्वालोच्छादितदिङ्मुखः स्थानेषु स्थानेषु स्थापितः दह्यमानाऽगरु-कुरङ्गमद-मीनोद्गारकर्पूरधूपघटितनिवहः, प्रहताः असङ्ख्यशङ्खघोषोन्मिश्र-भम्भा-मृदङ्ग-मर्दल-काहल-तिलिम-हुडुक्क-ढक्काः, कृतश्च निर्भरभृतभुवनाऽन्तरालः जयजयाऽऽरवः । अथ त्यक्तवसन-भूषण-माल्यस्य पुरन्दरेण जगद्गुरोः । वामांसतले न्यस्तम् अदूषितं देववरदृष्यम् । / 1 / / निःसामान्ये श्रामण्यगुरुभारे तथा जिनेन उत्क्स्सिप्ते। कर्तुं साहाय्यमिव मनःपर्यवज्ञानमुत्पन्नम् । / 2 / / आ वखते आकाशमां रहेला तथा भूमितलपर रहेला देव, देवी, विद्याधर तथा मनुष्योए भगवंतनी चोतरफ, झंकार करता भमराने अदश्य करनार सकल जीव-लोकने सुगंधी करनार तथा आकाशतलने पीळुं बनावनार एवो प्रवर वासक्षेप उडाव्यो, तेमज भारे धूम-शिखाथी दिशाओने आच्छादित करनार अने बळता अगरु, कस्तूरी, अंबर, कपूरना धूपवाळी धूपधानीओ स्थाने स्थाने मूकवामां आवी, अनेक शंखना अवाजथी मिश्रित भंभा, मृदंग, मर्दुल, काहल, तिलिम, हुडुक्क, ढक्का वगाडाई अने भुवनना खाली भागने पूरनार जय जयारव उछळी रह्यो. एवामां वस्त्र, भूषण अने पुष्पने तजनार एवा भगवंतना वाम स्कंधपर पुरंदरे अषित देवदूष्य वस्त्र मूक्युं. (1) एम असाधारण श्रामण्यनो मोटो भाग जिनेश्वरे उपाडतां जाणे सहाय करवा आव्युं होय तेम मनःपर्यवज्ञान उत्पन्न थयुं. (2) Page #321 -------------------------------------------------------------------------- ________________ 630 श्रीमहावीरचरित्रम ओलंबियभुयपरिहो बाढं निक्कसियमोहमाहप्पो । मेरुव्व निप्पकंपो काउस्सग्गे ठिओ भयवं । / 3 / / चउविहदेवनिकाओ नयरजणो नरवई य नमिऊण । जयनाहं भत्तीए नियनियठाणे पडिनियत्तो । / 4 / / iya uttmgunngnnvddhmaannsirivddhmaanncriyNmi| सग्गापवग्गसंगमलच्छीण निवासभवणंमि । / 5 / / गब्भावयार-जम्मण-दिक्खाकल्लाणकहणपडिबद्धो । संपत्तो पज्जंतं चउत्थओ एस पत्थावो ॥6 ॥ जुम्मं । ई सिरिगुणचंदगणिरइए सिरिमहावीरचरिए चउत्थो पत्थावो अवलम्बितभुजपरिधः बाढं निष्कृष्टमोहमाहात्म्यः । मेरुः इव निष्प्रकम्पः कायोत्सर्गे स्थितः भगवान् । / 3 / / चतुर्विधदेवनिकायः नगरजनः नरपतिश्च नत्वा । जगन्नाथं भक्त्या निजनिजस्थाने प्रतिनिवृत्तः । / 4 / / इति uttmgunngnnvrddhmaanshriivrddhmaancritre| स्वर्गापवर्गसङ्गमलक्ष्मीणां निवासभवने । / 5 / / ग्र्भाव्तार्-ज्ञ्म्-दीक्स्साक्ल्यान्न्क्थ्न्प्र्तिब्द्ध्ः। सम्प्राप्तः पर्यन्तं चतुर्थकः एषः प्रस्तावः ॥6॥ युग्मम् । इति श्रीगुणचन्द्रगणिरचिते श्रीमहावीरचरिते चतुर्थः प्रस्तावः । पोतानी भुजारूप परिधाने अवलंबी मोहना महाभ्यने अत्यंत परास्त करनार अने मेरूनी जेम निष्कप मेव स्वामी योत्सर्गे 26 ॥ (3) चतुर्विध देवो, नगरजनो अने राजा भक्तिथी प्रभुने नमीने पोतपोताना स्थान प्रत्ये पाछा फर्या. (4) ए प्रमाणे उत्तम गुण-गणथी वर्धमान, स्वर्ग-मोक्षनी लक्ष्मीना निवासभवनसमान श्री वर्धमानस्वामीना चारित्रमां गर्भावतार, जन्म अने दीक्षा कल्याणकना कथनवडे प्रतिबद्ध एवो आ चतुर्थ प्रस्ताव संपूर्ण thayo. (5) Page #322 -------------------------------------------------------------------------- Page #323 -------------------------------------------------------------------------- Page #324 -------------------------------------------------------------------------- ________________ * प्रकाशक - श्री दिव्यदर्शन ट्रस्ट ISBN 978-81-925531-1-5 97881925531151