________________
५३१
चतुर्थः प्रस्तावः
खणमेत्तस्सऽवसाणे समत्थघंटारवंमि उवसंते। हरिणेगमेसिदेवो भणइ सुरे अवहिए जाए ।।७।।
'भो भो तियसा! सक्को तुब्भे आणवइ जह लहुं एह।
जेण जिणजम्ममज्जणमहूसवो कीरए इण्हिं' ।।८।। इय आणत्तियमायन्निऊण परिमुक्कसेसवावारा। मुणियजिणनाहमज्जणमहूसवा हरिसिया तियसा ।।९।।
तो मज्जणपोक्खरिणीए अंति, बहुविहजलेण मज्जणु करेंति । कप्पूरमिस्सचंदणरसेण, आलिंपहि देहु सुबंधुरेण ||१०||
क्षणमात्रस्याऽवसाने समस्तघण्टारवे उपशान्ते। हरिणैगमेषी देवः भणति सुरेषु अवहितेषु जातेषु ।।७।।
_ 'भोः भोः त्रिदशाः! शक्रः युष्माकम् आज्ञापयति यथा लघुः आगच्छत ।
येन जिनजन्ममज्जनमहोत्सवः क्रियते इदानीम् ।।८।। इति आज्ञप्तिम् आकर्ण्य परिमुक्तशेषव्यापाराः । ज्ञातजिननाथमज्जनमहोत्सवाः हृष्टाः त्रिदशाः ।।९।।
ततः मज्जनपुष्करिण्यां यान्ति, बहुविधजलेन मज्जनं कुर्वन्ति। कर्पूरमिश्रचन्दनरसेन आलिम्पन्ति देहं सुबन्धुरेण ।।१०।।
ક્ષણવાર પછી બધો ઘંટારવ શાંત થતાં અને દેવો સાવધાન થતાં હરિબૈગમેષી દેવ કહેવા લાગ્યો કે
(७)
3 al! छंद्र भने आशा ७३ । तमे सत्१२ आपो, ॥२५13 अत्यारे नेश्वरनी ४न्माभिषे = स्नात्रमहोत्सव ४२वानो छ.' (८)
એ પ્રમાણે ઇંદ્ર-આજ્ઞા સાંભળી, શેષ કાર્યથી નિવૃત્ત થઇ દેવતાઓ, જિનનાથનો મજ્જનોત્સવ સાંભળીને मारे ४ पाभ्या. ()
પછી દેવો સ્નાન-વાવડીમાં જઇ, વિવિધ જળવડે સ્નાન અને કપૂરમિશ્રિત સુંદર ચંદનરસવડે શરીરે લેપન १२वा साया. (१०)