SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः ३९९ तत्तो सव्वहा आणेज्जह, नन्नहा भोयणमहं करिस्सामि, तओ सव्वत्थ निउणं निउणं निरूवंता पत्ता एत्तियं भूमिभागं, एत्थ आगएहि य निसामिओ तुम्ह सद्दो । 'को पुण भीसणे मसाणे एत्तियवेलं होहि त्ति कोऊहलेण सुणंतेहिं कुमारपच्चाणयणकालागएहिं पुरा तुम्ह निसुयसद्दाणुमाणेण पच्चभिन्नायत्ति । ता कुणह पसायं जयसेहरकुमारजीवियदाणेण ।' एत्थंतरे विण्णायपरमत्थेण भणियं पत्थिवेण 'भो महासत्त! परिचय फरुसभावं, पणयभंगभीरूणि भवंति सप्पुरिसहिययाणि, ता अंगीकरेसु एएसि पत्थणं ।' घोरसिवेण भणियं - महाराय ! बाढं विरत्तं मम रज्जादीहिंतो चित्तं । गाढपावनिबंधणं खु एयं ।' रण्णा भणियं मा मेवं जंपेसु, जओ सन्नायं दिसओ, विसिट्ठमुणिणो पालितयस्साणिसं, सासिंतस्स विसिठ्ठनीइ मणुए दाणाई दिंतस्स य । वयं सर्वासु दिक्षु तवाऽवलोकनार्थम् भणिताः च अरे! शीघ्रं यत्र प्रेक्षध्वे तं महानुभावं तत्तः सर्वथा आनयत, नान्यथा भोजनम् अहं करिष्यामि । ततः सर्वत्र निपुणं निपुणं निरूपयन्तः प्राप्ताः एतावन्तं भूमिभागम् । अत्र आगते एव च निश्रुतः तव शब्दः । 'कः पुनः भीषणे स्मशाने एतावद्वेलां भविष्यति' इति कौतूहलेन श्रुण्वद्भिः कुमारप्रत्यानयनकालाऽऽगतैः पुरा तव निश्रुतशब्दानुमानेन प्रत्यभिज्ञातः इति। तस्मात् कुरु प्रसादं जयशेखरकुमारजीवितदानेन ।' अत्रान्तरे विज्ञातपरमार्थेन भणितं पार्थिवेन 'भोः महासत्त्व! परित्यज परुषभावम्, प्रणयभङ्गभीरूणि भवन्ति सत्पुरुषहृदयानि, तस्माद् अङ्गीकुरु एतेषां प्रार्थनाम्।' घोरशिवेन भणितं 'महाराज ! बाढं विरक्तं मम राज्यादिभिः चित्तम् । गाढपापनिबन्धनं खलु एतद् ।' राज्ञा भणितं ‘मा मा एवं जल्प, यतः सन्यायम् (उप)दिशतः, विशिष्टमुनीन् पालयतः अनिशम्, शासतः विशिष्टनीतिं मनुजान् दानानि ददतः च । અમારા સાંભળવામાં આવ્યો.’ એટલે-‘આ વખતે ભીષણ મસાણમાં કોણ હશે?' એમ કુતૂહલથી સાંભળતાં, વળી કુમારને તે વખતે લાવવા માટે આવેલ અમોએ પૂર્વે તમારો શબ્દ સાંભળેલ હોવાથી અમે એ અનુમાનથી તમને ઓળખી લીધા; માટે હવે જયશેખર કુમારને જીવિત-દાન આપવાની મહેરબાની કરો.' એવામાં પરમાર્થને જાણનારા રાજાએ જણાવ્યું-‘હે મહાસત્ત્વ! કઠોર ભાવનો ત્યાગ કરો. સત્પુરુષોનાં હૃદય સ્નેહ-ભંગમાં ભીરૂ-બીકણ હોય છે, માટે એમની પ્રાર્થનાનો સ્વીકાર કરો. ઘોરશિવ બોલ્યો-‘હે મહારાજ! રાજ્યાદિક થકી મારૂં ચિત્ત અત્યંત વિરક્ત થયું છે, કારણ કે એ ગાઢ પાપના કારણરૂપ છે.’ રાજાએ કહ્યું-‘એમ ન બોલો, કારણકે સન્યાય બતાવતાં, વિશિષ્ટ મુનિઓનું રક્ષણ કરતાં, લોકોને નિરંતર શ્રેષ્ઠનીતિથી શાસન કરતાં અને
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy