SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ५९७ चतुर्थः प्रस्तावः परिपालणपरो, परिमुक्कण्हाण-विलेवणपमुहसरीरसक्कारो, फासुओदगेण कयहत्थपायपक्खालणाइकायव्वो जिणिंदो ठिओ वरिसमेगं || तहिं च परिमुक्काभरणोऽवि हु ण्हाणविलेवणविवज्जिओऽवि जिणो। जुगबुग्गयबारससूरतेयलच्छिं समुव्वहइ ।।१।। सयणोवरोहणेहेण धरियगिहसरिसबज्झवेसोऽवि । लक्खिज्जइ जयनाहो संजमरासिव्व पच्चक्खो ।।२।। सा कावि गिहगयस्सवि जिणस्स मज्झत्थया पवित्थरिया । जा निग्गहियमणाणवि मुणीण चित्तं चमक्केइ ।।३।। विलेपनप्रमुखशरीरसत्कारः, प्रासुकोदकेन कृतहस्त-पादप्रक्षालनादिकर्तव्यः जिनेन्द्रः स्थितः वर्षमेकम्। तदा च - परिमुक्ताऽऽभरणः अपि खलु स्नान-विलेपनविवर्जितः अपि जिनः। युगपदुद्गतद्वादशसूर्यतेजोलक्ष्मी समुद्वहति ।।१।। स्वजनोपरोधस्नेहेन धृतगृहसदृशबाह्यवेशः अपि । लक्ष्यते जगन्नाथः संयमराशिः इव प्रत्यक्षः ।।२।। सा काऽपि गृहगतस्याऽपि जिनस्य मध्यस्थता प्रविस्तृता। या निगृहीतमनसामपि मुनीनां चित्तं चमत्करोति ।।३।। જળવડે હસ્ત-પાદાદિકનું પ્રક્ષાલન કરતાં પ્રભુને એક વરસ વ્યતીત થયું. આ વખતે પ્રભુ આભરણરહિત અને સ્નાન, વિલેપનાદિકથી વર્જિત છતાં એકીસાથે એકત્ર થયેલા બાર સૂર્યની તેજसमान धा२५। ७२ . (१) વળી સ્વજનોના ઉપરોધથી બાહ્ય ગૃહસ્થ-વેશને ધારણ કર્યા છતાં ભગવંત સાક્ષાત્ સંયમરાશિ સમાન भासत हता, (२) તેમજ પોતે ગૃહસ્થ છતાં પ્રભુનો મધ્યસ્થભાવ એવો અદ્ભુત દેખાતો કે જે જિતેંદ્રિય મુનિઓના મનને પણ यभत्र ५मातो. (3)
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy