________________
५९७
चतुर्थः प्रस्तावः परिपालणपरो, परिमुक्कण्हाण-विलेवणपमुहसरीरसक्कारो, फासुओदगेण कयहत्थपायपक्खालणाइकायव्वो जिणिंदो ठिओ वरिसमेगं || तहिं च
परिमुक्काभरणोऽवि हु ण्हाणविलेवणविवज्जिओऽवि जिणो। जुगबुग्गयबारससूरतेयलच्छिं समुव्वहइ ।।१।।
सयणोवरोहणेहेण धरियगिहसरिसबज्झवेसोऽवि ।
लक्खिज्जइ जयनाहो संजमरासिव्व पच्चक्खो ।।२।। सा कावि गिहगयस्सवि जिणस्स मज्झत्थया पवित्थरिया । जा निग्गहियमणाणवि मुणीण चित्तं चमक्केइ ।।३।।
विलेपनप्रमुखशरीरसत्कारः, प्रासुकोदकेन कृतहस्त-पादप्रक्षालनादिकर्तव्यः जिनेन्द्रः स्थितः वर्षमेकम्। तदा च -
परिमुक्ताऽऽभरणः अपि खलु स्नान-विलेपनविवर्जितः अपि जिनः। युगपदुद्गतद्वादशसूर्यतेजोलक्ष्मी समुद्वहति ।।१।।
स्वजनोपरोधस्नेहेन धृतगृहसदृशबाह्यवेशः अपि ।
लक्ष्यते जगन्नाथः संयमराशिः इव प्रत्यक्षः ।।२।। सा काऽपि गृहगतस्याऽपि जिनस्य मध्यस्थता प्रविस्तृता। या निगृहीतमनसामपि मुनीनां चित्तं चमत्करोति ।।३।।
જળવડે હસ્ત-પાદાદિકનું પ્રક્ષાલન કરતાં પ્રભુને એક વરસ વ્યતીત થયું. આ વખતે
પ્રભુ આભરણરહિત અને સ્નાન, વિલેપનાદિકથી વર્જિત છતાં એકીસાથે એકત્ર થયેલા બાર સૂર્યની તેજसमान धा२५। ७२ . (१)
વળી સ્વજનોના ઉપરોધથી બાહ્ય ગૃહસ્થ-વેશને ધારણ કર્યા છતાં ભગવંત સાક્ષાત્ સંયમરાશિ સમાન भासत हता, (२)
તેમજ પોતે ગૃહસ્થ છતાં પ્રભુનો મધ્યસ્થભાવ એવો અદ્ભુત દેખાતો કે જે જિતેંદ્રિય મુનિઓના મનને પણ यभत्र ५मातो. (3)