________________
३४९
चतुर्थः प्रस्तावः
करकलियनिसियकत्तियनियंतकसिणप्पमोलिजडिसंगो। अह तिव्वगव्वघोरं घोरसिवो भणिउमाढत्तो ।।८।।
'रे रे दुट्ठनराहिव! विलज्ज निस्सत्त मा पलाइहिसि ।
सुयविसयतिक्खदुक्खाओ जेण मोएमि तं झत्ति' ।।९।। रण्णा पढियं 'मा गज्ज निष्फलं पहर रे तुमं पढमं । न कयाइवि अम्ह कुले पढमपहारो कओ रिउणो' ।।१०।।
तत्तो विचित्तवग्गणसुनिउणकरणप्पयारकुसलेण।
घोरसिवेणं रन्नो पवाहिया कत्तिया कंठे ।।११।। करकलितनिशितकर्तिकानिकृन्तत्कृष्णाऽत्ममौलीजटिसङ्गः । अथ तीव्रगर्वघोरं घोरशिवः भणितुमारब्धवान् ।।८।।
'रे रे दुष्टनराधिप! विलज्ज! निःसत्व! मा पलेष्यसि ।
सुतविषयतीक्ष्णदुःखाद् येन मोचयामि त्वं झटिति' ।।९।। राज्ञा पठितं 'मा गर्ज निष्फलम्, प्रहर रे त्वं प्रथमम् । न कदाचिदपि अस्माकं कुले प्रथमप्रहारः कृतः रिपौ' ||१०।।
ततः विचित्रवल्गनसुनिपुणकरणप्रकारकुशलेन । घोरशिवेन राज्ञः प्रवाहिता कर्तिका कण्ठे ।।११।।
તેમજ હાથમાં રહેલ તીક્ષ્ણ કાતરવતી શિરપરની કૃષ્ણ જટાને કાપતો એવો ઘોરશિવ ગર્વથી ભારે ગર્જના 5रीने 540 पायो (८) - ___ हुष्ट न२३५! अरे! निब°°४! ३! निःसत्त्व! तुं वे मा ४तो नल, ४थी पुत्र विषयन ती! हुममाथी तने सत्यारे ४ भुत ७३. (८)
ત્યારે રાજા બોલ્યો-“અરે! નકામી ગર્જના ન કર, પણ પહેલો પ્રહાર તું કર. અમારા કુળમાં કદાપિ કોઇએ शत्रुने प्रथम प्रहा२ ४२८ नथी.' (१०)
એટલે વિચિત્ર પ્રકારે ચાલાકીથી કૂદવાની ક્રિયાની પદ્ધતિમાં કુશળ એવા ઘોરશિવે રાજાના ગળાપર કાતર यसावी. (११)