________________
४४८
श्रीमहावीरचरित्रम्
विन्नाओ य विसिट्ठागिईए जहा 'नूणं कोई एस महापुरिसो त्ति । तओ अब्भुट्ठिऊण सपणयं क्या उचियपडिवत्ती । दंसिओ गिहस्स एगदेसो । निक्कारणवच्छल्लयाए य भायरं व तं उवयरिउमाढत्तो। कुमारोऽवि तत्थट्ठिओ सजूहभट्ठोव्व पवंगमो दिणगमणियं कुणतो अच्छइ । अन्नया य पुव्वसमाणियंमि निट्ठियंमि दविणजाए पाडलेण भणियं-कुमार! महायस निव्ववसायाणं केरिसो निव्वाहो ?, ता परिचयसु आलस्सं, गिण्हसु ममारामस्स एगदेसं, समुचि कुसुमाइं, गुंथिऊण य विविहमालाओ विक्किणसु रायमग्गंमि जहा सुहेण चेव निव्वहइ तुह परिग्गहोत्ति ।
तओ-'जह जह वाएइ विही विसरिसकरणेहिं निठुरं पडहं । धीरा पहसितवयणा नच्चंति तहा तह च्चेव' ||१||
इय चिंतिऊण खत्तधम्माणणुरूवंपि तयणुरोहेण पडिवन्नमेयं कुमारेण । पइदियहं च इति। ततः अभ्युत्थाय सप्रणयं कृता उचितप्रतिपत्तिः । दर्शितः गृहस्य एकदेशः । निष्कारणवत्सलतया च भ्रातारम् इव तम् उपचरितुम् आरब्धवान्। कुमारः अपि तत्रस्थितः स्वयूथभ्रष्टः इव प्लवङ्गमः दिनगमनिकां कुर्वन् आस्ते । अन्यदा च पूर्वसमानीते निष्ठिते द्रविणजाते पाटलेन भणितं 'कुमार! महायशः! निर्व्यवसायानां कीदृशः निर्वाहः? । तस्मात् परित्यज आलस्यम्, गृहाण ममाऽऽरामस्य एकदेशम्, समुच्चिनु कुसुमानि, ग्रथित्वा च विविधमालाः विक्रीणीहि राजमार्गे यथा सुखेन एव निर्वहति तव परिग्रहः' इति । ततः
'यथा यथा वादयति विधिः विसदृशकरणैः निष्ठुरं पटहम् । धीराः प्रहसितवदनाः नृत्यन्ति तथा तथा एव' ||१||
इति चिन्तयित्वा क्षत्रधर्माऽननुरूपमपि तदनुरोधेन प्रतिपन्नमेतत् कुमारेण । प्रतिदिवसं च सह शीलमत्या
વત્સલતાથી પાટલ એક ભ્રાતાની જેમ તેની ભક્તિ કરવા લાગ્યો. કુમાર પણ ત્યાં રહેતાં પોતાના ટોળાથી ભ્રષ્ટ થયેલ વાનરની જેમ દિવસો પસાર કરવા લાગ્યો.
એકદા પૂર્વે લાવેલ દ્રવ્ય ખલાસ થતાં પાટલે કુમારને કહ્યું-‘હે ભદ્ર! મહાયશ! વ્યવસાય વિના નિર્વાહ કેમ ચાલે? માટે આલસ્ય તજી મારા બાગનો એક ભાગ લ્યો. ત્યાં પુષ્પો વીણી, વિવિધ માળાઓ ગુંથીને રાજમાર્ગ પર વેચો, કે જેથી તારો નિર્વાહ સુખે ચાલી શકે.' એટલે તે ચિંતવવા લાગ્યો કે
‘વિધાતા વિસદેશ કારણોથી જે જે પ્રકારે નિષ્ઠુર પટહ વગાડે, તે તે પ્રકારે ધીર પુરુષો હસતે મુખે નાચે છે.’ (૧) એમ ધારી ક્ષત્રિયધર્મને અયોગ્ય છતાં તેના આગ્રહથી કુમારે તે સ્વીકારી લીધું.