SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रस्तावः इय चिंतिऊण जक्खं वेसमणं आणवेइ वज्जहरो । 'निक्खमणदाणजोग्गं खिव कणगं जिणगिहंमित्ति ।।९।। ५९९ इमं च सोच्चा धरणिवट्ठचुंबिणा मत्थएण पडिच्छिऊण सुरिंदसासणं कयकिच्चमप्पाणं मन्नंतो वेसमणो तिरियजंभगे देवे आणवेइ । तेऽवि तहत्ति विणण पडिसुणित्ता जिणिदमंदिरे तरुणतरणिसप्पगासं चामीयररासिं वरिसंति । तओ भयवं पइदियहं तिय- चउक्क-चच्चरचउम्मुह-महापहपहेसु अन्नेसु य तहाविहट्ठाणेसु बहूणं सणाहाण य, अणाहाण य, पंथिया य, करोडियाण य, कप्पडियाण य, वाहियाण य, वइदेसियाण य, रिणपीडियाण य, दोगच्चसंतावियाण य, अन्नेसिंपि धणाभिलासीण अणिवारियप्पसरं वरवरियाघोसणापुव्वयं कणगं सययं दवावेइ। तं च महया पबंधेण दिज्जमाणं अट्ठलक्खाहिगएगहिरन्नकोडीमेत्तं एगदिणेणं निट्टविज्जइत्ति । इति चिन्तयित्वा यक्षं वैश्रमणं आज्ञापयति वज्रधरः । ‘निष्क्रमणदानयोग्यं क्षिप कनकं जिनगृहे इति ।।९।। इदं च श्रुत्वा पृथिवीपृष्ठचुम्बितेन मस्तकेन प्रतीच्छ्य सुरेन्द्रशासनं कृतकृत्यमात्मानं मन्यमानः वैश्रमणः तिर्यग्जृम्भकान् देवान् आज्ञापयति । तेऽपि तथेति विनयेन प्रतिश्रुत्य जिनेन्द्रमन्दिरे तरुणतरणिसप्रकाशं चामीकरराशिं वर्षयन्ति। ततः भगवान् प्रतिदिवसं त्रिक-चतुष्क - चत्वर - चतुर्मुख - महापथेषु अन्येषु च तथाविधस्थानेषु बहुभ्यः सनाथेभ्यः च, अनाथेभ्यः च, पथिकेभ्यः च, करोटिकेभ्यः च, कार्पटिकेभ्यः च, व्याधिकेभ्यः च, वैदिशिकेभ्यः च, ऋणपीडितेभ्यः च दौर्गत्यसन्तापितेभ्यः च, अन्येभ्यः अपि धनाऽभिलाषिभ्यः अनिवारितप्रसरं वरवरिकाघोषणापूर्वकं कनकं सततं दापयति । तच्च महता प्रबन्धेन दीयमानम् अष्टलक्षाऽधिकैकहिरण्यकोटिमात्रम् एकदिनेन निष्ठाप्यते । એમ ચિંતવી તેણે વૈશ્રમણ યક્ષને આદેશ કર્યો કે-દાન-યોગ્ય સુવર્ણ જિનેશ્વરના ભવનમાં ભરો.’ (૯) એમ સાંભળતાં ધરણીતલ સુધી નમતા મસ્તકે ઇંદ્રની આજ્ઞા સ્વીકારી પોતાને કૃતકૃત્ય માનતા વૈશ્રમણે તિર્યÑભક દેવોને આજ્ઞા કરી, એટલે તેઓ વિનયપૂર્વક તે વચન માની, તરુણ સૂર્યના તેજ સમાન કનકરાશિ પ્રભુના મંદિરમાં વરસાવા લાગ્યા. ત્યાં ભગવંત પ્રતિદિવસ ત્રિક, ચતુષ્ક, ચત્વર, ચઉમુખ પ્રમુખ મોટા માર્ગો૫૨, तेम४ जीभ तेवां स्थानोपर अनेड सनाथ } अनाथोने, पथिहोने, भिक्षुडोने, अर्थटिडोने, रोगीखोने, વૈદેશિકોને, ઋણથી દબાયેલાને, દરિદ્રોને તેમજ બીજા ધનના અભિલાષીઓને કંઇપણ અટકાવ વિના વર માગો' એવી ઘોષણાપૂર્વક સતત કનક-દાન અપાવવા લાગ્યા. તે મોટા પ્રબંધપૂર્વક આપતાં એક દિવસમાં એક કોટી ને આઠ લાખ સુવર્ણ સમાપ્ત થતું.
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy