________________
३३६
श्रीमहावीरचरित्रम् एरिसकज्जे सहाया? को य मे पुरिसयारो? का वा पुव्वकम्मपरिणइत्ति खणं किंकायव्वयमूढयं अणुभविय तव्वेलं चेव अंगीकयसत्तभावो एवं सम्मं परिभाविउं पवत्तो
परलोयपवत्ताणं जइवि सुएहिं न होइ साहारो। जं सव्वंसय उवरिं गओवि नगओ दुहं कुणइ ।।१।।
तहविय पुव्वनराहिवसंतइवुच्छेयदुक्खमक्खिवइ ।
मज्झ मणो पुव्वनरिंदरक्खिओ कुरुजणवओ य ।।२।। जुम्म। एत्यंतरे जायाइं समुड्डियभारुंड-कारंडव-हंस-चक्कवायकुलकोलाहलाउलियाई दिसिमुहाइं, वियलंतपभापसरो, विच्छाईभूओ तारयानियरो, पसरिया सिंदुररेणुपुंजपिंजरा सूरसारहिपभा, ताडियाइं पडह-मुरव-झल्लरि-भंभा-भेरी-भंकारभासुराइं पभायमंगलतूराइं, पुरुषकारः? का वा पूर्वकर्मपरिणतिः?' इति क्षणं किंकर्तव्यतामूढताम् अनुभूय तद्वेलाम् एव अङ्गीकृतसत्त्वभावः एवं सम्यक् परिभावयितुं प्रवृत्तः
परलोकप्रवृत्तानां यद्यपि सूतैः न भवति साधारः। यद् सर्वांशेन उपरि गतः अपि नागः दुःखं करोति ।।१।।
तथापि च पूर्वनराधिपसन्ततिव्युच्छेददुःखम् आक्षिपति।
मम मनः पूर्वनरेन्द्ररक्षितः कुरुजनपदः च ।।२।। युग्मम् ।। अत्रान्तरे जातानि समुड्डीनभारण्ड-कारण्ड-हंस-चक्रवाककुलकोलाहलाऽऽकुलितानि दिङ्मुखानि, विचलत्प्रभाप्रसरः, विच्छादीभूतः तारकनिकरः, प्रसृता सिन्दूररजःपुञ्जपिञ्जरा सूर्यसारथिप्रभा, ताडितानि पटह-मुरज-झल्लरी-भम्भा-भेरी-भङ्कारभास्वराणि प्रभातमङ्गलतूराणि, समुद्गतः कमलखण्डप्रचण्डजाड्य
પુનઃ સત્ત્વભાવ સ્વીકારી, રાજા સારી રીતે વિચારવા લાગ્યો કે-“પરલોકને માટે પ્રવૃત્ત થયેલા પુરુષોને જોકે પુત્રોની સહાયતાની જરૂર જ નથી, કારણ કે છેક ઉપર ગયેલ હાથી પણ પર્વતને તોડે છે, તેમ પુત્ર પણ મર્યાદા आणी ४di हु:५३५ थाय छ, (१)
તોપણ પૂર્વ રાજાઓની પરંપરાનો વિચ્છેદ થાય એ તથા પૂર્વના રાજાઓએ રક્ષા કરેલી છે તે આ કુરુદેશનો विया२ भा२। भनने थे छ. = ६:५ पहा रे छ. (२)
એવામાં ભારંડ, કારંડ, હંસ, ચક્રવાક પ્રમુખ પક્ષીઓના ઉછળેલા કોલાહલથી વ્યાપ્ત દિશાઓ થઈ, પ્રભાનો પ્રસાર થયો, તારાઓ ઝાંખા પડ્યા, સિંદૂરના રેણુપુંજ સમાન સૂર્ય-સારથિ અરૂણની પીળી પ્રભા પ્રસરવા લાગી, ५28, मृट्टा, आखर, ममा, मेरी, न.२ विगैरे सुं४२ मेवा प्रभातना भंगल-वाय in auni, भगोनी