SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ५२५ चतुर्थः प्रस्तावः अह विदिसिरुयगपव्वयवत्थव्वा चउ दिसाकुमारीओ। चित्ता य चित्तकणगा सतेय सोयामणीनाम ।।१७।। नमिउं तिसलादेवीं जिणं च विदिसासु चउसुवि निलीणा। सुंदरपईवहत्था जिणगुणनिवहं पगायंति ।।१८ ।। मज्झिमरुयगट्ठिइओ पुणोवि चत्तारि दिसिकुमारीओ। देवी रुया रुयंसा सुरुया रुयगावई नामा ।।१९।। आगंतुणं पुव्वक्कमेण नाभिं जिणस्स कप्पेंति। चउरंगुलपरिवज्जं ताहे वियरं परिखणिंति ।।२०।। तं नाभिनालमह तत्थ ठाविउं पंचवण्णरयणेहिं । पूरिंति तं समग्गं तदुवरि पीढं च बंधंति ।।२१।। अथ विदिग्रुचकपर्वतवास्तव्याः चतस्रः दिक्कुमार्यः । चित्रा च चित्रकनका सुतेजा, सौदामणीनामिकाः ।।१७।। नत्वा त्रिशलादेवीं जिनं च विदिक्षु चतुर्षु अपि निलीनाः । सुन्दरप्रदीपहस्ता जिनगुणनिवहं प्रगायन्ति ।।१८ ।। मध्यमरुचकस्थिताः पुनः अपि चतस्रः दिक्कुमार्यः । देव्यः रूपा, रूपांशा, सुरूपा, रूचकावती नामिकाः ।।१९।। आगत्य पूर्वक्रमेण नाभिं जिनस्य कृतन्ति। चतुरगुलपरिवर्जं तदा विवरं परिखनन्ति ।।२०।। तं नाभिनालम् अथ स्थापयित्वा पञ्चवर्णरत्नैः। पूरयन्ति तत् समग्रं तदुपरि पीठं च बध्नन्ति ।।२१।। પછી વિદિશા-રૂચકાદ્રિથકી ચિત્રા, ચિત્રકનકા, સુતેજા (સુપ) અને સૌદામની એ ચાર કુમારિકાઓ આવી, જિન તથા ત્રિશલાદેવીને નમી. સુંદર દીપક ધારણ કરી, જિનગુણ ગાતી તે ચારે વિદિશામાં ઉભી રહી. (१७/१८) મધ્યમ રૂચકપર્વતની રૂપા, રૂપાંશા, રૂચકાવતી અને સુરૂપા એ ચાર કુમારીઓ પૂર્વક્રર્મથી આવી, ચાર અંગુલ વર્જીને જિનના નાભિનાલને કાપી, ત્યાં એક ખાડો ખોદી, તેમાં નાભિનાલ મૂકી, તે બધો પાંચ વર્ણનાં રત્નોથી
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy