________________
४९८
आयरिओज्झाय-तवस्सि थेर-साहम्मियाण सेहाणं । कुल-गण- गिलाण संघे वेयावच्चमि वट्टंतो ।।१६।।
एएसिंपि तहाविहआवयवसजायदुत्थचित्ताणं । ओसहदाणाईहिं समाहिभावं च जणमाणो ।।१७।।
अक्खर-पय-गाह-सिलोगमेत्तयं सव्वया अपुव्वसुयं । अहिगयसुत्तत्थोऽविहु सुयाणुरागेण पढमाणो || १८ ||
भत्तिं तह बहुमाणं तद्दिट्ठत्थाण सम्मभावणयं । विहिगहणं चिय निच्चं सुयस्स सम्मं पयासिंतो ।।१९।।
आचार्योपाध्याय-तपस्वि - स्थविर - साधर्मिकानां शैक्षकाणाम् । कुल-गण-ग्लान-सङ्घानां वैयावृत्त्ये वर्तमानः ||१६||
श्रीमहावीरचरित्रम्
एतेषामपि तथाविधाऽऽपद्वशजातदुस्थचित्तानाम् । औषधदानादिभिः समाधिभावं च जनयन् ।।१७।।
अक्षर-पद-गाथा-श्लोकमात्रं सर्वदा अपूर्वश्रुतम्। अधिगतसूत्राऽर्थः अपि खलु श्रुतानुरागेण पठन् ।।१८।।
भक्तिं तथा बहुमानं तद्दृष्टाऽर्थानां सम्यग्भावनकम्। विधिग्रहणमेव नित्यं श्रुतस्य सम्यग् प्रकाशयन् ।।१९।।
आयार्य, उपाध्याय, तपस्वी, स्थविर, साधर्मिङ, नूतन दीक्षित, डुम गएा, ग्लान तथा संधना वैयावृत्यवैयावय्यभां प्रवर्तता; (15)
તેમજ તથાવિધ આપદના વશે ખિન્ન થતા એ જ મહાત્માઓને ઔષધ-દાનાદિકવડે સમાધિભાવ પ્રગટાવતા; (13)
અક્ષર, પદ, ગાથા, શ્લોક કે જે સર્વદા અપૂર્વશ્રુત છે, તે સૂત્રાર્થ ભણ્યા છતાં શ્રુતાનુરાગથી તેનો અભ્યાસ डरता, (१८)
તથા શ્રુતની ભક્તિ, બહુમાન, તેમાં બતાવેલ અર્થોનું સમ્યચિંતન, વિધિથી તેનું ગ્રહણ એ વિગેરે યથાર્થપણે नित्य प्राशता; (१८)