________________
श्रीवीरचरित्रस्य विषयानुक्रमः
प्रस्तावः -४ नन्दनजन्म प्रोष्ठिलाचार्याः देशना ...........
...............३२५ नृपो नरसिंहः चम्पकमाला देवी मन्त्रिवर्गः सुतचिन्ता, घोरशिवागमः मन्त्रसाधनं घोरशिवमूर्छा, श्रीभवनपुरं अवन्तिसेनो राजा वीरसेनविजयसेनौ राज्यं खेचरयुद्धं, गगनवल्लभे विजयराजसुतो जयशेखरः वैर्यमिततेजाः वीरसेनराजस्यापहारः, विजयसेनकृतो राज्याक्रमः, सोमदत्तगृहे स्थान प्रस्थानं योग्याचार्यो महाकालनामा प्रव्रज्या, अष्टशतेन होमः क्षत्रियैः, वैताढ्यगमनं चंपकमालाया ध्वजस्वप्नः, घोरशिवस्य राज्यं नरविक्रमाभिधानं हर्षपुराधिपदेवसेन-दुहितुर्वरणं, कालमेघमल्लजयः शीलवत्यै पितृशिक्षा पुरप्रवेशः, युवतीविभ्रमा जयकुञ्जरवशीकरणं, कुमारस्य प्रवास पाटलगृहे वासः, शीलवत्या अपहारः नद्या नरविक्रमापहारः, जयवर्धने राज्यं सामन्तभद्रः देशना, सुतौ गोकुलिकगृहे सुतसंयोगः शीलदार्य शीलवत्या योग: मालाकाराय चौडराज्यदानं, जयन्त्यां गुरोर्गमनं देशना पित्रा योगः राज्याभिषेकः शिक्षा साधुनृपयोः ....
....................३३० नन्दननृपस्य दीक्षा विंशतिस्थानकाराधनं प्राणते देवः .............
............. .४९२ देवानन्दाकुक्षाववतारः स्वप्नानामुपलंभश्च ................
...................
......५०० इन्द्रस्तुतिः गर्भापहारः देवानन्दाक्रंदः .............. त्रिशलाकुक्षौ संक्रमः स्वप्ना वृद्धिर्मनोरथाः .................
.........५०७ निष्पन्दत्वं शोकः अभिग्रहः
.........५१३ श्रीवीरस्य जन्मनि दिक्कुमारीमहः ............ अभिषेकसामग्री मेरुचालनं अभिषेकः .......
.....५२८ नृपकृतो महः ......
.......५५१ वर्धमाननामकरणं सुरपिशाचसर्परूपाभ्यामभीतिः लेखशालानयनं..
.....५६० यशोदाभिधानकारणं. यशोदया श्रीवीरस्य विवाहः, प्रियदर्शनाजन्म ....................
.......५८४ मातापित्रोः स्वर्गमनं, नन्दिवर्धनस्य राज्याभिषेकः ...................................................
......५९३ संवत्सरदानं नन्दिवर्धनकृता महानसशाला लोकान्तिकागमनं च ........ दीक्षाभिषेकः चन्द्रप्रभा शिबिका दीक्षामहोत्सवः .........
६०८
.....५०२
........५१९
............
.........
......५७७
...५९८
11