________________
३४७
चतुर्थः प्रस्तावः अहो एस दुकृतवस्सी में थोभविहिणा विबलं काऊण सन्निहितनिहित्तकत्तियाए परिकुवियकयंतभमुहकोणकुडिलाए विणासिऊण हुयवहं तप्पिउं वंछति। पहाणनरोवहारविहिणा हि सिझंति दुट्ठदेवयाओ। ता किमेत्थ जुत्तं?, अवि य
एतस्स किं इयाणिं वावडचित्तस्स तिक्खखग्गेण । कदलीदलं व सीसं लुणामि पासंडिचंडस्स ।।१।।
अहवा दुद्धररिउगंधसिंधुराघायदंतुरग्गेण |
खग्गेण मज्झ लज्जिज्जईह घायं करतेण ।।२।। केवलमुवेहणिज्जो नयेस एयंमि होइ पत्थावे ।
जं थोभकरणविहिणा मरणं मह वंछई काउं ।।३।। अपायम्, अविभाव्य प्रतिकूलत्वम् विधेः, अविज्ञाततदाऽऽगमनः नरपतिस्तम्भकरणदक्षाणि मन्त्राक्षराणि पूर्वप्रवृत्तविधिना समुच्चरन् निश्रुतः राज्ञा | परिभावितं च अनेन 'अहो! एषः दुष्टतपस्वी मां स्तम्भनविधिना विबलं कृत्वा सन्निहितनिहितकर्तिकया परिकुपितकृतान्तभ्रूकोणकुटिलया विनाश्य हुतावहं तर्पयितुं वाञ्छति। प्रधाननरोपहारविधिना हि सिध्यन्ति दुष्टदेवताः । ततः किमत्र युक्तम्? अपि च
एतस्य किम् इदानीं व्यापृतचित्तस्य तीक्ष्णखड़गेन। कदलीदलम् इव शीर्षं लुनामि पाषण्डिचण्डस्य ।।१।।
अथवा दुर्धररिपुगन्धसिन्धुराऽऽघातदन्तुराग्रेण ।
खड्गेन मम लज्यते घातं क्रियमाणेन ।।२।। केवलम् उपेक्षणीयः न चैषः भवति प्रस्तावे। यत् स्तोभकरणविधिना मरणं मम वाञ्छति कर्तुम् ।।३।।
નાશ કરી, અગ્નિને તૃપ્ત કરવા ઇચ્છે છે, કારણ કે પ્રધાન પુરુષોના ઉપહારથી દુષ્ટ દેવતાઓ આધીન થાય છે; માટે આ બાબતમાં મારે શું કરવા લાયક છે? વળી
ધ્યાનમાં લાગેલ એ દુષ્ટ પાખંડીનું મસ્તક અત્યારે તીક્ષ્ણ તરવારવડે કદળીદળની જેમ શું કાપી નાખું? (૧)
અથવા તો મારા દુર્ધર શત્રુના ગંધહસ્તીના આઘાતથી તીક્ષ્ણ બનેલ એવા ખગથી ઘાત કરતાં તે લજ્જા पामशे. (२)
તેમજ આ પ્રસંગે એ ઉપેક્ષા કરવા લાયક તો નથી જ; કારણ કે સ્તંભન-વિધિથી એ મને મારી નાખવા વાંછે छ. (3)