________________
४५२
श्रीमहावीरचरित्रम् कत्थविय पउत्तिमपावमाणेण सिग्घमेव नियत्तिय भणिओ कुमारो-महायस! धीरो भव, परिचयसु कायरत्तं ।' कुमारेण भणियं-'भद्द! न किंपि मम कायरत्तं, केवलं एए बालए जणणीविओगवसविसंतुलं रोयमाणे न सक्केमि पेच्छिउं', पाडलेण भणियं-'एवं ठिएवि पुरिसाय(सयार)तं कायव्वं, ता पुव्वदिसिविभागे तीसे अन्नेसणनिमित्तं अहं गच्छामि, तुमं पुण पुत्तसमेओ चिय उत्तरदिसिहुत्तं इमाए नईए उभयकूलेसु उज्झरेसु य दरीसु य, दुत्तडीसु य, विसमप्पवेसेसु य अवलोइज्जासित्ति । एवं करेमित्ति पडिवज्जिय पुत्तजुयलसमेओ चेव गओ नरविक्कमो नईए पासदेसंमि। ते य पुत्तए मणागंपि सन्निहिममुंचमाणे संठविय चिंतिउमारद्धो। कहं चिय?
'किं होज्ज केणवि हडा? वसीकया वावि केणवि नरेण?। किं वा सरीरपीडाए होज्ज कत्थवि निसन्ना सा ।।१।।
भणितः कुमारः ‘महायशः! धीरः भव। परित्यज कातरत्वम् । कुमारेण भणितं 'भद्र! न किमपि मम कातरत्वम्, केवलं एतौ बालौ जननीवियोगवशविसंस्थुलं रुदन्तौ । न शक्नोमि प्रेक्षितुम् ।' पाटलेन भणितम् ‘एवं स्थितेऽपि पौरुषत्वम् कर्तव्यम् । तस्मात् पूर्वदिग्विभागे तस्याः अन्वेषणनिमित्तम् अहं गच्छामि । त्वं पुनः पुत्रसमेतः एव उत्तरदिगभिमुखम् अस्याः नद्याः उभयकूलयोः उझरेषु च, दरीषु च, दुत्तटीषु च, विषमप्रवेशेषु च अवलोकय' इति । 'एवं करोमि' इति प्रतिपद्य पुत्रयुगलसमेतः एव गतः नरविक्रमः नद्याः पार्श्वदेशे। तौ च पुत्रौ मनागपि सन्निधानम् अमुञ्चन्तौ संस्थाप्य चिन्तयितुम् आरब्धवान् । कथमेव? -
'किं भवेत् केनाऽपि अपहृता? वशीकृता वा केनाऽपि नरेण?। किं वा शरीरपीडया भवेत् कुत्रापि निषण्णा सा? ||१||
કાંઇ કાયર થવાનું નથી, પરંતુ પોતાની માતાના વિયોગથી વ્યાકુળ બની રુદન કરતાં આ બાળકોને હું જોઇ શકતો નથી.” પાટલ બોલ્યો-“તેમ છતાં પ્રયત્ન ચાલુ રાખવો, માટે હું પૂર્વદિશામાં તેને શોધવા જાઉં છું અને તમે પુત્રો સહિત ઉત્તર દિશામાં એ નદીના બંને કાંઠા પર, ઝરણામાં, ગુફાઓમાં, વિકટ વોંકરામાં, તથા વિષમ પ્રદેશોમાં બરાબર તપાસ કરો.” એટલે “ભલે હું તેમ કરૂં છું' એમ કહી તે પોતાના પુત્ર-યુગલને સાથે લઇ નદીની નજીકમાં ગયો. ત્યાં જરા પણ પોતાના સાનિધ્યને ન મૂકતા બાળકોને શાંત પાડીને તે આ પ્રમાણે વિચારવા લાગ્યો
“અરે! શીલવતીનું કોઇએ હરણ કર્યું હશે? કે કોઇ પુરુષે તેને વશ કરી હશે? અથવા તો શરીરની બાધાથી ते ज्यांय देसी 15 शे? (१)