SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ४५२ श्रीमहावीरचरित्रम् कत्थविय पउत्तिमपावमाणेण सिग्घमेव नियत्तिय भणिओ कुमारो-महायस! धीरो भव, परिचयसु कायरत्तं ।' कुमारेण भणियं-'भद्द! न किंपि मम कायरत्तं, केवलं एए बालए जणणीविओगवसविसंतुलं रोयमाणे न सक्केमि पेच्छिउं', पाडलेण भणियं-'एवं ठिएवि पुरिसाय(सयार)तं कायव्वं, ता पुव्वदिसिविभागे तीसे अन्नेसणनिमित्तं अहं गच्छामि, तुमं पुण पुत्तसमेओ चिय उत्तरदिसिहुत्तं इमाए नईए उभयकूलेसु उज्झरेसु य दरीसु य, दुत्तडीसु य, विसमप्पवेसेसु य अवलोइज्जासित्ति । एवं करेमित्ति पडिवज्जिय पुत्तजुयलसमेओ चेव गओ नरविक्कमो नईए पासदेसंमि। ते य पुत्तए मणागंपि सन्निहिममुंचमाणे संठविय चिंतिउमारद्धो। कहं चिय? 'किं होज्ज केणवि हडा? वसीकया वावि केणवि नरेण?। किं वा सरीरपीडाए होज्ज कत्थवि निसन्ना सा ।।१।। भणितः कुमारः ‘महायशः! धीरः भव। परित्यज कातरत्वम् । कुमारेण भणितं 'भद्र! न किमपि मम कातरत्वम्, केवलं एतौ बालौ जननीवियोगवशविसंस्थुलं रुदन्तौ । न शक्नोमि प्रेक्षितुम् ।' पाटलेन भणितम् ‘एवं स्थितेऽपि पौरुषत्वम् कर्तव्यम् । तस्मात् पूर्वदिग्विभागे तस्याः अन्वेषणनिमित्तम् अहं गच्छामि । त्वं पुनः पुत्रसमेतः एव उत्तरदिगभिमुखम् अस्याः नद्याः उभयकूलयोः उझरेषु च, दरीषु च, दुत्तटीषु च, विषमप्रवेशेषु च अवलोकय' इति । 'एवं करोमि' इति प्रतिपद्य पुत्रयुगलसमेतः एव गतः नरविक्रमः नद्याः पार्श्वदेशे। तौ च पुत्रौ मनागपि सन्निधानम् अमुञ्चन्तौ संस्थाप्य चिन्तयितुम् आरब्धवान् । कथमेव? - 'किं भवेत् केनाऽपि अपहृता? वशीकृता वा केनाऽपि नरेण?। किं वा शरीरपीडया भवेत् कुत्रापि निषण्णा सा? ||१|| કાંઇ કાયર થવાનું નથી, પરંતુ પોતાની માતાના વિયોગથી વ્યાકુળ બની રુદન કરતાં આ બાળકોને હું જોઇ શકતો નથી.” પાટલ બોલ્યો-“તેમ છતાં પ્રયત્ન ચાલુ રાખવો, માટે હું પૂર્વદિશામાં તેને શોધવા જાઉં છું અને તમે પુત્રો સહિત ઉત્તર દિશામાં એ નદીના બંને કાંઠા પર, ઝરણામાં, ગુફાઓમાં, વિકટ વોંકરામાં, તથા વિષમ પ્રદેશોમાં બરાબર તપાસ કરો.” એટલે “ભલે હું તેમ કરૂં છું' એમ કહી તે પોતાના પુત્ર-યુગલને સાથે લઇ નદીની નજીકમાં ગયો. ત્યાં જરા પણ પોતાના સાનિધ્યને ન મૂકતા બાળકોને શાંત પાડીને તે આ પ્રમાણે વિચારવા લાગ્યો “અરે! શીલવતીનું કોઇએ હરણ કર્યું હશે? કે કોઇ પુરુષે તેને વશ કરી હશે? અથવા તો શરીરની બાધાથી ते ज्यांय देसी 15 शे? (१)
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy