________________
૮૨
કાલલોક-સર્ગ ૨૮ यद्वा - सप्तषष्टिभवैः पंच-दशाढ्यैर्नवभिः शतैः ।
अहोरात्रस्य भागैः स्या-द्भमासार्द्धं सुनिश्चितं ॥५१२॥ चंद्रस्यैकैकमयन-मेतन्मानं निरूपितं । त्रैराशिकबलेनात्र प्रत्ययोऽपि निरूप्यते ॥५१३।। चतुस्त्रिंशेनायनानां शतेन तुहिनश्रुतेः । प्राप्तान्यष्टादश त्रिंशान्यहोरात्रशतानि चेत् ॥५१४॥ तदैकेनायनेनेंदो-र्लभ्यते किमिति त्रिषु ।। अंत्येनैकेन गुणितो मध्यराशिस्तथा स्थितः ॥५१५।। आद्येन च चतुस्त्रिंश-शतरूपेण राशिना । मध्यराशौ हृते लब्धा अहोरात्रास्त्रयोदश ॥५१६॥ अष्टाशीतिः शिष्यते सा सप्तषष्ट्या निहन्यते । अष्टापंचाशच्छतानि स्युः षण्णवतिमंत्यथ ॥५१७।। चतुस्त्रिंशशतेनैषां हृते भागे यथोदिताः ।
चतुश्चत्वारिंशदंशाः संप्राप्ताः सप्तषष्टिजाः ॥५१८।। અથવા તો અર્થ નક્ષત્રમાસનું પ્રમાણ એક અહોરાત્રના સડસઠ ભાગ કરીએ તેવા નવ સો ને ५८२ () मा ४ भावे छ.५१२.
તેટલું જ એક એક ચંદ્ર અયનનું પ્રમાણ કહેલું છે. આની ખાત્રી માટે ત્રિરાશિની રીત પણ બતાવે छ.५१3.
प्रश्न :- यंद्रनामे सो योत्री जयनन। ढा२ सो ने त्रीश (१८३०) अहोरात्र थाय छ, તો ચંદ્રના એક અયનના કેટલા અહોરાત્ર થાય ?
उत्तर :- (१३४-१८30-१) ९ राशिमान। छला गे. २शिव मध्यना (१८३० x१= १८30) शिनो गु२ ४ो, त्यारे ते मध्य राशि तेटलो ने तेसो ४ २ छे. पछी પહેલો રાશિ જે એક સો ને ચોત્રીશ છે, તેનાથી મધ્યરાશિને ભાગવાથી ભાગમાં તેર અહોરાત્ર આવ્યા (१८30 + १३४=१3 शेष ८८). ७ शेष ४ (८८) २४याशी २त्या तेने ससटे गुरापाथी भवन सोने छन्नु (८८x१७=५८८६) थाय छे. तेने में सो ने यात्रीशे (५८35+ १३४=४४) भागवाथी ઉપર કહ્યા પ્રમાણે સડસઠીયા ચુમાળીશ અંશ આવે છે. પ૧૪–૫૧૮.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org