________________
3७८
કાલલોક-સર્ગ ૩૦ वाक्कायाभ्यां भवेत् षष्ठ ६-स्त्रिभिरेभिश्च सप्तमः ७ ।
एते सप्तापि योज्यंते सप्तभिः करणादिभिः ॥८१९॥ ते चैवं - करणं १ कारणं २ चानु-मति ३ श्चेति भिदां त्रयं ।
भेदश्चतुर्थः करण-कारणाभ्यां प्रकीर्तितः ॥८२०॥ करणानुमतिभ्यां च भेदो भवति पंचमः । कारणानुमतिभ्यां च षष्ठस्तैः सप्तमस्त्रिभिः ॥८२१॥ प्रत्येकमेषु भंगेषु पूर्वोक्तसप्तकान्वयात् । उक्ता एकोनपंचाशद्-व्रतोच्चारणभंगकाः ॥८२२॥ प्रत्येकं भंगकेष्वेषु कालत्रितययोजनात्। सप्तचत्वारिंशदाढ्यं जायते भंगकाः शतं ॥८२३॥ त्रिकालविषयत्वं च स्यादतीतस्य निंदया ।
संवरेणाधुनिकस्य प्रत्याख्यानाद्भविष्यतः ॥८२४॥ तथाहु - अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि, तथा च- मण १ वयण २ काय ३ मणवय ४
मणतणु ५ वयतणु ६ तिजोगि ७ सगसत्त । कर १ कार २ णुमइ ३ दुतिजुइ तिकालि सीआलभंगसयं ॥८२५॥ सम्यग् य एतान् जानाति प्रत्याख्यानस्य भंगकान् । स एव कथितः शास्त्रे प्रत्याख्यानविचक्षणः ॥८२६॥
અનુમોદન ૭, કરણ-કરાવણ–અનુમોદન–આ પ્રમાણે પ્રથમના સાતના સાત સાત ભેદ થવાથી કુલ ४८ मे थाय. ८१८-८२२.
આ દરેક ભંગમાં ત્રણ કાળની યોજના કરવાથી ૧૪૭ ભેદ થાય. ૮૨૩.
અતીતની નિંદાથી, વર્તમાનના સંવરથી અને ભવિષ્યના પ્રત્યાખ્યાનથી–આ ત્રિકાલ વિષયક બને छ. ८२४.
(सानो भावार्थ 6५२ विस्तारथी भावी यो छ.) ८२५.
આ પચ્ચખ્ખાણના ભંગોને જે સમ્યક્ પ્રકારે જાણે છે, તેને જ શાસ્ત્રમાં પ્રત્યાખ્યાનમાં વિચક્ષણ यो छे. ८२६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org