Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
Catalog link: https://jainqq.org/explore/004341/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ yazobhAratI jaina prakAzana samiti puSpa -3 vairAgyarati / [kathAkAvya-bhASA saMskRta] katAnyAyavizArada nyAyAcArya mahopAdhyAya zrImad - yazovijayajIgaNI sampAdaka - pU. paMnyAsajI zrImAn ramaNIkavijayajIgaNI prastAvanAdilekhaka, vyavasthApaka - pU. munipravara zrIyazovijayajI mahArAja M4666444 SOzImAtA auna paTTAna sami. Page #2 -------------------------------------------------------------------------- ________________ vairaagyrtiH| upAdhyAya zrImad - yazovijabamaNI Page #3 -------------------------------------------------------------------------- _ Page #4 -------------------------------------------------------------------------- ________________ yazomAratI jaina prakAzana samiti puSpa-3 pUjyamahopAdhyAyazrImadyazovijayaviracitA kaitamyAti * sampAdaka pU. paM. zrIramaNikaniyo gaNI [jinAgamarahasyavedijainAcAryazrImadvijayAnandasUrivara [prasidamAma- bhAtmArAmajI mahArAja ziSyaratnazrIlakSmIvijayamubhivaraziSyapravarazAntamUrtimunisattamazrIhaMsavijayAntevAsino munipravara zrIsampadvimyAmAM vineyaH] . jya. pU. munipravara zrI yazovijayajI mahArAja po. saM. 2196 * vi. sa. 2026 * . 1961 muulym| Page #5 -------------------------------------------------------------------------- ________________ -: prakAzikA :'yazomAratI jaina- prakAzaka samiti iNDasTrIyala iMjIniyariMga ke 45, apolo sTrITa, muMbaI Industrial Industries 45- Appllo Street, ma . Bombay-I.. . prathamAvRtti prataya: 500 mUlaba jayaMtI bahAla basaMta priMTiMga presa Thi.ghelAbhAInI vADI, ghIkoTA roDa, a. mahamadAbAda-1. prastAvamA mAdi- navaprabhAta tri. presa, mahamapAe, Jayanti Dalai Vasant Printing Press Ghee-Kanta :Ahmedabad-1 . Page #6 -------------------------------------------------------------------------- ________________ YASOBHARATI JAIN PRAKASHAN PUSPA VATRAGYARATI Written By Mahamahopadhyaya Sbrimad Yashovijayji Ganivar Editted by Panyas Sbree Ramanikvijayji Gani Vira-Samvat 2496. Vikram Samvat 2026. A. D. 1969 Price. Rs. 8 Page #7 -------------------------------------------------------------------------- ________________ Publishers : Shri Yashobharati Jain Prakashan samiti Industrial Industries 45--Apollo street Bombay-1 - First Edition Copies 500 Printers : Gati Printing Press Ghee-Kanta Ahmedabad. Page #8 -------------------------------------------------------------------------- ________________ DETESTRARVEERIORMenierest E RERNEDuration * meremedesisereedom ENDRAMANANDommmmmmmmmmmmORMIRRORDAROMORROOPRAMODARASOIRRIOR andhasamarpaNam * yenAjJAnatamorAziva'sto me bodhabhAnumA / sadAcArAdidAnena sadA pitreva lAlitaH // 1 // tadRzasya vizuddhayartha gurugA gurave'nvaham / zrIhaMsavijayAyedamarpayAmi supustakam // 2 // -paM. ramaNikavijayo gaNI adisewwwwcomwomewoooooooet mmmmccDORROADCRIPODGROCERGROGENCERGROGRORORORERRORDINE Page #9 -------------------------------------------------------------------------- ________________ ane rAjakIya kArakI rAjA AbhAra darzana paramapUjya AcArya zrI vijaya dharmasUrIzvarajI mahArAjanA sadupadezathI A granthanA prakAzanamAM udAratA bharI Arthika sahAya karavA badala ame surata ! nivAsI zeThazrI cImanalAla chaganalAla kArANuno vAraMvAra hAdika AbhAra ! mAnIe chIe ane teozrIne vinamra vinaMtI karIe chIe ke teozrI A ke saMsthAne sadA sahakAra ApatA raheze. lI. yAbhAratI jena prakAzana samiti Page #10 -------------------------------------------------------------------------- ________________ viSayA nAma prathamaH sargaH pR-1-1 bhavanagaravarNanam / tatra dramakakathAdvArA guruprabhAvavarNanam dvitIyaH sarga: . . -12-1 prAgvidehe kSemapurI nAma nagarI tatra yugandharo nAma nRpaH / malimI nAmnA tasya mahiSI / tayoranumundaranAmA kumAraH sa cakravartI babhUva / tasya cAsaMvyavahArarAzerArabhya ekendriyAdi krameNa tiryaggatau bhrAntasya svAnubhUtAyAH saMsAraviDambanAyAH agRhItasaGketAparAbhidhAnAM nRpaputrIM sulalitAmuddizya sadAgamasya samantabhadrAkhyasya, puNDarIkAkhyasya bhavyapuruSasya prajJAvizAlAparAbhidhAnAyAmahAbhadrAyAH pravasiMnyAzca samakSaM nivedanam / tRtIyaH sargaH pR0-10-55 hiMsAkrodhAbhyAM nandivardhanasya saMsArijIvasya bAlasya bAlasya ca sparzanendriyasaGgAd du:khAvAptirbhava bhramaNaM ca / caturthaH sargaH anta-mAnAbhyAM ripudAraNasya saMsAri jIvasya rasabhA sanAcca jaDasyAnantaduHkhaprAptirbhavaparamparA ca / / paJcamaH sargaH . pR-11-143 vAmadevasya saMsArijIvasya steyamAyAbhyAM mandasya ca ghANendriyAsakteH durantaduHkhaprAptirbhavabhramaNaM ca / SaSThaH sarga: pR-143-11 dhanazekharasya saMsArijIvasya maithunalobhAbhyAmadhamasya cakSurindriyasaGgAccAnantaduHkhaprAptirdurantasaMsArapAtazca / saptamaH sargaH pR-161-192 . dhanavAhanasyasaMsArijIvasyamahAmohaparigrahAbhyAM zravaNe ndriyasajhAcca bAlizasya du:khaparamparA bhavAbdhipAtazca / . aSTamaH sargaH guNadhAraNasya saMsArijIvasya samyagdarzanajJAnacaritrArAdhanena ...... preveyakAvAptiH, tatazca devamanujajanmAntarite SaSTabhave siMhakumArabhave dIkSA, AcAryapadaM ca / tatra mAnAd gauravAcca / anantasaMsArabhramaNam / punaH anusundaracakritayA janma, samanta... bhadrAcArya-mahAbhadrA-sulalitApuNDarIkAnAM sammIlanam / samantabhadra- . . mahAbhadrAkRto tasya bodhaH dIkSA bhAgAmibhave mokSazca .. . pRSTha.. zuddhipatraka ........................ Da. zrIyazovijayajI kRta pranthonI yAdI - have pachI prakAzita thanArA prasthAnI yAdI svahastalikhita pratye keTalA ane te aMgeno paricaya vividha rIte sahAyaka thanArA Arthika sahAyakonI nAmAvali .. Page #11 -------------------------------------------------------------------------- ________________ - pUjyanAcAryazrImadhijayamohanasUrIzvarebhyo nmH| - - pUjyapAda paramapUjya AcArya zrImAna vijayapratApasUrIzvarajI mahArAja, tathA pUjyapAda amara zAsana prabhAvaka AcArya zrImada vijayadharmasUrIzvarajI mahArAja tathA zAsanahitaciMtaka, paramapUjaya munipravara zrImAna yazavijayajI mahArAjazrInI preraNAthI sthapAelI " zrI yAbhAratI jaina prakAzana samiti nA tRtIya-brIja puSpa tarIke svargastha mahApAdhyAya jaina zAsananA atima jyotirdhara, prakANDavidAna pUjyapAda zrImada yavijayajI mahArAje saMskRta bhASAmAM palarUpe racelA " varAyati' nAmanA manyanuM prakAzana karatAM AnaMda thAya che. A granthanuM saMpAdana pUjya munirAja zrI vijayajI mahArAjanI vinaMtIthI ucca koTinA saMzodhaka, aneka granthanA saMpAdaka, purAtatvavidda, paramapUjya Aga prabhAkara sunivara zrI puNyavijayajI mahArAjanA AdezathI, teozrInI upasaMpadAmAM rahelA, sevAbhAvI vidvAna munirAja paM. zrI ramaNikavi che. mahArAje khaMtapUrvaka karyuM che ane vaLI teozrIe pitAnuM saMpAdakIya nivedana paNa lakhI ApyuM che. A granthanI mUla pratinI kheja pU. Agama prabhAkarazIjIe karI che te badala pUjya Agama prabhAkarazIjI tathA saMpAdaka munizrIne ame atyaMta AbhArI chIe. phakta atyanta duHkhanI vAta e che ke, A granthanuM prakAzana thAya, te pahelAM ja teozrI chANI mukAme samAdhipUrvaka kAladharma pAmyA. jethI A prakAzana jevA ApaNI vacce hAjara nathI. - yadyapi " grantha samarpaNa" vidhinI prathA saMsthAe zarU nathI karI. ema chatAM saMpAdakazrIe A grantha thAna-mazAnamUrti sva. pUjya munivarya zrI haMsavijayajI mahArAjane samarpaNa karyo che. ame paNa te mATe harSanI lAgaNI vyakta karIe chIe. A granya eka varasa pahelAM ja prakAzita thaI zakyo heta, paraMtu pradhAna vyavasthAnA 1 muni zrI yazovijayajI mahArAjanuM svAthya ekAeka bagaDatAM, UbhI thaelI ApanI muzkelInA kAraNe prastAvanA vagere lakhavAnuM dasa mahinA sudhI banI na zakayuM. have AMkha svastha banatAM te sarva kArya pUrNa thayuM che. A kanyanI vistRta mAhitI pUrNa, mananIya prastAvanA pUjyazrIe lakhI ApI te badala teozrIne AbhAra mAnIe chIe, ane vAcakane prathama prastAvanA joI javA khAsa bhalAmaNa karIe chIe. amArI A samitinA saMpAdakIya ke prakAzakIya kAryavAhInA pradhAna samAdaka ke vyavasthApaka praviNa kalAratna vidvavarya munivara thI yovijalajI prahAraja che, potAnuM Arogya kAryakSama ane agakSama na hovA chatAM ekalA hAthe hAnI-mhoTI aneka javAbadArI vahana karI kSa che. eTaluM ja nahiM 5Nu yazabhAratI uparAMta, jainacitra kalA nidarzana ane jaina saMskRti kalAkendra A baMne saMsthAnI, tathA anya samAja kalyANane lagatI, kalAone lagavI vividha javAbadArIo para teo saMbhALI rahyA che tethI khane Page #12 -------------------------------------------------------------------------- ________________ gajAmamariritAvApAkapiMjalA199apizAyanAtanovoniyamAnAbamammaradArazatanakAmanacakArapAsasatramA 20 yAtrAkkAkatAnAtikacijalAmAprAdamitrakaMdapAvaslimatejanArAyavanastabamiyopahamitatakakamAlapatAla jAmalalakArAlAjAmazadhApamAnAbhavanovAtAhAbitAyAkAracAlataktanamamahAmazAnaTalyatA matAnatAnakAtaraskAtaramkaHOstavatatolayAjonamAhAvAdinanasatAsvAbhipatanapAmArata mAkana kamajanadasatAvakamenanarAkIpakarAjA tapAstatasbamamyAropAta vAdanAmamoktaMkinimitrAno tamAma mamanandamAtrAratamAtoza 5manamovarazamotInadamanatAmapAnatAvamaeTI RAKHAmAtAmakammApanasaMpavArAcatAzAtAAlaratAnalAdAlanApAgatAstataraNistAna HALAKERjorajIvaEin/tAsAtavAhamadanagatalatAmAtracAmpAsAnavAlanAlanA sAlA-gataspAgagasta/prasatArAdayAdhivAdirAgAramAptagAdatrAma samidhAvatAkiririkatApAtArAsamatomalayajAgA REkamataHpara jamAdArakAdA'kAmAmuttamAvalagAvalapatakAdamikamevamota RAAnidhArayappaTAkeMAmesinamanatrabhajanA23manAtajAmapasamAmAlemajazAnA HEATREmAlAkamamokAmAlekagarAraSadAmabhirapasasANAdAmusammalapramoda makarANaharSaharamamAvataucahinAvagopapiramasAnaphaetatAhatammAnamatrAnAvahatAsAlamA KMATzatAtirAnapinasaPialnakazerahamamImaharavAgAmApavAnapradAnAnatAvamamamaramenaIME nihatAmanalAlamA-ASHAkamAzamAnaBiatajIvitAnApAvAjayanAtava tatramamAlamanagara HARIcamamAkanakamaMjaEphaEapAumaTakanakanArapasAbaNmAnitabhandakalAtattabahAmahAgatAmata vahamAnatAvitisada:/dAmanamAjamAdhAkapijalAsphurAnomatakavAdamamAkAgAyamuzAyAmApAdita kaatttHknkmjqtitkcaataavrnNtiinaativaahitaa| pArambharatanastAmAnavAjhavazAmpaniyAmAradarzana raapaavinaanaampiunnstobitaayaaminaa|kNmaarmpaavitrinetraayscnuumaasmrninaaprkrussaasaammoktaanugov tpaatyaamhpaatmvtiimaatrmpkaanne|avrotlekhhaarovnaanaaptrmtaavaarnobl pativAtAnato vatAtatAlatraritatarSatatohaMtanagamatApinadhAra tAnAmmAnakutatratAlimantrAtaralatamamakratasmavara niH gahanatatalaHpAdipampatIlAritIhimAkalcanadevalA:nAlanAta mAnayanAsanadhanAtAmatata laghAtAnavAmorapatejanAprapAritAmazigatAxaikApajalAzitadalAvatameThaprasAdAmAevajanAjamAtAsagI padamakatanakatAkAstakAravAmAnApAzazirodharA mokaMkAthAkalakamajAtrAvA sattaramI- aDhAramI sadI vaccenA mahAna granthasajaka sva. mahopAdhyAya zrImadda yazovijayajI mahArAjanA hastAkSaramAM lakhAelA "vairAgyarati" granthanA pAnAMnA pheTAnI eka pratikRti. Page #13 -------------------------------------------------------------------------- _ Page #14 -------------------------------------------------------------------------- ________________ jIvanajhAMkhI dharmazraddhALu parasanabahena chaganalAla kArANIne janma surata mukAme vi. saM. 1948 nA bhAdaravA sudi caudase thaye hatA, bAlyakALamAMthI teonI dharma pratye uDI zraddhA hatI. deva gurupratye hArdika anurAga hatuM, enA pariNAme teozrIe yogya vaye upadhAna tapa jevA mahAnatapanI ArAdhanA ulAsapUrvaka karI, te uparAMta vardhamAna tapanI eLIo, jJAnapaMcamIne tapa, comAsI tapa, zAzvatI AyaMbilanI oLI vagere tapazcaryA karIne jIvanane dhanya banAvyuM. bhAratanA jANItA moTA bhAganA tIrthonI yAtrA paNa bhAva bhakitapUrvaka karI hatI. yathAzakita sAdharmika bhakita temaja aneka saMsthAomAM udAratAthI Arthika phALo ApyuM hatuM, deva gurunI bhakita paNa suMdara karI hatI. A rIte ArAdhanA karIne mAnava jIvanane sArthaka karI pitAnA kuTuMbamAM dhArmika saMskArone vadhArI anyane Adarza rUpa jIvana jIvI gayA ane pitAnI suvAsa mUkatA gayA. temanA nimitte temanA suputra zrI cImanabhAIe udAratAthI Arthika sahAya ApI jJAnabhakitane uttama lAbha lIdhe che. amo zrI parasana henanI dharmabhAvanAnI anumodanA karIe chIe. emanuM kuTuMba emanI dharmabhAvanAne anusare e ja maMgaLa kAmanA. kAraNa ka ra ra sahaja ; dharmazraddhALu zrI parasanabahena lI. prakAzaka Page #15 -------------------------------------------------------------------------- _ Page #16 -------------------------------------------------------------------------- ________________ bIjI bAju anya saMpAdaka ane sAthIdArone sahakAra meLavavAnA che. chatAM, saraLatA na maLavAnA kAraNe upAdhyAyajInA prakAzanakAryamAM joIe tevI jhaDapa . pa nathI bIjI bAju saMsthAnI Adi zakti evI che ke te samartha kari rokIne kArya karAvI zake tema paNa nathI. pUjyazrInA amuka grantha evA che ke jenuM bhASAMtara karIne chApavAmAM Ave te ghaNuM upayogI thAya. paNa emAM supara bhASAmAM bhASAMtara karI zake tevI vyakita enI ApaNe tyAM khUba taMgI pravarte che. che teo banyAnya kAryarata che ane bhASAMtarane kharca paNa A yugamAM nAnerune thate sthI, eTale tana mananA sahakAra sAme sAro evo dhanane sahakAra saMgatapaNe samAja taraphathI maLaze te ja A kAryamAM vega lAvI zakAze ane vyavasthita rIte kArya calAvI zakAze. A mATe e dizAmAM Arthika sahAya mATe eka nivedana bahAra pADavAnuM nakkI karyuM che. zraddhA che ke samAja taraphathI sAro sahakAra maLI raheze. jaina zrIsaMdhanA TrasTanA zAkhAtAo tathA anya TrasTe udAratAthI Arthika phALo Ape tevI namra vinaMti che. paramapUjya AcAryadeva tathA pUjya munivarone namrabhAve vinaMtI ke amAruM kArya e ApanuM ja kArya che. 5. upAdhyAyajI bhagavAna sahunA hatA ane sahuthI vadhu upakAra te emane zamaNusaMdha upara karyo che te ApazrI zrI saMghane preraNA ApI amArA satkAryane madadarUpa banaze. je ApazrI pratye sampAdaka-saMzodhanamAM phALo ApI zake tema che te amane jaNAvavA hArdika prArthanA che.. kAya vizALa che ane eka vyaktinI zakti ane samaya parimita che mATe amoe uparokta vinaMtI karI che. A kAryamAM sahAyaka thanArA vasaMtapresane mAlIkana, prapha saMzodhana, pU. munivara zrI vAcaspativijayajI mahArAjane tathA mahAvIra vidyAlayanA sevAbhAvI gRhapati zrI kAntibhAI korAno AbhAra mAnIe chIe. bhAI zrI korA A saMsthA pratye pahelethI ja sAro sahakAra ApatA rahyA che te badala ane tathA pratyakSa ke parokSa rIte sahAyaka thanArA sahune AbhAra mAnIe chIe. lI.. caMdulAla vardhamAna zAha yAbhAratI jaina prakAzana samitinA maMtrI Page #17 -------------------------------------------------------------------------- ________________ sapAhIyanivAnA GSSSSSUd * nyAyavizArada nyAyAcArya mahopAdhyAya zrImadda yazovijyajI mahArAje racelA prastuta vairAgyarati graMthanI mAtra eka ja apUrNa prati maLI che. pU. pA. upAdhyAyajI mahArAjanA svahaste lakhAyelI. prastuta prati amadAvAdanA DelAnA suvikhyAta upAzrayanA jJAnabhaMDAramAM surakSita che. tenAM kula patra 86 che. pratyeka patranI pratyeka pRSTimAM ochAmAM ochI 21 ane vadhumAM vadhu 25 paMktio che. pratyeka paMktimAM ochAmAM ochA 46 ane vadhumAM vadhu 50 akSare che. pAMcamA pRSThanI prathama kRSi kAgaLa bagaDavAthI lakhelI nathI tathA 68muM patra bevaDAyuM che. pratine jotAM ja jaNAI Ave che ke pU. pA. upAdhyAyajI mahArAje svahaste lakhelA anya graMthanI jema A graMtha paNa temanI vegIlI kalamathI lakhAele che. prastuta saMpAdanamAM je pAThabhede ApyA che te ahIM jaNAvelI pratimA mAjinamAM graMthakAre ja lakhelA che. prastuta pratinI pheTakepI uparathI amoe saMpAdana karyuM che. ' prastuta graMthanA AThamA sarganA pa24mA leka sudhI ja A graMtha maLe che. pachInAM patro niSTa thayAM che. AthI pU. 5. upAdhyAyajI mahArAje racelI vairAgyaka95latAmAMthI pAchaLa bhAga (zleka parapathI 1131) ahIM chApyo che. juo pR. 211muM. - vairAgyakalpalatA ane vairAgyarati A be graMthe lagabhaga samAna che. eka ja kartAe A racanA, kema bevaDAvI te saMzodhake mATe samasyA che. Ama chatAM bemAMthI je kaI eka racanA prathama thaI hoya tenI prati guma thavAnA kAraNe bIjI vAra bIjI racanAnuM sarjana thayuM hoya tevuM anumAna thaI zake. tharAyarati ane vairAgyakapalatAnA badhA ja leke kavacita najIvA pheraphAra sivAya lagabhaga eka sarakhA che. . . . yabhAratI prakAzana samitinA prathama puSparUpe prasiddha thayelI zakAturvirAtiAnA atamAM tenA vidhAna saMpAdakazrIe pU. pA. upAdhyAyajI mahArAjanA upalabdha saMskRta -prAkRta graMthonI yAdImAM prastuta tharAgyarati" nA apara nAma tarIke "muktAzukti " jaNAvyuM che. A ulekha jUnI mAnyatAne anusarIne thaye saMbhave che paNa prastuta vairAgyaratinA prathama zlekathI e vAta nizcita thaI jAya che ke A granthanuM nAma vairAgyarati" ja che. - A vairAgyarati graMthamAM ATha saga che. temAM pahelAmAM 279, bIjAmAM 217, trIjAmAM 734, cothAmAM 1492, pAMcamAmAM 757, chaThThAmAM, 532, sAtamAmAM 869 ane AThamAmAM 1131 maLI kula 6011 zleka che. A graMtha je ke maulika nathI, tenI racanAne AdhAra siddhapriNIta "upamiti bhava prapaMco " kathA che. tenAM vastu ane pAtrone anusAra A graMtha racAya che; chatAM upAdhyAyajI jevA pratibhAzALI bahuzruta vidhAnanI A katimAM aneka vizeSatAo hoya e svAbhAvika che. teoe A racanA eTalI suMdara karI che ke jethI darekane A svataMtra kRti jevI ja lAge che. Page #18 -------------------------------------------------------------------------- ________________ 1. jaina sAhityamAM aneka viSayanA ghaNA ja graMthe che temAMnA vairAgyapradhAna graMthamAM "samarApya kahA" ane "upamitibhavaprapaMca kathA" nAmanA graMthe mokhare che. upamitibhavaprapaMca uparathI kAvyanI zailI pramANe upAdhyAyajI mahArAje A vairAgyarati graMtha racele che. A graMtha ghaNe ja manaraMjaka che. AthI vAcakone vairAgyapradhAna kAvya tarIke AnuM vAcana ane manana karavA jevuM che. : A graMthanA kartA zrI upAdhyAyajI mahArAja Agama, tarkazAstra, adhyAtma jJAna, karma, vega ItyAdi aneka viSayomAM aditIya vidvAna hatA. temaNe te te viSayo upara aneka graMthe aneka bhASAomAM racelA che paraMtu durbhAgye badhA upalabdha nathI chatAMe sadabhAgyanI vAta e che ke samaye samaye temanI kaI kaI kRtio maLatI rahe che. upalabdha graMthomAM keTalAka ApaNuM A graMthanI peThe apUNuM ja maLe che. - kalikAlasarvajJa zrI hemacaMdrAcAryajInI pachInA vidvAnomAM upAdhyAyajInuM sthAna Ai che. AvA vidvAnanA jIvanacaritra mATe keTalIka sAmagrI anyatra prasiddha thayelI che. pite ja pitAnA saMbaMdhamAM keTalIka prazastiomAM jaNAve che ke guru paM. navijayajI mane abhyAsa mATe kAzI laI gayA. tyAM jaI meM 'citAmaNi' Adine abhyAsa karyo. nyAyazAstranA gUDha bhAve jANyA tethI siddhasenAdita prathenA bhAva jANavAne samartha thaze. (juo dravyaguNaparyAyarAsanI prazasti ane sImadhara jina stavana (gAthA 350)nI prazasti. vaLI nyAyakhaMDanakhAdya prazastimAM pite ja lakhe che ke kAzImAM mane paMDitAe nyAyavizArada padavI ApI. vaLI, tarkabhASAnI pratharitamAM pite lakhe che ke meM se rasyA tethI nyAyAcArya padavI ApI. khaMbhAtathI jesalameranA zrAvaka hararAja upara lakhelA patramAM temanA jIvanasaMbaMdhI lekha A pramANe che ke nyAyAcArya padavI bhaTTAcAryuM nyAyagraMthanI karelI racanAthI prasanna thaI ApI hatI. uparAMta te ja patramAM teo lakhe che ke bauddhAdinA khaMDana mATe be lAkha blekapramANa nyAyagraMthanI racanA karI che vagere. "sujasavelI bhAsa' nAmanA graMthamAMthI temanuM jIvana vRtAMta maLe che ke pATaNa pAse kanoDA gAmamAM nArAyaNa nAme eka vaNika hatA, temanAM patnI bhAgade hatAM. temane jasavaMta ane pAsiMha nAme be putro hatA. kuNaghera comAsuM vItAvI paM. navijayajI mahArAja vi. saM. 188mAM kanaDe AvyA. temane upadezathI vairAgya pAmI ane putroe te je sAlamAM gujarAtanA pATaNa mukAme dIkSA * lIdhI. temanAM nAma anukrame yazavijaya ane padmavijaya rAkhyAM temanI vaDI dIkSA paNa te ja varSe vijayadevasUrijInA hAthe thaI. Avazyaka sAdhukriyAne abhyAsa karI vi. saM. 1999mAM yazevijayajI guru sAthe amadAvAda AvyA ane saMdha samakSa ATha avadhAna karyA. te vakhate zAha dhanajI sUrAe garane vinaMti karI ke "yazavijayajI vidyAnuM pAtra che te je kAzI jaI cha darzanane abhyAsa kare te bIjA hemacaMdrAcArya thAya." gurujIe kahyuM ke emAM paisAnI jarUra che tyAre dhanajI zeThe rUA. 2000). kharcavAnI IcchA darzAvI eTale gurujI temane laI kAzI tarapha prayANa karI gayA. kAzImAM bhaTTAcAryajI, ke jemanI pAse 700 ziSyo abhyAsa karatA hatA, temanI pAse muni yavijayajIe dareka zAane abhyAsa karyo ane sAthe jaina darzanane paNa abhyAsa karyo. traNa varSa pachI eka saMnyAsI sAthenA vAdamAM meTI sabhAmAM emaNe vijaya meLavyo. ane " nyAyavizArada" biruda prApta karI vAjate gAjate pitAnA sthAne AvyA. vaLI bhaTTAcAryajIe nyAyAcArya pada ApyuM. kAzIthI teo AmA padhAryA tyAM cAra varasa rahI vizeSa abhyAsa karyo. pachI ghaNuM vAdIone Page #19 -------------------------------------------------------------------------- ________________ 1ra. parAjaya karI amadAvAda nAgArI sarAhanA upAzraye UtaryA. temanI kIti sAMbhaLI amadAvAdanA sUbA mahAbatakhAne sabhAmAM padhAravA vinaMti karI. yazovijyajIe sabhAmAM jaI 18 avadhAna karyA. be khuza thayo. ane teone eNe vAjate gAjate pitAnA sthAne pahoMcADyA. have saMghanI vinaMtithI vijaya devamarijIe temane "upAdhyAya pada ApavA nakkI karyuM. paNa vi. saM. 1718mAM vijayadevasUrijI kALadharma pAmyA tethI vijayaprabhasUrijIe upAdhyAya pada ApyuM. A pachI DabhoImAM vi saM. 1748mAM jaina zAsananA A pratibhAvAna prabhAvaka puruSa kALadharma pAmyA. vi. saM. 1745mAM temanA agnisaMskAranA sthAne temanI pAdukA padharAvavAmAM AvI. pUjya AgamaprabhAkara muniratna zrI puNyavijyajI mahArAjanI hamezA mArA upara bhamatAbharI kapAdaSTi rahI che. mArI dareka vidyA pravRttimAM emane hamezAM mahatvane phALo hoya che eTaluM ja nahI, emanA sahavAsane lIdhe jJAnopAsanA karavAnI mane preraNuM paNa maLatI rahe che. A pustakamAM paNa je teonI vAtsalya ane udAratA bharI sahAya na maLI hota te A graMthamAM keTalIka azuddhio rahI javA pAmata A mATe huM teozrIne jeTale upakAra mAnuM eTale e che. A saMpAdanamAM mane paMDita zrI amRtalAla mohanalAla bhejaka ane paMDita zrI zAstrI harizaMkara khaMbhArAya paMDayAnI ghaNI sahAyatA maLI che. A mATe huM e banne mahAnubhAvone AbhAra mAnuM ha. A saMpAdakIya nivedana lakhavAmAM meM sva. paMDita zrI bhagavAnadAsa harakhacaMdabhAIe saMpAdita kare vairAgyaka5latAnA saMpAdakIya nivedanane upaga karyo che te mATe huM emane RNI chuM, - A graMthamAM bhUla ke azuddhi na rahe enI banatI takedArI rAkhavA chatAM emAM koI azuddhi jaNAya te paMkti ja ene samAdhAnadaSTithI joze evI AzA sAthe huM mAruM A nivedana pUruM 1'' vaDedarA. zrI AtmAnaMda jaina upAzraya zrAvaNa vadi 11. vi. sa. 2025 - le. muni ramaNikavijaya che. Page #20 -------------------------------------------------------------------------- ________________ saMpAdana kArya aMge kaMIka vi. saM. 2012nI sAlamAM pa. pU. vidva dharma snehI AgamaprabhAkara munirAja zrI puNyavijayajI mahArAjane vairAgati graMthanuM saMpAdana kArya karavA namra vinaMtI karI. teozrIe udAra bhAve vinaMtI svIkArI ane te kArya vidvAna ane snehI munivara paM, zrI ramaNikavijayajI mahArAjane soMpyuM. varasa bAda te kArya puruM thavA pAmyuM ane gata varasamAM (2024) graMtha chapAIne taiyAra thavA pAmyo. ane prastuta graMthanA pharmA vagere mArA para jovA mekalI ApyA, emAM mAre karatAvanA lakhavAnI hatI paNa anyAnya kAraNo, uparAMta cAvelI aNadhArI mAMdagInA kAraNe AMthI kAma karavAnuM baMdha rahyuM hatuM tethI prastAvanA lakhI na zakANI, jethI prakAzana DhIlamAM mUkAyuM. have e prastAvane mudrita thatAM tenuM prakAzana thavA pAmyuM che. saMpAdaka munizrIe AnA saMpAdanamAM zreSTha kALajI rAkhI che. sArA parizrama uThAvyo che ane emanA sAthIdAroe sAre sahakAra Apyo che. pariNAme aneka graMthomAM khAsa karIne saMzodhakonI naLAIne kAraNe moTA moTA bhArekhama zuddhipatro chApavA paDe che. tevuM AmAM na banatAM-nAnakaDuM ja zuddhipatraka banavA pAmyuM che. e atiyogya ja thayuM che. eka vAta mane e khaMcI ke saMpAdake Ane mATe vizeSa samaya phAjala pADIne A graMthAtAMtanA subhASita glaeNkenI tAravaNI karI anuvAda saha pAchaLa pariziSTa tarIke jo ApI hatI te sAmAnya vAcakone cheDA satiSanuM kAraNa banata. kAgaLa jarA jADA ane TAIpa jarA moTA pasaMda karyA hatA ane prinTIMgamAM vadhu kALajI lIdhI hatI te mudraNanI dRSTie graMthAkarSaNa suMdara thayuM hatuM. astu. - pu. AgamaprabhAkarajInA ane saMpAdakazrInA mate tema ja A saMsthAne Apela hArdika sahakAra badala ame sahu AbhArI chIe. paNa eka atidu:khada vAtanI noMdha letAM khedanI lAgaNI anubhavI paDe che ke A graMthanA saMpAdaka mahAzaya pitAnA parizramanA phaLarUpa A graMthanuM prakAzana jovA ApaNI vacce nathI, prakAzana thatAM pahelAM svargavAsI banyA che. - pU. AgamaprabhAkarajIne sAhajika rIte udAra ane sahRdayI sahakAra te sadAya mane maLaze ja rahyo che te badala AnaMdanI lAgaNI anubhavuM chuM. cembaratAtha muMbaI muni yazavijaya Page #21 -------------------------------------------------------------------------- ________________ nyAyavizArada nyAyAcArya mahopAdhyAya zrImadda yazovijayajI mahArAjanI jIvanajhAMkhI vikramanI sattaramI sadImAM janmelA, jaina dharmanA parama prabhAvaka, jaina darzananA mahAna dArzanika, jena takanA mahAna tAkika, vaDadarzanattA ane gujarAtanA mahAna jyotidhara, zrImada yazovijayajI mahArAja jeo eka jaina munivara hatA. yogya samaye amadAvAdanA jaina zrIsaMghe samarpita karelA upAdhyAya" padanA birudathI " upAdhyAyajI' banyA hatA. sAmAnya rIte vyakti "vizeSa" nAmathI ja oLakhAya che paNa AmanA mATe thoDIka navAInI vAta e hatI ke jaina saMghamAM teozrI vizeSyathI nahi paNa vizeSaNa thI saviroSa oLakhatA hatA. " upAdhyAyajI Ama kahe che. A te upAdhyAyajInuM vacana che" Ama " upAdhyAyajI thI zrImadda yazovijayajInuM ja grahaNa thatuM hatuM. vizeSya paNa vizeSaNane paryAyavAcaka banI gayuM hatuM. AvI ghaTanAo virala vyaktio mATe banatI hoya che. eozrI mATe te A bAbata kharekhara gauravAspada hatI. ' vaLI eozrInAM vacane mATe paNa ene maLatI bIjI eka viziSTa ane virala bAbata che. emanAM vANI, vacana ke vicAre "TaMkazAlI " evA vizeSaNathI oLakhAya che. vaLI upAdhyAyajInI zAkha eTale " AgamazAkha " arthAta zAstravacana evI paNa prasiddhi che. vartamAnanA eka vidvAna AcArya emane vartamAnanA mahAvIra' tarIke paNa oLakhAvyA hatA. - Aje paNa zrI saMghamAM koI paNa bAbatamAM vivAda janme tyAre upAdhyAyajIviracita zAstra ke TIkAnI " zahAdata ne atima pramANa gaNavAmAM Ave che. upAdhyAyajIne cUkAda eTale jANe sarvAne cukAdo. eTale ja emanA samakAlIna munivareAe teozrIne "zrutakevalI' vizeSaNathI navAjyA che eTale ke " zAstronA sarvajJa" arthAta zratanA baLe kevalI. ene artha e ke sarvajJa jevuM padArthanuM svarUpa varNavI zakanArA. AvA upAdhyAyajI bhagavAnane bAlyavayamAM (ATheka varSanI AsapAsa) dIkSita banIne vidyA prApta karavA mATe gujarAtamAM ucca koTinA vidvAnonA abhAve ke game te kAraNe gujarAta cheDIne dUra-sudUra pitAnA gurudeva sAthe kAzInA vidyAdhAmamAM javuM paDayuM hatuM ane tyAM temaNe darzanane temaja vidyA-jJAnanI vividha zAkhA-prazAkhAone AmUlacUla abhyAsa karyo ane tenA upara teozrIe adbhuta prabhutva meLavyuM hatuM. ane vidvAnamAM "padarzananA" tarIke paMkAyA hatA. kAzInI rAjasabhAmAM eka mahAsamartha digagaja vidvAna je ajena hatuM tenI joDe aneka vidvAne ane adhikArI Adi samakSa zAstrArtha karI vijayanI varamALA paherI hatI. teozrInA agAdha pANDityathI mugdha thaIne vidvAnoe teozrIne "nyAyavizArada' birudathI alaMkata karyA hatA. te vakhate jana saMskRtinA eka jyotidhare-jaina prajAnA eka sapUte jaina dharmane ane gujarAtanI puNya bhUmine jayajayakAra vartAvyuM hatuM ane jaina zAsananI zAna baDhAvI hatI. vividha vAlmayanA pAraMgata vidvAna jotAM AjanI dRSTie kahIe te teozrIne be cAra nahi paNa saMkhyAbaMdha viSayonA pI. eca. DI. kahIe te te yathArtha ja che. bhASAnI draSTie joIe te upAdhyAyajIe aspA ke vizeSata, bALa ke paMDita, sAkSara che Page #22 -------------------------------------------------------------------------- ________________ nirakSara, sAdhu ke saMsArI vyaktinA jJAnArjananI sulabhatA mATe, jena dhamanI mUlabhUta prAkRta bhASAmAM, e vakhatanI 2ASTrIya jevI gaNAtI saMskRta bhASAmAM temaja hindI gujarAtI bhASAbhASI prAntanI sAmAnya prajA mATe hindI gujarAtImAM vipula sAhityanuM sarjana karyuM che. (juo pariziSTa 2). eozrInI vANI sarvanayasaMmata gaNAya che. viSayanI daSTie joIe te emane Agama, taka, nyAya, anekAMtavAda, tatvajJAna, sAhitya, alaMkAra, chaMda, bega, adhyAtma, AcAra, cAritra, upadeza Adi aneka vi upara mArmika ane mahatvapUrNa rIte lakhyuM che. saMkhyAnI daSTie joIe te emanI kRtionI saMkhyA "aneka' zabdathI nahi paNa "seMkaDa" zabdathI jaNAvI zakAya tevI che. A kRtio bahudhA Agamika ane tArkika baMne prakAranI che. emAM keTalIka pUrNa ane apUrNa baMne jAtanI che ane aneka kRtio anupalabdha che. te tAmbara paraMparAnA hovA chatAM digambarAcAyata grantha upara TIkA racI che. jaina munirAja hovA chatAM ajaina grantha upara TIkA racI zakyA che. A emanA sagAhI pAhityane prakhara purAve che. zilInI dRSTie joIe to emanI kRtio khaDanAtmaka, pratipAdanAtmaka ane samanvayAtmaka che. upAdhyAyajInI upalabdha kRtionuM , pUrNa yogyatA prApta karIne pUrA parizramathI adhyayana karavAmAM Ave che te jaina Agama ke jaina takane lagabhaga saMpUrNa jJAtA banI zake. anekavidha viSayo upara mUlyavAna, atimahatvapUrNa se kaDe kRtionA sarjake A dezamAM gaNyAgAMDyA pAkyA che temAM upAdhyAyajIne niHzaMka samAveza thAya che. AvI virala zakti ane puNyAI keIkanA ja lalATe lakhAelI hoya che. A zakti kharekhara ! sadagurukRpA, janmAktarane tejasvI jJAnasaMskAra ane sarasvatInuM sAkSAt meLaveluM varadAna A triveNI saMgamane AbhArI hatI. teozrI " avadhAna 'kAra (eTale dhAraNazaktinA adbhuta prayogakAra) paNa hatA. amadAvAdanA zrIsaMgha vacce ane bIjI vAra amadAvAdanA musalamAna sUbAnI rAjasabhAmAM A vidhAnanA prayoga karI batAvyA hatA. te joIne sahu Azcaryamugdha banyA hatA. mAnavInI buddhi-zaktine adbhuta para batAvI jaina dharma ane jaina sAdhunuM asAdhAraNa gaurava vadhAryuM hatuM. teozrInI ziSyasampatti alpasaMkhyaka hatI. aneka viSayonA talasparzI vidvAna chatAM "navya nyAya" ne evo AtmasAta karyo hato ke navya nyAyanA " avatAra' lekhAyA hatA. A kAraNathI teo "tArkikaziromaNi' tarIke vikhyAta thayA hatA. jana saMdhamAM navya nyAyanA A Adya vidvAna hatA. jena siddhAnta ane tenA tyAga vairAgyapradhAna AcArone navya nyAyanA mAdhyama dvArA tarkabaddha karanAra mAtra, advitIya upAdhyAyajI ja hatA. emanuM atima avasAna gujarAtanA vaDodarA zaherathI 19 mAIla dUra AvelA prAcIna darbhAvatI, vartamAnamAM DabhoI... zaheramAM vi. saM. 1743mAM thayuM hatuM. Aje emanI dehAntabhUmi upara eka bhavya smAraka UbhuM karavAmAM AvyuM che, jyAM emanI vi. saM. 1745 mAM pratiSThA karelI pAdukA padharAvavAmAM AvI che. bhAI e rIte baDabhAgI banyuM che. ahIMA upAdhyAyajInA jIvananI ane teozrIne sparzatI bAbatanuM TUMkamAM UDatuM avalokana karAyuM che. muni yazovijaya Page #23 -------------------------------------------------------------------------- ________________ ] ] le. munizrI yazovijayajImahArAja vikramanI sattaramI sadImAM janmelA ane aDhAramI sadImAM kAladhama ( avasAna ) pAmelA, jana zAsana upara avismaraNIya ane mahAmUlya upakAra karanArA, zAsananA vIrasubhaTa, cha e darzana niSNAta, aneka viSayomAM pAraMgata, kAzImAM ' maMtrabIja pradhAnamaMtranI sAdhanA dvArA devI zrI sarasvatInuM sAkSAta varadAna meLavanAra, kAzI nI rAjasabhAmAM zAstrArtha dvArA mahAvijaya prApta karI kAzInA digagaja paMDite dvArA prathama ApelA "nyAyavizArada' padathI ane nyAyazAstranA se prasthAnI (be lAkha zlokanI racanA) racanAnA kAraNe vidhAnae pachIthI ApelA "nyAyAcAya ' padathI, temaja zAstrArtha dvArA Thera Thera vijaya meLavavAnA kAraNe meLavelA "kurcAlI sarasvatI'nA birUdathI vibhUSita, prAkata, saMskRta, hindI, gujarAtI, mizra vagere bhASAomAM DhagalAbaMdha granthanI mahatvapUrNa racanA karI ' AbAlagopAla sahu koI jI upara anirvacanIya upakAra karanAra "mahopAdhyAya' padathI ala kRta paramapUjaya zrImada yazovijayajI mahArAjanA granthonA prakAzana mATe sthapAelI, "zrI yazabhA2tA jaina prakAzanasamiti' nAmanI saMsthA khuda upAdhyAyajIe racelA vAvatti'2 A nAmanA mUlyavAna granthanuM pahela vaheluM ja prakAzana karI rahI che, te ApaNuM sahu mATe AnaMdita thavA jevI bAbata che. - kathAkAra tarIke upAdhyAyajI ApaNuM vaMdanIya graMthakAra zrImadda yazovijayajI mahArAje gata janmamAM pavitra evA samyagUjJAna ane tene lagatAM sAdhanAnI tathA jJAna, tyAga, vairAgya Adi guNothI alaMkRta jJAnIo 'caraNakamalanI kaI evI asAdhAraNa kaTinI upAsanA karI haze ke jenA pratApe eka ja vyaktimAM aneka zaktio AvirbhAva thavA pAmI hatI. bAlyAvasthAmAM ja dIkSA laI gurudevazrI navijayajI sAthe kAzI vagerenA vidyAdhAmamAM jaIne asAdhAraNa parizrama ane parISaha uThAvI, aneka darzana zAstro, tema ja sArvajanIna sAhityanuM gaMbhIra bhAve talasparzI ane vizALa avagAhana karavAne zaktimAna banyA hatA. e avagAhana parizIlana tema ja ciMtanamanananA pariNAme vividha viSayaka jJAna vijJAna sAhityanuM sarjana karavAne samartha banyA hatA. pUjyazrIe gama upara TIkA TipUNAdi karavAnuM TALyuM che. te sivAya teozrIe aneka viSayo upara gaMbhIra mArmika yuktiyukta mahatvanuM ane abhinava prakAza pADatuM ghaNuM" ghaNuM lakhyuM che. 1. jaina sAdhu sAdhvIjInA mRtyu mATe #dharma zabda vaparAya che. 2. A grantha maLyo na hato tyAM sudhI A granthane keTalAka vidvAna lekhake "muktAzakti" evA nAmathI oLakhatuM, koI aparanAma tarIke "muktizukita oLakhAvatuM hatuM, keI koI lekhakee prastAvanAmAM athavA temanI pragaTa thayelI yAdImAM e rIte ja nedha lIdhI che paNa have asala mULa prati maLatAM A granthanuM uparokta nAma spaSTa thaI jAya che. 3. thoDA samaya upara dharmamitra munivarazrI puNyavijayajI mahArAja taraphathI AnaMdajanaka samAcAra maLyA ke upAdhyAyajI e anuyojadvAra' nA Agama upara TIkA rasyAne purA maLe che, Page #24 -------------------------------------------------------------------------- ________________ | upAdhyAyajI darzanazAstronI racanathI, dArzanika tapUrNa pratye lakhavAthI tArkika, vividha bhASAmAM kavitAo banAvAthI kavi, stutio racavAthI stutikAra, alaMkAranA pratye racavAthI sAhityakAra, adhyAtma ane pagaviSamaka mane lakhavAthI AdhyAtmika-yegI, ema vividha vizeSaNane yogya banyA che. teozrIe kathAnA rUpe racyA hevAthI "kathAkAra tarIke paNa ApaNe oLakhAvI zakIe. adabhuta sarjaka - eka vAta lakSamAM rAkhavI ghaTe ke vidvAne hajAre pAke che jyAre sarjake seMkaDaye pAkatA nathI.. upAdhyAyajI ajoDa koTinA. A adabhata zabdathI navAjI zakAya tevA digagaja vidvAna te hatA ja paNu 'sarjaka' paNa evA ja adabhUta keTinA hatA. bhagavAna zrI mahAvIra devanA 2500 varasanA zAsanamAM uttama koTinA pAMDityapUrNa cheDA ghaNA sarjaka AcAryo je thaI gayA temAM upAdhyAyajInuM sthAna ghaNuM ja javalaMta che. paNa ethI AgaLa vadhIne taTastha bhAve kahuM te kaI apekSAe vadhuM camakatuM che. kAraNa ke emane potAnI mAtRbhASA (janI gujarAtImAM paNa zAstravANI ane upadezane utArI bAlAjI upara je upakAra karyo che te ane teTale bIjA sarjakee karyo nathI eTale teo Ama janatInA paNa sarjaka-upakAraka kahevAyA che. upAdhyAyajI kathAkAra banyA eTale kathAo ke carinA becAra granthanuM sarjana karavAnuM paNa nathI cUkyo. emAM vairAjaputA, gAmIrahita, vijJayoDhANa vagere grantha mukhya che. A pragaTa thaI rahele vairAgyarati' grantha e paNa kathAne ja grantha che. tyAgI, vairAgI, paMcamahAvratadhArI jaina muninA hastaka A kathA racAI hevAthI, A thA vairAgyarasapradhAna hoya te svAbhAvika che. ane ethI A granthanuM nAmakaraNa je thayuM che te tenA arthamAM arthasaMgata che. eka vAta e dhyAnamAM rAkhavI ghaTe ke jaina sAdhuonI kathA vividha rasa ke navarasathI pUrNa hoya, , are! zaMgArapradhAna kathA heya ema chatAM ene anta vairAgyarasa ke zAktarasamAM ja virAma pAmavAne. dhAne kAraNe e che ke mAnavI eka divasa mRtyune AdhIna thavAnuM ja che. paNa enuM mRtyuM tene bhAvI janmane sudhArI zake, e mATe tene vartamAna mAnavajIvanane ujajavala banAvavuM ja joIe: rakhe ! jaDavAdanA prabaLa AkarSaka pralebhane, viSayanI vAsanAo, vaibhava ane vilAsanI mAhitI, e badhAyamAM mohAMdha ane masta banI vizvabharanA lagabhaga tamAma dArzanike, vidvAne, avatArI vyaktio ane buddhimAnee je janmane ekI avAje vakhANyo che te mahAna mAnava janmane niSphaLa gumAvI na bese. UlaTuM te mAnavatAnA zreSThatama guNone tenI pUNatAmAM vikasAve eTale ke AcArastha karI rAjasI, tAmasI vRttionuM dahana karI sAtvikatAne se kalAe pragaTa kare, vaLI sadAcArI, ane saMskArI bane temaja tyAga vairAgyamaya jIvana jIve ane dharmAtmA banI Atmahita sAdhe. 1. A prakhya mudrita thaI gayuM che. . 2. 3. banne pratye amudrita avasthAvALA che. 4ahiMsA, sata-satya asteya, amithuna ane aparigraha A pAMca mahAvatene pALanArA, Page #25 -------------------------------------------------------------------------- ________________ * * *: *; t . 0 mata che A rasa ja mAnavajIvanamAM mukhya tarU5 rasa che. A rasa ja upAya che. A thAmAM e ja rasane madhanasthAna ApavAmAM AvyuM che. alabatta A granya apUrNa maLyo hovAthI tene anna nathI, praNa thI virAMgyAsapUrNa che. eTale ene vairAgya pravAha anane AMbIne ja rahyo kAya e svAbhAvika che. " majAmAM vArtAnuM sthAna kevuM che? . Aje samagra vizvanI vasatI vadhIne lagabhaga cArathI pAMca abaje pahoMcyAnuM saMbhaLAya che. AmAM darzana, tattvajJAna, dhyAtma, dhamika caritra AcarAna vagere viSaya tarapha rasa dharAvanArI saMkhyA evI prazna thAya che tene javAba e apAya ke karaDe nahIM, paNa kadAca alpasaMkhyaka evA banI. jyAre kathA-vArtAo tarapha rasa dharAvanAranI saMkhyA keTalI? evo prazna thAya to tene vivAra javAba e che ke enI saMkhyAM karaDenI che. bIjI rIte kahIe to sekaDe 90 TakA prajA kathA premIja haze, jyAre bAkInA daza TakA prajA bIjA tamAma viomAM rasa dharAvanArI haze. mA e amara sAhitya che. A sUcave che ke garIba ke amIra, daridra ke zrImaMta, bAla ke vRddha, strI ke puruSa, saMsArIka tyAgI, cAra ke zAhakAra, bhUkha ke vidvAna, zikSita ke azikSita, ema AbAlagopAla prajAne mana, kathA eka rasane vinahIM paNa AnaMdane tAjagIne viSe che. phurasadanA samaya pasAra karavAnuM eka prabaLa, sAdhana che. A kathAprema kaMI A jamAnAnI pedAza nathI, paNa abajo varasa pahelAM hatuM, Aje che arne bhaviSyamAM paNa raheze. enA vajanamAM pharaka paDavAnI koI zakyatA dekhAtI nathI. tAtparya e ke ja e sahu koIne kheMcanArUM prabaLa lehacuMbaka che ane e sahunuM dhana che. e sadAya amara che e nirvivAda-zAzvata satya che. kAnuM ekadhAruM AkarSaNa zAthI che? * nuM ATaluM badhuM ekadhAruM svayaMbhU sthAI AkarSaNa mAnava manane kema rahetuM haze ene vicAra Eii te enAM be traNa kAraNo samajAya che. eka te kathAnI bhASA sarala, tene viSe sugama eTale hiMnI jara nahI magajane kasavAnI jarUra nahIM, vaLI kathA mAthAne bom (davA) banyA vinA, sukhapUrvaka vAMcI ane sAMbhaLI zakAya. bIjuM kAraNa e che ke-kathA-vArtAo pachI te caritro rUpe hoya, navalakathA ke navalikArUpe zraNa te bahudhA bAtha mAnavajIvanane ja mAtra nahIM, tenA aMtarane ja nahiM paNa te TakarAtI TakarAtI staranA UMDAmAM UMDA anastalane paNa spazI jatI hoya che. kathAmAM mAnavajIvanamAM banatI sukhaduHkhanI sArA-narasAnI aneka ghaTanAone lagatI bAbate AvatI hoya che. sAMbhaLanAra ke vAMcanAra vargane emAMnI kaIne kaI bAbata bahudhA ochevatte aMze skUla ke sUkSmarUpe sparzatI hoya che. eTale jotA ke vAcaka pitAnI jAtane pratibiMbita karI kathA sAthe tAdAtmya sAdhI eka prakAranuM svasaMvedana anubhave che ane A saMvedana e ja kathAkarSaNanuM mUlabhUta tatva che. thA dvArA bIjI aneka bAbate evI raju thatI hoya che. enAthI avanavA jJAnane, samAjane anubhavane vadhAre te thAya che paNa sAthe sAthe vAMcanAra bhALanAranA jIvananuM suMdara-ghaDatara Page #26 -------------------------------------------------------------------------- ________________ karavAmAM ke jIvanayAtrAnA pathapradarzanamAM te mahatvano bhAga bhajave che. TUMkamAM kathA e sahu koI mAne *eka mUka sadhyA che. : trIjuM kAraNa e paNa che ke keTalAka vize zuSka heya che-nirasa hoya che, jyAre kathA mATe ' 'evuM nathI. kathA sarasa hoya che- mRdu hoya che. eTaluM ja nahIM aneka ra yAvata naveya rasethI bharapUra * paNa hoya che. sAmAnya manuSya bahudhA badhAya rasene pipAsu hoya che. eTale ene navarAmiNa thI ne peAtAnA manane AnaMda ullAsa-utsAha ane AzcaryathI bharI devAnI sulabhataka paNa maLe . - kathAsAhityanA khaDakAtA gaMja, eTale ja Aje deza paradezamAM jyAM juo tyAM karoDonI saMkhyAmAM kathAsAhitya khaDakAI rahyuM che ane Aje bahudhA enI ja bolabAlA che. A kSetranA jANakAronA kahevA mujaba seMkaDe kaTakA - pustake kathAsAhityanA pragaTa thaI rahyA che, jyAre 10 TakAmAM bAkInuM badhuM sAhitya pragaTa thaI rahyuM che. A uparathI kathA sAhityane Ama janatA upara ke jabarajasta prabhAva che tene khyAla maLI rahe che. amadAvAdane eka prasaMga . jA. che. uparokta vidhAnanI puSTimAM eka prasaMga TAMkuM keTalA varSo upara bhAre amAvAdanI zoTha mANekalAla jeThAlAla lAyabrerInI mulAkAte javAnuM thayuM. - lAyabrerInuM avakana karyA bAda lAyabrerInA mukhya saMcAlaka je vArtAlApa thaze, emAM meM eka prazna karI ke ahIMA dhArmika pustakone saMgraha ke che? javAba maLyo ke saMgraha, ThIka che. janatA tene lAbha kevaka uThAve che ema punaH prazna karyo, javAba maLyo ke khAsa nahIM. 90 TakA loke kathA, vArtA nevelo, navalikAo ane DITekTIva kathAonuM sAhitya vAMce che. bAkInA mAtra dasa TakAmAM itihAsa, vijJAna vagere tamAma viSayanA vAMcake AvI jAya che. jo ke A javAbo ApaNuM dharmabhUmithI. eALakhAtI dharatI mATe dukhada hatA paNa bIjI rIte A javAbe dhArmika leke mATe cetavaNIrUpa paNa hatA. A vAta TAMkavAne uddeza, ApaNI navI peDhI kaI bAju DhaLI rahI che te, ane vArtA-sthAe ': ' - '""' A * tarapha janatAne abhigama kevo jalada che te tarapha lakSa kheMcavAne che. 80 TakA sAhitya kathAnuM pragaTa thAya che. sAmAnya janatAnI abhiruci kathA paratve sAhajika rIte ja vadhu heya che. e eka sanAtana satya jevI bAbata che. eTale ja Aje kathA dvArA apAto bedha ke jJAna mAnasa upara sIdhI, UMDI ke mAmika asara utpanna kare che. ethI evA kathAkAranI paNa belabAlA svAbhAvika rIte ja thavA pAme che. vizvabharanA prakAzana khAtAnA AMkaDA paNa e ja bele che ke prati varSa chapAtAM pustakamAM seMkaDa 80thI vadhu TakA pustake vividha prakAranI kathAo vArtAo nATakonAM che. upAzrayanA anubhavo have ApaNA sahunA rojiMdA jIvanamAM thatA pratyakSa anubhavanI vAta karuM ke upAzrayAdi sthaLe thatA ', pravacanonA tAttvika vArtAlApanA prasaMge mAM, jyAM sudhI tAvika ke darzanika, athavA AcArAdinA pAlanA bAbatane badha upadeza ke zikhAmaNa cAlatI hoya tyAM sudhI zrotA varganA caherAo bahudhA aMti Page #27 -------------------------------------------------------------------------- ________________ utsAhI nahIM lAge, keTalAka ThaMDA banIne te keTalAka maDadAla banIne sAMbhaLatA hoya che. emAM pitAnA viSayane puSTa karavA, sabhAmAM jAgRti lAvavA ke AvelI ThaMDAIne garamImAM pheravI nAkhavAnuM vakalAMnA mukhamAMthI- have prastuta viSaya upara eka suMdara bedhaka ane preraka daSTAMta. kahuM chuM; A zabdo sarI paDatAMnI sAthe ja lotha jevA DhIlA, maDadAla jevA banelA, Idhara udhara DAlIyA mAratA, ThaMDAgAra ka banI bhAgelI keDe beThelA, jhakA khAtA, uMghatA, evA leke, ane jidAnA tApremI gaNutA zrotAo paNa jANe vidyuta saMcAra thayo hoya ema teo ekadama AnaMda utsAhamAM AvI jaze, caherA upara AMkhamAM tAjagI dekhAvA mAMDaze, keDathI TadAra thaI jaze, caherA uparanI sustI surakhImAM keravAI jaze, kAM UMdha badhuM cAlI jaze. A sUcave che ke mAnavahRdayane ke mAnavInI buddhine kathA vArtAmAM jevo ane jeTalo rasa che te ane teTale bIjAmAM bhAgye ja hoya che tene A pratyakSa * jAhera purAvo che. che. sthaLe sthaLe cAturmAsasthita jaina sAdhuonAM cAturmAsika pravacanano prAraMbha karavAno hoya che * tyAre sAmAnya rIte eka evo rivAja che ke zrI saMghanA mukhya sutta zrAvake "ane vatA sAdhu bane. maLIne karyuM sUtra ke kayo grantha vAMco te nakkI kare che, kAraNake cAturmAsamAM tIrthaMkaradevapraNIta Agama sUtranuM athavA pUrvAcArya maharSi praNIta keI uttama upadezaka ke bodhaka granthanuM vAcana karavA pU. sAdhu munirAje IcchatA hoya che. zrI saMghane paNa navuM navuM jANavAnI jijJAsA ane zratagranthanuM bahumAna bhakti karavAne paNa abhilASa hoya che. granthanuM nakakI karatI vakhate deza kALanI daSTie zrotAonI kakSA, vaktAnI vidvattA vagere bAbatane dhyAnamAM rAkhI grathanI pasaMdagI thAya che. pasaMdagI sAthe ja turata ja caritrayastha ka 'vAca e prazna UThe che ane e vakhate koI suMdara, rasika AkarSaka pratyanI pasaMdagI karavAmAM Ave che. pachI dhAmadhUmathI rivAja ane vidhinuM pAlana karIne bahumA vaipUrvaka pravyavAcana prAraMbhAya che. haMmezA sAmAnya rIte prAya: rAjanA doDha kalAkanA pravacana samayamAM lagabhaga be bhAgane samaya sUtra-zAstra ke bodhaka graMtha vAcana mATe jAya che. ane lagabhaga trIjo bhAga kathA-caritra vAMcavA mATe vaparAya che. A rivAja seMkaDe varasothI cAlyo Ave che ane jaina sAdhunA cAturmAsika pravacanamAM tenuM bahudhA pAlana thAya che. prathama vAMcana tAvika, Adhyatmika, upadezaka ke AcArapAlana vagere upara kahevAya ane bIjuM vAMcana mAtra kaI paNa caritra ke kathAnuM ja rAkhavAne aTala rivAja che ane janatA paNa kathA ke caritragranthane AgrahapUrvaka rakhAve ja che. pahelA vAMcanane 'mUtravAcanA' zabdathI oLakhAvAnI rUDha prathA prasiddha che ane bIjA vAcanane * bhAvanAdhikAra" zabdathI oLakhAvAno rivAja che? bhAvanAdhikAramAM bahudhA sarvajanavallabha kathAcaritra ja vAMcavAnuM hoya che. cAtumausamAM seMkaDo sthaLe cAturmAsa rahenArA sAdhuo A ja vAMcatA hoya che. khuda jana sAdhvIjIo paNa bapore bahene mATe svataMtra vyAkhyAna rAkhatA hoya che tyAre teo koIne koI vyaktine (jIvanacaritrane lagata) rAsa ke caritra ja vAMce che. rAsa eTale sarvarasa pRSTa kathA-vArtA. keTalAka mahAnubhAvo evA hoya che ke, jeone pahelA vyAkhyAnamAM khAsa rasa paDato ja nathI. tevA savAranA dasa ke savA dasa vAge caritravAMcana thavAnuM hoya te ja vakhate khAsa samayasara pahoMcI - 1. pahelA vyAkhyAna mATe pUrvAdhikAra' ane pachInA kyAdinA vyAkhyAna mATe " uttarAdhikAra ' haba vAparavAnI paNa prayA che, Page #28 -------------------------------------------------------------------------- ________________ jAya che. A bhAvanAdhikAra bahudhA sAmAnya tathA paMdarathI trIsa miniTane hoya che paNa eTalI miniTa je kuzaLa kathAkAra je kuzaLa hoya te zrotA eka tAjhagI anubhavIne jAya che. chevaTe prajA ghare kathAnAM ja saMsmaraNe laIne jAya che : bIje eka ApaNA sahune anubhava lakhuM ke vyAkhyAna UThatAMnI sAthe ja zretAonA mukhamAMthI . bahudhA 40-50 miniTa sudhI cAlelA prathama vyAkhyAtanA upadezamAMnI keI carcA ke anamedanA (prAyaH) e vakhate bhAgyeja hoya, paNa bhAvanAdhikAranA vArtAnA rasathI sabhara thaI gaelA haiyAmAMthI jhaTa udagAra evA nIkaLI paDaze ke-vAha! kevI suMdara vArtA, dRSTAMta bahuja sarasa ApyuM, kema kharuM ne! kamAla karI ? zrotAomAM paspara A rIte vArtAne AnaMda lUMTA hoya che ane AlecanAnI dharakhama levaDadevaDa thatI hoya che. vaLI je aniyamita AvanArA hoya te lekene kathArasiyAo kAle pAchA vakhatasara jarUra Avajo, jo jo bhUlatA nahi vagere. AvuM bhAvabhInuM AmaMtraNa paNa pAThavatA hoya che vaLI ghare jaze tyAre paNa eja vArtA-kathAnI bAbatane vAgoLatA ke smaraNa karate jatA. hoya che. jeTaluM yAda rahyuM hoya teTaluM ghare jaIne paNa saMbhaLAvaze, kadAca rAtanA paNa kuTuMba AgaLa kaheze. jarUra paDe bIje paNa kaheze. Ama vArtAdevIne jayajayakAra gavAze. te uparAMta "vAha mahArAja sAheba vAha ! sacoTa dRSTAMta ! ArapAra utarI jAya tevuM '...Ama munivaktAnI paNa vAhavAholAze. ghaNIvAra tArika muni vaktAo karatAM, pitAnI yogyatA, maryAdA ane mobho jALavIne, vArtA -kathAne rasasabhara banAvI, vANI-bhASAne saMyama jALavavApUrvaka jAtajAtanA masAlAo bhabharAvIne suMdara rIte ghaTAvanAra munirAje (ke graha) medAna mArI jAya che. ane temanA pravacanamAM cIkAra hAjarI hoya che. sAmAnya janatAnA rasane viSaya zuM che tene A eka pragaTa purAve che. bALakane kathA prema anekane jANute eka anubhava kahuM-zahera hoya ke gAmaDAM hoya, paNa bALakenI eka rucimAM te lagabhaga samAnatA jovA maLI che ane e ruci che kathA-vArtAnI. jyAM juo tyAM bALake eka ja mAgaNI karaze: "mahArAja sAheba vArtA kahene, eka vArtA kahe ne!" ema bele che. emanI A mAMga sarvatra hoya che. joradAra hoya che ane te reja thatI hoya che, ane bALake vArtA kahevaDAve ja che karatA hoya che. je sAdhusAdhvI suMdara vArtA kathAkAra hoya tene, madhane mAkhIo vaLage tema chokarAMchokarIo ToLe maLIne vaLagatA hoya che ane A upakAra karanArA munie temanA mAtA-pitAnI vizeSa cAhanA meLavatA hoya che. yadyapi meM agAu jaNAvyuM tema kathAnI ruci, rasa, sahAnubhUti ane te pratyenA zravaNa ane zrAvaNanuM valaNa mAtra bALakone ja nahiM, kintu bALathI mAMDIne vRddha sudhInA gRhastha ane sAdhu-saMte sahune hoya che e hakIkata che. Ama sulabha, sudhi ane vividha rasethI mizrita kathAo e Ama janatAnA mananuM, buddhinuM ke hadayanuM atipriya bhajana che. rakRti ane AnaMdathI samaya vitAvAnuM eka ajoDa sAdhana che. dezakALanA bheda vinA, A svAnubhavanAM nirvivAda satya che. tamAma dharmomAM kathAne thayele samAna Adara A paristhitine dhyAnamAM laIne duniyAnA lagabhaga tamAma dezanA tamAma dharmanA kee, lekhakeekalamajIvIoe potapotAnI rIte thAsAhitya sajaryuM che ane Aje sajAI rahyuM che ane A sAhi. Page #29 -------------------------------------------------------------------------- ________________ tyane kathA uparAMta upakathA, AkhyAna, AkhyAyikA, aitihAsika caritra, ane jIvaMta ghaTanAo vagere prakAro dvArA puSTa banAvyuM che. kathA sAthe dhArmikatAno samanvaya kathAnI amApa, aphATa ane sarvadigagAmI vyApaka tAkAtane joIne, tyAgI-vairAgI, AdhyAtmika paMthanA pravAsI dharmanAke, sAdhusaMte, jJAnI ane lekhakee, e kathAomAM tatvajJAna, vijJAna - adhyAtma, tyAga, vairAgya, nIti, prAmANikatA, ahiMsA, satya, asteya, brahmacarya, aparigraha, saMpatti, kSamA, namratA, saralatA, vinaya, viveka, saMyama, dayA, karuNA, maitrIbhAva, udAratA vagere viSayane lagatA - bodha tema ja Izvara-paramAtmA, pustaka- jJAna, zikSaNa, deva, gurune dhamanI upAsanA kema karavI ane bIjA enI sevA kema karavI te, ane tenA lAbhe zA ? ane e gaNethI pratipakSI gaNanuM sevana karate era lAbhe chevagere anekAneka bAbatane gUMthI lIdhI che. ane tene taka, dalIla dAkhalA-daSTAMte sAthe rasapUNa banAvI rasika banAvI dIdhI che. te uparAMta emAM deva, naraka, tiryaca, manuSya ane mekSagatine lagatI paNa hakIkate heAya che. te uparAMta kathAnA vacagALe vacagALe gaNita, khagoLa, bhUgoLa, gheka, tiSa, zukana, sAmudrika, samasyA, prahelikA, strI-purUSanI 64-72 kaLAo, prANIzAstra, aSTa nimitta jJAna, zRMgAra kema, mAtra dezAcAra, rItirivAja, raheNI, kaheNI, bhASAvijJAna, arthazAstra, kAmazAstra, vividha kalA-zilpa, citra, nRtya, vAghanI kalA, gRhasthAzrama, dIkSAzramane lagatI, A lekane paralekane lagatI, vagere vagere bAbatonI chUTIchavAI chAMTa paNa hoya che. jIvananuM ghaDatara karanAra kathA che A rIte ApaNI Arya bhUminA AtmahitalakSI ane hite kathAkA e kathAnA sarva sugama mAdhyama dvArA, mAnavInuM bAhya ane Abhyanara ghaDatara kema thAya? saMsAra kema calAvavA? ane anyanA saMsAramAM upayogI kema banavuM? paraspara kevA suhaMdu mitrabhAva, saMpa ane sahiSNutAthI jIvana jIvavuM, mAnavatAnI tane kema jalatI rAkhavI ? dharma atha ane kAma e traNeya puruSArthanI yathAyogya samaye yathAyogya kevI rIte upAsanA karI Atmahita sAdhavuM, A badhI bAbatone zAka dALamAM naMkhAtA saMbhAra ke dUdhamAM sAkaranI jema sarasa rIte meLavI lIdhI che. ' vArtA dhamakathArUpe hoya ke dharmanA raMgathI raMgAelI saMsArakathA hoya, paNa e A mAdhyama dvArA mAnavIne, uttama ane UMcA taraphathI puSita sanmAga tarapha derI * zakAya che. kathAo mAnavInA mana ane AtmAnuM suMdara ghaDatara karanAra zipI che. mAnavIne sAce mAnavI banAvanAra kuzaLa zikSaka che. .. , dharmakathAnuM phaLa zuM? Ane javAba uttarAdhyayana sUtra 29 40 mAM jaNAvyuM che ke amadA ja bhaMte ki jaNayaI ? dhammakahAe NaM nijjaraM jaya yai, AgAmissa bhadattAe kammaM nibaMdhai meTaghabhayAthI karmanA nirjarA ane bhAvi ka9yANa thAya evuM zubha karma baMdhAya che. vaLI mAM 2-0mAM paNa jaNAvyuM che ke gaya rAgadeAsamAhA dhamma kahaM je karaMti samayannU / bhaNudiya hamavI saMtA savvapAvANa muccaMti // 1 // - apati vItarAgIonI dhamakathA karavAthI te sarva paMpathI mukta bane che, Page #30 -------------------------------------------------------------------------- ________________ enI javalaMta tAkAte lAkha bhANune dharmAbhimukha-mekSAbhimukha banAvyA che. hajArone cAritrAbhimukha ke dIkSAbhimukha paNa banAvyA che. * kathAnI A vaja jevI abhedya tAkAtane kAraNe bhAratIya saMskRtinI pradhAna gaNAtI jene vaidika ane bauddha A traNeya dhArAoe kathAsAhityane samAdara karyo che. jaina darzanamAM cAra anugonuM sthAna ane tenI vyAkhyA jaina AgamazAstromAM je varNana Ave che te tamAmano samAveza cAra prakAranA anugamAM karavAmAM Ave che: 1. dravya 2. gaNita 3. caraNa-karaNa ane 4. dhamaDakathA. anuyoganI daSTie * * *1. vartamAna vetAmbara sampradAyamAM anogane kema vahevAramAM upara jaNAvyA pramANe lakhavA bolavAno cAle che. paNa zAstramAM-AvakamUla bhASyamAM pahelo caraNakaraNAnuga ane te pachI bIje dharmakathAnuyoga jaNAvyo che. bIjI vAta eka samajavI jarUrI che ke Avazyakaniryukti cUrNi (12), vasudevahiMhi, paMcakalpa nadI, samavAyAMga Adi granthamAM mUlaprathamAnuga, ane prathamAnuyoga A nAmanA siddhAnta >> hatA, jemAM tIrthaMkaranAM, emanA parivAranAM varNane, cakravatI AdinAM varNane hatAM evuM jaNAvyuM che. A kathAnuganA granthane "prathamAnuga' nAma ApyuM hovAthI ema samajAya che ke prAcInakALamAM cAra anugomAM "dharmakathAnuyogane prathama sthAna apAyuM haze ane pachI kramaza: bIjA anugonuM sthAna haze, je A vAta barAbara heya te kathAsAhityanuM mahatva keTaluM haze tene khyAla AvI zakaze. are ! digambara paraMparAmAM te Aje paNa kathAnuganI jagyAe pahelA anuyoganuM nAma prathamAnuMyoga' ja che arthAta tyAM tene krama 1. prathamAnuyoga 2. karaNAnuyoga 3. caraNAnuyoga 4 (che) dravyAnuyoga A rIte che. jo ke emane "gaNitAnuyoga' nAma svIkAryuM nathI. paNa je gaNitamAM parA zabdathI oLakhAvAnI eka gaNita paddhati che. ane A paddhati gaNitAnuyoganuM ja aga hovAthI bIjA yugamAM enI gaNatrI karavAmAM AvI che. ahIM karaNane artha vetAmbara mAnya levAto nathI. vaLI sAthe sAthe guNasthAnakAdi karma saMbaMdhI vigatane emAM sthAna apAyuM che eTale bIja anugamAM digambara vidvAnoe baMne viSayone AvarI lIdhA che. bAkI te dareka anayogamAM ochevatte aMze bAkInA traNeya anayogane prakaNaka rIte sthAna maLyuM ja hoya che. ' zAstramAM jaNAvyuM che ke prAcIna kALamAM AgamanuM dareka sUtra cAre anuyogothI mizrita hatuM. arthAta pratyeka sUtramAM cAre anayoge goThavAelA hatA. gItArtha sthavire-ziSyane mUtrArthanuM jJAna, ApatA tyAre cAreya anavege vaTAvatA hatA ane sAthe AthI naya, pramANa, saptabhaMgI paNa ghaTAvatA hatA. paNa kAlanA prabhAve jema jema buddhibaLa-smaraNazakti sAdhuonI kSINa thavA lAgI te joIne vIranirvANanA chaThThA saikAmAM thaelA ArakSita sUrijIe dareka sUtramAM rahelA cAre aMgane vibhakta karI nAMkhyA. e vibhakata thayA eTale pachI vidyamAna Agamene paNa thapha pathapha anuyogomAM vibhakata karyA. jemake AcArAMga, dazavaikAlika vagere satronI vyAkhyA karavI hoya te mAtra caraNa-karaNanuyogathI ja karI zake. vaLI sUtrone paNa kAlika ane utkAlika vibhAga tarIke vibhakta karI nAMkhyA, Page #31 -------------------------------------------------------------------------- ________________ * divAra' ne dravyAnagama, ane sUryagatine gaNitanAgamAM, samAcAro vagere 11 aMge ane chedI ' vagara ne caraNa-karaNAnayogamAM ane mASita vagerene dharmakathAnagaramAM sthAna ApavAmAM AvyuM che. A eka sthala draSTie paDAta vibhAga che. 1. dravyAnugamatAtvika padArthonI vyAkhyA arthAta AtmA, karmachA-achavAdi nave tavenuM, caudarAjakarUpa vizva svarUpanuM varNana heAya che. 2 gaNitAnuyogamAM gaNitazAstrane lagatI prakriyAo hakIkata --khoLa bhUgoLane lagatA viSe. : ma caraNa karaNAnugamAM = caraNa eTale cAritra, karaNa-eTale pAlana. caraNa eTale zreSTha jIvana , ' jIvavAnA mahAva, aNuvata, niyama-jene cAritra sadAcaraNa kahevAmAM Ave che te. ane karaNa eTale te caraNa-AcaraNanuM pAlana kevI rIte thaI zake? te aMgenI judI judI kakSAnA ? cha, sAdhakane anulakSIne yojAyelI AcaraNanI vividha prakriyAo. A rIte pavitra caritrasya : jIvana zuM che? ane evA jIvananuM pAlana kema karavuM? vagerene samAveza AmAM thAya che. . 4, kathAgamAM caraNakaraNAganuM koNe, kevI rIte pAlana karyuM ? kaNe kaNe kevI muzkelIo, te AvelA parISaha-upasargo kaSTo vagerene sahana karIne sAdhanAne pAra pAmI gayA, e, . .badhAyanA jIvanacaritro ane sAdhanA karamAM karatAM kayA kAraNe kevI rIte patana thayAM enAM varNane paNa hoya che. ' A cAreya anAgamAM prathamanA be jJAna sAthe saMbaMdha dharAve che. jyAre vartana-AcaraNa sAthe saMbaMdha dharAvate vega caraNa-karaNa ja che ane mokSakAMkSI AtmAne enI ja ArAdhanA karavAnI che ? ane e ArAdhanAnI samajaNa ane tenI puSTi mATe, ene lagatuM anuyoga-sAhityanuM sevana karavAnuM che. A caraNakaraNanI sAdhanA, dhamakathA eTale sAdhakAtmAonA preraka daSTA tenI jANa vinA mukelI bharI banI javA saMbhava che. eTale trIjA yogane sArI rIte Acaravo hoya. are ! e tarapha prajAne , kheMcavI hoya te te mATe paNa cothA kathAnuyogane ja neMtaravo paDaze. enA vinA haragIjha nahi cAle eTale zAstrakAroe sApekSa dRSTie cAre ya vegamAM kathAnuyogane sahuthI prAdhAnya sthAna ApyuM te che Aja. kAraNe che. are ! vadhu kahIe te bAkInA traNeya ayogone kheMcI lAvanAra A anuga che. eTale - A anuyoga e kaMI jevI tevI tAkAta dharAvanAre anuga nathI. bahArathI sAde, sAmAnya lAgataanuyoga paNa AMtarika rIte UMDe, marmabhedI, bhalabhalA kaThera kALajAne paNa kaMpAvanAro, bhalabhalA le khaMDI haiyAne paNa mInanI mAphaka pigaLAvI nAMkhanAre, prajAnuM adbhuta vazIkaraNa karAvanArA, anerI tAjagI bakSanAra ane pracaMDa tAkAta dharAvanAre che, mArAM prastuta vidhAne meM zrotA-vakatA baMnene anubhavanA AdhAre Tayo che. A kathAkAre tarapha rakhAtI hINI daSTi eka vAtanI nedha levI anivArya che, te e ke keTalAka vidvAna, vadhu bhaNelAo potAnI buddhi 2. dravyAnuga ane gaNitAnuMga jevA viSaye mATe bauddhomAM amiSampariTa dharmakathAnuga mATe kuTira ane caraNa karaNAnuyoga mATe vinA grantha racAyA che, Page #32 -------------------------------------------------------------------------- ________________ 15 haziyArIne phAMkA rAkhanArAo, kaI kaI vakhate sArA kathAkAra pratye ke kathA-vArtApradhAna vyAkhyAna vAMcanArAo pratye eka prakArane hINo bhAva rAkhatA hoya che. AjakAla samAjamAM evuM mAnasa keLavAI gayuM che ke kathA kahenArA sAdhu hoya te tenA mATe ema belI nAMkhe ke- emane zuM AvaDe che, bicArA vArtA kathA karI jANe che. ThIka che mArA bhAI' A rIte sAmAnI laghutA thAya ane enA vikAsamAM rUkAvaTa thAya ane zrotAone alAbha thAya, evuM bolIne nirarthaka, hAnikara ane anicchanIya vartAva kare che. ApaNe tyAM kathAkAra eTale sAmAnya keTine, AvI mAnyatA ghaNI ghara karI gaI che. A kAraNe ghaNA sugya sAdhuonI upadezaka pravRttine dhakko paNa pahoMce che. alabatta ghaNIvAra kathAkAra araya hoya, kathA kahevAno DhaMgadhaDe na hoya, enA mATe hINa dRSTi sevAya te samajI zakAya tevuM che. paNa acchA-kuzaLa ane zrotAone satata kheMcI rAkhanArA kathAkAro mATe prastuta valaNa dharAvavuM te anacita, ane anyAyakartA che. dharmakathAkArane te ATha prabhAvaka paikIne eka prabhAvaka kahyo che. kathAzravaNane rasa havA ane prakAzanI mAphaka duniyAnA khUNe khUNe sarvatra vyApta che. Ama sarva sAmAnya janatAnA rasane viSaya kathAvArtA ja che. have A kathAeAnA vividha prakAre AgamazAstra ane Agametara graMthamAM je jovA maLe che tene aMge vicArI laIe kathAnA vividha prakAre trIjo Agama "ThANAMga' che. emAM krama vyatyaya karIne kathAnA traNa prakAra batAvyA che. 1. artha kathA 2. dharmakathA ane 3. kAmakathA. 1444 granthanA kartA mahAna ane ajoDa bhAratIya granthakAra zrI haribhadrasUrijIe 'samarAIkahA" nA nAmanA graMthamAM cAra prakAra nAMdhyA che. traNa te Agamakta upara kahyA te ja ane cothA prakAramAM - 'saMkIrNakathAne umeratAM cAra.. siddhahasta, abhuta kalpanAkAra zrI siddharSijIe "upamitibhavaprapaMcakathA ' mAM zrI haribhadrasUrijI kathita cAra prakArane ja svIkAryA che. dakSiyAMkacihna, rasapUrNa saMkIrNakathAne kahenArA udyotanasurijIe paNa kuvalayamAlAnI pIThikAmAM haribhadrokata cAreya prakArane mAnya rAkhyA che. ema chatAM emane bIjI rIte pAMca prakAre paNa varNavyA che. 1. saMpUrNa kathA 2. khaMDakathA 3 u9lApakathA 4 parihAsakathA ane 5 vazakathA. Ama kahIne teozrI noMdhe che ke A pAMceya prakArone je vArtAmAM sthAna maLyuM hoya tevI vArtAne "saMkIrNa kathA " kahevAya che. bIjI rIte emane ema paNa kahyuM ke, dhamakathA mAtra dharmakathArUpe na rahetAM, vacamAM artha ane 1. sividdA #aa,........... jarathA , dharmadA, mar. . -ThANugasUtra u. 3. sa. 189 2. juo "samajApharo '- bhava pahele. 3. juo "kuvalayamAlA ne prAraMbhane prastAva. 4. zuM saMpUrNa kathA ane sakalakathA baMne samAnArthaka che kharI? Page #33 -------------------------------------------------------------------------- ________________ kAma magenA viSayane lagatI vArtA-vicAraNuM kahevAelI hoya tyAre (te svataMtra dhamaLyA rahetI na hevAthI puna:) te kathA paNa "'saMkIrNa kathA" banI jAya che. vadhArAmAM kuvalayamAlAmAM dharmakathAnA cAra pratiprakAza batAvyA che. 1. AkSepiNI 2. vikSepiNI che. agajananI 4. *nivedajananI. AnA 16 prapatiprakAre paNa ThANAMgamAM noMdhyA che. Akhare te be prapratiprakAranA viSayo dvArA ja dharmakathAo varNavI zakAya che. chatAM vizeSa bedha mATe upaprakAre, upapraprakAre varNavAnI eka prathA che. vagara jANI AvyA ke mukhyatve kathAnA cAra prakAre che ane te sahune mAnya rahyA che. eTale che mArA mAne viSaya che ? e jarA vistArathI samajI laI e. mukhyatve kathAnA prakAra cAra che. artha kathA-jemAM mukhyatve dhana pArjana zI rIte thaI zake? te aMgenA dhaMdhA-vyApAre kayA kyA che? dhaMdho dhIkate kaI rIti nItithI cAle. dhanaprAptinA mArgo kayA kayA? vyApAramAM kalAkozalya kevuM kevuM joIe, AvanAra grAhakene kaI rIte AkarSavA ane jItavA, yuddho jhagaDAo, dhAtuo, jhaverAtanI bAbate tathA suvarNasiddhi vagerenA prayoga, vividha vidyAkalA, zilpa, udyoga aMgenuM jJAna, sAma, meda, dAna, daMDAdi nItionI samaja, vagere vagere seMkaDe bAbate jemAM hoya te arthakathA. pakauTilya arthazAstra vagere grantha arthazAstrane lagatA che. 3. samakathA--jemAM mukhyatve kAmazAstrane lagate viSaya heya te ane te aMgenI mata mizana sukha (jAtIya sukha)ne AnaMda kevI rIte mANu te ane te aMgenI tamAma bAbate jemAM varNavI hoya. rasa tarIke jemAM zRMgArarasanI pradhAnatA heya. vaLI strInA rUpa raMga, vezabhUSA ane tenAM avayanAM varNane, strIonA ane puruSonA vividha prakAro, kAmanI bharatInAM sthAne. premapatre kema lakhavA, strIonuM AkarSaNa ane vazIkaraNuM kema thAya? tenuM vyApaka dRSTie varNana, strIsaMvanana kema karavuM ane tene kema meLavavI te, kAmejika auSadhe, uttejanA kayA kayA kAraNe thAya, nikAvAsanA kema janma, te kema puSTa thAya ane tenI tRpti kema thAya? vAjIkaraNanA pramANe, tene gAM maMtra-tatra, azlIla citro, vAsanAne bahekAvanArI kathA-vArtA, prasaMge, lalita kaLAo, sau 1. juo 'kuvalayamAlA ' prAraMbhika pIThikA. hemacaMdrAcAryajIe patta haima kAvyAnuzAsananI " alaMkAra cUDAmaNi vRtti" mAM saMkIrNa nuM lakSaNa samata zAntati vRttavarganA ' darzAvIne udAharaNa tarIke "samarAdiya'ne nAmollekha karyo che. 2 uparokta prakAre ThANAMga (ThA4, u0 2, sUtra 282)mAM batAvyA che. tenAM AdhAre ja uparokta nedha levAI hoya tema saMbhavita che. 3. ThANagamAM saMvedanI nAma che. 4. - nirvedanI nAma che. 5. prAcIna kALano A suprasiddha bhAratIya sainya che. Aje te hajAro grantho vartamAna atha" niSNAtenA lakhelA bahAra paDyA che ane tenuM kolejo vageremAM vizALa pramANamAM jJAna apAya che. " Page #34 -------------------------------------------------------------------------- ________________ vadhaka upa ane prasAdhane, strInA zaNagAre, strInI 641 ane puruSanI 72 kalAonuM varNana, A jAtinI dezAcAra paratvenI khAsIyate, nArImahimA vagere vagere hajAra rIte jemAM varNana thatA hoya che. Ane lagatA graMthe bhAratIya vidvAnoe prAcIna kALamAM kUDIbaMdha banAvyA che ane Aje paNa navanavA prakAzita thatA rahe che. mukhyatve A jAtanA graMthane kAmazAstrathI oLakhAvAya che. - 3. dharmakathA-jemAM mukhyatve dharma kone kahevAya ane dharmanI prApti kema thAya, ane tene kevI rIte thaI? tenuM dRSTAMta vagere hoya che. mAnava jAtane durgatimAM jatAM bacAvI sadgatie mUke, dhAraNa-paSaNa kare te dhamadharmanA prakAre, vaLI jemAM kSamA, mArdava Adi daza prakAranA dharmo, anukaMpA, supAtradAna, dAna, zIla, tapa ane bhAvanI temaja ahiMsA, satya, asteya, brahmacarya, ane aparigraha vagere pAMca mahota tathA pAMca aNuvratanI, arthAta sarvavirati ane dezavirati dharmanI vArtA haya, jIva, ajIva, puSTha, pApa, Azrava, baMdha, saMvara, nirjarA, mekSa vagere tenI vigate heya, mekSa sahita pArtha gatinuM varNana heya, samyakatva, pauSadha, pratikramaNa, devagurunI upAsanAne tathA sAta kSetrenI lagatI vAti heya. AmAM zuM, karma zuM, baMne vacce saMbaMdha zo, saMbaMdha thavAthI zuM thAya, te chUTe kayAre? rAgadeva kema ghaTe, viSayekaSAya zuM che, ane tene upazama kema thAya tevI vAsa haya, TUMkamAM vItAMge deza tathar sarvajJa pada apAve, AtmAne nirmaLa kare, sanmArge caDhAve ane yAvarta nItimaya prAmANika jIvana kema chavAya, tapa, tyAga, saMyamanI, anekAMtadaSTinI, guNasthAnakanI, ATheya kInI, hakIkato hethI sAbhAra AtmAmAMthI paramAtmA kema banAya tenI prakriyA, A badhuM jaNAvyuM hoya. Ama aneka prakAranI manamA dhArmika AdhyAtmika bAbatenuM vividha rIte varNana hoya. A dharmakathAnAM jaina AgamanI dRSTie vicArIe te sAmAnya rIte kathAnugAma, phaoNsaMgha 35AsajI, aMta2zA, anuvAtijazA ane vivAda ATalAM aMgene sUcavI zakAya. AM dharmakathAnuM prAdhAnya che. ' jarA UMDANathI gaMbhIra bhAve samajavA jevI bAbata e che ke, adhyAtmapradhAna, ke tAvikajJAna pradhAma jaina dharmanA AgamazAstro paikInA mukhya aMgabhUta gaNAtA atyAre vidyamAna 11 age paNa aMgabhUta pAMca Agame te kathAnuganA ja che. kathA dvArA apAtA baMdhanI asare sujJa zAstrasaja ke samajatA hatA ke dhArmika, AdhyAtmika ke tAttvika jJAna paNa kathA dvArA saralatAthI pIrasI zakAya che. kathA dvArA tenI asara paNa suMdara thAya che. bhArekhama jevuM jJAna paNa 1. kalAnI saMkhyAmAM datara graMthamAM pheraphAra Ave che. A eka pracalita saMkhyA che. 2. sarvasAmAnya jJAnavALe hovA chatAMya atyanta jANIte eka graMtha "kekazAstra" te kAramIranA keka paMDite banAvela hovAthI tenA nAmathI oLakhAya che. A graMtha eTalo badhe vyApaka thaI gayelA hatA jethI A viSayanA bIjA paMDite banAvelA kAmazAstrone paNa kakazAstrathI ja oLakhAvAnI prathA paDI gaelI, : A AgamanuM bhAna Aje te alpa che paNa prAcIna kALamAM sAgara jevaDuM vizALa hatuM. prAcIna ne ema bole che ke emAM 3 karoDa mUla kathAo ane teTalI ja avAra karyo hato Page #35 -------------------------------------------------------------------------- ________________ 28 kathAnA mAdhyama dvArA sarala ane haLavuM banI jAya che. lenArA umaLakAthI-hoMzathI te meLavI zake che. ethI ja A rIte apAte bedha AjanI uktimAM nedhIe te gammata sAthe jJAna jevo che. kathA e supAcya khAgha che tAvika jJAna sakSma buddhithI gAya che. AdhyAtmika jJAna Atmika vikAsamAM AgaLa vadhelAothI zrAvya grAhya che. eTale A jJAne miSTAnna-dUdhapAka jevAM che. ethI te bhAre che. pariNamana thatAM arthAta pacatAM vAra lAge tevAM che. vaLI A bhAre jJAna sahu khAI zake tema hetuM nathI. je khAya te badhA ja. pacAvI zake che tema paNa hetuM nathI. jema gariSTha-bhAre khorAka badhA ja khAI zake che tevuM nathI hotuM. tema khAnArA badhA ja pacAvI jANe che ema paNa nathI hotuM. eTale prastuta rAka joDe, pAcana thAya tevAM dravya-masAlAvALI khAdya vAnagIo banAvAya che. ane te uparAMta khAdhA pachI nAgaravelanAM pAna, sopArI vividha mukhavAse, pAcana cUrNo Adi svAdima dravyone upayoga karAya che. tyAre khAdhela kherAka hajama thaIne Arogya ke puSTiprada bane che. e ja rIte janaheyAMnI vAstavika paristhitinA jJAtA zAstrakAroe miSTAnnAdi jevA KvyAdi traNeya anuganA jJAnAbhyAsamAM jIva joDAI jAya ane joDAelA hoya te kaMTALI ne jAya, enAM apaco-ajIrNa ke arUci na thAya eTalA mATe paNa kathAnagane sAmela karyo che. jethI tattvajJAne bAra na paDe. te jaladI pacI jAya eTale ke samajAI jAya ane enI bhUkha sadAyane mATe rahyA ja kare. kharekhara kathAnuM mAdhyama moTA bhAganA khAghomAM upayogI sabarasa namaka (mIThA)nI jema bAkInA traNeya yugamAM, aneka kSetramAM, atizreSTha ane suMdara kAmagIrI bajAvanAra che ane svataMtrapaNe sAcA arthamAM mAnavIne mAnavI banAvanArUM che. dharmakathAnugamAM Agametara aneka jaina grantha che. je saMkIrNa kathAnA prakArane anne nedhIzuM, 4. saMkIrNakathA--saMkIrNa eTale mizra kathA. dharma, artha, kAma, ane mekSa A cAreya lakSaNaviSayothI yukata hoya che. AvI kathAomAM avaranavara traNeyanuM lagatuM jJAna, traNeyane paraspara aviradhIpaNe kema sthAna ApavuM, tene vahevArU kema banAvavA ? enI samajaNa ApelI hoya che vaLI jemAM jena ajaina zAstranA AdhAre tenAM kAraNe, tarko dalIle dRSTA te dvArA traNeyanI kuzaLatA pUrvaka puSTi karavAmAM AvI hoya che. saMkANa kathAnA grantha tarIke aneka nAmo raju karI zakAya bahudhA bRhakathAo saMkaNuM prakAranI hoya che. vaLI 2prathamAnuga, vasudevadiDI, taraMgavaI, umariyacapanamahApurisacariyuM, samarAditya kathA, upamitibhavaprapaMca, tilakamaMjarI, kuvalayamAlA, maryAdita mAnavALI kathAo, jIvanacaritro, A - 1. kathAgra bahudhA "saMkIrNa" prakAranA hoya che. vArtAo je kahevAya che te paNa e ja prakAranI bahudhA heAya che. 2. A zalAkA Adi puruSanI kathAthI samRddha eka grantha hato. Aje te vidyamAna nathI, saikAothI anupalabdha che paNa anya Agama ane Agametara granthanA vividha ullekhathI spaSTa jANI zakAyuM che ke, khA nAmane tIrthaMkarAdi punAM jIvanacaritro-kathAone lagate eka mahAmanya che. prastuta " prathAnuga"ne Page #36 -------------------------------------------------------------------------- ________________ grantha khAsa karIne dhamakathAnuM sthAna laI zake kAraNa ke emAM artha ane kAmanI vAtanuM sthAna prA. nathI hotuM, hoya te nahIMvata, mukhyadhvani ke mukhya pravAha dharmakathAne lagate ja hoya che. jenetaramAM kathAnA pra tarIke mukhyatve rAmAyaNa, mahAbhArata, purANa vagerene ane bauddhomAM suttapiTaka tathA jAtaka kathAone nirdezI zakAya. . ahIM A prAcIna kALanA A Arya dharatInA vidvAna ane lekhakonA cittamAM kaI vastu kendra sthAne hatI, temaja emane Adarza ke mahAna ane samAna hate e tarapha vAcakenuM dhyAna kheMcavA mAguM chuM. prAcIna granthakArenuM mukhya dhyeya zuM rahetuM hatuM? Asti gaNAtA bhAratIya darzananAM vividha viSayonAM pustako-jemake vyAkaraNa, nyAya, sAhitya, alaMkAra, Ayurveda zi95, jotiSa, arthazAstra yAvata kAmazAstro. racanArA prathakAroe pitAnA granthanI racanAne uddeza zuM che? tene prathArambhamAM ja khyAla ApatA badhA " dhamaryAdAmAya" A, ke AnA bhAvane vyakta karatuM ja kaI vAkya naMdhyuM hoya che. emAM teo dharma zabdane ja agra sthAna Ape che. AthI A dezamAM dharma pratye kevuM bahumAna, Adara ane ahobhAva ane tenuM spaSTa darzana thAya che. prAcIna kALanA eTale bahu prAcIna kALanA nahIM, najIkanA kALanA vidvAna lekhake, adhikArIo rAjA-mahArAjAo ane sAmAnya rIte kahIe te asaMkhya prajAjanonA hRdayamAM kendrasthAne "dharma' rahetuM hatuM ane artha- kAma' tene pharatA hatA. kendranI rakSA-mahattA ane Adara jALavIne ja karatA artha-kAmanI prApti rakSA ke upabhoga vagere thatuM hatuM. Aje (AjhAdI pachI prabaLa paNe) mAnavIe bahudhA kendra sthAne artha ane kAmane pratiSThA ApI che. ane dhamane pharate mUkyo che. Ama UlaTI gaMgA vahAvI che ane enAM aneka mAThAM ane kaTu pariNAmo joI zakIe chIe. dharmakathAnuM mahattva A granthakAra "dhama ' zabda mUkIne, be-traNa vastu vanita karavA mAge che. prathama e ke artha kAmanI prAptinuM mULa dharma che. dharma e ja arthAdinuM kAraNa che. mATe mUla vinA zAkhA prazAkhA kayAMthI ? marda vinA kuttaH zANA) e vAtane sUcita kare che. bIju dhamane mATe ja arthakAma che e khyAla na cUkajo e kahevA mAge che. trIjI vAta e ke tamArI artha-kAmane lagatI koI paNa pravRttine dharmanA puTathI puTita karatA raheja-dharmanA raMgathI raMgatA rahejo-dharmabhAvanAnA masAlAthI mizrita karatA rahejo, jethI ahiMsA, satya, dayA, nItimattA, prAmANikatA ane mAnavatAnA salUNe TakI raheze. nAkhellekha karyo hoya tevA granthamAM paMcakalpasUNI, AvazyakanikitagUNI" ane tenI hAribhadIyA vRtti, vasudevahiraDI AMdI che. jo ke samavAyAMgasUtrakAra ane naMdIsUtrakAre prathamAnuyoganI AgaLa " mUla" zabda vadhArI ' mUla prathamAnaga' evo ullekha karyo che paNa banene viSaya ekaja hate. " mUla" vALA grantha sUtrakAlIna ane te vinAne grantha tethI uttarakAlIna samayane che ane jANavA pramANe tenA kartA sthavira AryakAlaka hatA. 1. A sivAya bRhatkathAsAgara vagere, temaja paradezanA arebiyana nAITasa vagere suprasiddha kathAprave paNu che paNa te dharmakathAmAM gaNI zakAya nahi. Page #37 -------------------------------------------------------------------------- ________________ tamAruM mana ke tamAre AtmA, pharatA, anIti, apramANikatA ane dAnavatA jevA duguNIne zikAre nahIM bane, pariNAme bInajarUrI pApapravRttiothI bacI javAze, suMdara jIvana chavAze ane paraspara prema, saMpa, bhAIcAre ane vizvabaMdhutvanI bhAvanAmAM vadhAro thato raheze. granthakArone uddeza-mAnava jAtane traNeya puruSArthanuM parijJAna karAvAne ane gRhasthAzramIone traNeya mATe puruSArtha karavAnuM jaNAvavAno hoya che paNa mukhyatve tame dhamanI pradhAnatA jALavIne karajo e vAtane khAsa dhvanita karavAne che. kaI kaI granthamAM te niHzreyAkhyA vagere zabda umerIne jIvananuM aMtima dhyeya sAphasApha zabdomAM sUcavI dIdhuM che. dharma karI zakavAnA kAraNe ja mahAmUlA ucca gaNAtA mAnava jIvananuM dhyeya TUMkuM nathI paNa udAtta ane mahAna che. ene A 84, lAkhanA paribhramaNane aMte saMpUrNa, nirbheLa ane zAzvata sukhe-AnaMda ane zAMtinA dhAmarUpa mukti mekSa AtmAne karavo ja paDaze je sukha ane zAMti aMdhatI haze te ! kathAo dharmanA raMgathI raMgAelI racAtI kahevAnuM tAtparya e che ke ApaNI kathA-vArtAo bhale arthanI hoya ke bhale kAmanI hAya paNuM te dharma bhAvanAnI jhalaka ke raMgathI e che-vatte aMze raMgAelI Apane jovA maLaze e rIte dharmakathA hoya to te 5Nu apAdhikapaNe paNa artha-kAmanI chAMTavALI haze ane evI kathAone aMta tyAga verAgya dharmatatvamAM ja thatuM haze. vArtAne aMte mAnava haiyuM tyAga, vairAgya, dayA, karUNuM ane AtmahitanA vicArothI sabhara banI rahe, enA bhaNakArA vAgyA kare, enI ciMtAmAM garakAva bane te samajavuM ke e ja sAcI hita vArtA che. Atma-caitanyanA sarvocca hitamAM e ja sahAyaka banI zake che. mAnavakalyANa mATe racAtI kathAo - A pavitra bhUminA AstikatA dharAvatA, prAcIna AdarzonI paraMparAne jIvaMta rAkhanArA, AtmapradhAnalakSI vidvAno-kathAkArane mana, eka vAta barAbara jaDabesalAka beThelI hatI ke, A dharatInA mAno jeo paralekane mAne che aneka janmane mAne che sAthe Atmika ke AdhyAtmika vikAsanI sarvocca parAkASTAne paNa svIkAre che te mAno, A saMsAranI anekavidha pravRttio karatAM, meha-mAyAnI jALamAM phasAIne rakhe ! pitAnA jIvananuM carama laya bhUlI na jAya, rakhe! bhAvi jIvananI uttarottara thanArI UrdhvagAmI pragatinA vicAramAM suSupta banI na jAya, mATe dhamapradhAna kathAo sajI, ane e dvArA mAnava jAtane khyAla Apyo ke saMsArI ja yathAyogya kAle. yathAyogya rIte eTale nyAya, nIti ane prAmANiktAne pUrNa Adara karIne bhale artha meLave, paiso kamAya ane kAmane bhogave, paNa enAthI, vadhu uma, vadhu AdarapAtra vadhu, sukhazAMtine bakSanAra, jIvananuM utthAna karanAra, arthano anartha ane kAmanI kuTilatAone jyAM vAsa thavAnuM che evA dharma ke mokSa puruSArthane avirata prayatna karavAmAM zithilatA na dAkhave. mAnavajIvana kevaLa bhautika sukha bhegavavA mATe nathI. . kevaLa bhautika sukhe, viSayajanya sukha, Indriyajanya AnaMda, daihika sukho, A zarIra, dhana, kuTuMba, bIle. sthAvara ane jaMgama lata, parivAra, vaibhava, vilAsa, mi-rahIe, yaza, kIni, vAhavAha Page #38 -------------------------------------------------------------------------- ________________ sA, meTAisanA, temaja adhikAra e badhuM ja kSaNika che, kSaNasthAyI che, vinazvara che ane dukhagati kSaNika sukha ke AnaMdane cakhADanAruM che. kharI rIte te sukhAbhAsI padArtho che. samagra saMsAra asAra che ane saMsAranA jaDa caitanya padArtho anitya-kSaNika che. ajJAna, atyAga, avidyA, karma, prakRti, saMsAranuM mULa che. mekSamArganI ke mekSaprAptinI e virodhI bAbate che. prApta sata padArthone, pitAne AtmAnA hitamAM, jIvana sudhAraNAmAM sadupayoga karyo athavA bIjA jIvonI rakSA, sevA, paropakAra, ke uhAramAM ane emAMya sAmAnI (mAtra dravyayA ja nahiM paNa) bhAvadayA eTale viSaya kakSAnI vAsanA ghaTADavAmAM, vAsadeSanI hAni mATe je upayoga karyo te tAruM Ihilaukika, ane pAralaukika kayANa (sadagati, zreSTha sthAna vigere) nizcita che nahIMtara anaMta saMsAranI dIrdha ane du:khada rakhaDapaTTI UbhI ja che. eka vAta dIvA jevI spaSTa samajI rAkhavI joIe ke mAnavI mAtra, ahika bhautika sukhane ja AnaMda mANavA ke lUMTavA nathI AvyuM. A mahAna kiMmatI atidulabha janmanuM dhyeya, mAtra uMmaramAM vadhe javuM, skula, kolejomAM, vyAvahArika zikSaNa meLave javuM,upAdhio meLavavI, vizvanA pravAso kheDavA, vepAre khIlavavA, saMsAra mAMDe, ghara, baMgalA UbhA karavAbhavya ImArato bAMdhavI, kIMmatI vAhananI meja mANavI, bagIcA gADI, vADI, lADInA bhoge bhegavavA, nAmanAo kADhavI, udyogapati ke meTA vahepArI kahevaDAvavuM, svAbhimAnane poSavuM phUDa kapaTa karavA, lAMcarUzvata dvArA bhArobhAra asatyane Azraya laI hoddAo meLavavA ane e badhAyane ane (chevaTa) mRtyune bheTavuM. ATaluM ja nAnakaDuM dhyeya laIne te Avyo nathI, paNa te mahAna beya laIne Avyo che. e beyanI yathAzakti saphaLatA meLevI zake ane mahAna janmane sArthaka banAvI zake mATe kathAkAroe dhamakathAo ja che ane eTalA mATe ja kathA granthanA prAraMbhamAM e ja udeza, pratijJA vagere jaNAvavAmAM Ave che. koIne zaMkA thAya ke dharmakathA ane kAmakathAnI sAthe bIjI aneka bAbato zA mATe kahevAmAM Ave che? - ekalI kathA te nIrasa banI jAya, vividha viSayonA jijJAsu, vividha-rasanA pIpAsu, AtmAone mATe vividha viSaye ane rasanuM nirUpaNa karavA ane vArtAne rasamaya tema ja AkarSaka banAvavA badhI jAtanA. masAlAnI jarUra paDe che ane susvAdu banelI vArtA ja vAcaka ke zrotAne gaLe jhaTa Utare che ane te ja supAcya banI susvAthya ApanArI banI jAya che. jAtanI vaNasI gayelI viSama paristhiti AjanA kathAsAhitya aMge ane enA lekhake aMge kaMIka kahe, e pahelAM ApaNuthI anubhavAtI vartamAnanI vaNasI gayelI viSama paristhitinI theDIka nedha lauM te khoTuM nathI. . bhArata rAjakIya dRSTie ke bhaugolika daSTie bhale AjhAda thayuM hoya paNa nItimattA, cAritrazIlA ane Atmika dRSTie nagna satya kahevuM hoya te barabAda" thayuM che. jIvananA, vahevAranA, vyApAranA, sevA-cAkarIna, ane vidyAkalAnAM kSetramAM azista, asaMyama, anIti, apramANikatA vagerenI je badIo UbhI thaI che tethI AbAdInAM prakAzanAM darzana thavAne badale barabAdIno aMdhakAra jovA maLe che. A barabAdI kema AvI? 18 varasamAM mAnava mananuM dharakhama ane jhaDapI parAvartana kema AvyuM? naitika ane saMyamI jIvana pratyenI zraddhA vicalita kema banI gaI? jIvanamAM daMbha, kRtrimatA ane "ze " nAM nATake bhajavAtAM kema banI gayAM ? enI samIkSA karavAnuM A sthAna nathI. paNa ApaNI dhArI asara Page #39 -------------------------------------------------------------------------- ________________ sAme je cAlI rahyuM che te joIne koI paNa sadAcAra, susaMskAra, nItimattA ane saMyama guNanI pakSa , pAtI vyakitane bhArobhAra vedanA thayA vinA rahe nahi. Aje na jovAnuM jovAI rahyuM che. ane na sAMbhaLavAnuM saMbhaLAI rahyuM che, na bolavAnuM belAI rahyuM che, na vicAravAnuM vicArAI rahyuM che, na karavAnuM karAI rahyuM che, keIne pitAnI javAbadArI ke, naitika pharajo pratye jovAnI khevanA nathI. zista ke sabhyatAnA Adarzo tarapha vicAravAnuM nathI. bahumUlya Adarbho jALavavAM nathI. sahune pitAnA aMgata svArtha, sattA, ane zokhanI ja mAtra paDI che. zista ane Adarza khAtara pitAnA aMgata svArtha, sattA Te ke zekhane tilAMjali te ApavI nathI paNa tene maryAdita banAvavA paNa nathI. pariNAme rAjakIya kSetre, vividha prakAranA bhAre saMdharSaNa, athaDAmaNa ane azAMtio janmI che hAnA-mhoTA vaccenI vaDIlajane vaccenI vinaya-viveka ane bahumAnanI maryAdAo vadhu pramANamAM jokhamAI gaI che. enI koIne ciMtA baLatarA nathI. "vara mare ke kanyA maro paNuM mAruM tarabhANuM bharo" A kahevata anusAra sahu (khAsa karIne netAo ke te kSetra ke sthAnanA AgevAno savizeSa ) mAtra pitatAnI ja ciMtA ane salAmatImAM masta che. dareka vyakita pitAnI jAtane saMpUrNa samaja, jJAnI, ane huM ziyAra,samajI beThI che. pote je rIte vate che cAle che e ja ThIka che, evI bhramaNA sevI rahela che. pariNAme te gurujananI ke vaDIlonI , * salAha, sUyanA ke upadezanI jarUrIAta svIkAratI nathI. salAha sUcanA sAMbhaLavI gamatI nathI. are ! tene saMbhaLAvanArA paNa gamatA nathI. e te pitAnA manamAM UgyuM, manamAM AvyuM, e ja barAbara. e ja sAcuM. ema mAnI svachaMdI jIvana jIvI rahyo che. svIta nItiniyamane chaDecoka bhaMga karI rahyo che chatAM te masta thaIne mahAlatA hoya che. huM karI rahyAne kaI kheda, lAja ke zarama aDatI nathI, A rItanuM jIvana mArI khAnadAnIne, mArI kulInatAne jAtane chAjatuM nathI, A rItanuM jIvana avinayI, avivekI hovAthI pAparUpa che. evA vicAro paNa A jAtanA a5-chIcharI samajaNavALA AtmAone ave paNa kyAMthI ? AthI gharamAM kuTuMbamAM, saMghamAM, samudAyamAM AMkhanA tema ja vANInAM premanIra sukAyAM che. are ! mAnava potAnI jAta pratye azraddhALa ane avizvAsu bane che e ochA du:khanI vAta che? meM daza varasa para eka sthaLe lakhyuM hatuM ke "A dharatInA pavitra Adarzo jokhamAyA che. jIvanane saMyamita ane suvAsita rAkhatI zreSTha maryAdAonI lakSmaNarekhAo bhuMsAI rahelI che. jIvanamAM pAyArUpa gaNAtA vinaya-zista ke sabhyatAnA ThI che. vivekane cheva devAI rahyo che. potAnI jAta pratye, kuTuMba parivA gAma, zahera, prAMta, deza, ane yAvata vizva ke vizvanA mAnavIo pratye, temaja vizvanI mAnavatA pratye, bajAvAnI ucita pharajo ane mitrI pratye, mAnavI jevo mAnavI parADamukha banyo che. are ! kayAreka te te atihiMsaka, ane ghaNA karate jAya che hiMsA, dhikkAra, kaDavAsa, ane dhRNAnuM viSamaya vAyumaMDala vyApaka banatuM rahyuM che. ucca nIcanI bhAvanAonI DAkaNo haju DAkalA vagADI rahI che, mANasAI--mAnavatA dhrusake dhrusake roI rahI che InsAnIyate vidAya lIdhI che. aMtaranA amI sukAI gayAM che. premane prakAze dUra sudUra jato rahyo che. ethI AgaLa vadhIne vAtsalya heta gaI kAlanI gujarI banI rahe evAM cihane najare paDI rahyAM che. vadhu kahuM te Aje mAnavatAnuM maDaduM jANe kaphana oDhIne sUI gayuM che. bIjAo upara sattA ane varcasva jamAvavA jAtajAtanA peMtarAo, te chUpAvavAnI tarakIbo, e badhuM jANe jIvananA eka bhAgarUpa banI gayuM che. are ! e eka kartAvyarUpa banI gayuM che. chatAM ene nathI lAja, nathI zarama. te te vadhu ne vadhu bezarama, naphaphaTa ane nilaja banI rahyo che. chatAM huM khoTuM karI rahyo chuM te khyAla paNa kSINa thavA mAMDayo che. keI khyAla Ape che te levA taiyAra nathI, vadI jIvana jIvanArA mATe A eka karUNa henArata che. " Page #40 -------------------------------------------------------------------------- ________________ varaso para lakhAyelI uparokta bAbate Aje te te nagnasatyarUpe seLe kaLAe khIlatI rahI che. AjanA rAjakAraNa tarapha DekIyuM kara ! svArtha ane sattA pAchaLa bhalabhalAo pAgala banyA che. emanI pAgalatAe anekane ja nahiM paNa jANe dezanA vizALa bhAgane pAgala banAve tevuM havAmAna sa che. sevAnA nAme sahu mevAnA DhagalA bhegA karavAmAM paDI gayA che. kharasIo mATe chaDecoka satya ane siddhAnonuM balidAna devAI rahyuM che lekaza hI sArI che ke narazI? te kayAM saphaLa thaI zake te bAbata lakhavI bAjue rAkhuM paNa lekazAhI A dezane haju mAphaka nathI AvI. moTA bhAganI prajA azikSita, 150 varasanI gulAmImAMthI tAjI bahAra AvelI, ravataMtra vicArazakti ke paripakava nirNaya karavAnI ke levAnI vedhaka daSTine ke ce.gyatAne abhAva, A kAraNe maLelI lekazAhIne te kayAMthI pacAvI zake? nIcalA stara sAva abhaNa, javAbadArI ke pharajanA khyAlano abhAva, gADarIyA pravAhanI jema jyAM hAMka tyAM AMkha mIMcIne hAlavA mAMDe, pachI kayAMthI sukha ane zAMtine sUraja uge ! lekazAhInA nAme vadhu paDatA apAyelA vyaktigata ke sAmudAyika svAtaMtrya paNa, A dezanI zista ane zAMtine jokhamAvI dIdhI che. majUre, vidyArthIo, karmacArIonI haDatALa, vidhe, tALA. baMdhIo, hulaDe, hiMsaka tophAne, Aga, lUMTanA bana jANe sAmAnya banI gayA che. samagra rASTra asthira manodazA, becenI, bhaya, ciMtA, bekArI bhUkhamaro, nirAdhAra ane asahAya dazAnI laTakatI taravAra nIce jIvana pasAra karI rahyuM che, netAonI prajA uparanI pakaDa khakhaDI gaI che. jyAM svachaMdatA, jAtIya kAmuktA ane bhautika vilAsitA soLe kaLAe khIlI uThI che, jyAM nArIonAM bIbhatsa ane azlIla nRtya jAhera heTa ane kalabomAM chUTathI cAlI rahyAM che, surA (madirA) ane suMdarInI mahephIle pUrabahAramAM khIlI rahI che evA paradezI rASTranA vadhI gaelA pravAsee, paradezathI AvI rahelA sAMskRtika pratinidhi maMDaLa, nRtya maMDalI che, temaja tyAMthI AvI rahelAM A dezanI saMskRti, saMskAra ane bhAvanAnA hAnikara ane yAvata ghAtaka pustake, jAtIya ISax] ane azlIla pustake, anya sAhitya, citro temaja chApAo-sAmAyika, temaja nagnatAvAdane piSatI ApaNI sabhyatAne lAMchana ane zaramarUpa gaNAya tevI paradezI philmo- kevaLa jAtIyatA sekSa)ne piSatAM sAdhane - are ! have te pustaka vikretAo vagere pAsethI maLelI mAhitI mujaba) ApaNA A zIla, saMyama ane sabhyatAnI suvAsathI khyAtanAma banelA ane ethI ja anya rASTranI prajAmAM Adara ane AkarSaNane pAtra banelA A dezamAM paNa jAtIyavRtti ane kAmukatAne uzkere, bahekAve, evAM pragaTa thaI rahelAM pustaka, azlIla, bIbhatsa navalakathAo tathA mAsikA, A dezanI sImAo paNa lemara ne nagnatAvAdanI vadhI rahelI AMdhIe, bIbhatsa, azlIla ane zaramahIna nagna, ardhanagna nRtyone piSatI haTale, nAITa kalabo, khAnagI sthaLomAM dhamadhokAra cAlI rahelA anAcArAnA kArakhAnAMo, have te pitAnA zIlanuM pine ja jAheramAM lIlAma karavA sAmethI ephare karatI A dezanI lAja-zaramahIna lalanAo, ubhaTa ane u$khala vezabhUSAo, taMga ane pAradarzaka poSAke, vadhu ne vadhu aMgapradarzane piSatI, tema ja nagnatAvAdane chatI karatI veza paheravAnI rojabaroja navInavI nIkaLI rahelI phezananI badIo, mInIskaTa ane enAthI paNa vadhu arUcikara ane adazanIya DhabanA paheraveze paheravAnI kudake ne bhUsake vadhI rahelI zaramahIna prathAe, A badhAyane kAraNe bhAratIya banI rahelI, Page #41 -------------------------------------------------------------------------- ________________ bhAratIya Arya sanArIo, abhAratIya banI rahelAM bAlaka-bAlikA yuvaka ane yuvatIo, uparathI nIce ane nIcethI upara sudhInA vadhI rahelA bhraSTAcAra, durAcAra ane anAcAra kaLI gaeluM rASTrIya cAritrya * vaLI zaheranI vatamAnanI racanAo. abhAratIya paddhatinA rahevAnA vasavATa, cAlI ane khAlI sIsTamanI paddhatio, rahevAnI ati saMkIrNatA saMkaDAzanA kAraNe, strI-puruSanI aMdarodaranI (anichAe paNa) teDavI paDelI parasparanI lAja-mAdA ane sabhyatAo, jAhera banI raheluM khAnagI jIvana, badalAI gayelI jIvana vyavasthA, vahevAro calAvAnI ayogya nItirItio, aneka kSetro ane sthaLamAM nekarI mATe strIo-yuvatIonI dharakhama thaI rahelI bharatI, base, Tena-TekSI vagerenA vAhana vahevAromAM, hoTala-bagIcA-hospITale haravA karavAnI jAhera sthaLomAM svAbhAvika rIte ja vadhI rahelA strI-puruSonA saMparko ane dIrghakAlIna sahavAso, vaLI A dezanI garIbAI, bhUkhamarA, A badhAyanA kAraNe A dezanuM vinaSTa thaI raheluM yauvanadhana ane kathaLI gayeluM rASTrIya cAritrya, kharekhara ! uMDI ciMtA upajAve tevuM che jAtIya kAmukatAne vikrALa paMjo ane yenakena prakAreNa dhana kamAvAnI lolupatA, A baMne te dezanA vizALa bhAga upara chavAI gayela che. samagra dezanuM havAmAna jherIluM banatuM rahyuM che A dezanA aneka kSetromAM bolavAmAM-cAlavAmAM, hasavAmAM, vAta karavAmAM, gharanA ke ophIsanA rAcaracIlAmAM, paheravAmAM, ghara-makAna bAMdhavAnI paddhatimAM, khAvA-pIvAnI rIta mAM, raseDAmAM, are jIvananA lagabhaga tamAma kSetromAM yUropI ke amerIkIkaraNa thaI rahyuM che, pariNAme A dezanI dharmapradhAna raheNIkaraNI, saMskRti, kalA ane bhAvanA bhAre khatarAmAM mUkAyA che. abhakSyanA vadhI gayelAM bhakSaNe te mAMsAhAra, madirApAna, IDa temaja avejITerIana evI hiMsaka, tAmasI ane anucita cIjonAM vadhI rahelAM bhakSaNa, hiMsaka-ahiMsaka kuTuMbe joDe thaI rahelA lagna saMbaMdha ane mukhyatve enA kAraNe ahiMsaka gharomAM cAlI rahelA vejITerIana ane nona vejITerIana baMne prakAranA raseDAMo, A badhuM phezananI khAtara, vAsanAnI khAtara ke khAvA-pIvAnA TesTa khAtara jhaDapathI vadhI rahyuM che. kamanasIbe A dezanI sarakAra ane pUrUM protsAhana ApI rahI che. abhakSanAM bhakSaNa ane apeyanAM pAna khUba phAmAM phayAM che. e pratyenI sAcI samaja paNa visarAI gaI che emAM vaLI pApa zuM, adharma zuM ke ayogya zuM? AvA tarko vadhI rahyA che, "pu -pApa' zabdanI majAka uDAvAI rahI che. vyApaka rIte phelAI rahelI hiMsA. . bhayaMkara pazu-pakSIonI hiMsA pUrapATa vadhI rahI che. ahiMsA vadhune vadhu thatI rahe e mATe maraghAM, bataka, macchI, IMDA vagere anAjanA pAkanI jema mabalakha kema pedA thAya te mATe paradezanA niSaNAtanI salAha nIce vividha akhatarAo temaja tenAM Ayojana thayAM che enA mATe khAsa khAtAo UbhA thayAM che ane enA mATe khAsa adhikArIo nImAyA che ane dara mahine lAkhanI saMkhyAmAM e niraparAdhI prANI onI nirdI katala thaI rahI che. "ahiMsaka I'nI eka bhrAmaka amALanA eThA nIce "Ine vaparAza vadhArI devAmAM Avyo che. are ! ApaNI ane A ja dharatInA mAnavIothI cAlatI sarakArane te bIjA naMbaranA kherAka tarIke mAMsAhAra" he joIe Page #42 -------------------------------------------------------------------------- ________________ evI gheSaNA karI che ane e mATe kayAreya na hatA evA jaMgI yAMtrika katalakhAnAo UbhA thayAM ane thaI rahyAM che. maryAdA bahAranI hiMsA ane te ya jANIbujhIne vadhAravAmAM Ave, pratimAsa hajAre pazuone eka ja jhATake zuM, eka ja karaMTanA jore mRtyune Are utArI nAkhavAmAM Ave, tyAre manamAM prazna thAya ke, vartamAna netAgIrine A dezanuM zuM karavuM che? A dezanI AryatAne mITAvI daIne teo kaya lAbha hAMsala karavA mAge che? hajAro abola prANIonI hAya ane bhayaMkara pApa AjanI netAgIrIne A dezane sIdhI ke ADakatarI rIte bharakhI te nahi jAyane! sarakAra karatAMya prajAnA cUMTAelA pratinidhio meTA gunegAre che jeo sarakArane sAtha ApI rahyA che. jyAre keTalAka lAcAra banI prekSako banI rahyA che. jamAnAnI A kevI ajaba tAsIra ! ahiMsA ane satyanI chAzavAre bAMga pikAranArAo ughADA paDI gayA che. dezamAM dayA, karUNA, prema, bhAtRbhAva, pApabhIrutA vagere guNone prabhAva osarate jAya che. jo A mAtrA vadhatI jaze te mAnava ke ghaDAze? dAnava te nahiM bane! ApaNI zikSaNa paddhati badalAI gaI che. gaLathuthImAMthI apAtA naitika ane dhArmika saMskArane paraMparA nabaLI paDI che. zALA skUlamAM zikSaNa bhautikavAda pradhAna thaI gayuM che. AcAra vicAranuM, ghaDatara A dharatIne anukULa dizAmAM nathI apAtuM. prathama AcAra zIkhavavAmAM Avate pachI vicAra. paNa e paddhati jatAM AjanA moTerAomAMthI paNa AcAra pratyenA Adara nAmazeSa bane che. sAcI rIte kahevuM hoya te "A vAraH prathama dharmaH" ApaNA hAnakaDA chatAM mahAna ane ApaNI A pavitra saMskRtine jIvaMta rAkhanArA A sUtranuM sthAna "mavAro antimo dharmaH" sUtra laI rahyuM che. AcArasaMhitAone abharAIe caDhAvI devAmAM AvI che. te tarapha pITha pheravAI gaI che. AcAmAne arthAta sata AcaraNa-kriyA ke vatanane hAsyAspada ke hINapata bharI dRSTithI jovAya che. tucchatAne bhAva rakhAya che. mAtra jJAna meLavavuM, DIgrIe levI, lekacara karavA, bhASaNe jhIMkavA, te sAMbhaLIne jJAna ane vijJAnanI baDI baDI vAta karavI emAM ja mAnavI jIvananI ItikatavyatA mAnI rahyo che. pariNAme jJAnathI nahiM paNa jJAnanI vigatanAM bhArathI mANasanA mAthAM bhAre ane maheTA jarUra thayAM che paNa tenI sAthe hRdaya-dIla hoTA na thatAM susaMvAditA tUTI che. magaja ane hRdaya, vicAra ane buddhi baMne vacce sumeLa rahyo nathI. pariNAme jIvanamAM susaMvAditA ane sumeLo jAmatA nathI. vicAre ane vAtenI laMbAI pahoLAI jarUra vadhI che paNa uDANa kayAM? jJAnamAM samyaga zraddhAne prakAza bhaLe te uMDANa Ave paNa e nathI eTale "jJAnaW ruM viratiH" "sA vidyA yA vimA tenA vartana magajA. RSi-maharSi kathita A mahAna AdarzonI upekSA vadhI che. ane tethI jJAnanuM paryavasAna tyAgamAM ke vibhaktinI dizAmAM thavAne badale bhegamArga ane baMdhananI dizAmAM vadhu thaI rahyAnuM jovAI rahyuM che. AjhAdI pachInI duHkhada paristhiti Aje dezanI eka eka vyakti, eka eka kuTuMba, eka eka gAma, eka eka zahera, eka eka . prAMta azAMta che. becena che. bhayabhIta che. sahu ciMtA ane saMtApanI AgamAM jalI rahyAM che. dezane mAMDa khakhaDI gayo che. dezamAM Aga lAgI che. gharamAM Aga laga gaI apane gharake cirAgase ' evI sthiti AjanI netAgIrie UbhI karI che. paradezI rAja hatuM tyAre je durdazA na hatI te Aje thaI che. garIba vadhu garIba bane che. bImata vadhu zrImaMta bane che. koDe garIba ane madhyama varganA leke asahya yAtanAo vacce jIvana vI rahyA che, bA Page #43 -------------------------------------------------------------------------- ________________ A huM nathI kahete, keTalAe leke bele che. khuda pArlAmenTamAM dezanA agragaNya sabhya pAlamenTamAM belyA che ke " paradezI zAsanane sAruM kahevarAve evuM zAsana Aje cAlI rahyuM che." kevI kamanasIba bAbata ! . ApaNe sahu jANIe chIe ke paradezI rAjakartAo-A dharatInI pavitra dhama maryAdAo. saMskAra ane cAritranI jALavaNI ke jatana ghaNuM saMbhALIne kALajIpUrvaka karatA hatA. AvI durdazA AvI azAMti kyAreya na hatI. khera. bhagavAna ! A dezane bacAve ! ATalI ja antamAM prArthanA karuM chuM. uparokta je paristhiti ne dhI che te te IsAra mAtra che haja ghaNuM ghaNuM lakhI zakAya che. paNa A mATe A sthAna nathI. ATaluM paNa lakhavuM ahIM jarUrI na hatuM chatAM have pachI je. kahevuM che tenA anusaMdhAnamAM A lakhavAnuM zeDuM DahApaNa karyuM che. saMbhava che ke keTalAkane na game ! * * - have ghara AMgaNe pragaTa thayelA-thaI rahelA keTalAka sAhitya aMge tathA keTalAka lekhake aMge mideza karI mArI A prastAvanA pUrI karIza. AjanuM keTaluMka kathA-vArtA sAhitya Aje prajAmAM dRSTAMta kathA-vArtA ke orI vividha mAdhyama dvArA vAMcavA, jevA ke sAMbhaLavA maLe che. (1) pustaka-chApAMe sAmAyika (2) maukhika kathAnuM zravaNa (3) nATaka-khela (4) sInemA (5) reDIo-Telivijhana. A mukhyatve akSara-zabdo ane chAyAcitro dvArA rajU thAya che. bIjo prakAra citro-kArTune dvArA raju karavAno che. enuM mAdhyama meDa temaja lAIna varkanA kArTune che. azlIla ane bibhatsa sAhitya chaDeka UbharAI rahyuM che 1emAMnuM prakAzita thaeluM keTaluMka sAhitya bhAre ciMtA upajAve tevuM ane atyanta khataranAka che. (1) e sAhitya azlIla, bIbhatsa, maryAdAhIna, zarama upajAve tevuM gaMdu ane halakuM che. (2) keTalAka sArA lekhakane hAthe lakhAelI navalakathAomAM paNa dudhapAkamAM nAkhelA poIjhananI jema galagaliyAM karAve tevuM, kutuhalavRttione jagADI jAya tevuM ane vicArone bagADe tevI keTalIka hakIkatothI mizrita sAhitya hoya che. (3) keTalIka navalakathAo dhArmika pAtronAM nAma nIce pragaTa thaI rahI che te paNa vadhu paDatA bhaMgArarasa pradhAna ane cittavRttimAM vikRti ubhI kare, yuvAna mAnasane uttejita kare, vAsanAne bahekAve tevI hoya che. ane Ane bhega mAtra yuvAne ja bane che tevuM nathI. nAnI ummaranA bALaka-bAlikAothI laI vRddho sudhInA mAnavIo paNa emAM samAI jAya che. pragaTa thaI rahelA sInemA ane sekasane lagatA svataMtra chApAo ane enAthI ochevatte alaMkRta chApAo, sAmAyike ane pustakee A dezamAM kAmavAsanAne bhayaMkara rogacALo phelAvI dIdho che ane nArIdhana mATe pUruM jokhama Ubhu karyuM che. 1. mArA mitra pustakavikretAo ane sInemA lAInamAM kAma karatI vyaktioe ApelI mAhitIne khAdhAra.. Page #44 -------------------------------------------------------------------------- ________________ pavitra nArI jagatanI thaI rahelI darthanA AjanA kalAkAro, citrakAra, vividha dhaMdhAdArIo, patrakAre, lekhake, prakAzake vagere vagee nArI jANe jAhera pradarzana mATenuM moDela ke ramakaDuM hoya ema pisTaro, jAherakhabare, sIne sAmAyike, patro, pustakanA jekeTa, pheTa, citro ane pitAnI vecANu cIjo upara citra-vicitra ane adazanIya, azlIla, uttejaka ane bIbhatsa rIte camakAvavAmAM kayAM kayAza rAkhI che? Aje jANe * gata nArImacuM na hoya evI paristhiti khaDI thaI gaI che. sahu koI ene ja pratIka banAvIne AgaLa vadhe che. samAjamAM jAtIyatA-sekasa) kAmukatAne javara InphalyuenjhAnI jema kevo vyApaka banI rahyo che enI A pArAzIzI che-pramANapatra che. kevA tamAsA Aje jAheramAM ujavAI rahyA che, ' are! ene prabaLa puSTi Ape evI bIjI vAta yAda AvI. Aje mIsa I DyiA (bhArata saMdarI ) mIsa varDa ( vizvasuMdarI)nI pasaMdagInA zarama tIna kevA kevA tamAsAo bhajavAI rahyA che ane te pachI duniyAmAM DAhyA ane buddhizALI gaNAtA netAonA pramukhapade! zuM A dezanI A, ochI karUNa ane kalaMka kathA che? strI have jANe bajArU cIja banI rahI che ke banAvavAmAM AvI rahI che. bhAratanI sanArIne AtmA jAgaze kharo? paNa je bhAratanI Arya ane pavitra gaNAtI nArIne AtmA sAcI rIte jAgI jAya te A dezanA ghaNA prazna hala thaI jAya. paNa Aje te te puruSone khuza karavAmAM ja pitAnA deha-saundarya ane jIvananI itikatA samajI beThI che. paisAne meha, vAsanA, strIsulabha nabaLAI e ane ajJAnatA A kAraNe te asata ane anAcAranI gartAmAM dhakelAI rahelI che. strI game tevI huMziyAra hoya te paNa tenAmAM saraLatA, dayA, ane karUNanuM je tattva che tethI te bharamAI-bheLavAI game tevA raste kaMTAI jAya che. ethI ja ene "mugdhA' kahevAmAM AvI che. keTalIka capalA pitAnA vyaktitva, sava ane zIla pratye jANI bujhIne bevaphA banI rahI che. kayAM 100, varasa pahelAMnI nArInuM sarva, zIla ane saMyama! ApaNuM durbhAgya che ke dezamAM thaI rahelI cAritranI karUNa honAratamAM jANe-ajANe te nimitta ke bhAgIdAra banI rahI che. ane mahAna pApa bAMdhI rahI che. nArIe barAbara samajI levuM ghaTe ke jAhera jIvanamAM tenI cokkasa javAbadArIo che ja. A bAbatamAM samAjane rakhevALa gaNAte varga suSupta che. kAMta rakSaka ja bhakSakenA pATha bhajavatA hoya che. jenI mukhya pharaja che evA mahilA maMDaLe paNa niSkriya che. A eka asAdhAraNa bAbata che. eTale have te nArInA haiyAmAM bhagavAna vase, enA aMtarane rAma jAge, ane koIpaNa prakAranA anucita kArya mATe pitAne upayoga karanArane sApha sApha nA suNAvI de, rokaDe rokaDuM pharakAvI de ke ame tamArI kaThaputalIe banavA jamyA nathI. tamArUM game tevuM ramakaDuM banavA haragIja taiyAra nathI. zuM te AvI hiMmata keLavaze kharI? je te keLave te jAte divase ekalI cAritranI honAratathI ja nahiM paNa bIjI aneka badIothI A dezane-A dezanI prajAne bacAvI levAnuM mahAna puNya hAMsala karaze. AthI prajAne AtmA, tenuM mana ane tenuM tana svastha ane tadurasta banaze. paradezI citra kathAo zuM zIkhavADe che ? A dezanA ghaNAkharA chApAomAM lagabhaga paradezathI maMgAvAmAM AvatI citramaya saLaMga kathA citro dvArA ja thatI hoya che, A saLaMga citrapaTa kathAnI vezabhUSA paradezI, bahudhA bhASA paradezI, Page #45 -------------------------------------------------------------------------- ________________ rItirIvAjo vagere badhuMe citramAM paradezI DhabanuM ja hoya che. bahu ochI chApAe dezI Dhabe citrakathA - raju karatA haze. e vAtanuM mane Azcarya rahe che ane mArA mananuM samAdhAna thatuM nathI ke AjhAda rASTramAM mAtra paradezI kathAne ja sthAna zA mATe? zuM dezI kathAo-prasaMge nathI ? kadAca kalA ane rajuAtanI dRSTie thoDI ghaNI apUrNatA raheze paNa uttejana maLatAM teya dUra thaze.. paNa A paradezI kATuna ke citramaya kathA baMdha karI A dezanI ja vezabhUSA, Dhabachaba ane ahIMnI paddhatie tene zA mATe na ApavI ? paradezI citrakathAmAM kayAreka te vadhu paDatA azlIla-ayogya citrAlekhane paNa Ave che. chApuM meTA ja vAMce che ema nathI, chApuM te Aje nhAnAthI mAMDIne heTA, tyAgI bhogI sahu koI vAMce che. e vAMcake upara pragaTa-apragaTapaNe paradezI saMskRtinA AkarSaNa ane vikRta saMskAronuM kevuM bIja ropI jatA haze ! zA mATe patrakAro A dRSTie na vicAra! A badhuM zA mATe thaI rahyuM che ? enA javAbamAM aneka kAraNo che, paNa huM te mukhyatve be kAraNe darzAvuM, eka te prajAnI nabaLAIne lAbha utAvI tene nabaLI banAvIne bhautikavAda pradhAna banAvavI ane bIjuM kAraNa dharakhama paisA kamAva ane paisA khAtara bhAna bhUlele Ajano mAnavI zuM pApa nahIM kare? kensara jevuM vikRta sAhitya A rIte dhArmika bhAvanA-zraddhAne calita karanArA, jAhera jIvananA dehamAM kensara rUpa banI rahelA, AjanA vikRta kathA sAhitya ane sekasapradhAna calacitromAM prajAne jIvanamAM Aga cAMpI che. ugatI ucharatI prajAnA pAyAmAM suraMga cAMpI che. pachI-jananI jaNe te bhaktajana kAM dAtA kAM zUranI AzA kayAM rAkhavI ? astu ! alabatta koI ema nathI kahetuM na ja kahe, ke kathAomAM bhaMgAra rasa ja hovo na joIe. kathAmAM vividharasa hoya te ja tamAma kakSAnA jIvone te ApI zake e hakIkata che. ene InkAra thaI zake ja nahiM kathAmAM zRMgArarasa paNa bhale Ave paNa tenI zarata e ke te ghauMmAM kAMkarAnI jema hovuM joIe. paNa Aje kAMkarAnuM sthAna ghau e lIdhuM che ane vadhu pramANamAM e ja rasa relAte hoya che ane e rasa aucitya, surUci ane ziSTa maryAdAonA baMdhane phagAvIne je relAte rahe te te sAhitya sInemA vagere plegane ja jaMtunI garaja sAranArA banI jAya. kharI rIte te kayA game te mAdhyamadvArA rajU thAya, paNa te vAMcyA, sAMbhaLyA ke joyA bAda cittamAM unnata preraNA, hRdaya zAMti, AnaMda ane zItalatAne anubhava thAya te samajavuM ke e kathA kathA che. paNa jo tenI virUddha anubhava thAya eTale ke haiyAmAM gaDamathale ubhI thAya, mana azAMta, becena ane vikRta bane, citta ciMtA, kheda, saMtApa ane ukaLATa anubhave, te samajavuM ke e kathA e kathA nathI paNa prajA mATe te me dI rathayAM che. kathA pustaka, citrapaTa ke raMgabhUminI hoya paNa je te tana, mana ane AtmAne khAkha karanArI hoya te te jovAnuM sAMbhaLavA mATe sabhAna mAnavIoe potAnA akhi, kAna sadAyane mATe baMdha rAkhavA ghaTe! jena kathA sAhitya have saheje AkAMkSA thAya ane manomana prazna thAya ke, vartamAnanA jaina kathA sAhitya pratye kazuMka 1. bhautikavAda pradhAna zA mATe banAve che ? te prazna aMge DuM uMDuM rahasya che. paNa te ahIM carcavuM asthAne che. 2. kathAnI vyathA upara te eka khAsuM pustaka lakhI zakAya. Page #46 -------------------------------------------------------------------------- ________________ kahevAnuM che? e tandurasta che kharUM? Ane Trake sarva sAmAnya javAba e ke sAdhu puruSanA hAthe je lakhAeluM haze tenI sAme prazna khaDo rahetuM nathI eTale enI sAme lakhANanI vikRti bAbata aMge mArI phariyAda nathI. paNa amuka gRhastha lekhako sAme cheDI phariyAda karavAnI che kharI. jo ke huM vArtAkathAkAra nathI, tene lekhake paNa nathI, mane yAda che tyAM sudhI mArI IcchAthI meM dhArmika ke sAmAjika eka paNa navalakathA pUrI vAMcI nathI. alabata pustaka kharIdInA prasaMgamAM lAyabrerIo mATe navalakathAnI kharIdInuM kArya kayAreka AvatuM tyAre, ziSTa ane saMskArI navalakathAnI pasaMdagI mATe "sthAlI pulAka ke 'siMhAvalokana' nyAye ADA avaLA cAra cha, pAnA upara uparathI sthUla najare joIne tenI mAtra pasaMdagI ke nA pasaMdagIne nirNaya karI leta. punAno eka prasaMga - evAmAM saM. 2015 nI sAlamAM punAnA eka jANItA lekhakane eka pustaka mATe mAre abhiprAya jANavAnI jijJAsA thaI. teo pustaka laIne ja AvyA hatA. te pustaka mane ApatAM kahyuM ke, A pustaka vAMcI Apane taTastha abhiprAya mAre jANe che, kahyuM ke mane AvA vAMcana mATe samaya kayAM che ? ane khAsa rasa paNa nathI, kayAre vaMcAze te paNa bhagavAna jANe ! paNa tene kahyuM ke bhale mahinAo jAya paNa mane mArA mananuM samAdhAna meLavavuM che ke meM je abhiprAya nakkI karyo che te prAmANika ane sAcuM che ke kema? mATe game tema karIne Apa A mATe te samaya le ne leje ja. tenI A lAgaNIne huM InkAra na karI zakyo. meM mauna rAkhyuM eTale temane te mane pustaka bhaLAvIne vidAya lIdhI. thoDA divaso bAda te khelyuM. praratuta pustaka saMyukta lekhaka yugale lakhyuM hatuM. baMne lekhake gujarAtanA khyAta nAma hatA. dhIme dhIme phurasade je te, cAreka mahine te pUruM karyuM. jIdagImAM pUrepUrI navalakathA vAMcI hoya te A pahelI ja hatI. je lekhaka mitrane abhiprAya ApavAnI javAbadArI meM svIkArI na hota te, bIjI vArtAonI jema A paNa upekSita ja, rahata lekhaka te pratIkSAmAM ja hatA. eka divase te AvyA ane abhiprAya mAgyo eTale meM kahyuM ke tenI narasI bAju aMge kahuM te e ke " lekhake baMgAra rasane vadhu paDate bahelA che. ane ene vadhu mAdaka banAnavA jatAM kayAMka kayAMka azlIlatA paNa UbhI karI che. mane lAge che ke pratiSThita gaNAtA lekhaka baMdhuoe AvI chUTa na lIdhI hata te sAruM hatuM !' mAre Trake abhiprAya pUro thatAM tarata ja bolyA ke mahArAjazrI ! Apane prAmANika abhiprAya maLatAM mane ghaNe saMtoSa thAya che. kAraNake huM e ja abhiprAya dharAvate hate. bIjA lekhakano bIjo prasaMga ke amArA jJAna bhaMDAranA pustakanI kharIdInI javAbadArI mArA zire vadhu hovAthI jaina temaja ajaina lekhakanI keTalIka navalakathAonA AgaLa pAchaLanAM ke vacalA pAnAM upara upalaka rIte najara pheravI jate kharo, ane te khAsa karIne e mATe ke A pustaka saMgharavA jevuM che ke kema ? vaLI sAthe sAthe AjanA lekhake vAcakene kevuM kevuM pIrasI rahyA che te jovAnI paNa temAM nema kharI. eka vakhata gujarAtanA jANItA lekhakanI navalakathAo mATe amadAvAdanI eka vicArazIla yuvAna vyakti je lekhakanI paNa jANItI hatIte ekAeka AvI, ane mane te lekhakanI kRtio mATe kahyuM ke khAo lekhakanI navalakathAo kevI lAge che? meM kahyuM tame mane kayA muddA upara pUchI rahyA cho ? Page #47 -------------------------------------------------------------------------- ________________ tyAre tene kahyuM ke emanA pustakamAM mUMgArarasa Apane vadhAre paDatuM nathI lAge? kahyuM ke e lekhakanA - be cAra pustakanAM thaIne 25-50 thI vadhu pAnAM jovAnuM mArAthI banyuM nathI. tene kahyuM huM thoDAM pustako ApI jauM, joIne javAba Apaje. meM kahyuM ke khIcaDInA dANAnI jema tapAsI zakIza. temane saMmati ApI. be divasa pachI pAcho Avyo tyAre meM kahyuM ke tArI vAtamAM tathya che. lekhake strI pAtrane vadhu paDatA varNavI cagAvyA che ema mArI prAthamika najare mane lAgyuM che. nakkara abhiprAya te pustaka pUrUM vAMcyA bAda ja ApI zakAya. paNa je kahI rahyo chuM te tenI maryAdA pUratuM tathya che. ' A sAMbhaLI pitAnA manane maLate abhiprAya sAMbhalI tene tRti anubhavI. e ja eka trIjo prasaMga bIjA eka mArA purANA lekhaka mitra jemanuM nAma na lakhatAM emanA mATe Trake nirdeza kare ke temanA pustakanuM bhogI ane tyAgI baMne vargamAM eka sarakhuM AkarSaNa vadhI rahyuM che. jo ke meM te emanI navalakathA thoDI ghaNI paNa vAMcI na hatI. A jamAnAnA vAtAvaraNa vacce lakhAelI navalakathAo , ugatA, bhaNatA ke yuvAna sAdhu sAdhvIjIo vAMce te mArI daSTie jANelA anubhavonA kAraNe aneka rIte ayogya hoI, huM amuka apekSAe virodhI vicAra dharAvatuM hatuM. A kathAo kaI ummaranA kayA ane kevA sAdhuo vAMcavAno adhikAra dharAvI zake te mATe huM eka svataMtra abhiprAya dharAvate hate. paNa A purata ghaNA sAdhu-sAdhvIjIo paNa vasAvatA thayA che. te rasa pUrvaka vAMce che. mArA keTalAka mitro prastuta lekhakanA ghaNIvAra vakhANa paNa karatA hatA. tethI mane ravAbhAvika lAgyuM ke jarUra emAM kaMIka AkarSaNanuM tatva jarUra che? AkarSaNa che eTale vividha kAraNe sara mane te pustaka para najara nakhavI jarUrI lAgI, ane eka vakhata nimitta maLatAM lekhakanA be traNa pustakanAM pAnAnuM siMhAvalekana paNa karI gayo. uparokta lekhakenA kathAgranA avalokanathI mArA para evI chApa paDI ke prastuta lekhake mUMgArarasanA jyAM jyAM prasaMge UbhA thayAM tyAM tyAM, te rasane bahelAvavA zabdo, upamA, alaMkAra ane tene lagatI anya sAmagrIone sAro e upayoga karIne vAtAvaraNane je rIte uttejanAjanaka banAvyuM che te jotAM lAgyuM ke teoe maryAdAnI lakSmaNa rekhAne oLaMgI le che ja. jo ke cAreya bAju vAtAvaraNa duSita banyuM hoya, pUra bahAra jAtIyavRttinuM jhera uchaLI rahyuM hoya, vAsanAnA vaMToLIAe ghumarIo laI rahyA hoya, tyAre siddhAntaniSTha ane ucca vicAradhArA dharAvanArA lekhakone bacavuM e kAjaLa nI keTaDImAM rahevuM ane jarAya DAgha na lAgavA de, enA jevuM viTa ane kaparUM che ema chatAM e kArya haragIja azakya nathI. jene raNajIvikA satAvatI na hoya, Arthika pralobhanathI je para hoya, sastI prasiddhithI 5rAMgamukha heya, evA vAcakenA hitecchu ane sattvazIla lekhake, uparokta sugarakeTeja jhera pIrasavAnA pApathI aspRzya rahI zake. paNa evA lekhake keTalA? vaLI je hoya te paisA AgaLa ane prakAzakanI icchA AgaLa pitAnuM vicAra svAtaMtrya jALavI zake che kharA? A badhAya prazna lekhakone mATe mUMjhavanArA che. huM jANuM chuM ghaNIvAra saMgenA zikAra banIne:lekhakane pitAnI svataMtratA ane vicArone paNa Page #48 -------------------------------------------------------------------------- ________________ bhoga Apavo paDe che. ane kalama chavIone pitAnI kalama vecI devI paDe che. paNa pragativALuM prajA mATe kharekhara ! A eka aphasosajanaka vAta che e svIkAryA sivAya cAle tema nathI. prastuta lekhakanI navalakathA uparathI lekhaka mATe je kathati UbhuM thayuM te mATe mane thayuM ke mArA mitra lekhaka jo mane maLaze te AtmIyabhAve A aMge premabhAve kaMIka sUcanA karIza, evAmAM acAnaka vaDedarAthI eka mAre paricita dharmazraddhALu yuvAna mArI pAse AvyA, vaDodarAmAM tenI pravRttinI pRcchA karatAM eka vAta prastuta lekhakanA lakhANa aMge nIkaLI eTale tene kahyuM ke, huM eka lAyabrerI calAvuM chuM ane A lekhakanAM pustake mArA mitro ane anya yuvAne khUba rasathI vAMce che, be vAra paNa vAMce che. A lekhakanuM ekeya pustaka kabATamAM rahetuM nathI. TapaTapa upaDI jAya che ane yuvAna vAMcake te kahe che ke AvA pustakanI vadhu nakale tamAre vasAvavI joIe. AvI enI mAMga satata rahe che. meM kahyuM enuM zuM kAraNa? eTale te be ke emAM baMgAra rasa vadhu pIrasAya che. galagalIyA thAya tevuM Ave che. uttejanA jagAve evA suMvALA ane rasALa lakhANa zuM kAma yuvAnone na game? mArI lAyabrerInA je ajaina yuvAna vAMcake che teoe te mane saMbhaLAvIne TIkA-Takera paNa karI ke tamAre dharma tyAga vairAgyane, tamArA lekhake jaina, chatAM dharmanA caritra kathAnakene lagatAM pustakomAM ATalI badhI ? kema le che? vaDedarAne e yuvake mane A kahyuM. huM zuM javAba Apu ! huM paNa vyarthita thayo. A sAMbhaLIne huM lekhakane vinamrabhAve be zabdo kahevA mATe vadhu daDha bane. ApaNe tyAM AvA siddhahasta lekhaka pAkyA ane jaina kathAone Adhunika zailImAM DhALI bajAranA cokamAM calaNI nANAMnI jema pracalita banAvI e ApaNuM mATe jarUra AnaMda ane gauravane viSaya che. lekhaka paNa dhanyavAdAuM che. paNa suMdara sugaMdhI dudhamAM thoDuMka vadhu paDatuM jhera reDAI rahyuM hoya tyAre te ApaNuM mATe ciMtAne viSaya banI jAya che. eTaluM ja nahi AjanA jamAnAnI havAmAM taNAIne teoe thoDAka kheMcAIne paNa zRMgArasane kaMIka vadhu piSya haze. vaDodarAnA yuvAne kahyuM ke e taddana satya bInA che. e mATe ja enI mAgaNI khUba rahe che. meM mArA yuvAna baMdhune kahyuM ke e lekhaka Aje ja rAtanA anne maLavA AvavAnA che. ane tuM rAtanA hAjara raheze ane teM mane je kahyuM ke tuM tene kahe che ! zaramAte ke Darate nahiM! tyAre huM cembara (muMbaI) hatuM. vaDodarAnA yuvAna nI vAta mArA apAbhyAse paNa baMdhAelA anumAnane Teke maLatAM mAruM mantavya yathArtha che ene meM saMteSa lIdho. lekhaka mitranuM mIlana rAtanA sADAATha vAgyA mArA dhama nehI lekhaka pitAnA mitra sAthe maLavA AvyA. keTalIka aupacArika vAta thayA bAda meM mitrabhAve kahyuM ke, eka sUcanA huM karuM? mAThuM na lagADe te kahuM. temaNe vinamratAthI kahyuM ke Apa gurudeva je kahe e amArA hitanuM ja hoya emAM mAThuM lagADavAnuM heya ja zenuM ? meM kahyuM ke "tamArA pustake mAtra gRhastha ja nathI vAMcata, tame jaina lekhaka ane jena kathAnake upara tame navalakathAo lakhI eTale amAre sAdhu sAdhvI vaga te khUba vAMcate thaI gayo che, bhA sAmAnya anubhava ema kahe che ke bhaMgArarasa maryAdAthI kaMIka vadhu pIrasAya che." meM enA purAvAmAM vaDodarAnA yuvakane hAjara rAkhe eTale meM kahyuM ke pahelAM mArA karatAM A yuvAna je kahe te sAMbhaLe ! Page #49 -------------------------------------------------------------------------- ________________ kAraNa ke e lAyabrerI calAve che eTale enI anubhavelA anubhavanI vAta kare che. amAre e yuvAna lekhakane joIne phariyAda karatAM gabharAyo, meM kahyuM huM beTho chuM pachI tAre gabharAvAnI zuM jarUra che? tAre sAce sAco anubhava je hoya te kahe. yuvAne potAnI zarama, kSobha, gabharATa dUra karI tene mane kahelI vAtanuM punaruccAraNa karyuM. prastuta vidvAna lekhake tenA javAbo ApyA, gheDI praznottarI cAlI. mAM emaNe jyAre ema kahyuM ke prAcInakALamAM AthI paNa vadhu zRMgAra khuda jaina graMthamAM nedhA che. tyAre meM mAruM mauna toDayuM. meM mArA AtmIya mitrane kahyuM ke Ane javAba huM ja ApuM e yuvAne nahIM ApI zake ! meM kahyuM ke prAcIna kALamAM dhArmika caritro, kAvyo ane vyAkaraNanA keTalAka udAharaNomAM zleke tarIke te rasa jarUra pIrasAya che. paNa tene atireka apagraMthamAM che ane emAM e amuka graMthamAM te zabda-bhASA prayogo ane varNanamAM ziSTatA paNa jaLavI che ane e kRtio badhI saMskRta-prAkRtamAM che. ene vAMcanArA keTalA nIkaLavAnA? sAmAnya vAcaka te hAtheya na aDADe. ApaNe tyAM te vIzamI sadI sudhI kAmazAstro lakhAtA hatA. temAM lakhatA ke "jIta panI' eTale Ane chupAvIne rAkha eTale ' ' ke kupAtranA ke game tenA hAthamAM na jAya. are ! hastalikhita lakhANa maLe che enAM mathALe paNa A rIte lakheluM hoya che. bIjI vAta e ke e jamAnAmAM A sanuM AjanA jeTaluM mahatva ughADe choge manAtuM hatuM kharuM? tyAre te dharmapradhAna rasa ke zAMtarasanuM prAdhAnya hatuM, zRMgArarasanuM sthAna te zAkamAM masAlA jevuM ke ghauM mAM kAMkarA jevuM hatuM. he ja tamane pUchuM ke prAcIta kALanI lekamaryAdA kevI hatI? AjathI 25-30 varasa upara strIpuruSa vacce je sabhyatA, mAna, maryAdA ane zarama jaNAtI hatI, leka dRSTimAM je pavitratA hatI te Aje rahI che kharI? e kALe ApaNA yuvAne, prauDhe ke vRddho kizora ke yuvatIo, prauDhAo. vRddhAo ke kizorIo hoya, teo game tevI sundara ke asundara, zaNagAra sajelI ke na sajelI, cAlI jatI hoya ke beThI hoya te tenI sAme AMkha mAMDIne dUra dUra sudhI pAchaLathI joyA karavAnI zarama janaka ane hINapata kuTeva hatI kharI? e jamAnAnI strIo puruSo tarapha jAheramAM, raste cAlatA ke, samAraMbhamAM bhAgye ja najara mAMDIne ke TIkITIkIne jotI, lekazarama eTalI hatI ke svAbhAvika rIte ja maryAdA paLAtI hatI ane puruSo paNa strI tarapha jarUra pUratI najara nAMkhI najara pAchI kheMcI letA hatA ane jarUra paDe te sAkSI rAkhatA ane eka miniTamAM pate te be miniTa nahatA karatA. najara pAchaLa tIvra keTInI vAsanAnI garamI ke vikRtinI bhUkha varatAtI na hatI, rakhe! kaI joI jaze te AbarUne dhakko pahoMcaze! anucita gaNAze! AvI jAtane sAmAjIka bhaya paNa rahetuM hatuM. Aje te moTe bhAge zIla rakSA karanArA lAja-zarama ane maryAdAnI tane sarvathA tilAMjalI awAI gaI che. ane Aje te daza varasanA kizorothI laIne vRddha umara sudhInA lAkho mANase A aniSTane bhAre bhega banyA che. Page #50 -------------------------------------------------------------------------- ________________ 43 prAcIna jamAnAmAM te eka vakhate asAdhAraNa koTine saMyama ane maryAdAo vyakitagata ke jAhera jIvananA eka aMgarUpa banI gaI hatI. ane ethI ene amala paNa e rIte ja thatuM. AvA kAraNe e kALamAM kadAca zRMgAra rasa kaI kaI sthaLe vadhu pIrasAye hoya te te vyaktigata jIvana pUrate ke nhAnakaDA vartula pUrata ja maryAdita rahetuM hatuM. ane jAhera jIvanamAM te tenuM sthAna nahIMvata hatuM. vaLI te vakhate mudraNakalAne abhAva hatuM. jethI A vastu jagajAhera rIte jANavA maLatI paNa na hatI. jayAre Aje te A rasa jAhera jIvanamAM aDDo jamAvIne beThA che. ane jANe e jIvananA eka bhAga rU5 banI gayo che. eTaluM ja nahiM paNa tethI vadhu kamanasIbI e che ke Aje te jIvananI Avazyaka jarUriyAta rUpe manAya che. bIjI vAta e ke-eka vastu eka kALe te samayanAM saMjogAnusAra prajAnA mATe aniSTa ke ahita rU5 na hoya te ja vastu bIjA samaye badalAelA saMjogomAM nukazAna kartA paNa thaI paDe. lekhake ane citrakArane vinaMti - A badhuM vicArIe tyAre ema lAge ke vAsanAne vadhu uttejana na maLe, ucharelA jheramAM vadhAre na thAya mATe saMskRtinA rakhevALa gaNAtA lekhake e vadhu ne vadhu saMyama dAkhavI ja joIe, emanI sArasvata kalamane A mATe myAna karavI ja joIe. vAcakonuM jhera zame evAM ja lakhANo lakhavA joIe. ane citrakalAkAroe vAcakonI najara buddhi ane haiyuM dUSita na bane tevAM citro vagere AlekhavAM joIe. Aje te jANe sahue (bicArI?) nArIne tamAma kSetramAM kendra banAvIne game tema nacAvA mAMDI che. jAta jAtanI rAsa lIlAe khelavA mAMDI che. prajA kayAMthI vIryavAna, parAkramI, sAtvika, maheM' ' nagI vALI ane nirogI bane. te mANasa te vastu je ja svabhAvathI, manathI ane tanathI bana jAya che. Akhare te vyakti strItva guNapradhAna banI jAya e bhaya vadhArAmAM. Aje paradezamAM ane A dezamAM paNa strI pratye kevA kevA vicAra pravAha vahetA thayA che. nArIne kevI rIte oLakhavAmAM AvI rahI che. e atyAre lakhate nathI paNa je A deza nahIM samaje te lAMbA gALe amerikA sAthe pUrI hariphAI karate thaI jaze. je deza puNya pApane na mAnatA hoya tene te kahevuM A badhuM nirarthaka che, paNa je ene mAne che evA A dezanA buddhijIvIoe te gaMbhIra vicAra karavo joze ja? lekhake mArA abhiprAyane karele Adara mArI uparokta vAta sAMbhaLIne mArA AtmIya mitralekhakazrI vicAramAM paDI gayA ane vinamrabhAve kahyuM ke ApanuM kathana ziromAnya che. emAM bhAre dalIla karavAnI hoya ja nahiM. AvuM dhyAna kheMcanAra dharmaguru maLe che kayAM! AvuM satya kahenArA pahela vahelA Apaja malyA che vagere. havethI kalama upara aMkuza mUkIza ane saMyama sAcavavAnuM nahIM bhUluM. Apane eka buka hamaNAM chapAvelI mokalAvIza te Apa , joI jajo ane abhiprAya Apajo ke A bukamAM meM barAbara maryAdA jALavI che ke kema? teoe dezamAM jaIne mane buka mekalAvI hatI. te buka vize mAre phariyAda karavA jevuM kazuM na hatuM. Page #51 -------------------------------------------------------------------------- ________________ AjanA dharmabaMdhu lekhakone vinamra vinaMti " bhAratanI AjhAdI pachI paradezI sAhitya, philmo ane paradezanA pravAsane ane AvatI vAtathI keTalAka lekhake tenI asara nIce AvI gayA che. eTale bhAratIya saMskAro, bhAratIya Adarzo, bhAratIya maryAdAo ke bhAratIya bhAvanAone puSTi maLe tevuM lakhANuM bhAgye ja jovA maLe. paNa Aje jeTaluM che eTaluM paNa jIvaMta rahe tevuM sarjana kare tevI mArI dharmabaMdhu lekhakane vinaMti che. chevaTe jeTaluM jIvaMta Aje che te tiraskRta na bane athavA te nabaLuM na paDe, tene khyAla rakhAya teya sArUM. seksa pradhAna sAhityane meniyA bahu vadhyo che. prajAne zuM khAvuM che? e karatAM prajAne ApaNe zuM khavaDAvavuM che ke jethI tenAM tana, mananuM Arogya jaLavAya, te saMskAranA sAcA rakhevALone jovAnuM che. game tevA gaMdA ane zrerI khorAka khavaDAvAthI prajA rogISTha banI gaI che, yuvAna prajA upara enI ghaNI heTI kharAba asaro Aje paDI cUkI che. bhAvi peDhIne ApaNe kevI jovI che? te sahu vicAre ! mAtra peTa-paTArA sAmuM ja na ja e paNa prajA nI naitika, dhArmika ke AdhyAtmika unnati kema thAya ? ene pradhAna khyAla rAkhIne sAhitya pIrase, ApaNe mAtra AlekavAdI nathI paralakavAdI paNa chIe, AtmavAdI chIe, , mATe jIvanamAM sArA saMskAra UbhA karyA sivAya cAlavAnuM nathI ja. keTalAka lekhake dhArmika navalakathAonAM nAmanA oThA nIce paNa vikRta prakaraNo lakhI mAre che. vizeSa zuM kahuM ! A badhI bAbato upara saMyama rAkhI kalama calAve sAmAjika zikSA rakSAne dharma bajAve ane bhAratIya saMskAronuM RNa adA kare, tevI mArI lekhaka dharmabaMdhuone punaH vinamra vijJapti che. ' uparokta paristhiti vAMcIne lekhaka ke vAcake mane judI judI daSTie nihALe te svAbhAvika che. paNa eka bAbata huM spaSTatA karuM ke paristhiti khUba bagaDelI hovA chatAM nirAzAnA kSetramAMne atimavAdI huM nathI banyo. ghaNIvAra AzA nirAzAnA pravAho ApaNA jIvanamAM samAMtara lITIe ja gati karI rahyA hoya che. huM IcchuM chuM, IcchuM chuM eTaluM ja nahiM paNa Izvarane prAthu chuM ke mArI nirAzA eka divasa AzAmAM pheravAI jAya evA divaso jaladI Ave ! mArI antima prArthanA bIjo khulAse e paNa kare ke meM upara je paristhitinuM dhUMdhaLuM citra doryuM che tevI badhI ja paristhitino zikAra A dezane moTA bhAga banI gayuM che evuM paNa huM mAnatA nathI. gADha aMdhakAramAM paNa prakAzane ghaNuM tAralAo dezamAM camakatA che. jyAre prajAne punya prakaSa vadhaze ane koIne kaI nimitta maLatAM ISTAzAno sUryodaya jAgaze tyAre ajJAna ane vikRtinAM aMdhArA ulecAtAM vAra paNa nahiM lAge. paramAtmA ! A deza mATe e divasa jaladI lAve e ja punaH aMtimecchA. vi. saM. ? 2025 - jaina jayati zAsanam / muni vijaya tItha cembura-muMbaI Page #52 -------------------------------------------------------------------------- ________________ prastuta grantha aMge- A granthanuM yathArtha nAma kayuM ? tene nirNaya jANavA agAu A granthanAM nAma mATe zuM paristhiti hatI ? te joIe. * chelA sATheka varSa daramiyAna bhinna bhinna lekhakanA hAthe pUjyazrInA granthanI, chApelAM keTalAka pustakamAM je ne jovA maLI che, temAM keTalAka vairAvaratti apara nAma mu/zutti, te keTalAke mAtra mu4i e rItanI noMdha lIdhI che. nizcita rIte dha laI zakAya tevuM sAdhana upalabdha na hoya tyAre evuM banavuM svAbhAvika hatuM. are ! koke te baMne nAmanI kRtio taddana bhinna bhinna che evuM mAnIne tevo ullekha paNa karyo che. - ahIM e prazna thaI zake ke-vairAgyarati "nA apabhraMza rUpe bhaLatuM InAma pracalita banI jAya che te saMbhavita che. paNa mUlanAmathI taddana bhinna ja evuM "muktAzukti nAma kema UbhuM thaI gayuM ? enA javAbamAM vairAgyaratine Adya zleka ja kAraNa banI gaye che. aindrazreNinatapadAn natvA tIrthaGkarAn prmbhktyaa| zamaguNamauktikazuktiM vakSye vairAgyaratiyuktim // 1 // - A lekanI racanA ja evI che ke uttarArdhanA baMne vAkaye vizeSya ane vizeSaNa banI zake evAM che. prathama najare "autti zudiM vaze " evo ja anvaya karavA mana lalacAya. yadyapi vairAgari eTaloja zabda hota te prathama najaranI lAlacane te jarUra avarodhata, paNa vairAgyarati" zabdanI sAthe sumi zabda joDAya che eTale prastuta avarodhane avarodhaka bAbata rahI nahIM, eTale AvA kAraNe keInI mauttizuti tarapha najara TharI, ethI ene granthakArane anabhI evuM nAma apanAvI lIdhuM. jo ke eka vAta e paNa spaSTa karavI jarUrI che ke anabhITa (muktAzukti nAma paNa je rIte belAya che te rIte paNa te zuddha nathI. lakhanAre mauzimAM thayelA (vyAkaraNanA) taddhita prayoganA joDANane bAta karIne mu zabdane ja apanAvIne muzuddhi evuM nAma apanAvyuM che. tyAre sAcuM nAma zuM ? A granthanA pahelA ja sarganA attamAM prakAra pote ja pitAnA hAthe lakhelI (pADulipi) hastapratimAM prathama sarganuM lakhANa purUM thayA bAda tarataja paiAtharato kAma " A rIte spaSTa lakhyuM che eTale e vAta nizcita thaI jAya che ke granthakArane Page #53 -------------------------------------------------------------------------- ________________ A granthanuM nAma "vairati' abhISTa che eTale have A kRtine mukhyanAma rUpe ke aparanAma rUpe "muktAzukti thI oLakhavAnI AvazyakatA rahetI nathI. kRtine paricaya hastapratine ane mudritane jarUrI paricaya saMpAdaka munijIe pitAnA saMpAdakIya nivedanamAM ne che, chatAM tene vizeSa rUpe samajavuM jarUrI hovAthI tene samajIe. A kRti 1 thI 8 sarga paryantanI malI che. paNa AThame sarga adhUre ja madhye che. eTale ke AThamA sarganA pa24, kaleka sudhI ja te che. zuM zeSa zleka banAvavAnA ja rahI gayA haze? athavA te kRti pUrNa karI haze paNa tenA hastalikhita pAnAM naSTabhraSTa thaI gayAM haze? je hoya te, paNa kRtira adhUrI maLI che e hakIkta che. ' , " sarganI bloka saMkhyA nIce mujaba che. sarga padyAMka 2793 - 7 217 7 734 - 1492 da 757 1. mArA hastakanI noMdhamAM meM vairAti mukhyanAma rUpe ane amaranAma rUpe "muktAzuti 'kauMsamAM chapAveluM, te eTalA khAtara ke vidvAne baMne nAmo eka ja granthanA vAcaka che ema samaje. 2. upAdhyAyajI bhagavaMtanI moTA bhAganI kRtionI nakala upAdhyAyajI bhagavaMtanI hAjarImAM lakhANI nathI. teothIne kAladhama-avasAna bAda turata paNa lakhANuM nathI. eTale saMzodhakane te ekaja kati uparathI ja nirNaya bAMdhavAnuM hoya che. upAdhyAyajI granthanI bIjI nakala na maLe ene huM zrI saMghanI eka durbhAgya ghaTanA mAnuM chuM. A - yazabhAratI jaina prakAzana "nA bIjA puSpa tarIke che. zrI hIrAlAla kApaDiA likhita "yazodahana' - tamanI kati pragaTa thaI che. emAM emane "vairAgyarati 'nI hastalikhita prati meM mokalelI tenA - mAdhAre sarca dITha saMkhyA lakhI che. paNa zarata cukathI e saMkhyA peTI noMdhANI che. Page #54 -------------------------------------------------------------------------- ________________ 532 524 5384 + 607 vairAgyaka95latAnA kula 5591 AThame sarga e antima sage che. A granthamAM 1131 kaleka pramANane je pUre chApe che, tene khulAse e che ke, 5ra4 leka pachI kathAnaka adhUruM na rahe, eTalA. mATe upAdhyAyajInI bIjI kRti jenuM nAma vairAd4ra4tA che. emAMthI 6071 zleke umeravAmAM AvyA che. kathApravAha pUrepUre jaLavAI rahe e mATe saMpAdake A prayatna karyo che. ane sarganA antanI sAthe kathAnakane paNa anta Ave che. phakta pa24 pachInA prakSepa leke mATe saMpAdake TAIpa judA rakhAvyA hatA, kAM para4 bleka zeDIka jagyA khAlI rAkhIne zarU karAvyA heta, kAM tyAM ja avataraNa lakhIne parapa mA zlekanI zarUAta karAvI heta te, joDANa sthaLane vAcakane sahasA khyAla AvI zakate. astu! varAgya kalpalatAnA ke kema umeryA? vAcakane pUrI mAhitI na hoya eTale prazna svAbhAvika rIte ja uThe ke, AThamA sarganA kone AmAM bheLavI devAnuM zuM kAraNa? enuM samAdhAna ApaNe joIe. upAdhyAyajIe vairAgya " zabdathI zarU thatI be kRtio racI che enA pUrAM nAme anukrame (1) vairAtha7-4tA ane (2) vaica-ti che. ekanA antamAM "gratA ane 1. the. kalpalatAnA stabakanA glaeNkanI saMkhyA vairAgyaratinA saganA kSekanI sAthe nikaTatA dharAve che. "thazedehana'mAM pro. zrI hIrAlAla kApaDiAe kahelatAnI stabaka dITha dha barAbara lIdhI che paNuM saravALe khoTo mUkAtAM padya saMkhyA 4582 noMdhI che. kaTapalatAmAM vividha chaMdonA zleke paNa che. paNa 32 akSaranA zleka mAne gaNatrI karatAM tenI saMkhyA 7008 nI thAya che. upAdhyAyajInA gurudeva nayavijayajI mahArAje 1716 mAM lakhelI pratanA ate A gaNatrI neMdhI che. 2. "upamiti " kathAmAM paNa ATha ja prastAva che e ja saMkhyAne Adara emaNe latA ane rati bannemAM karyo che. * jatA thI upAdhyAyajInI be racanAo che. eka te aupadezika kathA rUpe vairAgya kapalatA Page #55 -------------------------------------------------------------------------- ________________ 48 bIjAnA antamAM rati zabda che. eka bhinnatA dhyAnamAM rAkhavI ghaTe ke lekhake vai. kapalatAnI kRtinA vibhAga mATenI saMjJA judI judI pasaMda karI che eTale ke kalpalatA mATe rastA ane ratine vibhAga mATe na zabda le che. - baMne vacce "kaMIka" samAnatA kharI? kaMIka nahi paNa lagabhaga pUrI ane samAna natA nahIM paNa samAnatAo che, arthAt kalpalatAnA zlekenI jevI zabdaracanA, lagabhaga tevI ja racanA varAgya ratimAM che. pAtra, kathAvastu, bhAve, upamAo, rUpake badhuM ja sarakhuM che. chanI paNa samAnatA che. phakta taphAvata eTale che ke kalpalatAnA pahelA stabakanA prAraMbhanA 269 ke vairAgyaratimAM nathI. eTale samAnatAnI zarUAta kapaane bIjI haribhadrasurijI kRta dArzanika matanA khajAnA rUpa "zAstravArtI samuccaya' upara navyanyAyathI pariSkRta upAdhyAyajI e racelI " yAdavAda kapalatA" TIkA. "latA' zabdanA antavALI upAdhyAyajInI A be ja kRtio che. eTale ja teozrInA pratye nI yAdImAM tathA anyatra ratA athavA to A ullekha maLe che. keTalAka vidvAnoe te baMne nAmavALI alaga alaga kRtio che evI paNa saMbhAvanA karI che. dAkhalA tarIke-pAtaMjala yogadarzananI upAdhyAyajInI ja saMkSipta TIkAmAM teozrIe "vadhi 4tAvo" A ullekha karyo che. AnA AdhAre paM. zrI sukhalAlajIe svAnuvAdita gadazanayogaviMzikAmAM sattA nAmanI svataMtra kati hovAnuM kahevuM che. pra. zrI hIrAlAla kApaDIAe paNa yazadehana (pR. 206) mAM AvI saMbhAvanA sevI che, paNa have e nizcita samajAya che ke latAya nAmanI . kaI ja svataMtra kRti nathI. "latAya'ne jayAM ulekha thayo che te baMne kRtione sUcita karavA mATe Take zabda prayoga che ane upAdhyAyajIe A ulekha latAnata-vALI kRtio pitAnI be che tene khyAla ApavA pUratuM ja karyo che. have bIjI vAta-pAtaMjala yugadazana jevA yogajanya granthamAM mRtA' nAmanI kRti jovAnI bhalAmaNa kare, tyAre svAbhAvika rIte ja enI sAthe nikaTatA dharAvatA dArzanika grantha tarIke zAstravArtAnI syA. kalpalatA TIkA ja yAda Ave. kAraNa ke bIjI latA' te kathAtmaka che. eTale emAM tAvika ke dArzanika bAbate hoI kema zake? svAbhAvika rIte AvuM anumAna thAya. paNa upAdhyAyajI eka evA dArzanika pratimA 35 hatA ke emanA buddhinA sAgaramAM dArzanika-tArkika bAbate nI bharatI be cheLe AvyA ja karatI hatI. eTale hAnI ke meTI athavA sAva sAmAnya TUMkI racanAomAM paNa kaMIne kaMI dArzanika-tAvika vAtano jala chaMTakAva karyA vinA emane cena ja nahotuM paDatuM. A emanI sAhajIka khAsIyata hatI. A kahIne mAre kahevAnuM e che ke " latA" thI vairAgya kapalatAnuM grahaNa karIe to kaMIja khoTuM nathI. A granthanA atima AThamA sagane atima bhAga dArzanika yaugika tAtvika evI aneka suMdara bAbatethI sabhara che. vidvAne ghaNIvAra mojamAM AvIne sAmAnya kRtine paNa asAmAnya banAvI nAMkhe che. tenuM A pratitIkara udAharaNa che. 1. lagabhaga kahevAnuM kAraNa e ke kayAreka zabdo AgaLa pAchaLa AvI jAya che te kayAreka ekaja artha mATe vaikalpika anya zabda praye hoya che. Page #56 -------------------------------------------------------------------------- ________________ latAnA pahelA tabakathI nahIM paNa bIjA stabakanA cethA zlokathI zarU thAya che. latAnA bIjA stabakane the leka te ratinA prathama sargane ce ka che. ahIMthI zarU thayelI samAnatA ekadhArI latAnA navamA stabakanA para7, ane ratinA AThamAnA para, zloka sudhI jaLavAI rahI che kharI rIte para4, nI jagyAe para7 ne aMka Ave joIne hatuM, paNa be zlekane je ghATo paDyo, tenA kAraNamAM lAge che ke upAdhyAyajI bhagavaMta harataprati lakhavAnA vegamAM bedhyAna thatAM be zleka lakhavAnuM cUkI gayA hoya! e sivAya . bIjuM kaI ja kAraNa dekhAtuM nathI. e baMne ke kalpalatAmAM che ja. e kaleke paikI eka zleka AThamA sarganA 17 mA zleka pachI ane bIjo AThamA sarganA ja 192, pachI che. A rahyA te zleke- kaTAkSAn vikSipantI sA, prollaasitkucdvyaa| nicarakhAnAzamagolAbhyAM hRdi smarazarAnmama // 18 // satkAntAratnapugAdilAbhAd yA'bhUt sukhaasikaa| tato'nantaguNajAtA guruvAkya zrutau mama // 195 // A rIte zabda arthanI saMpUrNa samAnatA hovAthI kalpalatAnA lekonuM joDANuM karyuM che. AthI vAcakane graWvAcanane sAdyanta lAbha maLe che. samAna kRti chatAM nAma alaga kema? tathA samAna kRti racavAnuM prayeAjana zuM ? lagabhaga samAna akSare, samAna zabda, samAna vAkyovALA ane TUMkamAM kahIe te saMpUrNa rIte samAna leke ane arthevALI babe kRtio racavAnuM prayojana zuM? AnA khulAsAmAM saMpAdake pitAnA saMpAdakIya nivedanamAM je anumAna karyuM che ke bemAMthI eka prati guma thaI javAnA kAraNe pharI racanA karavI paDI hoya, paNa A anumAna saMtoSa thAya tevuM nathI. kAraNa ke samagra grantha sAdyapAnta eka ja svarUpamAM racI zakAya e zakya nathI lAgatuM. pharI vaLI bhale kRti racI ? paNa savAla e thAya ke nAma enuM e ja kema na rAkhyuM ? vibhAgonI saMkhyA eka ja kema na rAkhI, eTale A mATe te bIjuM kAraNa zodhavuM rahyuM. pahelI kRti kaI racANI te aMge meM vicAra parAmarza nathI karyo paNa upAdhyAyajIe paNa bemAMthI ekeya kRtinA prAraMbhamAM ke pUrNAhutimAM A aMge kaze ja khulAse nathI karyo. astu ! 1. zarUnA traNa kalAke maMgalAcaraNa ane vastunidezanA che. ane cethAthI kathAnakane prAraMbha thAya che. Page #57 -------------------------------------------------------------------------- ________________ 20. prastuta sargane ane " zrIzabdane dhruva prayoga ane kRtiomAM samAna rIte jALavyuM che kharo zuM A grantha svataMtra kRti che? A grantha svataMtra eTale maulika racanA rUpa che ke anyadhAre racAelI kRti che? A grantha svataMtra racanA rUpa nathI. upAdhyAyajI bhagavaMtanI keTalIka kRtio pUrvakRtionA moTA bhAgane sahAre laI athavA tene AdhArabhUta rAkhIne racAelI che. te rIte A kRti paNa, mahAmAnasazAstrI addabhuta ane abhUtapUrva kalpanAnA sarjaka, vairAgyapUta kathAkAra, 'zrIsiddharSagaNie racelI, kathAnA prakAramAM "saMkIrNa athavA dharma" prakAranI, kAvyanA prakAramAM "campa" gaNAtI ane viSayanA prakAramAM vairAgyapradhAna evI "upAmiti bhavaprapaMco kathA ne saMpUrNa AdhAra laIne ja racAyelI A kRti che. eka kRti hovA chatAM evIne evI ja bIjI racavAnuM prayojana zuM? mAtra bhAratIya sthAnA nahi paNa vizvanA ItihAsamAM upamA, upamiti, ane upameya dvArA rUpakAtmaka zailIe racAelI A kRti kharekhara ! eka vilakSaNa, apUrva ane abhinava patha pradarzaka che. anya darzana-dharma ke saMpradAyamAM A DhabanI kRti racAyAnuM adyAvadhi jANavA malyuM nathI. AvI anupama ane atyuttama kRti seLeka hajAra zloka pramANa vistRta hatI. vaLI te gadya-padyamaya hatI. AvI lAMbI (capu) kRtine lAbha dareka kALamAM sahu koI laI zake evuM nathI hotuM, eTale saMkSepa rUcivALa che mATe vizALakAya granthanA saMkSepa ke sAra rUpe eka abhinava kRtinA sarjananI AvazyaktAne khyAla karIne dasamI sadImAM racAela prastuta "upamiti " graMthanI racanA pachI, tenA avataraNa ke anukaraNa rUpe vividha AcAryoe 11mI, ke 13 mI sadImAM paanya kRtio racI hatI. 1. mahAkavi zrI mAgha, te siddhagiNinA saMsArI kAkAnA putra hatA. (juo prabhA. ca. pra. vi.) 2. ma -padyamathI vipUri0mIdhI re [ kAvyAdarza. 1] sAvacamacAvya pucimIthIyo [ sAhi. darpaNa. 6 ] 3. ahIMA je vairAgyarati mATe kahevAyuM che, te ja vairAgya kalpalatAne ghaTe che. 4. saMvatsarAtanA viSTi (upa. prazasti) nA ulekhathI saM. 962 racanAkALa che. vikramanuM varSa 492 ane IsvIsananuM varSa 436 samajavuM. AnuM prathama vAMcana zravaNuM " bhinnamALa" mAM thayuM hatuM ane A granthanI Adha nakala "nA" nAmanA jaina sAdhIjIe karI hatI. 5. 35. ma. pra. nAma samuda- kartA zrI vardhamAna sUrijI, racanA samaya 1088. A granthanI vijaya kamada surijI mudrita pratimAM nAma samuccayanI jagyAe sArasamudaya evuM nAma chApyuM che. eTale paNa khuda prathakAre svakRtinA antamAM nAmakararaya ApeluM che. eTale e ja peca che. Page #58 -------------------------------------------------------------------------- ________________ tyAra pachI sattaramI sadI sudhInA 400 varasanA gALAmAM saMkSepAtmaka kaI kRti racAyAnuM jANavAmAM nathI AvyuM. cAra varasanA gALA bAda navAM-navala sarjananI satata dhUnI dhagAvI rahelA upAdhyAyajInI dRSTi "upamiti" upara gaI ane emane thayuM ke, "lAva tyAre AvI mahAna kRtine padyamaya saMkSepa karUM" eTale jhaTa laIne 16 hajAra kenI bUDa6 kRtine 6 hajAra lokonI aMdara saMkSepa karI nAMkhe. jethI saMkSepa rUcivALA ane ochA samayamAM lAbha uThAvavAvAlA che paNa ene lAbha uThAvI zake. bIju upamiti" gadya-padyamaya mizra hatI. jyAre upAdhyAyajIe saMpUrNa kathAne padyamAM utArI dIdhI A bIjuM kAraNa trIjuM "upamiti ne pITha prabandha (prathama prastAva gata)mAM prathama kathA ane pachI alaga upamA hatI. jyAre upAdhyAyajIe pahelAM ja sargamAM sthAnAM pAtronI sAthe ja upamA batAvI dIdhI. jethI dUrAnvaya na thatAM samIpAnvayanI saralatA karI ApI. vaLI teozrIe kayAMka kayAMka pitAnI svataMtra AgavI pratibhAnuM paNa darzana karAvyuM che. te uparAMta prAsaMgika uktio, suvacane ane subhASitanA kiMmatI alaMkArethI tene zaNagArI paNa che. A vairAgyarati (ke vairAgya kalpalatA) upamitibhavapapaMcAnA pUrNAvatAra jevI ja che. upamitinI saMpUrNa kathA, tenI sarvaga zilI, saMpUrNa ghaTanA, tamAma bhAve ane tenAM pAtra zuddhAnuM AharaNa karIne mahAkAvyanI zilIe anuTubhU chaMdamAM racelI padyamaya racanA che. pUrvavatI upamitinuM anukaraNa karanAra anya granthakae " upamiti bhava prapaMcA" A mUla nAmavALA zabdane dhruvarUpe rAkhe. jyAre upAdhyAyajIe navuM ja nAmakaraNa kema karyuM ? te vicAraNuM mAge tevI bAbata che. A kRti zenI che? A graMthanuM vairAgrati evuM nAma e ja kRtinA viSayane taddana spaSTa kare che. A granthane vAta viSaya zuM che? te aMge svataMtra rIte judo sAra ApazuM. e pahelAM upAdhyAyajI A granthanA prAraMbhamAM zuM kahe che? te joIe. --Tv. ma. . vathANA dvAra- kartA zrI candragathvIya devendra sUrijI racanA saM. 1298, A ja nAmanI bIjI kRti haMsarananI paNa dhAela che -3. ma. prAMDhAra-kartA devendrasUrijI 1. bhuvanabhAnu kevalI caritramAM amuka prakAzamAM upamitinI zilIne Azraya levAya che, te uparAMta A zailIne anusaratI mehavika rAsa, bhavabhAvanA vagere kRtio paNa racAI che. Page #59 -------------------------------------------------------------------------- ________________ upAdhyAyajI pitAnI grantha racanAnI zarUAtanI aTala pratijJAne nirvAha karavA " nAmanA sarasvatI maMtrabIjathI saMvalita "ghaTTa' zabda, jene potAnA racelA aneka granthamAM lagabhaga dhruva-nizcitapaNe prayAga karyo che. te zabdane ahIMA paNa Adyastha rAkhIne sAmudAyika rIte sarva tIrthakarane paramabhakti vaDe namaskAra karIne ardhA kaleka dvArA A graMthanuM maMgalAcaraNuM pUrNa kare che. tyAra pachInA sADAtraNa ke dvArA, viSaya, projana ane graMtha saMbaMdha vagere darzAvavA dvArA, graWAraMbhamAM prAya jaNAvAtA anubaMdha catuSTayane samAdara kare che ane jaNAve che ke, jenI sahu keI satata jhaMkhanA karatuM hoya che, evA zAMta guNa rUpa motIne janma ApanAra zukti-chIpalInA jevI, vairAgyanI ratine jagADanArI A vairAgyaratine huM kahIza. A racanAnuM kAraNa rajU karatAM bIjA klekamAM vairAgya bhAvanAnA sevanamAM majabUtAI Ave ema jaNAvyuM che. ane e majabUtAI lAvavAmAM je je kAraNe hoya, te te kAraNene, vividha rasapUrNa kathAo dvArA kahevAM e ati pathya hoya che. eTalA mATe huM paNa uttama munivare AtyaMtara bhAvane vyakata karatA caritrane mATe prazAnta ane camatkArika je paddhati apanAvI che te ja paddhatine Azraya laIne huM A kathAne kahIza. A zlekane saMbaMdha "upamiti nI kathAnA karelA anukaraNane sUcita karate heya ema jaNAya che. pachI tarata ja A kathAne kathAnAyaka "dramaka' je eka saMsArI jIva tarIke rajU karAyela che te guNaniSpanna nAmavALA dramaka pAtrathI vArtAne AraMbha thAya che. A kRtinA upadezane sAra zuM che? - A kRtimAM mukhyatve saMsArI che saMsAranA kAraNabhUta mahArAjAnA AvirbhAva svarUpa, saMsAravardhaka kedha, mAna, mAyA ane lebha A cAre kaSA, hiMsA, asatya, cerI, maithuna ane parijhaDa A pAMca pApA, sparza, rasa, prANa, calu ane karNa A pAMce InDiyana viSaye, A badhAne AdhIna banIne kevA kevA manovikArane janma Ape che, ene bhega banIne kevA kevA vividha ane vicitra doSa UbhA kare che, saMsAranI vizALa raMgabhUmi upara ThevA kevA veze dhAraNa karIne kevAM kevAM nATaka bhajave che, ane te dvArA te saMsArane ke lAMbe pahoLe ane UMDo kare che? tenuM Abehuba ane adbhuta citraNa, taddana abhinava prakAranA, abhinava nAme, guNa niSpane pAtrovALA aneka pAtra, anekhI ja kalpanAo, vividha upamAo ane AlaMkArika rUpaka kathAo, A dvArA sacoTa rIte varNavavAmAM AvyuM che. e varNavatAM samagra saMsAranuM, mAnava jagatanuM, mAnava svabhAvanuM yathArtha svarU5 recaka rIte rajU karAyuM che vacce vacce mAnavInA ajJAna timirane jJAnazalAkA vaDe dUra karanArA dharmaguruo ke dharmAcAryonA pAtra dvArA anupama upadeza vyakta karAyo che. chevaTe apAra ane ananta sAgara jevA A saMsArane anta lAvavA mATe mAnavIe pitAnA Page #60 -------------------------------------------------------------------------- ________________ manane kevuM nirmala banAvavuM joIe, deze ane vikArathI kevA mukta banavuM joIe? te kahIne, antamAM prabaMdhe che ke hiMsAdi Ane tajI IndriyenI Asaktine vaI, kaSAyanI jaMjIrane bhaMjI, jainadharma ane tenA zAstronuM sevana kare ! ane te dvArA mAnasika gaMdavADane uleco! karmazatruone haThAve ! ane prazamarati prApta karI, vItarAgI banIne AtmAnuM hita sAdha! AtmArthIo mATe kathAnuM Aja antima kathana che. zravaNa vAcana karyAnuM Aje antima phala che. Ama te upAdhyAyajIe vacce vacce tAtvika, dArzanika, vaicArika aneka bAbate rajU karatAM sthirA, kAntA, vagere daSTie, upaniSad, gItA, smRti AdinI sAkSIo paNa TAMkI che ane jIvana jIvavAnI vividha rasamaya vAta paNa suMdara rIte pIrasI che emAMnA mahatvanA lekenI tAravaNI karI tene anuvAda sAthe pariziSTa rUpe ApavuM e khUba jarUrI hatuM paNa atyAre mArAthI zakaya nathI banyuM. AThamA sargane antima bhAga khUba ja mahatvane ane adhyAtmayegAdi ciMtanathI sabhara che paNa saMskRtamAM hevAne kAraNe sAmAnya vAcake tenAthI vaMcita raheze, tene raMja anubhavuM chuM. bhaviSyamAM AnuM suMdara bhASAMtara pragaTa karavAnuM zakya banaze tyAre tene lAbha saune maLaze. bAkI jeo svayaM ke bIjAo dvArA vAMcI zake tema hoya teone AThamA sargane antima bhAga vAMcI javA mAre namra anurodha che. emAM aneka bAbate rajU karatAM anya dArzanikenI mAnyatAo, jaina sAdhuoe kevA vicAra, vANuM ane vartAvane vahevAra rAkhavuM joIe, kevA udAra ane vizALamanA thavuM joIe e aMge suMdara mArgadarzana ApyuM che. antima bhAganuM bhASAMtara paNa A prakAzanamAM ja apAyuM hatuM te paNa mArA manane thoDoka saMtoSa thAta, paNuM... A samagra rUpaka kathAne pAyArUpa sAra zuM che? te (upamitinI prastAvanAnI jema) upAdhyAyajIe pahelA sargamAM ApI dIdhuM che. tene athavA te ATheya sargane sAra gujarAtImAM Apyo hota te gujarAtI vAcakane bahuja lAbhakartA banata paNa te mArAthI banI 1. upamiti graMthakAre prAraMbhamAMja saMsAravatI eka kahipata nagaranI kalpanA karatAM aSTamUtravarcata nAma jhimadApura" A paMkti dvArA "adaSTamUla parvata' A nAma pasaMda karyuM che. upamitinuM anukaraNa karanArA paravatI graMthakAro paNa emane ja anusaryAM che pa upAdhyAyajIne e vAta mAnya na hatI. eTale teozrI e "ratI mAhyAvaM puramatumadaTAyattama' (vai. rati ka, 5) lakhIne upamitimAM madada je vizeSya hatuM tene ahIM A vize paNa banAvIne bhAvanagarane vizeSya banAvI dIdhuM che. arthAta upAdhyAyajIe "bhavanagara" evuM nAma pasaMda karyuM che. Page #61 -------------------------------------------------------------------------- ________________ zakayuM nathI te mATe dilagIra chuM, ema chatAM samagra graMthane saMkSipta sAra, emAM khAsa karIne saMsArI jIvanuM asaMvyavahAra nagaramAMthI nIkaLavuM te pachI hiMsA, krodha, ane sparzendriyanA vipAke asatya, mAna ane rasanendriyanA cerI, mAyA, ghANa nAsikA indriyanI parigraha, meha, kaNendriyanA vipAke ane pUrvoktArthane upasaMhAra chevaTe AdhyAtmika suMdara baMdha A viyene sArAMza banaze te thoDA vadhu vistArathI alaga ApazuM. A prastAvanA lakhatAM zAsa-ItihAsa ke graMthakAranA Azayane ananakala vidhAna thayuM hoya te kSamA mAguM chuM ane vAMcakane te jaNAvavA vinaMti karUM chuM. cembara tIrtha vi. saM. 2026 mAgazara vadi 10 che. zrI pArzvanAtha janma kalyANaka muni zovijaya Page #62 -------------------------------------------------------------------------- ________________ have pachI prakAzita thanArA granthanI yAdI upAdhyAyajInA keTalAka grantha punarmudraNa mAgI rahyA che. keTalAka mudrita prajo anuvAda sAthe bahAra pADavA jevA che. navA pro paNa anuvAda sAthe bahAra paDe te sArUM paNa yogya anuvAda kartAo meLavavAnI muzkelIonA kAraNe te tatkAla zakaya hoya tema lAgatuM nathI. vaLI navya nyAyanA granthanA anuvAda karavAnuM kAma te atyanta kaparUM che. samartha vidvAna haya, pUrate samaya kADhI zake tema heya ane parizramI vyakti hoya, te kaMIka zakya bane ! paNa hAla te nIcenA adyAvadhi amudrita gra mULa svarUpe ja pragaTa karavAnuM rAkhyuM che. viSaya (mahAkAvya) (vyAkaraNa) ( nyAya ) saMskRta kRtio 1. AthaMbhIya caritra 2. tinyakti 3 AtmakhyAti prakaraNa 4. prameyamAlA 5. vAdamAlA 6. vAdamAlA 7. viSayatAvAda '8. vItarAga oNtra aSTama . prakAzanI traNa TakAo 9nyAyasiddhAnta maMjarI TIkA (zabdakhaMDa) 10. kAvyaprakAza TIkA 11. vijayaprabhasUri upara kSANika patra 12. siddhasahastra nAma koza 13. vijallAsa kAvya 14. kupadaSTAnta vizadIkaraNa truTita bhAganA anusaMdhAna sAthe 15. yatidina caryA 16. cakSu aprAkAritAvAda ( , ) ( alaMkAra ) ( patra ) ( koza ) ( kAvya ) ( dharmazAstra) Page #63 -------------------------------------------------------------------------- ________________ 56. gujarAtI tathA gu. nA bhASAMtaravALI kRtio 1. adhyAtmamata parIkSA (prAkRta kRti)ne bAlAvabodha 2. jJAnasAra bAlAvabodha 3. tattvArthAdhigama satra bAlAvabodha 4. saMyamazreNi sajajhAya 1 lo 5. paMcanigrantha saMgrahaNI (prAkRta) bAlAvabodha 6. eka ATha bela saMgraha 7. terakAThIA nibaMdha 8. kAyasthiti stavana vagere 9. keTalAka amudrita stavane upAdhyAyanA tamAma granthanA Adi ane antanA bhAgo anuvAda sAthe * teozrInA gujarAtI bhASAne saMpUrNa gadya-padya saMgraha, teozrInI ja mUlabhASAmAM upAdhyAyajI zrImadda yazovijayajI, eka adhyayana. * upAdhyAyajIne prasthAnagata Avato sUkti, vacana, vagere saMgraha * upAdhyAyajIne padyAtmaka granthanA tamAma kSenI sUcI vagere * * * * Page #64 -------------------------------------------------------------------------- ________________ zrIloDhaNapArzvanAthAya namaH . vi. saM. 2017 mAM parama pUjaya upAdhyAyajI mahArAjanI svahasta likhita tathA anya prationA chApelA 50 pheTAvALA AlabamanI chApelI prastAvanA nodha-vi. saM. 2017 mAM pU. upAdhyAyajI zrImadda yazovijayajI mahArAjanA svahaste lakhAyelI, temaja temanI sAthe eka yA bIjI rIte mahatvane sambandha dharAvatI hastalikhita prationA Adi ane antanAM pRSThonAM, ane kaI kaI AkhI kRtinA phoTAo levarAvyA, jenI saMkhyA pacAsekanI thatAM tenuM suMdara Albama taiyAra karAvarAvyuM hatuM. - pUjya upAdhyAyajInA pavitra hastAkSaravALA Albame jJAnabhaMDAre ke saMgrAhaka vyaktio vasAvI zake e mATe ame e amUka saMkhyAmAM AtaMbame taiyAra karAvarAvyAM ane yaMgya vyaktioe te kharIda paNa karyo. e AlabamamAM meM upAdhyAyajInA sva. hastAkSaravALA, tathA anya phaTAonA paricaya mATe eka vistRta prastAvanA lakhelI hatI, mArA vidvAna mitronI salAha paDI ke AbamanI prastAvinAno lAbha ati alpa saMkhyaka vyaktine malaze mATe prastuta prastAvanA pragaTa thatA vairAgyarati granthamAM je apAya te teozrInA lekhana sarjana kArya aMge asaMkhya janane khyAla maLaze. A sUcana amUka rIte yogya lAgatAM AlabamamAM chApelI prastAvanA punaH ahI uddadhRta karavAmAM AvI che. - saMpAdaka - svahastalikhita nAmasanukramaNikA - kramAMka granthanAma mUlaprati kyA hai? 1. AtmakhyAti prakaraNa munizrIdayA vimalajIno bhaMDAra, devasAno pADo, amadAbAda. munizrI puNyavijayajI saMgraha pagathIyAnA upAzrayano jaina jJAnabhaMDAra, amadAvAda. 2. cakSuprApyakAritAvAda 3. prameyamAlA che. vAramA 5. vAdamAlA 6. bhASArahasya prakaraNa 7. nayarahasya prakaraNa 8. tiinvayokti 9. gurutattvavinizcaya khopakSa TIkA munizrIpuNyavijayajIsaMgraha munizrIdayAvimalajI bhaMDAra, devasAno pAr3o, amadAvAda, Page #65 -------------------------------------------------------------------------- ________________ munizrIpuNyavijayajI munizrIdayAvimalajIno bhaMDAra devasAno pADo, amadAvAda. . 10. aspRzadgativAda 11. nizAbhakta prakaraNa syAdvArahasya (vItarAgastotramA aSTamaprakAzanI laghuvRtti) 13. syAdvAdarahasya (vItarAmastotra aSTamaprakAzanI bRhRvRtti) 16. bairAgyaravi munizrImahendravimalajIno bhaMDAra devasAno, pADo amadAvAda. delAnA upAzrayano bhaMDAra, amadAvAda. munizrIpuNyavijayajIno saMgraha ". . munizrIpuNyavijaya jIno saMgraha 15. ArSabhIyacaritra mahAkAvya 16. AlokahetutAvAdaprakaraNa- maMgalAcaraNamAtra (SaDdarzanasamuccayalikhita pratinA antamAM) 15. saho. zrIyazovijayajI likhitapatra 18. jambUsvAmI rAsa 19. samyaktvacopAI 20. zraddhAnajalpapaTTaka 21. dazArNabhadrarAjaSi svAdhyAya 22. nayacakra TIkA munizrImahendravimalajI jJAnabhaMDAra devasAno pADo munizrIyazovijayajI saMgraha munizrIpuNyavijayajI saMgraha 23. ziromaNigranthopari jayarAmI TIkA 24. ajJAtanomA kRtimao 25. aindrastuti 26. pAtaMjalayoga zAstra 27. tarkabhASA 28. zrIyazovijayajIgaNikRta manthanAmasUcI 29. zAzvataprAsAdapratimAmAna stotra 30. nyAyaratta prakaraNa nyAyasiddhAntamaJjarI (zabdakhaNDa) TIkA Page #66 -------------------------------------------------------------------------- ________________ jaiyantu jinvriiH|| prationo paricaya saMpA. munizrI yazovijyajI sattaramI sadInA pUrvArdha pachI janmelA, jaina zAsananA paramaprabhAvaka, samartha tattvacintaka, asAdhAraNuM keTinA tArkika vidvAna, nyAyavizArada nyAyAcArya mahopAdhyAya zrImadda yazovijayajI mahArAjazrInI svalikhita hastaprata jema jema upalabdha thatI gaI ane jema jema e mahAprabhAvaka vidvAna maharSinAM pavitra hastAkSaranAM darzana thatAM gayAM, tema tema eka vicAra ubhavyo ke e bahumUlya hastAkSaronAM darzana sulabha banAvI zakAya te kevuM sArUM! A vicAraNAmAMthI A hastAkSarenI pratikRtione saMpuTa pragaTa karavAnI yojanAne janma thaye ane upAdhyAyajInA hAthe lakhAelI DIka prationI pratikRtionA saMpuTarUpe e pejanA Aje bahAra paDe che e kharekhara AnaMda ane gauravane prasaMga che. emAM meM upAdhyAyajInA pratye savizeSa guNAnurAga dharAvanAra mahAnubhAvone te savizeSa AnaMda thaze emAM kaI zaka nathI. kharekhara ! AvA maharSinA pavitra hastAkSaranuM darzana-vaMdana thavuM e jIvanane eka adbhuta ane aNamela 9hAvo che. amArA A eka nhAnakaDI chatAM ane A prakAranA prayAsathI jaina sAhityasaMpattimAM eka bahumUlya prakArane umere thaze. A saMpuTamAM nikheta prakAranI (To sTeTa) pratikRtio-chabIo ApavAmAM AvI che. 1 upAdhyAyazrIjIe racelA graMthanI khuda pote ja lakhelI kRtio tathA khuda pote ja racelI, lehiyAe apUrNa mUkelI ane aMte pite pUrI karelI kRtio. ( [ A kRtio citra naM. 1 thI laIne citra naM. 17 sudhInI che. emAM 10, 11 naMbara na levA ] 2 anya jaina graMthakAre banAvelI, paNa svahaste lakhelI kRtio. [ A kRti citra naM. 18-19 che.] 3 anya racelI, anya vyaktie lakhelI, paraMtu vahastathI paribhAjita, parivati ke saMzodhita karelI (nAmI-anAmI) kRtio. [ AvI kRtio citra naM. 20-21mAM che.] 4 mahopAdhyAyajIe racelI paNa anya lekhake lakhelI, paNa e pratinA aMtamAM svahastAkSarIya lekAdikathI vibhUSita karelI. [ A mATe citra naM. 22 mAM janma pAnuM juo.] - 5 anya kartAnI, anya lekhaka ke lahiyAnI paNa upAdhyAyajInI mAlIkInuM sUcana karatI. juo citra naM. 22 ]. 6 upAdhyAyajInAM jIvana-kavana sAthe kaMIka aitihAsika saMbaMdha dharAvatI, [juo ci. naM. 12 A, 22 6, 23] 7 mahopAdhyAyajIne gurudeva zrI navijyajI mahArAje ravahaste lakhelI kRtio, [ juo ci. , 24 ma ane jA] Page #67 -------------------------------------------------------------------------- ________________ cure 8 ajaina graMtha upara upAdhyAyajIe racelI, ane bIjAe lakhelI TIkAvALI kRtio, [ juo citra naM. 25] 9 anya jaina vidvAne racelA grantha upara upAdhyAyajIe racelI ane upAdhyAyajIe ja svayaM lakhelI evI kRtio. ja citra naM. 10, 11 ]. 10 antamAM ApelA aitihAsika mUlya dharAvatA samaya (saMvata), sthaLa (gAma) nA ullekhavALI kRtio. | [ juo ci naM. 10, 17, 18, 29, 22, 6, 24 ka sA ] A kRtio pragaTa karavAnA traNa uddezo che : (1) teozrInA hastAkSaronuM pavitra darzana thAya. (ra) adyAvadhi svahastAkSarIya kRtio kaI kaI ane keTalI prApta thaI che tenI vipulatAne khyAla Ave ane (3) kRtionAM Adi-antamAM maMgalAcaraNo ane prazastiomAM je kaMI gAMbhIrya, mArmikatA ke vizeSatA hoya tenuM jANapaNuM thAya. ahiM A je graMtha pUrNa ma, te te graMthanAM kAra ane gatima pUcho pratibiMbita karIne ApelAM. - che. dAkhalA tarIke:- kAramathAtipradara, vAramATI, mAthAdu, narahaya, tyavAhucaraghugrA, navvAmIrAsa ItyAdi. - je granthane Adi bhAga hatuM, paNa grantha khaMDita ke apUNa malavAthI aMtima bhAga na ho, tenuM mAtra AripRSTha ja Apela che, antima nathI ApyuM; jema ke-mecanArA Adi. paNa emAM vAramAjhA, tilavayoksi, chUratavA, nirAmauLa umIyacaritra, A kRtio apavAdarUpa che. eTale ke A kRtio apUrNa ke khaMDita hovA chatAM tene atima bhAga sakAraNa Apavo paDe che. | vaLI je granthane AdibhAga anya lekhakane lakhele hoya paNa koI kAraNasara animabhAga teozrIe ja pUro karyo hoya tevI kati paNa AmAM ApI che. jema ke svaracita gurutarAIvanizcaya. je kRtinuM mAtra eka ja pAnuM bhavyuM hatuM, tene yadyapi Adi bhAga te ApavAno hoya ja. paNa sakAraNa tenA pAchalA bhAgane aparaychathI saMbodhIne Ape che. ApelI pratikRtiomAM, kaI kaI evI paNa che ke jenA akSare khuda upAdhyAyazrIjI haze ke kema? evo saMdeha thaI Ave. are ! eka ja kRtimAM paricita ane aparicita, ema banne prakAranA akSare che, te zuM te kRtine amuka bhAga anyanA hAthe 5NuM lakhAyela haze khare? athavA kalamanA ke anya utAvaLanA kAraNe akSaramAM bhinnatA AvI haze kharI? Ane nirNaya te tenuM UMDuM bhAmika saMzAdhA ane saMtulana karavAmAM Ave tyAre ja samajAya. A bAbatamAM tavi kaMIka prayatna kare tevI vinamra vinaMtI. pratikRtionAM mathALe kRtinuM nAma ane kartAnuM nAma ApyuM che, tema ja prathama patradarzaka mAhigs chelA pAnAnuM sUcaka zakitanags, ane pahelAM pAnAnI pAchaLanI bAju mATe aTRpuSTha evA zabdo paNa mathALe ke nIce mukayA che. A saMpuTanA 25 pRSThomAM 40 grantha-patrAdi vagerenI lagabhaga 50 thI adhika katio ApavAmAM AvI che. e kationAM nAma mUla kRti kayAM che? ItyAdi hakIkata saMpuTanI cUkelI sUcImAM ApI che temAMthI joI levI. Page #68 -------------------------------------------------------------------------- ________________ upAdhyAyajI bhagavAnanA hastAkSaronI ativirala ane amUlya je hastaprata malI che. tenI mAlIkI rAjanagara amadAvAdanA devasApADA, DahelA ane pagathIA (saMvegI)nAM nAmathI oLakhAtA upAzrayonA jJAnabhaMDAronI, tema ja prakhara saMzodhaka pU. munivara zrIpuNyavijayajI mahArAjazrInI che. A badhI prati meLavI ApavAnuM saubhAgya upAdhyAyajI pratye asAdhAraNa bhaktibhAva dharAvanAra ane mArAM kArya pratye haMmezA sahAnubhUti rAkhanAra sadAnaMdI, udAracetA, prakhara saMzodhaka, AgamaprabhAkara vidvarya mitra munivara pUNyavijayajI mahArAjanA phALe jAya che. ATaluM prAstAvika vivecana karyA bAda saMpuTagata pratikRtio jenA uparathI levAmAM AvI che. te mUla pratione paricaya ApaNe joIe. ahIM A paricaya bAhya dehane maryAdita rIte ja ApavAnuM che. prationo viziSTa parivya 2 pratironA mAro svahastAkSarI mUlaprationA kAgaLa 16, 17 ane 18mAM saikAnA che ane te amadAvAdI " sAhebakhAnI" nAmathI oLakhAtA dezI kAgaLa che. ka kAgaLa bahudhA jADA vAparyA che. kAgaLanI AjanI paribhASAmAM 35 thI 45 ratalI vajananA kahI zakAya. * A kAgaLane tame bevaDA ' LI de te ekAeka baTakaze nahi ke tUTaze nahi. 250-300 varasa jeTalA junA thavA chatAM saDavA nathI pAmyA e ja enI vizeSatA che. jyAre AjanA mudraNano kAgaLa 50-60 varase jarUra 4 saDI javAne kAraNa ke AjanI kAgaLa banAvavAnI paddhati ja evI che. e khare che ke AjanA kAgaLanI saphAI ane ujajavaLatA prAcIna kAgaLamAM nathI hotI. * varSo purANa thavAthI palaTAelA raMgane kAraNe tenI kAyAe pILAzapaNuM dhAraNa karyuM che. 2 syAhI lakhavAmAM mAtra kALI syAhIne ja upayoga thayo che. syAhI khUba ja kALI che. utAvaLanAM kAraNe siddhahasta lahIAnI jema zAhIne pravAha eka sarakho na rahetAM Acho pAtaLe thayA kare che. kyAMka pAche ghaTTa banatuM jAya che. teozrIne karAvIne ke cIpIne lakhavAnI phurasada hatI ja kayAM? 3 kalama kalama ApaNI junI ane jANItI asalI barU-kAMThAnI ja vAparelI che. lakhatAM kalama jADI rahI, patalI rahI ke ku banI gaI, enI rAha joI nathI ke paravA karI nathI. ane kharekhara vidvAno mATe te lakhANanI sughaDatA karatAM tene dhArAbaddha aMkita karavAnuM kArya vadhu mahatvanuM hoya che. e AthI spaSTa samajI zakAya che. ka mATe ja jana saMghane mArI namra sUcanA che ke chellA 50 varasamAM pAThAMtara, paThabheda, zabdasUcI Adi pariziSTo sAthe chapAelA tamAma graMthane pratAkAre ke phulekepa sAIjhanI bukanA pezIyala uMcI jAtanA dezI kAgaLa (jemAM tejAba-esIDa na AvatA hoya tevAM) banAvarAvI tenA upara lahI A pAse hastalekhanathI lakhAvA joIe. kAraNa ke TakAu syAhIthI lakhAelA grantho 200-500 varasa sudhI TakI zakaze, ane prajA mudrita grantha saDI gayA haze tyAre bhAvi prajA AvI hastalikhita katio joIne sAtha AzIrvAda varasAvaze ane punaH prinTIMga karavA mATe te atyanta upayogI banaze. Page #69 -------------------------------------------------------------------------- ________________ 4 oMkAra kRtio AkAramAM laMbacorasa prakAranIja malI che ane meTe bhAge lagabhaga sarakhI sAIjhanA mApavALI che. 5 mApa paheLAImAM 3 iMcathI laIne 43 Ica sudhInI ane laMbAImAM 96 IcathI laIne 10 IMca sudhInI che. 6 sthiti svahastAkSarI prationI sthiti ekaMdare saMgIna kahI zakAya. kAgaLa ke syAhInA doSane kAraNe kaI prati jINuprAyaH banI jAya te svAbhAvika che. 7 paMktisaMkhyA sAmAnya rIte pAnAM dITha 14 thI mAMDIne 22 sudhInI paMktio lakhAelI. che. kayAreka te 29 sudhI pahoMcI gayAnuM jovAya che. 8 parikonI DhAchuM sAmAnya rIte paMktionI laMbAI LA thI 8 IMca sudhInI che. ane pahoLAI doDha derAthI laIne traNa derA sudhInI che. 9 paMkti sauSThava vagara rekhAe lakhelI hovA chatAM badhA ekadhArI sIdhI lITIo lakhAelI che. kayAMka kayAMka haLavA vaLAMka le che. ane jarAka sarpAkAra ke dhanuSAkAra paNa banI jAya che.. 1. lipi lipi mahArASTrI devanAgarI che. 11 bhASA prAkRta, saMrakRta, prAcIna gujarAtI ane hIMdI che. . 12 triya dazana, nyAya, taka, bAkaraNa, AcAra, ga, syAdvAda, dharmazAstra, tattvajJAna, caritra, rAsa, kAvya, vAdavivAda, carcA, stuti Adi che. 23 tA-apUrNatA A saMpuTamAM ApelI kRtiomAM tera kRtio pUrNa ane sAta saMpUrNa che. yadyapi moTA bhAganI kRtio zuddha che. tathApi kilaSTa gaNAtA darzanika viSayanI kRtionAM keTalAMka sthaLamAM utAvaLe kalama calAvyAnA kAraNe akSare ane zabdanI saMkIrNatAne lIdhe Alekhata evuM vicitra banI jAya che ke anubhavIo mATe paNa mUla zabda ke akSare zuM karo ? e nakkI karavAnuM kArya ati vikaTa banI jAya che. 15 akSarasaMga prati paMktimAM akSara saMkhyA 36 thI laIne 56 sudhInI che 16 akSaramAna nAnAmAM nAnA lagabhaga "maga'nA dANA jevaDA ne moTAmAM mhoTA "caNAnA dANA jevaDA akSare che. 17 akSaramaroDa akSaro geLa ke sIdhA nathI paNa kaMIka vaLAMkavALA ane iTAliana (Telika) akSaranI jema jarA trAMsamAM lakhAelA che. 18 kArita che ? prazastivALI pratio ochI ane te vinAnI vadhu che. adhyAtma ane nispRhI jIvana gALatA jaina sAdhuonI khAsIyata mujaba upAdhyAyazrIjIe paNa mAhitI pUrNa prasta lakhavA tarapha pUratuM lakSa ApyuM nathI. 21 gries eka pAnAMthI laIne 77 pAnAM sudhInI che. 20 helana yaMtra svahastanI bhAtra sAta kRtio saMvatavALI A saMpuTamAM che. che raNa ? Page #70 -------------------------------------------------------------------------- ________________ konA cAra? * jana saMvata jeNana 2 rAmANAra upAdhyAyajInA 169 surata (guja.) 2 syAdvAdarahasyalaghuvRtti 1701 atarelI (') 3 nayacakra 1710 pATaNa (') 4 zraddhAnajalpapaTTaka 1738 1 tamArA tyavijayajInA 1665 da zAzvatapratimAmAna stotra , 1668 7 nyAyaratnaprakaraNa 1701 vidyApura (guru) A pramANe ahiM prationI vistRta mAhitI pUrI thAya che. zAsanadIpaka upAdhyAyajI eka tyAgI jaina sAdhu hatA. jaina sAdhu eTale jJAnopAsanA jeTaluM ja kriyAkASThanI sAdhanAne mahatva ApanAra. ethI jemane prabhAtakALathI laIne rAtanA zayana-samaya sudhI nizcita samaye aneka prakAranI dainika-rAtrika kriyAo mATe samaya pharajiyAta ApavAnuM hoya, vaLI sAmAjika ke sAdhika javAbadArIo adA karavAnI hoya ane e sAthe sAthe saMkhyAbaMdha granthanuM vAMcana karavAnuM hoya. ane te ya mAtra sAmAnya koTinA ja nahi, paNa ucca-uccatara-uccatama koTinA paNa hoya ke jemAM Agamika, tArkika, ane dArzanika prakArone gaNAvI zakAya; eTale ke je viSayo, 0 prajJA ane pratibhAne thakAvI de. sAdA kahevAtA zabdomAM kahIe te bhejAnuM pUrepUruM dahIM karI nAMkhe tevA. punaH ati zuSka gaNAtA taka, nyAya ane darzana-AmikavAdonAM vAcana bAda te te zAstrasiddhAMtanuM ciMtana manana ane pachI maMthana karavAnuM hoya, pachI jaina darzananA sanAtana siddhati sAthe buddhitulAthI saMtulana karavAnuM hoya, jyAM jyAM saMtulanane meLa na lAge tyAM tyAM pAchuM taka, dalIlathI sacoTa nirasana karavAnuM hoya, ATaluM ja karI besI rahIne teozrIne mAtra sva AnaMdane ja lUMTavAne na hato, paNa pitAnA AnaMdamAM anyane paNa sahabhAgI banAvavAne udAtta bhAva paNa beThA hatA. eTale satyanuM je navanIta tAravyuM, tene pitAnI viziSTakaTinI bauddhika pratibhA ane sArvajanika prakriyAthI sutrA ane supAcya banAvIne, puna: grantha svarUpe sarjana karIne, svayaM lakhIne pIrasavAnuM hatuM ane te ya bhASAnI saMpUrNa zuddhatA jALavIne. tyAre te manamAM eka ja taraMga vAraMvAra ulyA kare ke AvI risthiti vacce teozrIe zI rIte samaya kADhayo haze ? ApaNe te ane bIjo koI javAba na ApI zakIe ! javAba eka ja hoI zake ke mukhyatve teozrIno asAdhAraNa kaTine kAmamAM ja AmAM kAraNa hatuM. emAM paNa jyAre pU. zrI madbhavAdijInA nayA grantha uparathI nakala karavAne teozrIne adamya utsAha ane avirata prayatna joIe chIe, tyAre te teozrInI sarvottama koTinI mRtabhakti AgaLa sahasA mastaka jhUkI paDe che ane vaikharI dhanya dhanya belI uThe che. nayacakagrantha eTale dArzanikavAdane sAgara. bhAratIya dArzanika vADamaya ane jaina sAhitya-saMskRtinA mugaTamaNi jevA 18 hajAra zlekamAna jevaDA, A mahAkAya zAstragraMthanI nakala, sAta jaina munioe eka sAthe besIne "vaseLa pUrito gharathaH" A paMktinA svata ulekhathI paMdara divasamAM ja pUrI karI ane e AdarzanI saMpUrNa nakala 308 pAnAmAM pUrNa thavA pAmI. emAM upAdhyAyAjI bhagavaMtanA Page #71 -------------------------------------------------------------------------- ________________ kALe 73 pAnAM lakhavAmAM AvyAM, jenuM zlokamAna 4600 thI 4000 nuM thAya che. paMdara divase vacce tenI phALavaNI je karIe te lakhavAnI sarerAsa rajanA trasa glaeNkanI Ave. nityakriyAone jALavIne rojanA 300 leke lakhI zake tyAre siddhahasta ane jhaDapI lahiyAnI jema teozrIne lakhavAne paNa mahAvare ke haze? tene khyAla AvI zakaze! vizeSa vAta te vaLI e che ke svakRtagra te lakhe, paNa anyakata jena- ajaina granthanI paNa teozrInA ja hastAkSaranI kRtio maLe tyAre keNa sAzvaryamanA na bane ! kharekhara ! upAdhyAyajI bhagavaMta prakhara abhyAsaka, adbhuta sarjaka ane kuzaLa lekhaka paNa hatA. Ama traNeya zaktione triveNI saMgama prApta karavAnuM vilakSaNa saubhAgya kaI virala vyaktine ja lalATe lakhAeluM hoya che. keIna sahaja rIte e prazna thAya ke ahIM ApelI pratikRtio svahastAkSaranI ja che ene para zuM ? te purAvAnAM aneka prAmANika kAraNe raju karI zakAya ema che. saMpuTagata kRtio ke tenI bhUla prazastiothI paNa tene ghaNo kharo khyAla AvI zake tevuM che. paNa enI carcA karavAnuM A sthAna nathI, tene jatuM karIe. bAkI puNyAtmA munivara zrI puNyavijayajI mahArAje tathA meM tenI pAkI ajamAyaza karelI che. eTale zaMkAne koI sthAna ja nathI. keTalIka kRtio ke paMktionA hastAkSara evA paNa che ke je pUrvopara pUrA maLatA AvatA nathI. keTalAka bhUtAdhika paNe maLatA Ave tevA che, te tenuM kAraNa zuM? tenuM vAstavika kAraNa te zodhanuM bAkI che. paNa ene skUla javAba e hoI zake ke, umaranA bheda, utAvaLanA kAraNe kAM lekhanakalAnA abhyAsanI pragatinAM pariNAme akSaronAM mApa, vaLAMka ke mareDamAM bhedo sajAtA hoya che, ane hastAkSara niSNAtothI te e vAta jANItI che ke eka ja vyaktinA hAthe lakhAelA akSare mAM evI vividhatA hoya che ke ene pArakhavAnuM kArya durghaTa banI jAya che. agAu jaNAvyuM tema, upAdhyAyajI ativyavasAyI puruSa chatAM samagra lakhANanI dRSTie joIe te niHsaMkocapaNe ApaNe temane siddhahasta (lahiyA) tarIke biradAvI zakIe. kAraNa ke lagabhaga moTA bhAganI prationAM lakhANa pravAha gaMgAnA avirata dhasamasatA dhIra, gaMbhIra pravAhanI jema ekadhAro vaheto dekhAya che. ane ethI ApaNI najarane paNa te jakaDI rAkhatA hoya che. alabatta saundaryanI dRSTie mUlyAMkana karIe te prastuta lekhanane sarvottama keTInuM na kahI zakIe, paNa madhyama kerInuM te jarUra kahI zakIe. teozrInA hAthanI laDhaNa ane zailI jotAM jarura kahI zakAya ke teozrIne sarjana apa karavAnuM hatuM, te te cIpI cIpI lakhIne kalamane maThArI mArI suMdara ane namUnedAra akSare lakhI zakata, paNa AvA anokhA, mahAsarjaka saMte saundaryanI sAthe sagapaNa kyAM bAMdhavA bese ! te temane pAlaveja kayAMthI ? vaLI A sarjana pAchuM kevuM? ekAda akSara ke zabda nyUnAdhika lakhAI jAya, kAne mAna rahI jAya ke tene taphAvata paDI jAya, te arthasaMgatimAM bhAre mathAmaNo UbhI thaI jAya evuM. vaLI saMkhyAbaMdha pratyenAM uddharaNe TAMkavAnA, svapara granthanuM avalokana ciMtana-manana ItyAdi kArya pAchuM karavAnuM. eTale AvA vyavasAyI puruSe haMmezA kAryavegIja hoya, AvA kAraNe teozrI pAsethI sarvottama koTinA lekhanI AzA rAkhavI e mane lAge che ke vadhu paDatI che. Ama chatAM kahevuM joIe ke, hasta ane mananAM svAbhAvika dhairya ane paiyane jarA paNa gumAvyA vinA acUkapaNe lakhyuM che. evuM teozrInI prateinA Abhimukhya saMdazanathI cokkasa samajAyuM che. Aja kAraNe syAdavAdarahasyalaghutti Adi vRttie prathamadarzarUpe kAcI ja lakhelI maLI. ane temAM Page #72 -------------------------------------------------------------------------- ________________ karavA sudhArA vadhArAthI te eTalI badhI citravicitra banI gaI che ke pratanI nakala karanAranuM bhejuM ja gAyaba thaI jAya, ane saMzodhakanuM te pUcho ja mA! khAsuM mAnuM himAlayanA mAha mahinAnA jevuM dahIM ja karI nAMkhe ! ama ApavAdika sthaLe bAda karIe te pratiomAM ceka, chekachAka ke akSaronI garabaDI kyAMya mAlama nathI paDatI. kavacita akSara ke zabdanuM nyUnAdhika paNuM banI gayuM che te vAta sAcI, paNa te utAvaLathI lakhavAnA kAraNe ja thayuM che. teozrInI kalama ThIkaThIka vegIlI hatI. barUkAmane phasa paNa ThIka ThIka kADhI letA hatA. lakhatA lakhatA bura kU thavA AvyuM che, chatAM a5 samayamAM vadhu lakhavAnA lebhamAM, lakhavAnuM jeTaluM kheMcAya teTaluM kheMcyuM che. ane barUnI dhArane jeTalo kasa kaDhAya eTale ekI sAthe maDhI levA prayatna sevyuM che. jethI akSara kayAMka kharaDAelA, temaja AchI pAtaLI syAhIvALA thavA pAmyA che. ' are! emanI sarjananI dhUna ane samayane bacAva karavAnI tAlAvelI kevI hatI tenuM pratibiMba prastuta pratiomAM ja jovA maLe che. sAmAnya rIte dareka lekhaka pratinAM lakha nI baMne bAjue e eka lITI mAre. ane babe lITIe mArI zakAya te beDI bhAre, ane daravAnAM sAdhanathI sIthI derIne pAnAMnI zobhA ane uThAva lAve, paraMtu A puruSane te zebhA zaNagAra mATe samaya ja kayAM hatA tenI temane paDI paNa zuM hoya? eTale lITI ekavaDI ja mArI che. ane teya paTTInI madada vinA hAthathI ja mArI dIdhI che. ane utAvaLa te kevI ? ke lIMTIo badhe ja sIdhI na maLe, ke na te pUrI dorelI maLe ! na te sarakhA mApanI hAya ! are ghaNA sthaLe te lITI mAravAne zrama ke samaya ja lIdhA nathI AvI te hatI teozrInI sujananI mastadhana ane pracaNDa tAlAvelI !! upAdhyAyajInA "' vagere amuka amuka varNAkSara lekhanamAM khAsa viziSTatA dharAve che. e viziSTatA kayA vargonI kevI rIte che? te te tenA khAsa bleka prInTadvArA ja batAvI zakAya. mArI umeda hatI ke upAdhyAyajInA khudanA hastAkSaronI ja nathI laIne da sudhInA svara vyaMjanI. keTalAka saMyuktaakSarenI lipi taiyAra karI, mudrita karAvI A saMpuTanA AraMbhamAM ja ApavI. paNa samayasara taiyAra thaI zakI nathI, eTale have te vAta te bhAvi upara rahI. 'A saMpuTamAM ApelA dravrutti ane ghAtaMgayojana A baMne pratikRtionA antamAM upAdhyAyajIe pate eka leka lakhyo che. jemAM prati lakhavAmAM madadagAra bananAra pitAnA khaMbhAtavAsI ratnameghajInA putra jayetasI bhaktane amara banAvI dIdho che. sarjanayajJa uparAMta lekhanayAne mAMDanAra upAdhyAyajI zrutajJAnabhaktinuM kevuM gheluM lAgyuM hatuM ke, potAnA pratye te lakhyA, paraMtu temAM sahAyaka anya jaina ke ajaina granthane paNa bIjA lekhakanI apekSA rAkhyA sivAya svahaste ja lakhyA. vaLI anya lekhake lakhelA granthane parimArjana paNa karyo. dhanya he ! e apramatta puruSAthI, svAzrayI, udAratA sAdhupuMgavane ! emanA hastAkSaranI bIjI aneka prationA pheTA dAkhala nathI karI zakAya. bhaviSyamAM taiyAra thaze saMsthA khabara Ape tyAre maMgAvavA mATe dhyAna rAkhavuM. A saMpuTamAM pU. upAdhyAyajInA svanAmadhanya gurudeva zrI navijayajI mahArAjanA hastAkSaronI paNa pratikRtio che. jaina zramaNa vargamAM guru ziSya vaccenI snehazuMkhalAnA AMkaDA paraspara kevA joDAelA hevA joIe tenuM udAtta ane javalaMta udAharaNa pU. upAdhyAyajI ane teozrInA gurudeva pUruM pADe che ane | Page #73 -------------------------------------------------------------------------- ________________ tenI jhAMkhI ApaNane A saMpuTamAM jovA maLe che. guru zrI navijayajIe bhAvikALanI kSitijamAM vedhaka daSTithI eka najara nAMkhI te temane darzana lAgyuM ke mAre hRdayavallabha yazovijaya" bhAvikALamAM jainazAsana ane jainadharmane mahAprabhAvaka, temaja jaina vAlmayane asAdhAraNa vidvAna thaze. eTale pitAnA pyArA ziSyane sarvadarzana sAhityanuM jJAna prApta karAvavA, dUra dUra rahelA kAzInA vidyAdhAmamAM laI jAya che. Apattie veThIne paNa aneka rIte sahAyaka bane che. ane asAdhAraNa kaTinA digagaja paMDita banAve che. zuM e upakArI guravaranA upakAranAM mUlya kadIe aMkAze kharAM? eTaluM ja nahIM, paNa ziSyanA abhyAsamAM ane grathasajana kAryamAM upayogI sAhityakRtionI nakala khuda guruzrI jAte ja karI ApIne kevA sahAyaka banyA che tenuM eka Adarza ane preraka dRSTAMta che. dhanya che ! e mahAmanA, ziSya vatsala gurudevane ! AvI gurukRpA paNa tene ja prApta thAya che ke je ziSya parama gurubhakta hoya, parama AjJAMkita hoya ane jeoe guruzrI pratyenA " samarpita " bhAvanI jota jalatI rAkhI hoya ! gurubhaktatA ke samarpita bhAva te upAdhyAyazrIjIne ke have te te teozrInA sAhityakSetrathI paricita janathI ajANa nathI. upAdhyAyazrIjInI hAnI ke vhATI (prAya:) bhAgye ja koI kRti maLaze ke jemAM garazrIne nAmollekha karavAnuM teozrI cUkyA hoya ! prathama gurunAma pachI ja pitAnuM nAma hoya. traNa ja kaDInA stavana jevI hAnakaDI kRtimAM paNa prathama mAthe gurunAma lakhIne ke rAkhIne, tenI chatra chAyA nIce ja svanAma mUkavAmAM ja potAnuM gaurava ane zebhA mAnI che. svanAma AgaLa ladhutA darzaka ziSya-sevaka ItyAdi vizeSaNo dvArA gurunI gurutA ane ziSyanI laghutAnA sadaguNonuM darzana karAvyuM che. AjanA yugamAM guru ziSyo mATe ne emAMya ziSyo mATe te khAsa dhaDa levA jevI A bhAre preraka ghaTanA che. AnAthI guru ziSyanI belaDI vacce kevo nirmaLa ane daDha sneha pravatate haze tene khyAla maLI rahe che. A badhuM vinaya ane vAtsalyanA AdAna pradAna dharma ja zakaya banAvyuM hatuM ema kahIe te te kharekhara ucita ja che. mahopAdhyAyajI bhagavAnanI sabhya jJAna ane cAritranI utkaTa ArAdhanA, sadA apramattatA ane AdhyAtmika sAdhanAnA jeTalA guNAnuvAda karIe teTalA ochI che. A citra saMpuTamAMthI emanA AvA amara vyaktitvanAM ceDAM paNa darzana thaze te A prayAsa saphala thaye lekhAze. have A kSetranI eka anya bhAvanA vyakta karuM ke, chellA eka hajAra varSa paikInI jena zrIsaMdhanI suprasiddha, gaNanApAtra ke nAmAMkita vyaktio paikI jenA jenA hastAkSara prApta thayA hoya tene ekatrita karIne je tene A saMpuTa bahAra pADavAmAM Ave te mahApuruSanAM kiMmatI hastadhananAM mahAmUlAM darzanane pavitra lAbha sahune maLe ane akSara uparathI jIvanadarzana karAvanArA niSNAte mATe te te mahAmUlo rAka thaI paDe. 1. e te eka jANItI vAta che ke hastAkSaro e paNa zaja che. ene paNa pitAnI eka svataMtra bhASA che. ane enuM svataMtra kismata paNa che. teo lakhanAranA guNa-deSone saketika (Road) bhASAmAM vyakta karatA hovAthI tenA niSNAta tenA ukelene varI vANImAM vyakta kare che. ane ethI ja hastAkSara upara guNadeSanI carcA karIne phalAdezane vyakata karatAM iMglIza gujarAtI vagere bhASAmAM aneka pustake paNa lakhAyAM che, Page #74 -------------------------------------------------------------------------- ________________ dhAravA karatAM nivedana lIbu thaI gayuM, paNa tenI kSamA yAcI lauM chuM. AzA che ke pavitra hastAkSaranAM cAhake, saMgraha zokhIna sadagRhastha, zrImAne, vidyApremIo ane ApaNuM jJAna bhaMDAranA kAryavAhaka mahAnubhAve; A citrasaMpuTane pitAne tyAM vasAvIne A abhinava prayAsane presAhana Apaze ane jJAnabhaktinA sahabhAgI banaze. ghaNI moTI saMkhyAmAM upAdhyAyazrIjInI kRtio ApaNane maLI che mATe emanI aneka asAdhAraNa vizeSatAomAM A paNa eka asAdhAraNa vizeSatA ja lekhAvI joIe. AvA maharSionI saMpatti e kevaLa jenonI ja nahi paNa vizvamatranI hoya che. mATe ApaNI e mahAmUlI saMpattinuM cIvaTapUrvaka jatana thavuM ghaTe. ane aMtamAM aNakheDAelA jJAna bhaMDAramAMthI AvIne AvI vadhu saMpatti meLavavA bhAgyazAlI banIe e ja mana kAmanA. jaina gati zAsanam | tA, ka prastuta Albama bahAra paDI gayA bAda chellA sAteka varSamAM, pU. upAdhyAyajIe svahaste lakhelI nyA. paM. zrI jayarAma bhaTTAcArya kRta anyathA vyAtivAdra ane rahasya padathI aMkita cAsiddhAnta ratha ane anumitirastra nAmanA be grantha, te uparAMta upAdhyAyajIe racela ane svahaste lakhela vigannAsAgya apUrNatathA pU. upAdhyAyajI tathA teozrInA gurudevazrIe baMnee bhegA maLIne lakhelI sidasenIyA virAti dvAdriSiAdA nAmanI pratie navI prApta thaelI che. jene paricaya ahIM ApavAmAM Avyo nathI. saMpA. muniyavijya, vAlakezvara-muMbaI. vi. saM. 2017. saMpuTanA vihaMgAvalokana uparathI upAdhyAyajI aMge upasatuM citra prAtaH smaraNIya pUjyapAda nyAyavizArada nyAyAcArya mahopAdhyAya zrImadda yazovijayajI mahArAja vikramanI sattaramI sadInA uttarArdhamAM ane aDhAramI sadInA pUrvAdhamAM zIla ane prajJA saMpanna mahAna tirdhara thaI gayA. mahopAdhyAyajI mahArAja jevA jJAnanA maharNava hatA tevA cAritranI khANa rUpa hatA. temanuM vividha viSayanuM jJAna talasparzI, marmagrAhI ane vyApaka hatuM, emanuM cAritra paNa sphaTIka samuM nirmaLa hatuM. gahanamAM gahana zAstrIya ane dArzanika viSayanuM marmasparzI avagAhana karavuM ane evA tamAma viSayone AtmasAta karIne, maulika sAhityasarjana dvArA enuM navanIta jijJAsuo ane abhyAsIo mATe sulabha banAvavuM, e emane mATe sAva sahelI vAta hatI A vastu ja e batAve che ke teo keTalA apramatta tathA jJAna ane kriyAnA ArAdhanamAM keTalA jAgRta hatA. AtmAnI satata jAgRti vagara AvI medhA ane AvI jIvanazuddhi zakaya ja na bane. ema kahI zakIe ke mahApAdhyAyajI mahArAja AtmajAgRtinA eka jIvaMta Adarza hatA. A AgamonA te uMDA marmajJa hatA ja. sAthe sAthe navyanyAya sahita jaina ane jainetara dazanA paNa samartha jJAtA hatA, ane pitAnI jJAna-pipAsAne saMtoSavA teoe cheka vidyAdhAma kAzI sudhI vihAra karyo hato, ane tyAM varSo sudhI uDI jJAne pAsanA karIne brAhmaNa vidvAnonAM Adara ane prIti saMpAdana karyA hatAM. paNa amuka viSenuM sarvaspazI jJAna meLavavuM e eka vAta che, ane zAstrIya tAvika ke dArzanika viSayane laIne saMskRta ke prAkata jevI bhASAomAM sarjana karavuM e sAva judI vAta che. pAMDityanI sAthosAtha sAhitya sarjananI virala pratibhAnuM varadAna maLyuM hoya to ja A banI zake. mahepAdhyAyajI mahArAjanI vividha viSayane sparzatI asaMkhya nAnI moTI kRtionuM avalokana Page #75 -------------------------------------------------------------------------- ________________ karyA pachI koIne paNa ema lAgyA vagara nahIM rahe ke teo AvI virala sajanapratibhAnA svAmI hatA ane emanI e pratibhAnA lIdhe teozrInuM nAma amara ane cirasaraNaya banI gayuM che. ane emanI AvI asAdhAraNu pratibhAno lAbha kevaLa saMskRta ke prAkRta bhASAonI kRtio dvArA vidrAnene maLe che ema nahIM, paNa lekabhASA (gujarAtI-rAjasthAnI)mAM saMkhyAbaMdha cahyuM ane padyAtmaka hRdayaMgama kRtionuM sarjana karIne sAmAnya janasamUha upara paNa emaNe je upakAra karyo che te paNa kadi vIsarI zakAya evuM nathI emanI A lokabhASAnI racanAo jotAM e vAta . spaSTa rIte jANuI Ave che ke, dareke dareka viSayanA jJAnane emaNe keTalI adabhuta rIte pacAvI lIdhuM hatuM ! je vidrAne ke vicArake hajI paNa ema mAnatA hoya ke amuka viSaya te amuka bhASA (saMskRta prAkRta jevI zAstrIya bhASA)mAM ja yathArtha rIte nirUpI zakAya, teone mahepAdhyAyajInI kRtio jANe elAna Ape che ke je kaMI paNa viSaya buddhimAM ramamANa thaI gayo hoya te enA nirUpaNu mATe bhASA te Apa meLe cAlI Ave che; pachI ene A ke te bhASAnuM kAI baMdhana nanuM nathI. vaLI ema paNa lAge che ke, mahApAdhyAyajIna sAhitya sarjanane vega adamya hate. ekavAra eka viSayanuM nirUpaNuM aMtaramAM sAkAra thayuM eTale pachI e vegIlI kalama dvArA bhASAno AkAra dharIne ja rahetuM. e vakhate pachI teo na te lahiyAnI rAha jovA thobhatA ke na te lekhana sAmagrInA sArA TApaNAmAM kALakSepa karatA. pachI te kaI lahiyo maLe te ThIka, nahIM te svayaM kAgaLa phalama ane syAhI laIne lakhavA besI jatA ane pitAnA aMtaramAM ghUghavAtA jJAnanA pUrane graMthastha karyo pachI ja saMtoSa pAmatA, parvatamAM UbharAtAM meghanAM jaLa kadi koIthI khALyAM khaLAyAM che kharA! e te pUra ke mahApUra rUpe nadImAM ke mahAnadImAM vahI nIkaLe tyAre ja zAMta thAya che. ekavAra eka graMtha racavAne vicAra AvyA pachI pramAda kare ke nirarthaka samaya vItAvavo e upAdhyAyajI mahArAjanA svabhAvamAM ja na hatuM. ethI ja emanA pitA hAthe ja lakhAyelI emanI saMkhyAbaMdha kRtio ApaNuM jJAna bhaMDAramAMthI samaye samaye upalabdha thatI rahI che ane hajI paNa upalabdha thatI jAya che. AvA moTA vidvAna ane jAte pustaka lakhavA bese, jANe ApaNI kalpanAne A navI navAInI vAta lAge tevuM che. paNa e navAInI vAta ja mahApAdhyAyanI asAdhAraNa vidvattAnI, mahattAnI ane sAhityasarjananI adabhuta pratibhAnI jANe sAkSI Ape che. ane ATaluM ja zA mATe? mahopAdhyAyajIe pitAnA hAthethI kevaLa pitAnI kRtio ja lakhI che evuM paNa nathI. bIjA vidvAnoe racelI kationI emaNe pitAnA hAthe na karI hoya evA paNa dAkhalA maLI AvyA che. A batAve che ke emanI jJAna sAdhanA keTalI jAgrata hatI ane emanI jijJAsA keTalI utkaTa hatI. ema kahI zakAya ke jJAna sAdhanAnI bAbatamAM teo keInI paNa parAdhInatA svIkAravA taiyAra na hatA. jarUrI sagavaDa ane sahAya maLI te ThIka, nahIM te ApaNo pitAne puruSAtha mAM A gayo che? "mavAyatta tu ' e ukti emaNe caritArtha karI batAvI hatI. A rIte mahopAdhyAyajInA hAthe lakhAelI emanI pitAnI kRtio temaja anya vidvAnonI kRtio atyAra sudhImAM sArI evI saMkhyAmAM maLI AvI che ane hajI paNa maLatI jAya che, e bhAre khuzanasIbInI temaja atihAsika mahattvanI bInA che. bhUtakALamAM bIjA paNa keTalAka vidvAne evA thaI gayA che ke jemanA hAthe lakhAelI prate upalabdha thAya che, paNa keI paNa vidvAnanA pitAnA hAthe lakhAelI prate ATalI moTI saMkhyAmAM maLatI hoya te te mahopAdhyAyazrInIja. - A pramANe upasAvelA AchA citranI AchI jhAMkhI ahIM pUrI thAya che, Page #76 -------------------------------------------------------------------------- ________________ // OM huuN| zrI klI ahaM zrIzaGkezvarapArzvanAthAya namaH // nyAyavizArada-nyAyAcArya-mahopAdhyAyazrIyazovijayagaNiviracitA vairAgyaratiH prathamaH sargaH // aiM namaH // aindrazreNinatapadAna natvA tIrthaGkarAn paramabhaktyA / zamaguNamauktikazuktiM vakye vairAgyaratiyuktim // 1 // vairAgyabhAvabhAvanadRDhatAyAH kAraNaM bhavati yad yat / tat tat kathAnakarasaprathAnusandhAnamatipathyam // 2 // iti yativRSabhaproktairAbhyantarabhAvasambhavaizcaritaiH / prazamacamatkArakarI paddhatimAdhAtumAzAse // 3 // tatrAdau dharmagurorbhavino dharmapradAnavidhivArtAm / pASANapallavodgamacamatkriyAkAriNIM vakSye // 4 // astIha bhavAhvAnaM puramatulamadRSTamUlaparyantam / anyAnyajanmahaTTapravitatabahuduHkha-sukhapaNyam // 5 // citrA''kulasugatAdikamatadevakulaM kaSAyasakalakalam / dRDhamohaprAkAraM tRSNAparikhAvRtamalacyam // 6 // iSTaviyogA-'priyasamprayoganimnA'ndhakUpabahurUpam / vistIrNaviSayasarasI-tanukAnana-jADyagRharamyam // 7 // avivekadvipazAlA-vikalpabharaturagamanduroddIptam / niravadhikAmamanoratharathapracAronmathitamArgam // 8 // AsIt tatra dramako bhavajantustattvato vigatabandhuH / zabdAdiviSayakadazanaduSpUramahodaraH pApaH // 9 // viparItamatistattvA-'tattvagrahaNAd dhanAdilobhAcca / duHsthazcAnupalambhAt saddharmakapardakasyApi // 10 // karmAridhvaMsibalAbhAvAd gatapauruSaH kSudhAkrAntaH / viSayabubhukSAnugamAt sarvajJAmajanato'nAthaH // 11 // duSkRtabhUmIluThanAd dalitAGgo bandhadhUlidurlalitaH / mohakalA'zucicIrazcaraNabhRtAM nindyatAM prAptaH // 12 // viSayakadannAzArteruccAvacajanmanAmageheSu / bhrAntvA''datte bhikSAM tucchAmAyuHkapAle'sau // 13 // kuvikalpAstaddhetugranthAzca kutIrthikAzca tasya tanum / tattvAbhimukhyarUpAM jarjarayantIha DimbhagaNAH // 14 // tadvedanAvidhurito nAnAgatiduHkhazokanirmagnaH / hA! mAtastAteti pralapati na tu ko'pi gatirasya // 15 // unmAdo mithyAtvaM sakalA'kAryapravartakazcAsya / bhavati mahAtApakaro jvara iva rAgo'tiduHkhAya // 16 // zamagharSaNakRtaharSaH krodhaH kaNDUvivekadRgghAtI / ajJAnanetrarogo hRdgrAhi dveSazUlaM ca // 17 // bhaya-zokA-'ratijanyaM dainyaM codvejakaM galatkuSTham / satkAryotsAhaharo jalodarAbhaH pramAdabharaH // 18 // bhaktAzraddhA'viratitapathyarucipramAthinI gahanA / mUrchA vibhavAhaGkatirupahRtahRvRttisarvasvA // 19 // . nirdalayanniva hRdayaM saMkalpo vaddhate mahAzvAsaH / artho'GkurAzca kAmA avAcyagUDhArtipariNAmAH // 20 // * atra saMjJAvikalASTippaNyo granthakRtsvahastalikhitaikamAtrAdarza granthakRtaivollikhitapAThAntararUpA avboddhvyaaH|| Page #77 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [prathamaH sargaH ityaadibhaavrograato'sau zamavatAM kRpApAtram / hAsyaH saMrAgazaminAmanyeSAM krIDanAvAsaH // 21 // pratibhavanamaTan bhikSAM tallipsAvihvalaH sa tucchamatiH / khiyati kUTavikalpAyannAttaM ca raudraM ca // 22 // tathAhiyadi tAM bhikSAM lapsye yAsyAmi tadA tathA'hamekAnte / na yathA drakSyantyanye bhuktvA ziSTAM nidhAsye ca // 23 // mriyamANenA'pi mayA deyA naiSA ca yAcamAnebhyaH / ye lAsyanti balAt taiH praharan bahu yo mArapsye // 24 // evamalIkaM dhyAyati na punaravApnoti kimapi niSpuNyaH / kathamapi kadannalezaprAptau tu jagat tRNaM vetti // 25 // karmA'jIrNakaratvAt kadannatulyaM dhanAdikaM labdhvA / tucchavibhavo'pi nanu ko nAtmAnaM manyate zakam ? // 26 // rambhIyati nijalalanAM mAnI nijamandiraM vimAnIyan / svargIyati svanagaraM tridazIyati parijanaM ca svam // 27 // mahato labdhvA vibhavaM malinaH prAyeNa mAti no hRdaye / sthagayati jagajaladharo jalarAzerAttajalabhAraH // 28 // tadasau kadannalezaprApyA taSTaH zRNoti vijJaptima / nogramadasannipAtaH pazyati na paraM ca mohAndhaH / / auddhatyakIlakahato na grIvAM nAmayatyupahatAnAm / gAravamarudvikArAd na bhASate stabdhajihva iva // 30.. mahatA'nugamyamAno janena dRDhabaddhamuSTirastamatiH / na ca pazyati na ca jalpati dhanagarvahato mRtakatulyaH // 31 // ayamIDhaggatapuNyo raGko jJAnAdiratnavikalatvAt / zocyo bhavati munInAmindropendrAdirapi lokaH // 32 // labdhvA kadanalezaM zakrAdapi zaGkate sa bhuJjAnaH / bhayameti niHspRhAdapi pAtrAt kSudratvamiha hetuH // 33 // uktaM ca kRmikulacitaM lAlAklinnaM vigandhi jugupsitaM, nirupamarasaprItyA khAdan narAsthi nirAmiSam / surapatimapi zvA pArzvasthaM vilokya nu zaGkate, na hi gaNayati kSudro lokaH parigrahaphalgutAm // 1 // kAryAntaramapi kurvan vapuSA tadrakSaNodyato manasA / avadhIrayati sa dharma na vetti lokadrayaviruddham // 34 // dramakasya tatastasya ca tena kadannena pUrite'pyudare / vRddhimupaiti bubhukSA na tu tRptirbhavati bhasmakinaH // 35 // grISme yathA davArcistaptasya tRSArditasya pathikasya / tRptiH svapne nAmbudhipAnAd viSayaistathaivA'sya // 36 // viSayakadannamanAdau saMsAre'nantazo'munA bhuktam / na ca hukRtaM kadApi kSutkSAmeNekSitaM zUnyam // 37 // laulyena bhuktametat kurute karmAgusaJcayAjIrNam / tadudayajINaM tasya ca narakAdivisUcikAM dhatte // 38 // taJcAra manyate'sau tathApi khalu bhojanaM viparyAsAt / svAdaM na vetti tu mahAkalyANacaritrabhojyasya // 39 // paryaTito'sAvasminnanantazo'dRSTamUlaparyante / na ca nirviSNaH kathamapi kadannaviSayaikalubdhamatiH // 40 // atha tatra pure rAjA susthitanAmA trilokavid bhagavAn / satvAnAmupakArI kurute rAjyaM sukhaprAjyam // 41 // mandiramasya prAptaH zAsanamayamanabhidRSTapUrvazri | prAvezayat kRpAluH svakarmavivarazca taM dvAHsthaH // 42 // rAgAdayo'pi santi dvAHsthAH pratibandhakAstu te tatra / zAsanabAhyo liGgI pravezitastairyato'bhihitaH // 43 // yastu svakarmavivaro dvAHsthastatra kSayopazamanAmA / granthi bhittvA tatra pravezakastattvataH sa syAt // 44 // tena pravezito'sau dadarza zucimandiraM mahArAjaH / jJAnAdiRddhikalitaM caritracandrodayollasitam // 45 // 1. sarAgadaminAma // 2. yati lalanAM straM zakIyan nijagRhaM vimAnIyan // Page #78 -------------------------------------------------------------------------- ________________ zlo0 21-74 ] vairaagyrtiH| janitAnandaM lokaiH sUnRtatAmbUlabhRtamukhaiH zaminAm / zucidarzanakarpUraM zIlAGgasahasratatakusumam // 46 // gurukaruNA'gurudhUpaM prasRmarazucibhAvanAmRgamadADhyam / dhyAnajalayantralaharI-zamacandanalepahatatApam // 47 // dRSTAzca tena lokAstatra sthagitA'ndhakUpamohabharAH / apahastitamRtyubhayA nirjitamithyAtvavetAlAH // 48 // dainyautsukya-jugupsA-'rati-cittodvega-tucchatArahitAH / gAmbhIryaudArya-dhRti-smRtisahitAH santatAnandAH // 49 // gAyantaH svAdhyAyairvaiyAvRtyavidhinA ca nRtyantaH / valganto jinajanmAbhiSekayAtrAdisampattyA // 50 // utkRSTisiMhanAdaM pradarzayantaH pravAdinA vijayAt / AnandamardalagaNaM pravAdayantazca dharmadine // 51 // tatra nRpA bahirantaH zAntA dIptAzca sUrayo dRSTAH / mantrivarA jJAtAro gUDhArthAnAmupAdhyAyAH // 52 // gItArthavRSabhayodhA vibhayAzca puraH paretabharturapi / bhAvApanmagnAnAmuddhartAraH kulAdInAm // 53 // upakAriNaH padadvayadakSA gaNacintakA niyuktAzca / talavargikAzca sAmAnyabhikSavo vihitagurvAjJAH // 54 // AryAH sthavirA lokAH pramattalalanAnivAraNoyuktAH / zucidharmazIlalIlAlalanAzca zrAvikAvargAH // 55 // zrAddhagagA bhaTanikarA dhyAyanto jinavaraM mahArAjam / gurujananirdezaparA naimittikanityakarmakRtaH // 56 // puNyAnubandhi puNyaM datte vairAgyakAraNaM bhogam / iti ye divyA bhogAH sphItatamaM mandiramidaM taiH // 17 // dRSTvA zAsanamandiramidamIDhak susthitasya samrAjaH / jAto'sau vismayavAn sonmAdo veda na vizeSam // 5.8 // saJjAtakarmavivaro jinamatamupalabhya bhavati jijJAsuH / mithyAtvAMzonmAdairna tu bhavati vizeSasaMvittiH // 59 // pUte hRdayAkUte sphuritaM punarasya labdhabodhasya / yenedamadarzi mahAbandhurme dvArapAlo'sau // 6 // niSpuNyo'hamihA''dau jijJAsAmAtramapi na yasyA''sIt / ye mandire'tra muditA dhanyAste dhUtapApabharAH // 61 // atha saptarajjubhUmikalokaprAsAdazikharaniSThena / susthitanRpeNa sa kRpAdRSTayaikyata cintayannevam // 62 // mArgAnusAritAyA bhadrakabhAve pravartamAnasya / bhagavadarzanametad bhagavadbahumAnabhAvena // 63 // bhagavadavalokaneyaM proktA mArgapraNAlikA sadbhiH / dravyazrutAd vinainAM sthUlajJAnaM na cAndhyaharam // 64 // tAM tatra rAjadRSTiM nipatantI tanmahAnasaniyuktaH / niravarNayadupayogAdAcAryoM dharmabodhakaraH // 65 // dadhyau cA'yaM kimidaM citraM ? yadarzanena vizvavibhoH / bhavati tribhuvanavibhutA bIbhatso'yaM punamakaH // 66 // dRSTagurukarmabhAre prollasitA'kANDazubhasamAcAre / paurvAparyavirodhAt sugurozcinteyamucitaiva // 6 // sa tadaiva nizcikAya ca hetudvayamatra bhAvibhadrasya / dvAHsthapravezanamado dRSTau ca manaHpramoda iti // 68 // bhavati pramuditamantaryasyaitadbhavanamIkSamANasya / atyantavallabho'sau mahAnRpasyeti niHzaGkam // 69 // jAto manaHpramodazcAsya yadetaddidRkSayA'nukalam / rogArte api netre pronmIlayatIva jijJAsuH // 70 // pravacanalave'pyadhigate vikasitavadano bhavatyadRzyo'pi / dhUlIdhUsaritAGgaM romAJcayati kriyAlezAt / / 71 // karmavivaraprasAdAjinazAsanapakSapAtabhAvAcca / tadayaM dramako'pi gamI kalyANaparamparAsthAnam // 72 // iti nizcitya sa mArgAvatAraNe bhAvato'bhimukhabhAvAt / tasya samIpaM gacchati dAtuM bhikSA tathA''hayati // 73 // loko'yamanAdyanto jIvastAdRgbhavo'sya karmakRtaH / tat puNya-pApabhedAd dvividhaM sukha-duHkhayorhetuH // 7 // 1. jaH / vismayamApa vivektuM sonmAdatayA'tra na vizeSam // 2. ye'tra vasanti pavitrA dhanyA // Page #79 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [prathamaH sargaH prayateta tatsukhArthI dharme'dharmAt punarnivarteta / idamupadezarahasyaM bhikSAhvAnopamaM jJeyam // 75 // jagadasadidamityAdyA vacanamidaM zRNvato'sya rorasya / kSIyante kuvikalpA anAdidurvAsanAjanitAH // 76 // naSTA viDambanaparAstadasya durdAntaDimbhasaGghAtAH / tadvacanaM zuzrUSurmanAgasAvabhimukhIbhUtaH // 77 // parahitakaraNaikaratastadA''ha jinavaramahAnasaniyuktaH / AcAryaH ziSTA me pramANamiti manyamAnaM tam // 78 // pAti piteva patantaM bandhurivA''nayati mArgamatisaralam / mitramivA''dizati hitaM dharmoM mAteva puSNAti // 79 // maNi-kanaka-rajatakUTAH prApyante cAGganA jitApsarasaH / svargA-'pavargalIlA jinadharmAnugrahAdeva // 8 // garjadgajarAji-lasadvAjivirAjitamudAravArastri / rAjyaM zarmaprAjyaM dharmAdevA''pyate puruSaiH / / 81 // asthApayaditi vANyA tamasau bhikSAcarocite deze / cittAkSepAbAne prathamAne mAnasavilAsaiH / / 82 // visphAritAkSayugalaH samunnamatkandharastato dramakaH / tyaktavikathA-kaSAyo bhAvitahRdayaH smitAsyo'bhUt / / 83 / / bhikSAM mahAnasapatiH parijanamAdiSTavAnatho dAtum / dAnAdidharmabhedaM samucitazaktyA kuruSveti // 84 / / atha ca mahAkalyANaM paramAnnaM pUrNadharmamatisarasam / dAtuM tasmai puSTikRdupasthitA tayAduhitA // 85 // atrAvasare dramakastucchA'bhiprAyakRtaviparyAsaH / dadhyAveSa suveSaH svayamAhUya ka neSyati mAm ? // 86 // nUnaM vijane nItvA bhikSAyA bhAjanaM bhRtaprAyam / uddAlayiSyati mametyAsIt kiMkAryatAmUDhaH / / 87|| kSetre viniyojya dhanaM sannyAjya kalatra-putra-mitragaNam / dIkSAM mamaiSa dAsyati hA! muSito'smItyasau bhItaH // 88 // tAvat tRSNAvRddhayA mUrchAtizayAnmanovizeSAcca / saMrakSaNAnubandhAnnimIlite locane tena // 89 // samanRpa-raGke'pi vidan dharmAcArye dvijAtivallobham / bhadrakamAvatyAgAdabhUdasau kASThakIlakavat // 90 // tadayamalIkavikalpairAsId gurusaGgavarjanaikarataH / bhinnagranthirapi drAgudayAnmithyAtvapuJjasya // 11 // Adatsveti vadantI jAnIte naiSa gurudayAkanyAm / tadasambhAvyaM dRSTvA dadhyau ca mahAnasaniyuktaH // 92 // nA'syAH khalu bhikSAyA yogyo'yamabhadrakaprakRtibhAvAt / yadvA'sya naiSa doSo doSo'yaM rogajAlasya // 93 // . . yadvanmahAjvarAtaH pathyAnnaM bhoktumicchati na pApaH / mithyAtvamohamU praNaSTabuddhistathA dharmam / / 94 // tat kathamayamaparogaH syAditi saJcintya nizcitaM citte / asti mama bheSajatrayamidamalamArogyakaraNe'sya // 95|| prathamaM vimalAlokaM tajjJAnaM sarvanetrarogaharam / dUra-vyavahita-sUkSmA-'totArthodbhAsanapaTiSTam // 96 // tattvaprItikaraM ca dvitIyamiha tIrthavAri samyaktvam / tatsarvarogatAnavakAraNamunmAdavidhvaMsi // 9 // yacca mahAkalyAgaM tRtIyakaM tadidameva paramAnnam / ajarAmaratvahetuzcAritramazeSarogaharam // 98 // parimocayAmi rogAt tadenamamunauSadhatrayegA'pi / anukampayA balAdapi citte teneti vinyastam // 99 // tata AdAya zalAkAM vinyasyAgre tadaJjanaM divyam / AdhUnayato grIvAM tasyA'nenA'jite netre // 10 // tasyA'cintyaguNatvAdanupadamevA'sya cetanA''yAtA | unmIlitaM ca cakSurnaSTA iva tadgadAH sarve // 101 // AhlAditazca sa manAk tathApi bhikSakarakSaNAkUtam / prAgabhyAsAnna gataM tena tato naMSTukAmo'bhUt // 102 // naSTavivekasyA'pi pratibodhamatirmuroriha zalAkA / tadAkSiNyavidhibhavaM satvaM cAgre'jananidhAnam // 103 / / bhadra ! na kathamehIti prazne yad vyaktavacanametasya / na kSaNiko'haM zramaNAstadgrIvAdhUnanena samam // 104 // itthamapi madanurodhAdAgamanAbhigrahastvayA grAhyaH / iti guruvacanopagamo netrAJjanapAtamanukurute // 10 // Page #80 -------------------------------------------------------------------------- ________________ zlo0 75-134 ] vairAgyaratiH / atha gacchataH pratizrayamanudinamanupAdhimuniguNAlokAt / yA bhavati vivekakalA sA naSTA cetanA''yAtA // 106 // netronmIlanametad yA bhUyo bhavati dharmajijJAsA / sA netrarogazAntiH pratikalamajJAnavilayo yaH // 107 // ata evA'syA''hlAdo vilayAdAndhyasya vismayollAsaH / viSayeSu tattvabuddhirbhikSArakSA''zayAnugamaH // 108 // vyavahArazrutalAbhe'pyadhigamasamyaktvazuddhyabhAvena / prathamadazAyAM samyagdRzo'pi bhavatIdRzI buddhiH // 109 // tenA'ticAravidhuro mRgayiSyante nu mAmime munayaH / ityAzaGkaya na bauDhaM paricayameSAmasau kurute // 110 // pAtumathA''hvAsta gurudRSTvA'JjanajAtacetanaM tamapaH / tatvaprItikRtastA dhRtAstato'nicchato'pi mukhe // 111 / / dravyazrutasamprAptau samyaktvaguNopavarNanaM samyak / udakanimantraNakalpaM dharmAcAryasya vijJeyam // 112 // dRSTatyAgA-'dRSTA''zrayagAbhyAM kiM svavaJcanena mama ? / iti yA zaGkA zrotustucchatvavazAdaniccheyam // 113 // tatpratibodhAya guruH kathAprasaGgena varNayatyartham / kAmaM ca tatra hRSyati so'bhyastArthAnusandhAnAt // 114 // zravaNAbhimukhyakaraNAt saphalo'yaM yatna iti guruH pratiyan / kAmArthahetubhUtaM dharma bhAvena varNayati // 115 // yastulyasAdhanAnAM phale. vizeSo'pahetuko nA'sau / iti sukha-duHkhanidAne dharmA-'dharmo durapalApau // 116 // tatrA'khilabhAvAnAM heturadharmaH kilA'prazastAnAm / dharmastu sundarAgAM tenA'sAveva puruSArthaH // 117 / / atha sa prAha na dharmaH kathaM nu kAmArthavad dRzo viSayaH ? / gururAha bhadra ! pazyati vivekyamuM naiva mohAndhaH / / 118 // trividho dharmoM hetu-svabhAva-kAryaprabhedato gaditaH / sadanuSThAnaM hetustatredaM dRzyate vyaktam // 119 // dvividhaH punaH svabhAvo nirdiSTaH sAzravastaditarazca / AdyaH satpuNyAtmA vinirjarAtmA dvitIyastu / / 120 // asmAdRzA'numeyo dvividho'yayameSa yogibhirdRzyaH / kArya sundarabhAvAH pratyAtma sphuTatarAste ca // 121 // zAstrAnubhavajJAnAt trayamidamiha pazyatA na kiM dRSTam ? / pazyAmItyabhilApe tantraM khalu viSayatAbhedaH // 122 // itaradvayasampAdakamiha sadanuSThAnameva cA''deyam / gRhi-yatidharmavibhedAd dvividhaM samyaktvamUlaM tat // 123 / / punarAhA'sau bhagavan ! kiM samyaktvaM ? na tanmayA'vadhRtam / gururAha bhadra ! devaH sarvajJo dhvastabhAvaripuH // 124 // . tadabhihitAzca padArthA jIvA-'jIvAdayo navAvitathAH / ratnatrayaM ca dharmastadabhihito vama mokSasya // 125 // tadvarttinazca guravo vandyA iti buddhireva samyaktvam / zaGkAdidoSarahitaM gamyaM prazamAdibhirliGgaiH // 126 // iti kathayatA bhagavatA tIrthAmbhaH pAyito balenA'sau / mohakSayopazamato naSTaprAyastadonmAdaH // 127 // atha nirgatadAhArttirdadhyau hA ! kathamayaM mahAtmA'pi / vaJcakabuddhyA dRSTo dRkpaTutAsvAsthyaheturme / / 128 // yA'yogye'pi mayi kRpA yogyeSviva bhagavato'jani prathitA / sarvatra varSataH khalu jalameSA jalamucaH prakRtiH // 129 // iti bhAvayan vimuJcati raudratvamasau madAndhatAM tyajati / RjutAM gacchati rAgaM zithilayati tanoti na dveSam / / 130 // abhinivizate ca tatve tattvadhiyaM tyajati dhana-kalatrAdau / lakSayati guNavizeSa svadoSadhArAmanusmarati // 131 // abhisaMskAraprabhavAH kuvikalpAstasya kusamayollasitAH / caNDapavanAd ghanA iva gurusaGgAdeva parigalitAH // 132 // adhigamadarzananihatAH sahajAzcAzaGkanIyazaGkAdyAH / dhana-viSayAdiSu mUrchA digmohasamA tu na nivRttA // 133 / / yadazago'yaM jIvaH zAstrArthajJo'pi mUrkhatAM bhajate / pazyannapi ca na pazyati kartuM zaknoti na nivRttim // 134 // 1. AhAdo'sya jJeyo vilayAdAndhyasya zamalavAnubhavaH / viSa // 2. bADhaM saMstauti sa naMSTukAma iti // 110 // 3. yayuradhigamasamyaktvAt saha // Page #81 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijagaNiviracitA [prathamaH sargaH atha taM kadannamUrchitamabhivIkSya muhurmuhurdazaM dadatam / tatpAtre tadbhAvaM jJAtvA''ha sa dharmabodhakaraH // 135 // kanyApradIyamAnaM nA''datse kiM nu mUrkha ! paramAnnam ? / kiM ca kadanne gRddhaH svayaM svavairitvamAcarasi / / 136 // asmAd bhavanAd bAhyAH sattvAstiSThanti duHkhitA bahavaH / na ca te prabhuNA dRSTA iti nasteSvAdaro nAsti / / 137 / / tvaM punaretad dRSTvA muditastenA'si vallabho nRpateH / tat tvayi dayAlavaH smo bhRtyA bharturmanobhijJAH // 138 // prabhurayamamUDhalakSo nA'pAtre dRgvilAsamAdhatte / vyabhicAritazca mArgAvatArahetustvayA'smAkam // 139 // Adatsva jJAnaphalaM tad vratabhikSAM tyaja svadauHzIlyam / pazyasi kiM na vimohAnihA'pi zaminaH sudhAtRptAn? // 140 // ityabhihitaH sa bADhaM dhRtavizvAso'pi rasavatInAthe / bhajate tasya kadannatyAjanavacanena vihvalatAm // 141 // dainyamavalambya sa punaH prAha vaco bhagavatAM pramANamidam / klezenArjitametat tyaktuM tu na bhojanaM zaktaH // 142 // nirvAhakamidamazanaM mama bhavatAM tvekadivasamupayuktam / tat satyasmin deyaM yadi ditsA bhavati pUjyAnAm // 143 / / atha sUdo dharmagururdadhyau hI ! mohaz2ambhitaM duSTam / yadayaM kadannalubdhaH paramAnnaM manyate tRNavat // 144 // tadapi tapasvinamenaM mohApohAya zikSayAmi punaH / punareti tamaHpaTalaM ravireva punarvinAzayati // 145 / / jIvasya dezanA khalu yogyatvamanekazaH kRtA kuryAt / mRtkumbho'pi zilAyAM padamAdhatte na kimupAyAt 1 // 146 // dhyAveti tena bhagitaM bhadra ! na jAnAsi kiM tava zarIre / etatkadannamUlA rogAzcitte viparyAsAH ? // 147|| svayameva hAsyasIdaM svAdaM jJAsyasi yadA madannasya / na hi mAlatIrasajJo bhramati bhramaraH karIravane // 148 // AzcaryakAri dRSTaM kiM vA'Jjana-salilayona sAmarthyam ! / muJcedaM vizrabdhastat kalyANaM gRhANedam / / 149 // klezArjitamidamiti yA tyAgAbuddhirna sA'pi tava yuktA / yadidamata eva heyaM klezAGgaM klezarUpaM ca // 150 // vaiSayikasukhAbhAse cAritrasukhaM svabhAvajaM tyaktvA / badhnAti ratiM na kRtI sukRtI yaduvAca vAcakarAT // 151 // bhogasukhaiH kimanityairbhayabahulaiH kAGkSitaiH parAyattaiH ? / nityamabhayamAtmasthaM prazamasukhaM tatra yatitavyam // 152 // nirvAhakatvamuktaM prakRtigateyat punaH kadanasya / kAdAcitkatayA matparamAnnasyA'tathAtvaM ca / / 153 // tadapi na yuktamapathyaM nirvAhe na paTu yat kadannaM te / mama tu na kAdAcitkaM vIryollAsena paramAnnam // 154 // vigalitabhavaprapaJcaH prazAntavAhI parISahairajitaH / munirupacitasvavIryo nirvighnaM yAti zivasadanam // 155 // tatrA'nantaM kAlaM tiSThati bhaya-kheda-roganirmuktaH / tatprApakaM madannaM tasmAnirvAhakamavehi // 156 / / idameva tuSTi-puSTikRitivIryavivardhakaM gadacchedi / tadidaM gRhAga bhUyA bhuktvedaM nRpatiriva sukhitaH // 157|| sa prAha balIvardo galiriva pAdaprasArikAM kRtvA / nA'laM viSayatyAge sati tasmin dIyatAM deyam // 158 // jJAtvA tannirbandhaM kRpAparo rasavatIpatirdadhyau / satyapyasya kadanne deyaM dezoparatirannam // 159 // pazcAd vijJAtaguNaH svayameva vihAya viSayabhogamasau / lAsyati zuddhaM caraNaM na dhairyakRd viSayamAdhuryam / / 160 // apasiddhAnto na mamA'pyevamupAye pravarttamAnasya / vinirUpya sarvaviratiM kathanIyA dezaviratiyat // 161 // prAk tatkathane hi bhavet tatpratibaddhaM dRDhaM manaH zrotuH / itthaM cAnumatiH syAt sUkSmaprAgAtipAtAdau // 162 / / pradadau paramAnnalavaM dhyAtveda saMjJitA dayA tena / satyeva tatkadanne bhuktaM tenA''tmanaH pAtre // 163 // tad dezaviratirUpaM pariNamamAnaM gadakSayaM cakre / galitA kSudhA'Jjana-jalodbhavamajani sukhaM tvanantaguNam // 164 // Page #82 -------------------------------------------------------------------------- ________________ zlo0 135-193] vairAgyaratiH / atha sa prasRmarabhaktinaSTabhrAntirbabhANa bhagavantaH ! / anupakRtopakRto me nAthA yUyaM vinAthasya // 165 / / sUdaH prAha gururatho nAthaH sarvasya jinamahArAjaH / asmAbhistu tadAjJAnuvartibhirbhUyate satatam // 166 // sAmAnyato'pi ye'muM sevante te krameNa zivabhAjaH / ye tu viziSya bhajante teSAmacirAd bhavati muktiH / / 167 / / ye pApiSThAH sattvA jAnanti na te'sya nAmamAtramapi / nUnamiha bhAvibhadrAn svakarmavivaraH pravezayati // 168 // yogAvazcakazaktyA tvamapi vibhuM vastutaH prapanno'si / icchAmo yojayituM vizeSabhaktAvathAsyaiva // 169 // sA ca gadatAnavAt syAt kSaNe kSaNe tattrayopabhogena / tat stheyamatra bhavatA bhuJjAnena trayamidAnIm // 170 // dAsyati ca tad dayA me tad bhuktvA tvaM vizeSato nRpatim / ArAdhya tatprabhAvAd bhavitA'si nRpottmprkRtiH||171|| pramuditamanAstatastadvacanairatikomalaiH praNayagarbhaH / prAduSkRtya svAzayamAha meko'nugurusUdam // 172 // nAlaM pApastyaktuM kadannamiti tat samAdizA'nyadataH / sa prAha naitadartho yatno me tena mA bhaiSIH // 173 // atyAjayaM purA'haM tavaiva hitakAmyayA kadannamidam / tubhyaM na rocate ced bhuGkvA'naM satyapIha tadA // 174 // yacca prAgupadiSTaM tadatra bhavatA'vadhAritaM kiJcit ? / sa prAha nAvadhAritamatimUrchita-mattasadRzena // 175 / / / nAlamanAdyabhyAsAd dhanAdimUrchA vadatsvapi bhavatsu / bhakSitadadhi-vRntAko nidrAmiva hAtumahamAsam // 176 // udvejikA tavA'bhUt pratibodhakagIrmama prasuptasya / prAptastanmAdhuryaM vibhAvayaMzcAntarAhlAdam // 177 / / AhUtaH pUrvamahaM lAsyatyannaM mamA'yamiti bhItaH / aJjitanetrastu balAnnazyAmItyAzayAkulitaH // 178 // tIrthodakasya pAnAcchaityaM gamito yadA punaH pUjyaiH / paramopakArakatvaM yuSmAsu tadA mayA'vagatam // 179 // parihara kadanamidamiti gadite paryAkulaH punarjAtaH / svayameSa na lAti paraM tyAjayatItyuttarAzaktaH // 180 // satyasmin me bhojyaM dehItyukte tvayA dayAdvArA / dApitametad bhuktvA jJAtA bhavato'tivatsalatA / / 181 // vakti hi tattvenA'sau zakto'smi na mocane kadannasya / iti cintAkulitasya ca bhavadvaco me na hRdi lagnam // 182 // na tyA jayAmi sAmpratamiti vacanena tvanAkulo jAtaH / tad brUta sAmprataM yanmamedRzasyA'pi karttavyam // 183 // ityAkarNya dayAdayaH prAha svAJjana-jalA-innamAhAtmyam / yogyA-'yogyavibhAgaM tadAnasyoktamapi rAjJA // 184 // yogyebhya eva dattaM guNAya khalu bheSajatrayaM bhavati / doSAyA'yogyasya tu dattaM tad dugdhamiva phaNinaH // 185 // iha bhavane'yogyAzca svakarmavivarapravezitA na syuH / dRSTyA pazyati rAjA naiva kathaJcit praviSTAMzca // 186 // . aklezena ca yeSAM manasIdaM bheSajatrayaM ramate / te'tra susAdhyA bodhyA yatnazataiH kRcchrasAdhyAstu // 187 // yebhyo na rocate tu krameNa viniyojyamAnamapyetat / dveSTAro dAtRNAM narAdhamAste kilAsAdhyAH // 188 // nRpadRSTo lakSaNatastatra tvaM kRcchrasAdhya evAsi / balinastavAGgarogA gadakSayo nAtiyatnamRte // 189 // tad vatsa ! prayataH san nirAkulo'traiva nRpagRhe tiSTha / lAtvA kanyAhastAd bhuJjAno bheSajatritayam // 190|| pratipanne tadvacanaM tasmin paricArikA dayA vihitA / bhuGkte taddattamabhUnna cA''daraH svAnnamUrchAtaH // 191 // upadaMzatAM vrajati tanmohena kubhojanaM tu bahu bhuGkte / viniyuGkte ca kadAcittadvacasaivA'JjanaM ca jalam // 192 // pratidinamevA''driyate dhanasAdhanamantarA'ntarA tu gRhI / bhajate gurUparodhAt viratiM jJAnaM ca samyaktvam // 193 // 1. dramako gurUpakRtam // 172 // 2. dhyA yatnakramabodhasAdhyAstu // 3. paribhuGkte ca // Page #83 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [prathamaH sargaH bhUrimahAkalyANaM sambhramatastadatha gurudayAdattam / nidadhAti karpa re'sau bhuktvA'lpaM helayA zeSam // 19 // yAti tadannaM vRddhiM tatsAnnidhyAt prahRSyati tato'sau / tadvaitumanabhijAnaMtritaye zithilAdaro bhavati // 195 // jAtA rogA yApyAstritayAsvAdAdanAdareNApi / bahulApathyAhArAt kacid vikAro'pi tasyA''sIt // 196 // zUla dAho mUrchA jvaraH kvacicchadi reva jADyaM ca / hRtpArzvavedanA''sIt kacidunmAdo'pyarocakatA // 19 // gRhNAti mandavIryaH kAnicideva vratAni tIvadhiyA / gurudAkSiNyAt kAnicidayamiha zeSasya nikSepaH // 198 // IdRzamapyanuSaGgAd viSaya-dhanAdevivardhakaM tat syAt / seyaM kadannavRdiyA paramAnnasambandhAt / / 199 // tadretorajJAnaM dharmAnAdarakRto viparyAsaH / tritaye zithilAdaratA bhUridhane bAlavacceSTA // 200 // mandAdapi saMvegAd yApyatvaM yacca bhAvarogANAm / sA prabalahetvayoge tanutA'nAviSkRtAvasthA // 201 // teSAmeva vikAro'bhivyaktiH prabalahetusamparkAt / dharmo'nAdaravihitastatra trANaM na kasyApi // 202 // vyathayatyenamapathyAdakANDazUlaM dhanavyayaviSAdaH / dahati pareAdAho lumpati mUrchA'khilasvahRtiH // 203 // kAmajvaro jvarayati chardimardayati cottamarNakRtA / dhananiryAtanacintA skhalayati jADyaM janAbhibhavaH // 204 // saMyoga-viyogArttirdalayati hRtpArzvavedanA hRdayam / mithyAtvakRtonmAdaH pramAdamUlo'vasAdayati // 205 // glapayati sadanuSThAne pathye bhRzataramarocako gahanaH / iyatI bhuvamArUDhe'pyahaha ! vikArairna kiM kriyate ? // 206 // dRSTvA gurusUdadayA kadAcidatha taM vikAraluptAGgam / AkrandantaM kRpayA provAca paropakAraparA // 207 // rogAH kadannamUlAstava te tAtena saumya ! ye proktAH / naitebhyaste mokSo bheSajamaphalaM hyapathyabhujaH // 20 // prasarati mamApyakIrtistvattaH paricArikA tavAhamiti / na ca vaktuM zaktA'haM haThavati na phalaM vacastanute // 209 // sa prAha mahAbhAge ! tyaktuM naivotsahe svayamapathyam / vAraya tena tadicchAM kAraya pathyAdaraM ca dRDham // 210 // bhAvI tava prabhAvAt stokastokaM vimuJcato'pathyam / sarvatyAge zaktiH pratizrutaM tat tayAM'pi tathA // 211 / / atha sA'dhikaM kadannaM bhuJjAnaM taM bhRzaM nivArayati / tena syAd gadatanutA tyajati yadA sA na tatpArzvam // 212 / / sA ca viniyojitA''ste prAgevA'zeSalokabodhAya / pIDyata evA'jIrNairiti tasyA dUravarttinyAm / / 213 // dRSTvA'tha taM tathAvidhamanukampAM prApa dharmabodhakaraH / dadhyau nAyamanunnaH pravartate na ca dayA'vyagrA // 214 // praticArikA'sya kAryA tasmAdanyA sadaiva snnihitaa| iti matvA sadbuddhiM pradadau praticArikAM tasmai / / 215 // parizikSitazca vatsa ! tvayya'syAM nA''daro vimoktavyaH / naiSA'lase prasIdati durbhaga iva paNDitA vanitA // 216 // asyAM prasAditAyAM vayaM prasannAstathA mahArAjaH / eSaiva tat prasAdyA dAsyati madhye dayA'pi hitam // 217 // atha buddhayA'nugRhItaH smarannasau dhrmbodhkrvaacm| pathyA''hArarato'bhUta kadApi bhuGkte'nyadabhyAsAt // 218 // svapnendrajAlasadRzaM saMsAraM manyate hi sadbuddhiH / taptA'yaHpadadAnanyAyAd bhuGkte'pi viSayasukham / / 219 // jAtA caraNasukhAzA tanu-vAG-manasAM vyathA nirAbAdhA / ahite'sya gRddhayabhAvAnnaSTaM bIbhatsarUpatvam / / 220 // sadbuddheH sAnnidhyAt kadanabhuktau sa lajjate bADham / hatadoSakAmacArastadasau jAtaH sadAcAraH // 221 // pRSTA tena subuddhiH kimivedamakANDatANDavaM jAtam ? / sA''ha stokakadannatyAgopAyasya mahimA'yam // 222 // 1. zca nAsyAM tvayA na vatsAdaro vi // Page #84 -------------------------------------------------------------------------- ________________ glo0 194-252] vairaagyrtiH| prAhAyaM yadyevaM tyajAmyahaM sarvathA kadannamidam / sarvAkulatArahitaM yena prApnomi sukhamatulam // 223 // sA prAha sarvasaGgatyAgaH zreyAn paraM sati viveke / snehocchede phalavAn viparItaphalo'nyathA hyeSaH // 224 // vasato gRhe'pyagRddhayA yAnti zrAddhasya yApyatAM rogAH / kRtasarvatyAgasyA'pyabhilASe tatra vikRtAH syuH // 225 // zastramiva suprayuktaM zatrUcchedAya bhavati cAritram / ahitAya duSprayuktaM grAhyaM tat samyagAlocya // 226 // iti sadbuddhivimarzAdISadolAyitaM manastasya / dadhyau patitamapi hitaM tarupatanAnnoccamapi tu phalam // 227 // ajani kadAlambanadhIranuvRttairatha caritramohAMzaiH / poSyaM kuTumbakaM me kimanenAkANDakalahena ? // 228 // pravrajyA bAhubhyAM jalanidhitaraNaM nabhasvatA bharaNam / vastragrantheH zirasA vidAraNaM parvatasyeva // 229 // carvaNamayoyavAnAM mAnaM pAthonidheH kuzAgreNa / rAdhAvedhavidhAnaM gamanaM saritaH pratizrotaH // 230 // zakto'haM naitasyAM na vinA'pyetAM samagrasukhalAbhaH / nA'pyaribalaklezakSatiriti sandehAkulaH so'bhUt // 231 // bhUrimahAkalyANaM bhuktvA'yamathA'nyadA taponiyamaiH / bhakSitavAnalpataraM prasaGgato'rthA'rjanakadannam // 232 // sa tataH sadannatRpteH sadbuddheH sannidhezca tadapathyam / anvabhavat kathitarasaM malAvilaM lajjanIyaM ca // 233 // chittvA'tha rAgatantUn svajanAdikRtavyalIkamanucintya / pravihAya pUrvapakSaM punarabhilASasya dRDhabhAvAt // 234 // labdhvA rAjyaM dAsaH kaH syAditi saMyame ratiM kurve / yad bhAvyaM tad bhavatAditi siddhAntaM sa jagrAha // 235 // iti mattvA sadbuddhistenoktA kSAlayasva me bhadre ! / bhAjanamidaM kadannaM sarva saMhRtya hitahetoH // 236 // sA prAha praSTavyaH kArye'smin cArudharmabodhakaraH / kAryataruna vikAraM suvicArapariskRto yAti // 237 // nijanizcayapradarzanapUrva pRSTo'tha dharmabodhakaraH / yogyatvaM gItArthaiH saha paryAlocya jAnAnaH // 238 // atyAjayat kadannaM vimocayastaM samastasaGgebhyaH / akSAlayacca bhAjanamAjanmAlocanAsalilaiH // 239 // tacca mahAkalyANakapUrNa cakre mahAvatAropAt / jinacaitya-saGghapUjAmahotsavastadine vavRdhe // 240 // medasvinI subuddhirjAtA muditazca dharmabodhakaraH / ullasitA tasya dayA prItaM nRpamandiraM nikhilam // 241 // jAtazca yazovAdA yo'yaM rAjJA'valokitaH samyak / tatsUdasyA'bhimatastaddayayA pAlito vidhinA // 242 // sabuddhyA'nugRhItastyaktA'pathyazca tatprabhAvena / sadbheSajasevanayA vimuktakalpazca rogaudhaiH // 243 / / so'yaM no niSpuNyaH kintu mahAtmA sapuNyako nUnam / na hi dAridrayApAdakakarmahatazcakravartI syAt // 244 // atha tiSThato nRpagRhe tasya dayA-buddhidalitadoSasya / na bhavati pIDA vyaktA sUkSmA prAgdoSatastu syAt // 245 // atha sUkSmabhAvadoSapratighAtaparAyaNaH prazamajaladhiH / parigalitalokasaMjJo vaiSayikasukhe nirAkAGkaH // 246 // akSNovimalAlokaM nidadhAtyaJjanamadhItaparamArthaH / tattvaprItikaraM jalamazrAntaM pibati pUtAtmA // 247 // nityaM bhuGkte ca mahAkalyANaM caraNakaraNacArumatiH / dhItirojaH svAsthyaM bhavati tato dhAma harSazca // 248 // yaH pretaH prAgAsIt sa idAnI divyamAnuSo jAtaH / iti dharmabodhakayazomahimA jagati prasRmaro'bhUt // 249 // prathamadazAvairAgyAditthaM sphItAzayazcaraNamAnI / svaguNAsaGgavane'sau krIDAM kartuM kadApi yayau // 250 // tatrAtmastutivallyaH paranindAzalyapallavAtAmrAH / visphAragAravaphalAH pUjAkusumasmitA dRSTAH // 251 // tAdRzavallIkalitaM ramaNIyaM prekSya kila tadudyAnam / zayitastacchAyAyAM vyayito yatno'JjanAdInAm // 252 // Page #85 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA prathamaH sargaH suptotthitazca tasmin pacelimaM phalamapUrvamAlokya / AsvAdya gataH sthAne prastutakArya punazcakre // 253 // . . bhuJjAnasyA'pi mahAkalyANakamatha samapravidhiyuktam / prakupita iva vetAlaH punarunmAdo'tudad gAtram // 25 // jAtA jvaraz2arjaratA mUrchAkUpe ca mAnasaM magnam / dRSTvedRzaM tamAsIcintAbhAg dharmabodhakaraH // 255 // pRSTaM roganidAnaM tenopekSAgataM na tat proktam | viSaphalabhuktirmuruNA jJAtA matinADikAgatyA // 256 // uktaM ca yatsa ! gAravaviSaphalamukterasau vikArabharaH / cAritrasadannabhujAmapyayamatiduHkhakRd bhaNitaH // 25 // tathA cArSam-- . nikiMcaNe bhikkhu sulUhajIvI je gAravaM hoi siloygaamii| AjIvameyaM tu abujjhamANe puNo puNo vippariyAsuveiM // [sUtrakRtAGgaadhyayana 13 gAthA 12] etatpratikriyAM tad guNavaitRSNyAkhyaparamavairAgyam / sevasva yena na kadApyeSa vikAraH samudbhavati // 258 // AdyaM khalu vairAgyaM viSayatyAgAya viSayavaitRSNyam / jJAnAdivikAraharaM guNavaitRSNyaM dvitIyaM tu // 259 / / zikSAmetAM labdhvA jAtaH stimitodadherasau tulyaH / avikRtanijaguNapAtraM paramAnnarasAdatha svasthaH // 26 // evaM yo yo doSo yadA yadA bAdhate'sya sUkSmo'pi / tattatpratikriyAyAM prakramate dharmabodhakaraH // 261 // atha kRtasamastadoSapratikAraH pariNatoruguruzikSaH / vacanakSamAdisiddharadhigatadharmakSamAdiratiH // 262 // vacanakriyAprakarSAzrayAdasaGgakriyAsu labdharasaH / karmamalavyayahetoH zuklaH zuklAbhijAtyazca // 263 // . . khedodvega-bhrAnti-kSepotthAnA-'nyamudrujAsaGgaiH / muktazca pRthacittairaSTabhiraSTAGgayogadharaH // 264 / / mada-madana-moha-matsara-roSa-viSAdairadharSitaH satatam / tulyA'raNya-kulAkula-viviktajana-zatru-mitragaNaH // 265 // dRSTiM sthirAM ca kAntAM prabhAM parAM ca prasArayan dharme / dharmadhyAnAbhirataH zukladhyAnakatAnamanAH // 266 // zliSTaM vidhAya cittaM sulInamapi saMyame vitanvaMstat / AtmArAmaH zUnyaM parabhAvavijRmbhitaM pazyan // 267 / / ullasitasahajavIryaH parizuddhasamAdhidRSTaparamArthaH / jIvanmuktaH zarmA'nubabhUva bhavAtigaM kizcit // 268 // itthaM dramako'pi mahArAja ivAkAri dharmabodhakaraiH / gurubhistanmAhAtmyaM varNayituM nAlamindro'pi // 269 // anubhavasiddhaM cedaM sAkSAd dramakopamo'pyahaM sadayaiH / gurubhiH pravezito yajjinasamaye zarma kimapi labhe // 270 // vikalAnuSThAnAdapi zuddhAnuSThAnatIvabhAvayujaH / anuSaGgajabodhiphalAdalAghavaM bhAvayAmi bhRzam // 271 // vimalAlokAt tIrthodakAcca yadrogatAnavaM bhavati / so'yaM guruprasAdaH paramAnnalavasya lAbhazca // 272 // evaM yeSAM guravo bhaktiprahvA bhRzaM prasIdanti / bhavyA bhavanti puruSAste sarvazreyasAM pAtram // 273 // kiM taccitraM gururiha mahAzAstrasandarbhavedI, na svAyAsaM gaNayati rato nityamanyArthasiddhau ? / ambhovAho bhramati jaladhau kAmati vyoma vidyut , tApavyApaM vapuSi vahate tatra kaH svArthalobhaH ? // 274 // jaDamapi kRtinaM gururvidhatte, kuTilamapi praguNIkaroti sadyaH / / dhavalayati dharAtalaM himAMzuH, kumudavanasya bhinatti maGgha mudrAm // 275 // sUte'nambudharo'pi candrakiraNairambhAMsi candropalastadrUpaM picumandavRndamapi ca syAccAndanaiH saurabhaiH / sparzAt siddharasasya kiM bhavati no lohaM ca lohottamam ?, prApya zrIgurupAdapaGkajakRpAM mUryo'pi sUribhavet / / 276 / / Page #86 -------------------------------------------------------------------------- ________________ pralo. 253-279 ] vairaagyrtiH| citraM na tad gurumanonavanItarUpaM, vahnAvapi dravati yat pratikUlabhAve / tena drutena punareSa yadeti zAnti, lokottaraM kimapi citramidaM caritram // 277 // jijJAsutAravatI surucipravAlA, jJAnAdipuSpakalitA samatAphalADhyA / hitvA karIravanatulyamupAyamanyaM, sevyA sadA gurukRpAtridazadruvalliH // 278 // gurukRtagarimaprathApavitraM, dramakacaritramidaM nizamya samyag / ya iha vitanute tadaMhisevAM, tyajati na taM guNarAgiNI yazaHzrIH // 279 // // iti vairAgyaratau prathamaH sargaH // Page #87 -------------------------------------------------------------------------- ________________ dvitIyaH sargaH jAyate jADyanAzAya svasaMsAraviDambanAm / zraddhAvAn kathayan yadvaccakravartyanusundaraH // 1 // asti svastimatI kSemapurI surapurIsamA / sukacchavijayasthAne prAgvidehe manohare // 2 // tatrArinArInetrAmbujAtojjvalayazo'mbujaH / abhUd yugandharo rAjA pratApajitatApanaH // 3 // tasyA''sId nalinI nAma mahiSI nalinekSaNA / vijitA rUpapIyUSasarasyA'saraso yayA // 4 // caturdazamahAsvapnasUcito janitastayA / puNyodayayutaH putraH sudhAsnigdhendusodaraH // 4 // * janakena puro jJAteH sutajanmotsavakramAt / pratiSThitaM ca tannAma yathA'yamanusundaraH // 6 // atha pravardhamAno'sau kaumAre grAhitaH kalAH / tAtena yauvanasthazca yauvarAjye nivezitaH // 7 // gato'staM tatpitAbhAsvAn nilInA nalinI tathA / sAmantAH prodyatAH kartuM tasya rAjyAbhiSecanam / / 8 // . tAvat tatra samutpannaM cakraratnaM jvalanmahaH / jAtAni zeSaratnAni sundarANi trayodaza // 9 // . gatAH pratyakSatAM yakSAdhiSThitA nidhayo nava / cakravartIti sa nRpaiH surairindra ivArcitaH // 10 // kSemapuryA sthitenaiva sakalaM bhUmimaNDalam / jitaM tenA'mbarasthena bhAnuneva pratApataH // 11 // dvAtriMzadbhiH sahasraizca samA dvAdaza bhUbhujAm / kRto rAjyAbhiSeko'sya divyAbharaNazAlibhiH // 12 // sahasrANAM catuHSaSTyA ramamANo'tha subhruvAm / azIti pUrvalakSANAM caturbhiradhikaM sukhI // 13 // gate sa pazcime kAle dezadarzanakAmyayA / iSTAptau dakSiNAvarta prAptaH zaGkhAhvayaM puram // 14 // tatra cittaramodyAnaM nRpaiH katipayairyutaH / yayau svAmIva devAnAM devairAnandinandanam // 15|| ito haripurasvAmI vijaye tatra vizrutaH / abhUd bhImaratho rAjA subhadrA cAsya vallabhA // 16 // samantabhadrastanayastayorAsId mahodayaH / tanayA ca mahAbhadrA mahAbhadA'nukUladhIH // 17 // pArce samantabhadro'tha sukhopamagurorbatam / jagrAha pitarau pRSTvA dvAdazAGgadharo'bhavat // 18 // gurubhiryogyatAM jJAtvA pade svIye nivezitaH / mahAbhadrA'pi samprAptA yauvanaM smarakAnanam // 19 // gandharvapuranAthena pariNItA divAkRtA / daivAdasau gato'staM sA guruNA pratibodhitA // 20 // lalau bhAgavatIM dIkSAM jAtA caikAdazAGgabhRt / pravartinIkRtA dakSA gItArthA gurubhistataH // 21 // anyadA viharantI sA pUjyA ratnapuraM yayau / candrajyotsneva tArAbhiH sAdhvIbhiH parivAritA // 22 // abhUd magadhasenastadAjA devI sumaGgalA / puruSadveSiNI jAtA sutA sulalitA tayoH // 23 // abhUtAM jananI-tAtau tasyAzcintAparAyagau / zrutvA mAnyAM mahAbhadrAmAgatAM hRdi nanditau // 24 // gatAvAdAya tanayAM tAM pragantumupAzraye / dharmalAbhastayA dattaH pradattA dharmadezanA // 25 // tadvaco'buddhayamAnA'pi snehaM sulalitA dadhau / sthAsyAmyenAM vinA neti sAbhijagrAha tadvazAt // 26 // 1. ghyA reme'sau varasudhruvAm // Page #88 -------------------------------------------------------------------------- ________________ Thiktabhata // 40 // . . pralo0.1-55] vairAgyaratiH / pratizrutaM ca kaSTena pitRbhyAmapi tadvacaH / svIkAritaM ca na grAhyA pravrajyA'smadapRcchayA // 27 // atha sA'nu mahAbhadrAM vijahAra tamobhidam / nizeva zazino jyotsnAmekanirbandhabandhurA // 28 // karmodayAnna bodho'syA jAyate ca sphuTaH param / nandasya ghanazAlAyAmanyadA syAt pravartinI // 29 // ramye zaGkhapure'trA'tha zrIgarbha-nalinIsutaH / saJjAtaH puNDarIkAkhyaH pravrajyAsvapnasUcitaH // 30 // guruH samantabhadrAkhyo jAtanirmalakevaleH / tajjanmAvasare tatrA''yAtazcittarame vane // 31 // tadA sulalitA'jJAtA mahAbhadrA kathaJcana / gatA taM vandituM proktaM tena lAsyatyasau vratam // 32 // itaH sulalitA prAptA sUriM tatra sma pazyati / varNayantaM guNAn bhAvibhadrabhUpAtmajanmanaH // 33 // zubhena karmaNA kAlapariNatyA'nukUlayA / ayaM hi naeNgatau jAtaH zreyaHpAtraM bhaviSyati // 34 // ayaM hi bhavyapuruSaH sumatizceti sundaram / sarvamatrocitaM yogaH kSIre khaNDasya khalvayam // 35 // tadA''karNya janAstuSTA dathyau sulalitA param / ko'yaM bhedo jananyAdeH ? kathaM bhAvi ca vettyasau ? // 36 // iti zaGkAparA gatvA vasali sA pravartinIm / papraccha sA'timugdhAM tAM jJAtvA'vAdIt savistaram // 37 // astIha lokavikhyAtA nRgatinagarI zubhA / anyAH sarvA nagaryo'syAM magnAH sindhAvivApagAH // 38 // . asyAM devakulAkArAstuGgA mervAdayo nagAH / parvataH sarvataHsAlo vizAlo mAnuSottaraH // 39 // varSAcalaparikSepAH pATakA bharatAdayaH / mahAvidehahaTTAdhvA vijayA''paNapaGktibhRt // 40 // lavaNodadhi-kAlodau mahArAjapathAviha / pATakaughAstrayo jambU-dhAtakI-puSkarArddhakaiH // 41 // ko'syA varNayituM zakto guNasambhAragauravam / mahApuruSaratnAnAM bhUriyaM bhUritejasAm // 42 // enAM zAsti nRpaH karmapariNAmo mahAbalaH / nItimullaGghya yo vizvaM tRNAyA'pi na manyate // 43 // sa ca kelipriyo duSTo nartayatyaGginaH sadA / te'pi taM nAtivartante tatpratApAsahiSNavaH // 44 // sa nArakAdirUpeNa nRtyato vedanAturAn / krandataH prANino dRSTvA prApnoti vipulAM mudam // 45 // anAryakAryasajjaM ca lokaM dRSTvA sa mAdyati / nATake dattadhIzceSTAveSAdivikRtAzaye // 46 // rAga-dveSAkhyamuraja kumAvAsphAlakonmadam / sUtradhAramahAmohaM krodha-mAnAdigAyanam // 47 // AnandibhogavistAranAndImaGgalapAThakam / vihitA'stokabibbokakAmanAmavidUSakam // 48 // varNakaizcitralezyAbhirvilasatpAtramaNDanam / yonyAkhyapravizatpAtranepathyavyavadhAyakam // 49 // dInatAkiGkiNIkANaiH kusaMjJAkaMsikAsvanaiH / uttAlaiH zaThatAtAlaiH raGgarAgaizca matsaraiH // 50 // duSTadhyAnairabhinayairdhamibhistattvaviplavaiH / sphuTairardhAkSivikSepairyathAbhUtArthanihnavaiH // 51 // maNDapaizcittasaGkocairullocairvividhAzravaiH / lokAkAzodare raGgasthAne vihitavismayam // 52 // pudgalaskandhasambandhazeSopaskarasaJcayam / kArayannATakaM lokAn na bibharti kRpAmasau // 53 // tasyAsId bhUpateH kAlapariNatyabhidhA priyA / svAhA svAhAbhujo yadvanniyatyAdyatizAyanI // 54 // praSTavyA viSame kArye cittavRttirivA'sya sA / pArvatIva mahezasya vapurardhamadhiSThitA // 55 // 1. deglaH / itaH samAgato'traiva sthitazcittarame vane // 2. nRgatau puryA jAtaH zreyAMsi lapsyate // 3 // Page #89 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [dvitIyaH sargaH saspRha mantrayatyeSA purato bharturunmadA / yoni javanikAM tyaktvA pAtrairnirgamyatAmitaH // 56 // gRhyatAM stanyamambAyAH saMhRtya ruditakriyAm / luThayatAM ca punadhUlyAM zikyatAM padacakramaH // 57 // . viNmUtrairbhUyatAM bhUyo malinairbAlacApale / paThyatAM paTu kaumAre tAruNye bhujyatAM vadhUH // 58 // valIpalitabIbhatsarvArdhake bhUyatAM punaH / punaH pravizyatAM yonau punarnirgamyatAmitaH // 59 // ityevaM mantrayitvA sA'nantavArA viDambanAm / karoti lokapAtrANAM sA hi svAbhISTakAriNI // 60 // tayoH prayAnti dampatyorvAsarAH snehanirbharAH / devI provAca rAjAnamanyadA rahasi sthitam // 61 // Ihe putrasukhaM svAmin ! na nyUnamaparaM tu me / sa prAha siddhamevedamAvayorekacittataH // 62 // protA bhartugirA devI svapne prekSata sA'nyadA / mukhe praviSTo jaThare nirgataH sarvasundaraH // 63 // kenA'pi suhRdA nIta iti harSa-viSAdabhAg / sandhyevA'rkatamomizrA kSAmA taM prAha bhUbhuje // 6 // sa prAha te sutaH zreSTho bhAvI sthAtA tu no ciram / dharmAcAryavacobuddhaH svIyA) sAdhayiSyati // 65 // putro'tha suSuve purNazubhadohadayA tayA / pitrA'sya bhavya ityAkhyA kRtA svapnAnusArataH // 66 // mAtrA sumatirityanyA kRtA'bhipretya dohadam / yogo'yaM dakSiNAvartazarke dugdhasya papraye // 6 // bhade ! sa puNDarIko'yaM varNyate tanayo'nayoH / devI-devAvimau vizvajanako tattvato yataH // 68 // athA'gRhItasaGketA jagau sulalitA punaH / anayostanayo jAtaH kathaM nirbIjavandhyayoH ? // 69 // tataH pravartinI prajJAvizAlA prAha tAmidaM / mugdhe ! tattvAnabhijJA'si paramArthamataH zRNu // 70 // imau hi tattvato'nantA'patyAvanyanapatyakau / khyApitAvavivekAdidRgdoSAzaGkimantribhiH // 71 // idAnIM tatkathaM tAbhyAM putrajanma prakAzitam ? / iti pRcchAparAM mugdhAM punarAha pravartinI // 72 // asyAmevA'sti puryAM me dharmAcAryaH sadAgamaH / rahasyamanayoH sarvaM sa jAnAti mahAzayaH // 73 // sa cAnyadA mayA pRSTo hRSyan harSasya kAraNam / nibandhapreritaH prAha zagu bhade ! kutUhalam // 74 // vijJapto nRpatiH kAlapariNatyA rahaHsthayA / kSAlyatAmAvayorvandhyAbIjatvaprabhavaM yazaH // 75 // alIko'pyapavAdo hi mahimAnaM kSayaM nayet / kalaGkIti zrutazcandrastAtenA'pi bahiSkRtaH // 76 // apatyAnyAtmanInAni pareSAM khyApitAni yaiH / praSTumarhanti te'trArthe nA'vivekAdimantriNaH // 77 // pratizrutamidaM devyA vaco rAjJA yato hitam / samakSaM sarvalokAnAM putrajanma prakAzitam // 78 // so'yaM bhavyo mamAbhISTa iti hRSyAmi dhImati ! / mayoktaM yujyate pUjyAH sthAne harSo'yameSa vaH // 79 // ataH sulalite! pAtraM puNDarIko'yamuttamam / putraH prakAzito devI-devayoranukUlayoH / / 80 // guNairananyasAmAnyadRSTahetvativartinI / sRSTirnigadyate puNyAdRSTasya hi mahAtmabhiH // 81 // jagau sulalitA pUjye ! zaGkA me prathamA hatA / tvayA samarthayatyA me gurUktAmarthapaddhatim // 82 // eSa vetti kathaM vArtA bhaviSyatkAlabhAvinIm ? / ityenamarhasi cchettuM dvitIyamapi saMzayam // 83 // atha prAha mahAbhadrA bhadre ! yo vIkSitatvayA / so'yaM sadAgamo nAma puruSo dharmadezakaH // 84 // 1. pUjye ! saMzayaH prathamo hataH / svayA // . Page #90 -------------------------------------------------------------------------- ________________ pralo0 56-114 ] vairaagyrtiH| karAmalakavad vetti padArthAn jagatAmayam / pareSAmarthakathane vyasanaM cAsya jRmbhate // 85 // anye'pyabhinibodhAdyAzcatvAraH puruSA iha / tAdRzAH santi na paraM samarthAH parabodhane // 86 // tataH sulalitA prAha mugdhA kiM rAjadArakaH / asau sadAgamasyeSTaH ? pratyuvAca pravartinI // 87H / bhadre ! paropakAraikapravagaH prakRterayam / induH kuvalayollAse kiM kAraNamapekSate ? // 88 / pApiSThAtvasya vacane na vartante dviSantyamum / hasanti ke'pi dauHzIlyAdupekSante ca kecana // 89 // . taduktAkaraNAzaktiM bhASante kecidAtmanaH / pratArako'yamityenaM zaGkante ke'pi bhIravaH // 90 // AdAveva na budhyante tadvacaH ke'pi bAlizAH / zraddadhatyeva no kecit kecittu zithilAdarAH // 91 // ayogyatvAdatasteSAM gADhodvignaH sadAgamaH / nopakArAya cUkAnAM tigmAMzuriva jAyate // 92 // ayaM tu bhavyapuruSaH sumatizceti pAtratAm / jJAtvA svajJAnasaGkrAnteratra tuSTaH sadAgamaH / / 93 // punaH sulalitA prAhaM kA nu zaktiH sadAgame ? / na bodhayati pApiSThAn yadi lokAn prasahya saH // 94 // jagAvatha mahAbhadrA surendrairapi durjayaH / yaH karmapariNAmo'yaM taM huMkAreNa nAzayan // 95 // pAdau pradApya tanmaulAvanantAn mocayatyayam / pravartate paraM tasya kupAtreSvavadhIraNA // 96 // upekSitAzca tenaiva kadarthyante'tra karmaNA / ye tvatra bhaktimanto'pi kurvate vikalakriyAm // 97 // . kurvate bhaktibhAtraM vA nAma vA lAnti kevalam / sanmArge pakSapAtaM vA dadhatyasya pramodataH // 98 // etannAmA'pyajAnAnAH prakRtyA bhadrakAzca ye / sadandhAste'pyabhipretAH sadAgamamahAtmanaH // 99 // tatkarmapariNAmastAn na bAda bAdhituM kSamaH / kintu datte zriyastAstAH sadAgamavazaMvadaH // 10 // bhadre ! naitasya mAhAsyaM ko'pi varNayituM prabhuH / kuThAro doSavRkSANAmasau guNavanAmbudaH // 101 // athA'gRhItasaGketA magnA sandehavAridhau / kaitAvAn guNasandohaH? stutiH paricayAdiyam // 102 // Aha prajJAvizAlAM sA nUnaM magnA'smi saMzaye / tat tvayA'sau madudbhUtyai darzanIyaH sadAgamaH // 103 // sA prAha sundaraM hyetat draSTavyaH sevya eva saH / gate dve api tanmUlaM dRSTazcAsau mahAzayaH // 104 // zuSkastadarzanAdeva tasyAH sandehakaImaH / dinAni yAntyatha tayorlIlayA tasya sevayA // 105 // athA'nena mahAbhadrA proktA viharatA'nyadA / kSINajaGghA'valA'si tvaM tat tiSThA'traiva dhImati ! // 106 // . kartavyo nRpaputro'sAvAbAlyAt snehanirbharaH / tvayi saJjAtavizrambhaH prayAti mama vazyatAm / / 107 // prajJAvizAlayA hRdyaM tat prapannaM vacastayA / AvarNya jananIcittaM lAlito rAjabAlakaH // 108 // .. krameNa vardhamAno'sau tasyAM snehaM paraM dadhau / AcAryaH punarAyAto nItaH pArthe tayA'tha saH // 109 // sa taM sadAgamaM vIkSya paraM harSamupAgataH / vAcamAkarNya pUtAtmA cintayAmAsa cetasi // 110 // dhanyeyaM nagarI yasyAM vasatyeSa sadAgamaH / syAd yadyayamupAdhyAyaH paThAmyasyA'ntike zrutam // 111 // ..... ayaM prajJAvizAlAyA bhAvastena niveditaH / ApRcchya pitarau sA'tha taM tacchiSyamacIkarat // 112 // tato dine dine yAti saha prajJAvizAlayA / pArzva sadAgamasyAtha jijJAsuH buddhipezalaH // 113 // .. anyadA bhavyapuruSaH puNDarIkaH sadAgamam / mahAbhadrA mudA prajJAvizAlA ca niSevate // 114 // .. ... Page #91 -------------------------------------------------------------------------- ________________ hopAdhyAyazrIyazovijayagaNiviracitA [dvitIyaH sargaH sthitA'gRhItasaGketA zrotuM sulalitA giram / dadAtyAcAryavaryazca dezanAM klezanAzinIm // 115 // atrAntare zrutazcakrivalakolAhalo mahAn / jAtA cotkarNitA parSad vismitaM janamAnasam // 116 // tataH sulalitA prAha mahAbhadrAM kimetakat ! / sA prAha nAsmi jAnAmi jAnAti bhagavAn param // 117 // atha prabhuH sulalitA-puNDarikAvabuddhaye / imaM rUpakagUDhArthamAcacakSe vicakSaNaH // 118 // mahAbhadre ! na jAnISe khyAteyaM nRgatiH purI / mahAvideharUpo'yaM haTTamArgazca vizrutaH // 119 // cauraH saMsArijIvo'dya salopto dANDapAzikaH / rAjJe kAmAdibhiH karmapariNAmAya darzitaH // 120 // tena vadhyatayA''jJaptaH pRSTvA bhAryAM ca bAndhavAn / so'yaM kolAhalenoccaiveSTito rAjapUruSaiH // 121 // bahiH puryA viniHsArya haTTamArgasya madhyataH / nItvA vadhyapade pApipaJjare mArayiSyate // 122 / / zrayate karNanirghAtI so'yaM kolAhalo mahAn / prAptA sulalitA''zcarya tat zrutvA''ha pravartinIm / / 123 // nRgatirnagarI neyaM nanu zaGkhapuraM hyadaH / vanaM cittaramaM cedaM haTTamArgo na vistRtaH // 124 // na karmapariNAmo'tra rAjA zrIgarbha eva hi / abaddhaM bhagavAn buddhe ! kimityevaM prabhASate ? // 125 // .. bhagavAnA''ha jAnISe paramArtha na me girAm / bhadre'gRhItasaGketA tatastvamasi nizcitA // 126 // sA dadhyau hI mamA'pyanyA kRtA bhagavatA'bhidhA / sthiteti vismitA tattvaM mahAbhadrA tvalakSayat // 127 // nUnameSa mahApApo nirdiSTo narakaMgamI / jIvo bhagavatA tasyAH saJjAtA mahatI kRpA // 128 // .... papraccha bhagavantaM sA mucyetA'sau kathazcana ? / sa prAha darzanAta te matsamIpASSgamanena ca // 129 // mahAbhadrA''ha bhagavaMstadgacchAmyasya sammukham / bhagavAnA''ha gacchA''zu saphalo'yaM tavodyamaH // 130 // . . gatA'tha kRpayA'bhyaNaM sA'nusundaracakriNaH / cauryamAphalamAkhyAtaM yathA bhagavatoditam // 131 // taddarzanA'nubhAvena prabuddhazcakripuGgavaH / antaraGgaM nijaM cauyaM buddhvA bhIto bhRzaM hRdi // 132 // tataH prAha mahAbhadrA bhagavantaM sadAgamam / zaraNaM pratipadyasva yathA te na bhayaM bhavet // 133 // tato bhagavaduktasya cauryasya pratipattaye / vaikriyA sphuTaM cakrI caurarUpamacIkarat // 134 // bhasmanA liptagAtro'tha dattagairikahastakaH / vyAptastRNamaSIpujaiH kaNavIrasrajAvRtaH / / 135 / / zarAvamAlayA raudro jarapiTakakhaNDabhRt / baddhalotro gale trastaH sthApito rAsabhopari // 136 / / samantAdrAjapuruSairveSTito vikRtAzayaiH / prakampraH kAndizIko'sau yayau bhagavadantikam // 13 // dRSTvA sadAgamaM kizcijAtAzvAsa ivAtha saH / anAkhyeyAM dazAM prAptaH patito dharaNItale // 138 // labdhvA caitanyamutthAya sadAgamamathA'vadat / trAyasva nAtha ! mAM bhItaM mA bhaiSIrityuvAca saH // 139 / / AzvAsitaH sa tenA'tha zaraNaM tasya sozrataH / pratyakpadairapasRtAstadbhiyA rAjapuruSAH // 14 // athA'gRhItasaGketA tamapRcchadanAvilam / kena vyatikaraNa tvaM gRhIto rAjapUruSaiH ? // 141 // so'vocadalametena vaktuM vyatikaro hyayam / na zakyo'muM vivicyA'sau vetti svAmI sadAgamaH // 142 // tataH sadAgamenoktaM bhadrA'syAH kautukaM mahat / tatastadapanodArthaM kathaya tvaM kSatirna te // 143 // sa prAhA''jJA pramANaM te kevalaM svaviDambanAm / samakSaM sarvalokAnAM vaktuM zakto'smi na prabho ! // 144 // Page #92 -------------------------------------------------------------------------- ________________ glo0 115-172] vairaagyrtiH| sadAgameGgitaM dRSTvA parSad dUraM gatA'tha sA / sthitau prajJAvizAlA ca bhavyazca bhagavadgirA // 145 // athA'gRhItasaGketAmuddizya sphuTamabravIt / saMsArijIvaH puratazcaturNAmapi zRNvatAm // 146 // astIha loke vikhyAtamanAdisamayasthiti / puramavyavahArAkhyamanantajanasaGkulam // 147 // tatrAnAdivanaspatinAmAnaH kulaputrakAH / vasantyAjJAvazAt karmapariNAmasya bhUbhujaH // 148 // mahattamau tItramohAtyantAbodhau bale'sya yau| tAbhyAM tatra nRpAdezAt suptamattAH kRtAH janAH // 149 // na bhASante na ceSTante chedaM bhedaM na jAnate / te nigodApavarakakSiptAH sarve mRtA iva // 150 // tatra saMsArijIvo'haM vAstavyo'bhUvamAditaiH / to balAdhikRtau tatrAnyadA''sthAne sukhaM sthitau // 151 // tadA yAtA pratIhArI nAmnA'nAdivicitratA / iti vijJapayAmAsa praNamya racitAJjaliH // 152 // vyavahAraniyogAravyo dUto dvAryeSa tiSThati / preSitaH satvaraM karmapariNAmena bhUbhujA // 153 / / yuvAM pramANamatrAtha pravezyo'yaM mayA na vA / tAbhyAmuktaM pravezyo'sau tayA'pyAzu pravezitaH // 154 // tenApi tau natau bhaktyA tAbhyAM dApitamAsanam / uktaM ca sukhino devAH kimarthaM preSito bhavAn ? // 155 // sa prAha sukhino devA nizcintA vo'dhikArataH / yaH punaH preSaNe heturmama so'yaM nigadyate // 156 // jayatyacintyamAhAtmyA lokasthitiranazvarI / bhaginI devapAdAnAM sAtrArthe'dhikRtA ca taiH // 157 // asyasmAkaM sadA zatrurdurucchedaH sadAgamaH / hatvA so'smabalaM kAMzcillokAnnayati nirvRtau // 158 // evaM ca viralIbhUte loke sampatsyate'yazaH / asmAkaM tat tvayA kAryamidaM lokasthite'naghe ! // 159 / / madbhukteryAnti yAvantaH purAdavyavahArataH / tAvanta eva saJcAryAstvayetthaM na kSatirbhavet // 16 // mahAprasAda ityevaM so'dhikAro'nayA dhRtaH / sadAgamena dRSTAzca kecit samprati mocitAH // 161 // tAvadAnayanAyeti prahito'yaM tayA javAt / ahaM ca devabhRtyo'pi bADhaM tatpratibandhabhAk // 162 // svIkRtaM tadvacastAbhyAM pUjyA bhagavatI hi sA / tasyAsaMvyavahArasthalokamAnaM ca darzitam // 163 // asaMkhyagolakagRheSvasaMkhyAstatra vIkSitAH / nigodAkhyApavarakeSvanantAzca janAH pRthak // 164 // AhaturvismitaM taM ca dattvA tau karatAlikAm / kAM kariSyati hAni bhoH ! sthite hyeva sadAgamaH 1 // 165 // etAvatApi kAlena ye sadAgamamocitAH / ekApavarakasyAsya bhAge'nantatame hi te // 166 // lokanipacinteyaM devAnAM kA taduccakaiH ? / dUto'vocadidaM vakSye tvarA kArye vidhIyatAm // 167 // samajIvitamRtyUnAM pravAhAdAdivarjitAt / samakA''hAra-nirhArocchvAsa-niHzvAsarAgiNAm // 168 // tato niryAsyatAM saMkhyApUraNAyAsahAvimau / cintAvyAkulito jAtau parasparamukhekSiNau // 169 // ItazcAsti bhaTaH sAkSAt bhAryA me bhavitavyatA / mantrayantIti karttavyaM mamAnyeSAM ca samanAm // 170 // sveSTamartha karotyeSA 'kApi nA'nyamapekSate / tAM pare'pyanuvartante hetavo yadudAhRtam // 171 // buddhirutpadyate tAdRg vyavasAyazca tAdRzaH / sahAyAstAdRzA jJeyA yAdRzI bhavitavyatA // 172 // . 1. asyAtyabodhasammohI mhttmblaagrimau| suptamattAn janAMstatra nirdezAdasya cakratuH // 150 // 2. tH| mahattamabalApraNyau sthitau tau sukhamanyadA // 151 // 3. bhyAM mAnyA bha // Page #93 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyovijayagaNiviracitA . [dvitIyaH sargaH astIyaM bhavato bhadretyukte zakro'pi hRSyati / na bhadreyamiti prokte kampate bhayavihvalaH // 173 // sA karmapariNAmena pUjitA sRSTinAzakRt / sA jAgarti prasupteSu tamasyapi vijRmbhate // 174 / / sarvopAyavidaM mattvA tAmatho pRcchataH sma tau / sA''ha prasthApanAyogyo madbharttA'nye ca tAdRzAH // 175 // tAvUcatuH pramANaM tvaM kArye'smin vyApriyasva tat / ahamanye ca mattulyAstayA prasthApitAstataH // 176 / / saha tAbhyAM tayA nItA ekAkSanilaye'tha te / vartante nagare tatra mahAntaH paJca pATakAH // 177|| mAmekaM pATakaM tatra tItramohaH pradarzayan / Aha saMsArijIva ! tvaM tiSThA'sminneva pATake // 178 // yato'saMvyavahAreNa tulyo bahutaraM hyasau / golakaizca nigodaizca janastAvadbhireva ca // 179 // bhedo lokavyavahRteranyatra ca gamAgamAt / kiJcAnAdivanaspativanaspatyabhidhAkRtaH // 180 // ityuktvA sthApitastasminnekApavarake hyaham / anye tu ke'pi mannItyA sthApitAH ke'pi cAnyathA // 181|| athAnantaM sthitaH kAlaM tatrAhaM mattamUrchitaH / tataH pratyekacAritvaM bhavitavyatayA kRtam // 182 // tAdRzaH sthApito'saMkhyaM kAlamatraiva pATake / pradadau guTikAM tatra nAnAkAraprakAzikAm // 183 // . sA karmapariNAmena janmavAsaM pratISTakRt / dattaikabhavasaMvedyA dattA prAk zrAntizAntaye // 184 // pUrvasyAM parijIyAM dattavatyaparAparAm / tAmasaMvyavahAre sA sUkSmamevA'karod vapuH // 185 // ekAkSanilaye tveSA tayA guTikayA'karot / paryAptakamaparyAptaM kacit sUkSmaM ca bAdaram // 186 // sAdhAraNaM ca pratyekaM phala-puSpA-'GkurAdikam / mUla tvak skandha-zAkhAdi mUla-bIja-latAdikam // 187|| chinno bhinnazca lUnazca lokaiH piSTazca tAdRzaH / dRSTo'pyupekSito hanta bhavitavyatayA tayA // 188 // athAntyaguTikAM jIrNo jJAtvA pArthivapATake / pravezitastayA tatrAsaMkhyakAlamahaM sthitaH // 189 // sUkSmAdibhedabhAk tatra cUrNito dalitaH kSataH / evaM jalA-'gni-pavaneSvekAkSanilaye dhRtaH // 19 // sthAnAjINe ninISurme tuSTAtha bhavitavyatA / vikalAkSanivAsAkhye nagare'haM tayA dhRtaH // 191 // niyukto bhUbhujA mukhyadvIndriyAditripATake / tatrAsti zalyasamparko mAyApariNatipriyaH // 192 // prathame pATake tatra bhAryayA dvIndriyAbhidhe / manAga vispaSTacaitanyaH kRmirUpo'zuciH kRtaH // 19 // mUtrA'traklinnajaThare viluThantaM ca varcasi / mAM dRSTvA kRmibhAvena santuSTA [ ? sA prahRSyati ] // 19 // jalUkAbhAvamApAdya guTikAyAH prabhAvataH / viDambitastayA rogiraktAkarSaNakarmaNA // 195 // chedito guTikAdAnAcchavaM kRtvAtha zAjikaiH / nartitaH pUtarIkRtya bahudhaivaM viDambitaH // 196 // kulAnAM koTilakSeSu pATake saptasu sthitaH / tatrA'saMkhyairahaM rUpairaTan bahutaraM raTan // 197 // .. athAnyaguTikAdAnAnnIto'haM trIndriyAmidhe / pATake bhrAmito rUpairasaMkhyaistatra bhAryayA // 198 // . kulAnAM koTilakSeSu tatrASTasu pRthagjanaiH / pipIlikAdirUpeNa piSTo dagdhazca marditaH // 199 // tatazca guTikAdAnAt tRtIye pATake dhRtaH / kulAnAM koTilakSeSu navasvativiDambitaH // 200 // pataGga-makSikA-daMza-vRzcikAkAradhArakaH / tatrAhaM caturakSaH sannanvabhUvaM mahAvyathAm // 201 // athAnyadA prahRSTA me dayitA bhavitavyatA / prasthApanAya guTikAM prAyukta nagarAntare // 2.02 // Page #94 -------------------------------------------------------------------------- ________________ pralo0 173-217 ] vairaagyrtiH| pazcAkSapazusaMsthAnaM zalyasamparkapAlitam / asti sArvatripaJcAzatkoTIlakSakulaM puram // 203 // . pazcAkSA garbhajAstatra jala-sthala-nabhazcarAH / sammUrchimAzca vidyante tatrAhaM pIDito bhRzam // 204 // . raTito'haM vinA kArya dardurAkAradhArakaH / matsyarUpaM dadhad bhinnazchinnaH pakkazca dhIvaraiH // 205 // zaza-zUkara-sAraGgarUpo vyAdhaiH kadarthitaH / godhA-'hi-nakulAkAro mitho bhakSaNaduHkhitaH // 206 // kAkolakAdirUpeSu soDhaM duHkhaM mayA'tulam / asaMkhyajanasaGkIrNe tatra paryaTitazviram // 207 // athAnyadA mRgInAtho yUthamadhye sthitaH sukham / lubdhakadhvaninA''kSipto bANena nihato mRtaH // 208 // jAto'haM kariyUthezo vicaran zallakIvane / zritaH kareNuvRndena nirmagnaH sukhasAgare // 209 // santrastaM kariyUthaM ca dhUmaM cAdrAkSamutthitam / azrauSaM veNuvisphoTaravaM ca navamanyadA // 210 // sambhrAnto'haM tataH pazcAllagno bhUbhAgamIkSitum / uttAnaH patitaH kUpe samprAptastItravedanAm // 211 // yUthatrANA'samarthasya mamedaM yuktamAgatam / iti bhAvayatA duHkhaM saptarAtraM titikSitam // 212 // anena zubhabhAvena tuSTA me bhavitavyatA / puruSaM sundarAkAramekaM prAdarzayat puraH // 213 // uvAca ca mahAbhAga! naraH puNyodayo hyayam / sahAyo'yaM mayA datto bhavataH parituSTayA // 214 // jIrNA ca pUrvadattA me guTikA'nyAM dadau ca sA / channaH puNyodayo bhUtyai bhUyAdityAziSaM dadau / / 215 // iti kathayati tasmin dhIvizAlAM babhASe, vacanamaviditArtha zaGkamAno'tha bhavyaH / sphuTamakathayadartha sApi sAmAnyarUpaM, prathamakRtavilambaH zravyazobhAM nihanti // 216 // bhavati hi bhavajantuH sarva evaikanAmA, bhavavilasitabhedaM yAti. cAvartamAnaH / tadakhilamupapannadravyaparyAyarUpaM, kalayati sumatiryastaM vRNIte yazaHzrIH // 217 // // iti vairAgyaratau dvitIyaH sargaH // Page #95 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH saMsArijIva uvAca-- itazca puryA nRgatau vizAle satpATake yadbharatAbhidhAne / jayasthalaM nAma puraM tadIzaH padmAbhidho'bhUn maghavA pRthivyAH // 1 // jaganmanoropitaharSakandA nandAbhidhA tanmahiSI babhUva / pravezito'haM priyayA tayA'syAH kukSau sapuNyAbhyudayo'tha jAtaH // 2 // nananda nandA tanayo mamA'bhUditi pravRddhAdabhimAnadoSAt / pramodakumbhAbhidhadAsavAkyAd rAjA'pi tuSTaH pradadau vasUni // 3 // vinirmito janmamahotsavo me vyadhAyi nandyuttaravardhanAkhyA / tirohitA prAgabhidhA vizeSA mamA'pyabhUt tattanayAbhimAnaH // 4 // . athA'ntaraGge parivAravRnde mamaiva yA dhAtryavivekitAkhyA / asUta majjanmadine sutaM sA vivicya vaizvAnaranAmadheyam // 5 // tatollasadvairaviSAdapAdo drohAbhyasUyAkaThinorujaGghaH / akSAnticittAnuzayAsamorurvilambapaizUnyakaTipradezaH // 6 // bibhraJca madhyaM paramarmabhedapralambikoSThAkalitapramANam / / uraHsthalenAtivisaGkana tApena dIpto dRDhadurnayAMsaH // 7 // kSAratvamAtsaryavirUpabAhuH krUratvadIrghoccazirodharAbhRt / asabhyabhASAdivikIrNadantaH caNDatvanirbhartsanazUnyakarNaH // 8 // hAsyo dadhAnazcipiTAM ca nAzAM sthAnAkRti tAmasabhAvasaMjJAm / raudratvanairghaNyasuraktanetrastrikoNaduSTAcaraNAkhyazIrSaH // 9 // asaGgatApiGgalakezabhAro gRhItazalyatrayayajJasUtraH / nibaddhadauHzIlyazikhaH sa hiMsAvedAzrayaH prekSyata duSTabAlaH // 10 // nirIkSite tatra babhUva pUrvAbhyAsena harSo nRpanandanasya / apekSate svIyabalaprakarSAnna saMstavo harSavidhau vizeSam // 11 // vazaMvadaM svasya sa mAmavekSya jahAti pAva na kadApi duSTaH / / svavairisaMsargamavekSya sAkSAt puNyodayo mitramatIvaruSTaH / / 12 // 1. bhAro viraadhnaasuutrdhRttritntuH| nibaddhadau zIlyazikhaH kunItivedAzrayo viprasUnuH sa dRSTaH ||10||nirii|| Page #96 -------------------------------------------------------------------------- ________________ zlo0 1-27] - vairaagyrtiH| dadhyau ca nAsAvupadezayogyo hitAbhimAnAdahite'pi mUDhaH / karAlamadyApi na kAlakaNTho vyAlAvalInAM valayaM jahAti // 13 // na cAzrito'sau mama hAtumarho vinaiva velAM guNavarjito'pi / akSubdhagambhIramahAzayasya tRNAdisaGghAta ivAmburAzeH // 14 // idaM vicintya stimitasvabhAvo ruSTo'pi tasthau sa mamAntareva / tatazca vaizvAnaratazca bhAsvanmaNiH phaNIndro viSavAnabhUvam // 15 // avAritastena tathaiva vaizvAnareNa dAhaprakRtiH kRto'ham / akSAlitaH zaila ivAmbudena jAto yathA dAhakaraH zrite'pi // 16 // prakrIDato bibhyati hanta matto bAlAH kulInA api roSapUrNAt / / bhajanti mAmeSa mahAprabhAvaH puNyodayasyApi parasya buddhaH // 17 // vitIrNatejo-mati-dhairya-vIrye vaizvAnare'tha prathamAnarAgaH / dattaH kalAcAryavarasya bhAgyAd vinodyamaM zikSitavAn kalaugham // 18 // sahetukaM vApyapahetukaM vA samastabAlaiH kalahAyamAnaH / vaizvAnarAliGgitamUrtiruccaiH khedAya teSAM ca gurozca jAtaH // 19 // pratibruvANo gururapyalambhi mayA tiraskArapadaM kimanye ? / mahIbhRtaH putra iti pratIte tathApi mayyeSa jahau na rAgam // 20 // vaizvAnarasyaiva guNo'khilo'yamitIha rAgo vidhRto mayoccaiH / asAvapi prANasamAya mahyaM rasAyanaM krUramano dadau drAk // 21 // jagau ca macchaktibhavaM kilaitad balasya vRddhayai vitatAyuSazca / gRhANa tat tvaM paribhuva kAle phalegrahiH snehatarurmamAstu // 22 // atrAntare kazcidavocadiSTaM sthAnaM tvayA'sau gamito hyanena / vaizvAnareNA'sya vicArito'rtho bhAvyeSa gatvA narake tatAyuH // 23 // gRhItametanmayakA'sya hastAdaGgIkRtA tasya ca cAruzikSA / bhakSyA tvayaikaikaguTI kilA'smAt saMjJApyamAne'vasare mayeti // 24 // atho niyukto viduro madIyaM nyavedayad durlalitaM nRpAya / sarva kalAcAryakulInabAlakadarthanAyaM sa tato'tidUnaH // 25 // papraccha cAkArya kalAguruM me kalAH kumAraH kIyatIrabhANi / sa prAha sarvaiva kalA'sya jAtA vazyA guNAnAM nidhireSa rAjan ! // 26 // api prakRtyA'malamasya rUpaM na bhAti vaizvAnarasaGgatastu / indoH kalaGkAdiva paGkarUpAd mahotpalasyeva ca kaNTakaughAt // 27 // / 27|| Page #97 -------------------------------------------------------------------------- ________________ [vatIyaH sargaH mahopAdhyAyazrIyazovijayagaNiviracitA drumA ivAsyAprazamapravAhairutkhAtamUlAH kSayiNo guNaughAH / tannaiSa yatnaH phalavAnitIdaM zrutvA paraM tApamavApa rAjA // 28 // AhvAsta vaizvAnarapApasaGgatyAgAya mAmeSa ca vedakena / sa prAha rAjannapi hApito'sya gatiH sa vaizvAnara eva nUnam // 29 // saGgatya vaizvAnarapApamitramayaM hi vaizvAnara eva jAtaH / balAdato mocayituM na zakyo mRgyaH paraH zAntividhAvupAyaH // 30 // zaNvannRpo vedakavAcamenAM gurormatAM hRdgahane nimagnaH / jagAvathocairviduro'styupAyajJAtA'tra jaino nRpasiddhaputraH // 31 // hRSTastamAkArya nRpo'tha hetuM papraccha putrasya kusaGgamukteH / buddhyA sa vijJAya jagau ya eko hetustamatrAvahito bravImi // 32 // .. vinirgatopadravarAzi cetaHsaundaryamatrAsti puraM prasiddham / lokaM vasantaM kila bhAvibhadraM na tatra muSNanti kaSAyacaurAH // 33 // kalyANavallIkusumairguNaudhairvistArisaurabhyamanArataM tat / alaGkate zItalazIlagehairna tatra tApo labhate'vakAzam / / 34 // vivekabhAnorudayAvirAmAt kadApi tasmin na tamaHpracAraH / akSINasadbodhanidhAvazoke na tatra dAridrayakathApi loke // 35 // . . bhUmIpatistatra zubhAzayAkhyo bibharti rAjyaM jitarAjarAjaH / satAM hitAyA'hitanAzane ca kRtodhamo duSTavinigrahe ca // 36 // alaGkarotyeSa kalaGkamuktaH krIDAvazenApi hi yaM pradezam / / tataH praNazyantyarayo'ntaraGgA mRgArisaMsargivanAdivebhAH // 37 // dhRti-smRti-hI-karuNA-zamAyaiH kozo'sya pUrNo guNaratnavRndaiH / vizAlazIlAGgarathairajasra pravardhate'syA'atipanthilakSmIH // 38 // surAsurastraiNamahAvilAsAakammyacitte'pi hi sAdhuloke / AsaktidAtrI sthiratAbhidhA'sya saundaryalakSmInidhirasti devI // 39 // bhAti pratIke'pi nirUpite'syAH bhasmaiva rUpaM surasundarINAm / pratipratIkaM tu nirUpiteyaM vedyAntaraM zUnyamivA''tanoti // 40 // putrI tayorasti nidhirguNAnAmutpattibhUmirbahuvismayAnAm / sudhaughavannirmitatApazAntiH kSAntirgatabhrAntirudArakAntiH // 41 // nirIkSaNasyApi hi mUlyamasyAzcintAmaNirhiti bhuuritejaaH|| mAliGganaM yastu vidhAsyate'syAH sa zakracakrAdapi pInapuNyaH // 42 // . Page #98 -------------------------------------------------------------------------- ________________ glo0 28-57] gheraagyrtiH| .... snehAJcitA dRglaharI yadasyAzcarIkarIti prazamasthitAnAm / zaityaM sudhAcandanacandramukhyaina jAyate tat kila tApabhAjAm // 43 // bibharti ceyaM nRpate ! svabhAvAd vaizvAnareNa pratipakSabhAvam / imAM kumAraH pariNIya kanyAmanodito hAsyati pApamitram // 44 // uktveti saMmuditavAci tatra dRSTe mukhe buddhidhanasya rAjJA / bahirvivAhavyavasAyazaGkAmuddhartumAha sma nimittavedI // 45 // . . alaM tavAnena nRpa ! zrameNa zakto vidhau na hyayamantaraGge / kanyAM svayaM karmavipAkanunnaH zubhAzayo dAsyati te sutAya // 46 // kAryoM viSAdo na tadatra rAjan ! grAhyA kilaikA bhavitavyataiva / arthe hyazakye khalu yaH prayAsaM karotyasau yAsyati hAsyabhAvam // 47 // channo'pi puNyAbhyudayo'sya zazvad vaizvAnarAnarthamapAkaroti / maNiyathA muSTidhRtastadetadavehi khedasya ca bheSajaM te // 48 // vAceti naimittikapuGgavasya pUrva viSaNNo muditazca pazcAt / .. nirvApito vArimucA pitA me davAnalapluSTa ivA'dirAsIt // 49 // jJAtvApi bhUmAnatha mAmazakyapratikriyaM dIptadurantamohAt / ..... parIkSitavyo bhavatA kumAra iti prItItau viduraM yuyoja // 50 // dine dvitIye'tha sa mAmupeto kiM nA''gato hyastvamitIritazca / ..... parikSituM mAM svavilambahetuM jagau zrutaM durjanasaGgadoSam // 51 // uktaM mayA varNaya taM mamApi zravaHsudhApAraNamArya ! varyam / itIritaH sparzanadurjayasya doSaprabandhaM viduro babhASe / / 52 // kSitipratiSThe nagare'tra karmavilAsarAjo'sti mahApratApaH / ........ ubhe mahiSyo punarasya mukhya ekA zubhazrIrazubhAliranyA // 53 // putrau tayoreva manISi-bAlau gatau vilAsAya vane kumArau / ...... dRSTo'nyadA dehavane'tha tAbhyAM kazcitpumAn pAzakabaddhadehaH // 54 // chittvAtha bAlena tadIyapAzaM pRSTaH sa vArtAmasukhasya tasya / ...... kRcchAjagau me bhavajanturAsIdAdyaH suhRt sparzanasaMjJakasya // 55 // abhUd mayi snigdhataraH sadAsau cakorakazcandra ivAnukUlaH / pratArayAmAsa sadAgamastaM bhAgye kadAcinmama mAnyabhAji // 56 // tataH prabhRtyeSa na manyate mAM sadAgamasyaiva karoti saGgam / ... bibhartti zuddhoJchaparISahauSajayAdinA matpratikUlavRttim / / 57 // '' ... Page #99 -------------------------------------------------------------------------- ________________ [tRtIyaH sargaH mahopAdhyAyazrIyazovinayagaNiviracitA kRtavyalIke'pi na tatra me'bhUd viparyayaH snehavijRmbhitasya / / manAgasAvapyanuyAti mAM ca sadAgamAsannihitaH kadAcit // 58 // athAnyadA tena sadAgamasya vacaH puraskRtya kadarthito'ham / . yAsyAmyagamyaM bhavataH padaM drAg itIrayitvA sa jagAma mokSam / / 59 // mitrasya tasyAhamasau viyogAnmatuM pravRtto'smyasukhAtyayAya / itIrite sparzanapUruSeNa bAlo'bravIt taM pratibandhabuddhyai // 60 // .. nidazenaM tvaM kila sajjanAnAM sa durjanAnAM bhavajantureva / pratArakANAM ca sadAgamo'sAviti tvayi snehaparo'smi bADham // 61 // tenApi maitryaM pratipannamasya vicintayAmAsa punarmanISI / sadAgamastyAjayituM yateta hAtuM na mitraM sahajaM sudhIzca // 62 // tat sparzano'yaM nanu kUTabhASI bAlena bAlocitameva tene / dhyAtvaivametena dadhau sa maitrImAbhAsamAtrAnna tu cittabhAvAt // 63 // nyagAdi tAbhyAmidamAzu pitrorvRttaM pitA prAha zubhaM vyadhAyi / .. sadAtanaH sparzananirmite'rthe tasya svabhAvaH pratikUlavRttiH // 64 // bAlasya mAtA tu tutoSa yasmAt sA sparzanAdhInanijeSTasiddhiH / manISimAtA tu babhAra khedaM smRtvA ciraM tadvihitavyalIkam // 65 // bAlastataH sparzanabaddharAgo hRdA sadA''ste cakito manISI / sukhaM na vizrambhavinAkRtaM syAdityaGgarakSaM sa jagAda bodham // 66 // tvayAsya kAryA'naghamUlazuddhiryathA bhavenme'vitatho'vabhAsaH / tenAtha muktaH praNidhiH prabhAvo bhrAntvA sametaH sa jagAda sarvam // 67 // nAptA pravRttirbahiraGgadeze mayA gateneti gato'ntaraGge / smayAkaraH pAtakasama tatra dRSTaM puraM rAjasacittanAma // 68 // azreyasAM rAjapathaH pRthUnAM klyaannmaargaaclvjrpaatH| luNTAkacUDAmaNirugravIryastatrekSito rAgamRgendrarAjaH // 69 // parAnapekSo'bhimatapravRttau jgdvshiikrtumlmbhvissnnuH| pApaprakAro paTudhIramAtyo dRSTo'sya jiSNurviSayAbhilASaH // 70 // atrAntare ca dhvanadadhvakarSi mithyAbhimAnAdirathaprathADhyam / garjanmamatvAdigajaM pradhAvadasaMyamAyuddhatavAjirAji // 71 // madAtirekotsukacApalAdipadAtikandarpakRtaprayANam / vilAsa-hAsAdivicitratUryakolAhalaM tanmilitaM balaM drAk / / 72 // Page #100 -------------------------------------------------------------------------- ________________ pralo0-14-86] bairAgyaratiH / - pRSTo'sya hetuM puruSo vipAko nirbandhabaddho'tra tadA''[ca cakSe / jagajjigoSuH svanarAnamAtyaH prAk sparzanAdIn prajighAya pazca / / 73 / / / / kASTA parA sAhasikAgrimANAM durdAntavargasya nidarzanaM ca / .. avAryadhairyaprabhavaH parIkSAsthAnaM dhruvaM te paravaJcakAnAm // 74 // . jagajitaprAyamamIbhiruccastAn sparzanAdInabhibhUya caikaH / / santoSanAmA katicit prasahya muktau nagayA~ manujAnninAya / / 75 / / zrutveti santoSajayAya rAjA pragalbhate'sau parivArayuktaH / parAbhavaM svasya bhaTAH padAtestejo'bhirAmAH katame sahante ? / / 76 // gato mahAmohamahIndranAmno nRpo'tha tAtasya sapAdamUlam / dRSTaH sa tenAsamalambamAnarajastamobhrUyugalAbhirAmaH // 77 // sitAsmitAzmazrudharaH prakamprA'vidyAjarAjIrNazarIrayaSTiH / vizAlatRSNAbhidhavedikAyAM dharmasthitivyatyayaviSTarasthaH // 78 // pRSTaM zarIre kuzalaM natena proktA ca tena prakRtapravRttiH / / jagau mahAmohanRpo'tha yukto mamaiva vRddhasya raNAbhiyogaH // 79 // yazaHpravAhena raNe hi vRddhAH prakSAlitA'zaktikalaGkapaGkAH / / dIptiM parAM yAnti dhanu tastat prasthAnamasthAnamukhaM mamedam // 80 // idaM mahAbhohanRpo'bhidhAya rAgAdiyuktazcalito jayAya / kolAhalo'yaM taditi pratIhi gacchAmyahaM cAgrabale niyuktaH // 81 // labdhvA tataH sparzanamUlazuddhiM samAgato'haM bhavataH samIpam / santoSamAkarNya sadAgamasya sthAne tu varte hRdi saMzayAlaH // 82 // idaM nizamyaiva jagAma bodhaH saha prabhAveNa manISipArcha / vRttAntamAcaSTa yathopanItaM tuSTiM [ca] puSTiM ca yayau tato'sau // 83 // pRSTo'nyadA sparzana eva tena sadAgamenaiva kadarthitastvam / sa prAha vAcaiva sa me'pakArI vyApArya santoSamatIvaduSTam // 84 // athAstazaGko viSayAbhilASabhRtyaM jagadvazcanasAvadhAnam / jAnannasau sparzanamanvatiSThat svArthAya visrambhamanena bAhyam / / 85 // athAnyadA dehamanupravizya bAlasya bADhaM nijayogazaktyA / sa sparzano'vAcyarasAnuviddhAM vAJchAM mRdusparzagatAM vitene // 86 // 1. rucairatrAntare tAnabhibhUya cauraH / santoSa // Page #101 -------------------------------------------------------------------------- ________________ [tRtIyaH sargaH mahopAdhyAyazrIyazovijayagaNiviracitA manISiNastveSa tathA na cakre svabhAvabhedAkalanAd vikAram / dAhAvaho bhasmakavajjanAnAM laulyaM hi doSo na dhRtistu bhoge // 87 // pradarzitA dyaurbhavatA mameti bAlasya vAcA sa dadhau pramodam / manISiNastvasvarasAM nizamya hIgastadAnImupacAravAcam // 88 // nizamya bAlasya tutoSa mAtA vijRmbhitaM sparzanayogazakteH / manISiNaH khedamiyAya kintu mAdhyasthyamAlakSya suzoca noccaiH // 89 // bAlasya ruSTo'tha parasya tuSTo nizamya tat karmavilAsarAjaH / jahAti bAlo'tha kulasya lajAM divAnizaM sparzanabaddharAgaH // 90 // gamyAmagamyAM ca na vetti kAcinnArISu gRddho na bibhetyanIteH / nApekSate caiSa gurUpadezaM svahAsyatAM nAkalayatyazaGkaH // 91 // nivArayiSyannahitaprasaGgaM kRpAparaH sparzanamUlazuddhim / jagau manISI purato'sya tattu gataM luThitvA kila pArzva eva // 12 // dRSTArtharAgI karabho ne vetti rasaM hyadRSTArthakathAsitAyAH / bAleraNAyAsamiti prahAya tUSNIM sthitaH svArthaparo manISI // 93 // athAnyadA karmavilAsarAjasAmAnyarUpI tanayaH sametaH / taM sparzanastau ca samAliliGguleritaH sparzanameSa bheje // 14 // tenApi vismApitamasya ceto jagau manISI punarasya doSam / phalAnubhUteravizaGkyabhAvAd dvayorvilAse sa babhAra zaGkAm // 95 // . ambAM sa papraccha viziSya tattvaM jijJAsamAno'tha jagAda sA'pi / dvayAnurodhAdavirodhabhAjA grAhyastvayeddho'vasare hi pakSaH // 96 // arthadvaye bhedini saMzayAluH kurvIta yaH kAlavilambameva / manorathaH siddhayati tasya nUnaM siddho yathoccaimithunadvayasya / / 97 // tathAhi - RjornRpasya praguNAkhyadevyAH putro'sti mugdhaH smaratulyarUpaH / tasyAsti bhAryA'kuTilAbhidhAnA pulomaputrI ratirUpajaitrI // 98 // mugdho'nyadA nUtanacUtavallIvilAsaramye vipinaM vasante / gataH sabhAryaH kusumoccayAya prAkpuSpapUrtyAgamanaM niyamya // 99 // itazca kAlajJa-vicakSaNAkhyaM samAgataM vyantarayugmamatra / kAlajJaceto'kuTilAM nirIkSya kSubdhaM riMsocchUitaphenamAsIt // 100 // vicakSaNAyA api mugdharUpe magnaM manaH kUpa ivAzmakhaNDam / dvAbhyAM dvayorvaJcanatatparAbhyAM rUpaM parAvRtya mudo'nubhUtAH // 101 // Page #102 -------------------------------------------------------------------------- ________________ pralo0 87-115 ] vairAgyaratiH / gRhAgataM tanmithunadvayaM ca snehAbdhibimbodayavad didIpe / ayaM prasAdo vanadevatAyA iti pratItyarjuravApa toSam // 102 // sarvo'pi harSa praguNAdivargaH kelipriyaH kAlavidapyavApa / / vicintya bhAryA''caraNaM virUpaM tAM hantumaicchat sa ca duSTazIlAm // 103 // punaH sa dadhyau nanu tulyazIlAvAvAM hatAyAM ca mayA'GganAyAm / na syAnnRzaMse'kuTilA pratItirityAzritaH kAlavilambapakSam // 104 // vicakSaNA'pyenamupetya tasthAvubhau manuSyAcaraNe pravRttau / athAnyadA mohalayAbhidhAne vane sametaH pratibodhasUriH // 105 // rAjA gatastatpadavandanAtha zrotuM niviSTo vacanAmRtaM ca / kAlajJamukhyA api taM praNamya tuSTA yathAsthAnamathopaviSTAH // 106 // durantadoSaM viSayAnuSaGge tyAge ca tasyAtizayaM gurUktam / nizamya lIne ghanamohajAle saddarzanaM vyantarayugmamApa // 107 // vinirgatai gatha tadvapu-yAM zyAbhaizca raktairghaTitANuputraiH / pazcAnmukhI strI taralA sthitaikA jvAleva dhUmamalinA kRzAnoH // 108 // viSaya kAlajJa-vicakSaNAbhyAM duHzIlabhAvAnuzayoditAzru / zuddhiH kathaM nau bhaviteti pRSTaH ? prakRSTayogo bhagavAnuvAca // 109 // ayaM hi bhadrau ! bhavatorna doSaH svarUpato nirmalayoH sadaiva / asyAH paraM dUramavasthitAyA nAryA anAryAcaraNe ratAyAH // 110 // pRSTo'tha tAbhyAM bhagavan ! kimAkhyA duSTeyamityAha mahAnubhAvaH / / 'pravartikA doSagaNasya dharmanivarttikeyaM nanu bhogatRSNA // 111 // ... karAlakAlAnalakAlameghasaMmUrcchiteva pralayasya vRttiH / rajastamobhyAmavaguNThiteyaM bhayAya keSAM na vivekabhAjAm ? // 112 // tAvAhaturmuktiraniSTazakterasyAH sakAzAt kathamAvayoH syAt / / jJAnI jagAvanyabhave bhavitrI samyaktvayogAna punarbhave'smin // 113 // AttaM tato darzanameva tAbhyAmatha svaduSTAcaraNapravRttyA / RjurmahIzaH kuTilA ca devI yAnti sma mugdho'kuTilA ca khedam // 114 // atho caturNAmapi vigrahebhyo vinirgataM pANDuraDimbharUpam / . yUyaM mayocaiH parirakSitAni bhayaM na yuSmAkamiti bruvANam // 115 // tadeva cAnvagniriyAya kRSNamanyat tataH kRSNataraM virUpam / 1. 'zIlAvubhau ha // 2. zaH praguNA ca // Page #103 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH mahopAdhyAyazrIyazovijayagaNiviracitA pravardhamAnaM ca nivArya dadhe zuklena taddhastatalaprahArAt // 116 // tadAha siddhAntarahasyavedI na tattvazuddheSu bhavatsu doSaH / / kintu dvitIyaM khalu DimbharUpaM nibandhanaM dUSaNasantatInAm // 117 // ajJAnametad dhanakaSTarUpaM pravartakaM mohaparicchadasya / / na bhogatRSNA'piM tanoti mUlAjJAnaM vinA duSTatarAM pravRttim // 118 // apArasaMsArasamudramadhye gale zileyaM patatAM janAnAm / idaM hi sAkSAnnarakasya kuNDaM channaH zivAdhvanyayamandhakUpaH // 119 // itazca yat kRSNataraM dvitIyaM vinirgataM tat khalu pApanAma / saMsAracakre vasatAM janAnAM saMklezajAlasya tadeva mUlam // 120 // ... zuklena Dimbhena nivAritaM tat pravardhamAnaM punarArjavena / idaM hi zuddhAzayahetubhUtaM pApAnubandhaM prasabhaM nihanti // 121 // brUte yadetat parirakSitAni mayaiva yUyaM tadataH pramANam / ajJAnajaM pApamapohya yasmAnmArgAnusAritvamidaM vidhatte // 122 // .. . anArjavaM duSkRtajanmabhUmirajanmabhUmistu viparyayo'sya / anArjavaM saMyamadhUmaketurvizuddhiheturbhuvamArjavaM tu // 123 // kiM bhogadAvAnalalabdhadAhaiH kiM vA kRtajJAnasudhAvagAhaiH ? / bhAvyaM manuSyairiha yaddhitaM vo bhRzaM bhajadhvaM tadRjusvabhAvAH // 12 // AsthA satAM kA pariNAmatApasaMskAraduHvargahane'tra loke / / samUlamunmUlitaduHkhavalliH sadA sukhI sAdhujanaM vinA kaH ? // 125 // .... idaM nizamyarjumukhAH prabuddhA yayAcire cArudinaM vratAya / tadeva cAdazi munIzvareNa tatraiva dIkSAM jagRhustadA te // 126 // tebhyaH praNeSTe khalu kRSNaDimme zuklaM punastattanuSu praviSTam / taddhanyatAM cAtmaviparyayaM ca dadhyau tadA vyantarayugmamuccaiH // 127 // gurUn munIzca praNipatya tuSTau samyaktvalAbhAdatha dampatI tau / sthAnaM gatau svaM vapuSoH praviSTA tayostadAnImatha bhogatRSNA // 128 // paraM na sA doSavivRddhaye'bhUttacetasordarzanazuddhibhAjoH / pUrvapravRttA'pi kRtauSadhasya rujeva pathyAnnabhujaH zarIre // 129 // athAnyadA tau rahasi sthitau prAg duzcintite kAlavilambapakSam / siddhAntayantau sma mitho'bhilApAd vittaH svanAmnozcaritArthabhAvam // 130 // zitiDimbharUpe zuklaM // 1. Page #104 -------------------------------------------------------------------------- ________________ glo0 156-144] - vairaagyrtiH| sAmAnyarUpA''ha tadaGgajAsau sandigdhapakSadvitaye vilambaH / ekArthasiddhaM prati paryavasyastayoriva stAd bhavato'pi bhadraH // 131 // vAMsi bAlasya manISiNazcA'ntarAntarA'sAvanuvartamAnaH / pramANayan mAtRvaco babhAra pravRddhavelastimitAbdhisAmyam // 132 // mAtA'tha bAlasya vapuHpraviSTA svayogazaktyA sukhakAraNAya / sphuTatridoSaH sa nisargaduSTo babhUva duSTadvayasaGkrameNa // 133 // asau tataH kAmayate kuvindamAtaGganArIrapi muktalajaH / upekSamANena janApavAdaM tyaktaM na tenAtra kimapyakRtyam // 134 // nivArayantaM ca bhiyA'pavAdAn manISiNA vetti sa madhyabuddhim / pratAritaM snehaparaM paraM svaM sAmagryamuvIkSya na mAti citte // 135 // jJAtaM tato madhyamabuddhinApi na kAmate'sminnupadezazaktiH / kRtaprarohAzcitakRSNabhUmiH zilAtale kiM kurute'mbuvRSTiH ? // 136 // gRhNan baliM kiMzukamAMsapezIvikIrNapuSpAlirajAH prajAnAm / / unmAdako bhUta ivopatasthe'nyadA vasantaH pikagItamattaH // 137 // bAlastadA sparzanamAtRyuktaH krIDAparo madhyamabuddhinAmA / lIlAdharaM nAma vanaM jagAma dadarza tatra smaracaityamuccaiH // 138 // trayodazInAmni dine'rthilokairmahAmahe tatra vidhIyamAne / kutUhalI tatra gataH sa caitye dadarza guptaM smaravAsaharmyam // 139 // dvAre'tha saMsthApya vayasyameko madhye praviSTaH sahasaiva bAlaH / / pasparza tatrA'jamRNAlamRdvI prasuptakandarparatiM ca zayyAm // 140 // prasRtvarasparzanamAtRdoSaH suSvApa tatrAtha vihAya bhItim / itazca devI harimardanasya samAgatA manmathakandalIha // 141 // asau sthitaH kASThamivAtha lIno lajjA-bhayAbhyAM praviluptaceSTaH / pasparza bAlaM rati-kAmayugmaM sA'pyarcayantI suvilepanena // 142 // taptAyasi kSipta ivAtha mInastaM sparzamAsAdya sa tApamApa / iyaM ka labhyeti muhuH zuzoca tatraiva niHzvAsatatIrmumoca // 143 / / tadAgato madhyamabuddhirantaH zayyAsukhasparzavazo'pi dadhyau / satAM na gamyA sukhadA'pi zayyA devAzritA rUpavatIva mAtA // 144 // 1. nasya tatrAgatA manmathakandalI drAk // 141 // asau // Page #105 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ tRtIyaH sargaH jagau ca bAlaM nanu devazayyAsvApo na yuktastava mitrarUpa ! / / upekSitaM tasya vaco'pi tena tadvayantaro'tha pracukopa tasmai // 145 // baddhvA kRtaH kaNThagatAsureSa pramocito madhyamabuddhinA'tha / bhRzaM patitvA padayordayoccasvAntena sarvairapi garhito'sau // 146 // zikSA'sahaM karmavilAsarAjastaM durvinItaM paribhAvya ruSTaH / avArayat svaM parivAramevaM viSadrume'sminna hitaM vicintyam // 147 // pRSTo'nyadA madhyamabuddhinA'sau kacinnirAbAdhamidaM vapuste ? / sa prAha bAdhA na zarIrake me citte paraM manmathakandalI yA // 148 // dadhyAvatho madhyamadhIrmano'sya sthAne yadeSA'tizayasya bhUmiH / dvAri sthito'syAH sukhamanvabhUvaM sparzasya yat kApi hi tanna labhyam // 149 / / paraM parastrIgamanaM kulasya kalaGka ityenamavArayat saH / sa prAha nAyurmama tAM vineSTaM maunaM tato madhyamadhIzcakAra / / 150 // gantuM pravRtto'tha sa rAjamArga tamanvagAd madhyamadhIrnizAyAm / ninAya kazcitpuruSo mayUrabandhena baddhvA'tha tamabhrakukSau // 151 // kRSTA'sirucairanu taM dadhAve snehAnvito madhyamadhIrnizAyAm / nAsAdito'sau gatayA nizA'pi dinAni saptAsya tathA vyatIyuH // 152 / / jIrNe'dhakUpe'tha kuzasthale'sau prakSeptumaicchadvirahArditaH svam / nivArya pRSTazca sa nandanena hetuM jagau mitraviyogamatra // 153 // sa prAha tuSTo'smi gRhANa mitraM yamAzu mAMsAsrahutIH pradAtum / . . vidyAdharaH zatruvinAzividyAsiddhayai harizcandranRpasya jahe // 154 // mamAptio'sAvadhunaiva rAjJA tavaiva bhAgyAditi yAhi nItvA / nIto gRhe madhyadhiyA'tha bAlaH krameNa jAto vigatakSatArtiH // 155 // pRSTo'tha duHkhaM tava kITagAsIdityabravIdaSTazate japAnAm / dinAni saptAhutayaH pradattAH pRthak pRthag me rudhireNa pUrNAH // 156 // 'nirIkSya rAjA karuNaM raTantaM dantairdayAmayi zIJcakAra / vidyAbhRtA'vAryata naiSa kalpastenArpitaM me narakasya duHkham // 15 // samAgato'nveSTumudantamasya lokAnuvRttyApi manISinAmA / zuzrAva tanmugdha ivA'nubhUtamavArayat sparzanapApasaGgam // 158 // . 1. mAM prakSya rAjA // Page #106 -------------------------------------------------------------------------- ________________ glo0 145-173] vairaagyrtiH| AdhUya mUrdhAnamathA''ha bAlo mahArthasiddhau ka ivA'ntarAyaH ? / duHkha kiyanme ? yadi tAM labhe'haM prANaiH krayaM sAhati tadvadiSTA // 159 // taM kAladaSTaM paribhAvya haste nItvA yayau madhyadhiyaM mniissii|| jagau ca lohe'tra nivizya mUDha ! kathaM titIrvyasanAmburAzim ! // 160 // sa prAha samyag vihitaM tvayedaM mamAlametena tavAmatena / tAtAdayaH kiM nanu jAnate'do ? jagau manISI jagadeva vetti // 161 // tat kIdRzaM cittamabhUdihArthe tAtasya mAtuzca taveti pRSTaH / jagau manISI mama nirguNe'bhUd bAle'tra mAdhyasthyamabAlabhAvAt // 162 // saGktizyamAnasya dayA tavocairAsthA nijAtmanyapamitrahAnAt / harSo guNADhye bhavajantudhIre tAtasya caikaH paridIrghahAsaH // 163 / / sampadyate yanmayi kopite tad bAlo hyavApeti jaharSa tAtaH / sAmAnyarUpA tu parAbhavaudhe gataH ka putreti zuzoca bADham // 164 // prItA madambA tanayasya nAbhUdapAya ityApa puraM tu harSam / bAlasya duHkhAt karuNAM tvadarterguNAgrahitvaM mayi zAntaduHkhe // 165 // zrutvetyado madhyamabuddhirantarvicArayAmAsa hahA'sya duHkhe / kSAraH kSate vizvajanApavAdo mamA'pyupekSyo'yamato'stu nityam // 166 // sasparzanA'mbA muditA'tha bAlaM protsAhayAmAsa na sAdhukhinnaH / manISivat suSTu na vaJcito'si bhogAnna bhIto'si girA janAnAm // 167 // atha pradoSe gata eva bAlo'vadhIrito madhyamabuddhinA'pi / alakSito rAjagRhe praviSTo dadarza rAjJI tanumaNDanotkAm / / 168 // zayyAM sa zUnyAM sukhamadhyazeta daivAt tadA bhUpatirAjagAma / kadarthayAmAsa kRtAparAdhaM krUrainairaistaM narakAbhaduHkhaiH // 169 // trikAdimArge'tha nRpAjJayA'sau bambhrabhyamANaH kharapRSThaniSThaH / ullambitastuGgataroH zikhAyAM dinAtyaye'gAnagaraM ca lokaH // 170 // daivAt tadAnIM truTitazca pAzaH papAta bhUmyAM ca mumUrcha bAlaH / / labdhvA ca saMjJAM pavanAnnizAyA yAme gate svIyagRhaM jagAma // 171 // vRttAntamAkarNya manAk tamAsIt premNo lavAnmadhyadhiyo viSAdaH / manISivAkyasmaraNapramodAccitte'sya mAdhyasthyamathollalAsa // 172 // athAnyadA svIyavilAsasaMjJe sUrikhane jJAnaratiH sametaH / tRSNAlatAyAH parazurmanISAcakrasya nAbhirnayasindhucandraH // 173 // Page #107 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [tRtIyaH sargaH aurvAnalo lobhamahArNavasya mahauSadhiH krodhabhujaGgamasya / vajraM smayAderanavadyavidyAvatAratIrthaM nikRtidrumAgniH // 174 // atrAntare sparzanavipriyasya manISiNaH karmavilAsarAjaH / icchan pradAtuM kuzalAnubandhaM vyApArayAmAsa bhRzaM tadambAm // 175 // dadhyau ca yadyapyayameti nityaM bhogAnabhiSvaGgasukhaM tathApi / chAyaikadAnAdiva nirjaradro smAd yazastena bahu pradeyam // 176 // adhiSThito'sau nijayogazaktyA mAtrA'tha pitrA vihitaprasAdaH / " sikto'mRteneva gatAGgatApo gantuM pravRtto ruciraM vanaM tat // 177 // AkArayAmAsa sa madhyabuddhiM nRpeNa tasyApi ca saMjJitA'mbA / sA tulyavIryeti vicitrakAryA tanau tadA madhyadhiyaH praviSTAH // 178 // aicchat tataH so'pi ca tatra gantuM bAlo balAmoTikayA pravRttaH / trayo'pi tatropagatA vizAlaM pramodamauliM dadRzurjinaukaH // 179 // jinendrabimbaM praNipatya tatra manISiNA dakSiNabhAganiSThaH / AgAmibhadreNa gururvavande'nurodhato madhyadhiyA'pi tasya // 180 // bAlaH punaH sparzanamAtRyogAt tasthAvanamro'tha mudA samIyuH / subuddhimantrI harimaInazca rAjA ca devI smarakandalI ca // 181 // teSUpaviSTeSu vidheH praNamya dhAM giraM jJAnaratirdideza / tattvAvasAyAhatapramAthimahAviparyAsanayaprabandhAm // 182 // . atrAntare prAha mahImahendraH svAmin ! kimAdeyamihA'sti loke / jegau gurubhUdhava ! dharma eva satAmupAdeyatayA prasiddhaH // 183 // tat kiM na sarve kalayanti dharmamiti bruvANaM nRpamAha sUriH / hite'pi duSTendriyamohitatvAt pravarttate na svarasena lokaH // 184 // unmattamAsAdya bhRzaM prahRSyannudhUlayan bhUtimudArazaktiH / alaGkRto bhogibhirindriyogho nRNAM sphuTaM zaGkara eva bhAti // 185 / / pathapravRttAnapi shaastrpaatthkshaaprhaaraanvdhiiryntH| hRtvA janAnindriyazUkalAzvA nayanti saMsAravanaM durantam // 186 // dhRtvA kilA'greSu karAGgulInAM ye daNDavat kSmAmapi nATayanti / te'pIndriyairnATitamindramukhyA nAtmAnamuddhartumaho ! samarthAH // 187 // 1. sUribhASe'naghadharma // Page #108 -------------------------------------------------------------------------- ________________ pro017-202| - vairaagyrtiH| tasmAnmahArAja ! sudurjayAnAM mantuH samagro'pyayamindriyANAm / / upeyavAJchAviparItavRttinRNAmupAyeSviha yA pravRttiH // 188 // uktveti sAmAnyata eva sUrirmanISibodhAya jagau viziSya / dUre kilA'nyAni jagajjayAya rAjannalaM sparzanamekameva // 189|| idaM hi tIkSNeSurivAGgabhAjAM hRdi pravizyaiva bhinatti marma / vyApyaiva dehaM pravitIrNadAhaM pratyAhRte?rlabhatAM tanoti // 190 // rAjA''ha kiM santi na santi vA tajjaye samarthA jagatIha lokAH ? / gururjagau te viralAstu santi tatrApi hetuM zRNu sAvadhAnaH // 191 // caturvidhAH santi jaghanyamadhyotkRSTAstathotkRSTatamAzca lokAH / atyuttamAstatra hi te nirastaM yeretadAsAdya jinAgamArtham // 192 // gRhe'pi te brahmaratA vilaulyA dIkSAM punarbhAgavatImavApya / bhUsvApa-locAdiviziSTakaSTairnirhRya tanmokSasukhaM labhante // 193 / / AkarNya karNAmRtatulyametad vaco vicAraM vidadhe mniissii| gururjagau sparzanamIdageva bodhaprabhAvo nijagAda yAdag // 194 // nUnaM tadetat puruSacchalena pratAraNAyopanataM janAnAm / cikSepa yazcainamasaGgayantre mahottamo'sau bhavajantureva / / 195 / / ityuktabhAvArtharasajJamagnaH zuzrUSayA vismitamIkSamANaH / manISiNaM madhyamadhaurbabhASe kiM tattvamutprekya subhAvito'si ! // 196 // sa prAha mitrA'yamagUDha eva bhAvazcamatkArakaro na kiM syAt ? / yadarjayaM yacca durantadoSaM tavaiva tat sparzanamitramuktam // 19 // visismiye madhyamabuddhinApi bAlo na kiJcit kalayAzcakAra / dattaikadRSTirmanujezapalyAmAcAryavAkyazrutivismitAyAm // 198 // smitAmbupUre ghanakezapAzadhvAnte ca magnaM stanaparvate'syAH / bhagnaM ca bhinnaM ca kaTAkSabANairmano'sya paryAkulatAM jagAma // 199 / / na brahmaNo brahmavidaH kileyaM smarasya zRGgAravidastu sRSTiH / akSitairmAmiyamIkSamANA'bhivAJchatItyeSa mRSApagarvam // 20 // surirbabhASe kathitaM svarUpamatyuttamAnAM tadathottamAnAm / bravImi yaiH sparzanametadApya mAnuSyakaM zatrutayA'vabuddham // 201 // bodhaprabhAvena ca mUlazuddhiM vidhAya ye'smin cakitA bhavanti / / upekSitAyogyajanAzca mArgAvatAradakSAzca nijAzravAnAm // 202 // Page #109 -------------------------------------------------------------------------- ________________ 37 mahopAdhyAyazrIyazovijayagaNiviracitA [vatIya sargaH sthityai tanostatpriyamAcaranto'pyapAstalobhA bhRzamuttamAste / svasmin manISI zrutamenamarthamayojayad madhyamadhIstu tasmin // 203 // svarUpamuJcairatha madhyamAnAM jagau guruH sparzananoditA ye| muhyanti saMsArasukhe vicitre saMzerate paNDitanoditAzca // 204 // dadhatyalaM bhediniyogi-bhogimatadvaye kAlavilambapakSam / sparzAnukUlA api lokalajjAvazena nAtyantavirUpaceSTAH // 205 // buddhvA'pi vAkyAd viduSAM vizeSamadRSTaduHkhA na tadA''caranti / akIrtibhAjazca jaghanyasaGgAt kurvanti vidvadvacanAnuvRttim // 206 // te madhyamA madhyamabuddhayaH syuritIdamAkarNya sa madhyabuddhiH / svasmin svasaMvedanato yuyoja sarva manISI ca vivicya tasmin // 207 // gururbabhASe'tha jaghanyarUpaM yaiH sparzanaM bandhutayA'vabuddham / kupyanti ye ca priyabhASakAya ye'nAryakAryAd bhuvi na trapante // 208 // duHkhAdakhinnA galigosvabhAvAnmukhaM muhurye viSaye kSipanti / asadgrahagrastadhiyastapasvipratyarthinaste'tra janA jaghanyAH // 209 // manISiNA madhyamabuddhinA ca vinizcitaM vAkyamidaM nizamya / / jaghanyavRttaM sphuTameva bAle vyAkSiptacitto na viveda bAlaH // 210 // athA''ha sUriNitA narendra ! jaghanyabhAjo bahulAsta eva / stokAstadanye sviti naiva sarve dharma sRjantIti hi yuktamuktam // 211 // atrAntare prAha subuddhimantrI zrAddhaH kimeteSu punarnimittam ? / gururjagau mAtRvibheda eva sarvottamastu svavilAsarUpaH // 212 // pratyabravId mantrivaraH kimete sadAsthitA vA parivRttibhAjaH ? / gururjagI karmavilAsaklaptavivRttibhAjo'pi vinA'nyamanye // 213 // manISiNA'cintyata yuktametad mAtuzca tAtasya viz2ambhitaM me / / subuddhinA pRSTamatho mahAtman ! kena syurutkRSTatamA manuSyAH ! // 214 // gururbabhASe na vinA'sti hetuH sarvottamatve nijavIryalAbham / samAdhibhAjaH sa ca bhAgavatyA pravrajyayaiva prathate'nupAdhiH // 215 // dadhyau manISI mama saiva yuktA lAtuM kRtaM zeSaviDambanAbhiH / .. vratAhecchA ca manISiNo'bhUdazakyadhImadhyadhiyo'dhikA ca // 216 // punaH subuddhinijagAda mantrI dharmo na nastAdRzavIryahetuH / gururjagau madhyamavargayogyaH paramparAheturasau prasiddhaH // 21 // .. . Page #110 -------------------------------------------------------------------------- ________________ lo0 203-232] vairaagyrtiH| . klezaughavidhvaMsakarI hi dIkSA gRhe'pi dharmo bhavatAnavAya / zrutvetyado madhyamadhIriyeSa zrAddhasya dharma svabalAnurUpam // 218 // itazca bAlo nihataH smarAstrairabhipriyAM dhAvati bhUbhRtaH sma / tadbhaliluptAkSatayA na dRSTA sabhA'pi saMkalpatamomayena // 219 // ka eSa ? ityAzu nRpeNa dRSTo dRSTyA prakopAruNayA sa bhItaH / smaragvaraH zAntimiyAya labdhaM caitanyamutpannamatIvadainyam / / 220 // naMSTuM pravRttaH zithilAGgasandhibhUmau bhRzaM bhagnagatiH papAta / siMhAzritAdraGkariva pradezAd drAk sparzano'gAd bahirAzrayAcca // 221 // zAnto'tha papraccha guruM mahIzaH keyaM pravRttirbhagavannavAcyA / sa prAha vaiguNyamamuSya naitad bahirgatasyaiva tu pApamUrteH // 222 // mahAtmano'pyeti na sannidhAnAt svakarma zAnti nirupakramaM ca / jine'pi badhnanti na kiM kutIrthyAH siddhendrajAlAdivikalpamAlAm ? // 223 // rAjJA'tha pRSTo'yamataH paraM kiM kariSyatIti sphuTamAha sUriH / . gate jane kollakasanniveze yAtA punaH sparzanayuktagAtraH // 224 // pipAsito drakSyati karmapUragrAmAntike zrAntihatastaTAkam / tatra praviSTaH zvapacAGganAM ca lInAM bhiyA sprakSyati padmakhaNDe // 225 // prasahya tAmeSa riraMsuruccairhataH zvapAkena kathazcidetya / yAsyatyavazyaM narake kuyonIstatazca gantA bhavacakravAle // 226 // athA''ha rAjA bhagavan ! vipAko'zubhAvaleH sparzanapApmanazca / sudAruNo'yaM gururAha bADhaM tataH subuddhiH sukRtI babhASe / / 227 // etau kimasyaiva bhadanta ! zaktau kiM vA pareSAmapi duHkhadAne ? / sa prAha sarvatra gatau kilaitau vyaktAnabhivyaktatayA vicitrau // 228 // atha sphuTaM mantriNamAha bhUpaH pApAvimau nIvRti naH praviSTau / niSpIDanIyau dRDhalohayantre dayA'nayonoM bhavatA vidheyA // 229 // mantrI sa dadhyau nanu vismRtaM taddhisAvidhau yanmama no niyogaH / rAjJo'thavA'sau pratibodhaheturgurobhaviSyatyadhigatya vAcam // 230 // athA''ha sUrividhuzubhrabhUridantadyutidyotitadigvibhAgaH / na lohayantraM tava mAnasAriniSpIDanAya kSitipAla ! zaktam // 231 // vatAticArAn parizodhayanti ye vartayante niravadyavRttyA / parAkramante'lamabhigraheSu na laGghayanti sthitimAtmanInAm // 232 // Page #111 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [tRtIya sargaH na lokamArge praNayanti saGgaM gurUn puraskRtya pathi vrajanti / zrutaM prayatnena vibhAvayanti dravyApadAdAvupayanti dhairyam // 233 // AlocayantyeSyadapAyajAlamajAtayogeSu dRDhaM yatante / cittasya vizrotasikAM tyajanti yogopacArAn parizIlayanti // 234 // paraM pumAMsaM kalayanti citte badhnanti tatraiva dhRti pavitrAm / bahizca vikSeparatiM tyajanti kurvanti tatpratyayatAnamantaH // 235 // bADhaM yatante zuciyogasiddhau dhyAnaM ca zuklaM paripUrayanti / pazyanti dehAdiviviktarUpaM sthiraM labhante paramaM samAdhim // 236 // tairuttamaiH saMyatapuNDarIkaidRDhIkRtaM tattadupAyavidbhiH / yadapramAdAbhidhamantaraGgaM yantraM tadantardviSataH pinaSTi // 237 // anena sUrervacasA'nilena vRddho'tha zuddhAdhyavasAyavahniH / manISiNaH karmavanaM dadAha sa bhAvadIkSA suguroryayAce // 238 // . .. bhUmAnatha prAha mamA'pi yuddhakruddhArisammardanalampaTasya / kSobhAya yA''ditsati tAM mahAtmA dIkSAM mahArAjyavadAzu ko'yam ? // 239 / / sUribhASe'yamatiprasiddhaH zubhAvalIkarmavilAsaputraH / guNairgariSThastava vismRtaH kiM netradvayAsecanakaH zazIva // 240 // ayAcata zrAvakadharmaratnamatrAntare madhyamadhIxpo'pi / ........ yathAsthita lakSaNalastamuktvA dadau tayoniHspRhasArvabhaumaH // 24 // praNamya rAjJA'tha manISidIkSAdAnodyataH sUriridaM yyaace| . anena dIkSA kalitaiva bhAvAd mamA'nujAnantu mano'nurUpam / / 242 // tataH subuddhinijagAda rAjan ! dravyastave joSamupaiti saadhuH|| phalopadezAdanumanyate tu tadatra kArya svayameva yuktam // 243 // . athA'rthayitvA samayapratIkSAM vilambazAlI praNayAd manISI / akAryata snAtramudAracaityabimbasya pUrNena mahotsavena // 244 / / ... yaH snAtrakumbhAdudapAdi tena dharmaH sa pItvA'sya bhavAmburAzim / yazAMsi kumbhodbhavatAbhavAni tatAna kundendusitAni loke // 245 // Aropito'sau jayakuJjare'tha svayaM nRpa'chatradharo'sya jAtaH / zubhazriyA'dhyastatanurjagAma puraM janaudhairabhinUyamAnaH // 246 / / asaGgabhAvAd bubhuje sukhAni rAjJopanItAnyatha rAjaharthei / mumoca mukhyaH kRtinAM guNaudhaiH krIto hi rAjA'sya na bhRtyabhAvam // 247 // Page #112 -------------------------------------------------------------------------- ________________ zlo0 233-262] vairaagyrtiH| sthito'nyadoddizya subuddhimAha nRpaH puraskRtya manISirAjam / manISiNo vRttamavAcyameva madhyo'pi buddheyaSa mamopakArI // 248 // AzvAsitaH saMyamakAtaro'haM jighRkSatA yena gRhasthadharmam / mantrI babhASe tava yuktametat samAnazIla-vyasane hi sakhyam // 249 // .. dadhyau nRpo'haM gaNito nu madhyo mRSA smayo'bhUt puruSottamatve / manISiNaM tAdRgapekSya nAsmi karIva daMSTrogramapekSya siMham // 25 // athA''ha rAjA nanu tAdRze'pi caitye kathaM sA'jani bAlaceSTA / sa prAha citraM puruSAdyapekSya phale vanaM tat svavilAsanAma // 251 / / vidhAsyamAnaM viSayAnuSaGgaM manISiNo mantrivaro'tha matvA / jagAda rAjAnamudArabuddhiH snehastavA'yaM na narendra ! yuktaH // 252 // prazastarAgo'pi parArthabhaGgaprasaGgato'narthakaraH paraM syAt / sacchAyavRkSo'pi kRzAnudagdhaH karoti niHzeSavanasya dAham // 253 / / nRpo babhASe'tha mayA'pi dIkSAM jighRkSatA'yaM vidhRtaH sahaiva / ataH paraM tvadvacasA visRSTaH karttavyamahaM tvadhunA'bhidheyam // 254 // tataH prazastaM dinamAkalamya saptagrahAGke vRSalagnayoge / sthAbhirUDho mahatotsavena nRpeNa nItaH sa guroH samIpam // 255 // rathAdathottIrNamamuM mahIzaH parIkSate sma kSitipaughayuktam / vikArahetAvapi tasya ceto veda sma mRtsnApuTapAkazuddham // 256 // bhRzaM didIpe'sya zarIramantItasya saGgAnmanasastathoccaiH / .... yathA puraHstho dadRze nRpauSaH sUryaprabhAcchAditatArakAbhaH // 257 // vilInamoho'tha nRpastadIyaguNaprakarSe bahumAnabhAvAt / abhyutthitaH saMyamamAzu lAtuM tathaiva devI ca subuddhimantrI // 258 // tAn dIkSayAmAsa guruH saharSAn prasadya sarvAnapi zAstranItyA / dadau ca teSAmanuzAstimuccaiH saMvegavallIvanavAridhArAm // 259 // na bAlavRttaM viduSA vidheyaM manISivRttaM parizIlanIyam / anuSThitAdeva manISivAkyAt syustAdRzA madhyamabuddhayo'pi // 26 // kAryo na saGgaH saha pApamitraistatsaGgato mRtyumavApa bAlaH / sadaiva tatyAgaparo manISI dharma ca saukhyaM ca yazazca lebhe // 261 // guNAvahaH sajjanasaGgamaH syAdanarthahetuH khalasaGgamazca / sphuTaM dvayaM tat khalu madhyabuddhau vimRzya yaccAru tadeva kAryam // 262 // . Page #113 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ tRtIya sargaH / enAM samAkarNya munIndravAcaM buddhAstadAnIM bahavo manuSyAH / kramAd yayau mokSapadaM manISI divaM pare madhyamabuddhayazca // 263 // // sparzanakathAnakaM samAptam // vidura uvAca - imAM samAkarNayataH kathAM me gataM dinaM tena na vaH samIpam / samAgato hyo'bhidadhe mayA'pi zravyA katheyaM khalasaGgahAne // 264 // vaco'vakAzaM viduro'tha jAnan mAmAha duHsaGgaratirna teSu / vaizvAnaro'bhUcakitastadAnIM proktaM mayA sA na mamA'sti kA'pi // 265 / / pravizya karNe'tha sa mAM babhASe vaizvAnaro'pyasti khalasvabhAvaH / parIkSaNIyastadasau viziSya mA bhUdito'narthaparampareti // 266 // tairdUyamAno vacanaistadAnIM vaizvAnareNa sphuTamIkSito'ham / tatsaMjJayA krUramanaHpraNItAM bhuktvA guTauM bhUtavadutthito drAk / / 267 // . karAlavaktreNa mayA kapolabhetrI capeTA vidurasya dattA / pravRddhatApaH phalakaM gRhItvA punaH prahattuM ca samudyato'ham // 268 // tatazca naMSTvA sa gataH prakamprastAtasya pAca kathitA pravRttiH / vaizvAnaratyAgavidhAvayogyaM tataH sa mAM cetasi nizcikAya // 269 // itazca sampUrNakalAvilAsaH sthito gRhe'haM sukhasindhumagnaH / / ramyaH kalApena zikhIva nArInetrotsavA) navayauvanena // 270 // itazcA'kANDa eva drAgutthito rAjamandire / kolAhalastato hetorahaM jAtaH sasambhramaH // 271 // dhavalAkhyastadAyAto mAM balAdhikRto jgau| devaH samAdizatyevamAgantavyaM tvayA javAt // 272 / / tAtA'pamAnAdAyAtaH kuzAvartapurezituH / rAjJaH kanakacUDasya sutaH kanakazekharaH // 273 / / taM bandhuM te'bhigacchAmi vilambastava mA ca bhUt / iti zrutvA drutaM gatvA milito'haM piturbale // 274 // pRSTo mayA'tha dhavalaH kathaM kanakazekharaH / asmAkaM bandhuratha sa prAha komalayA girA // 275 // bhrAtA kanakacUDaH syAnnandAyAH sundraakRtiH| tena mAtulasUnuste bhrAtA'yaM bhrAtRvatsala ! // 276 // AnIto'tha pramodena pitrA kanakazekharaH / prAsAdastasya dattazca madIyabhavanAntike // 277|| savizrambho'jani snehastasya tatra mayA saha / tAtApamAnavRttAntastasya pRSTo mayA'nyadA // 278 // . sa prAha mitravRndena yuktaH keliparo'nyadA / zamAvahaM vanaM prAptastatrAdrAkSaM munIzvaram // 279 // praNamya caraNau tasya pRSTho dharma mahAzayaH / sa sAdhudharmamAkhyAya zrAddhadharmamacIkathat // 280 // tadA mayA muneH pArzve vayasyaiH saha harSataH / samyaktvamUlo jagRhe zrAddhadharmasuradrumaH // 281 // gataH sa muniranyatra dharma pAlayato'tha me / zrAddhasaMsargato jAtA vyutpattirjinazAsane // 282 // Page #114 -------------------------------------------------------------------------- ________________ lo0 263-311] vairaagyrtiH| anyadA punarAyAtaH sa sAdhurvandito mayA / pRSTazcedaM mahAbhAga ! kiM sAraM jinazAsane ? // 28 // munirAha dayA dhyAnaM rAgAdInAM ca nigrahaH / sAdharmikAnurAgazca sArametajinAgame // 284 // mayA'jJAyi dayA ka syAd mahArambhasya mAdRzaH ? / sthiracittatayA sAdhyo dhyAnayogo'pi durlabhaH // 285 // viSayAmiSagRddhasya katyo rAgAdinigrahaH ? / sAdharmikAnurAgastu kartavyo me'vaziSyate // 286 // iti dhyAtvA muneH pArzva gRhIto'yamabhigrahaH / gRhe gatvA vinayinA tAtAnujJA ca yAcitA // 287 // saGgAnmama pitA'pyAsId bhadrako jinazAsane / svAbhipretaM kuruSveti niHzaGka so'nvamanyata // 288 // tataH prabhRti sarvo'pi bandhutvena mayekSitaH / kula-jAtyAdihIno'pi namaskAradharo'pi yaH // 289 // jainanAmabhRto deze kRtAzcAkaradA mayA / vihitA ca vizeSeNa saparyA navadharmaNAm // 290 // tadA projjRmbhitaM jainaiH sUryodaya ivAmbujaiH / amAtyo durmukho dveSaM yayau kauzikavat param // 291 // tato rahasi tAtasya proktaM tena durAtmanA / lokaH sarvaH kumAreNa rAjannucchRGkhalIkRtaH // 292 / / kumArasya prasAdArthI bhUyAn jaino jano'jani / karahIne jane caivamAjJA vAGmAtrameva te // 293 / / alaukikaM kumArasya vRttametanna sundaram / anItikavacasyAGge pravizanti dviSaccharAH // 29 // pitA provAca yadyevaM tvayA sarva nivedyatAm / svayameva kumArAya nAhaM taM bhASituM kSamaH // 295 // so'tha mAM prAha duSTAtmA rAjA lokopari sthitaH / pratApI bhAnuvallokavazo'dhastAcca dhUlivat // 296 // lokAnniraGkuzIkRtya rAjadharmavyatikramAt / nAlIkadharmavAtsalyaM yuktaM te nItigAminaH // 297 // mayA proktamidaM yuktaM yadi duSTe mamAgrahaH / nItivyatikramaH ko vA pUjayA guNazAlinAm ? // 298 // athA'sau madabhiprAyaM labdhvA'lIkamabhASata / sAdhu dharme sthiro'si tvaM parIkSeyaM mayA kRtA // 299 // nirgato'sau madabhyarNAt cintitaM ca mayA hRdi / na jJAyate mahAduSTaH pApo'yaM kiM kariSyati ? // 30 // prayuktazcaturo nAma dArakaH praNidhirmayA / tatsvarUpaM parijJAya mama tena niveditam // 301 // AhUyA'sauM mahAzrAddhAn rahasyevamabhASata / pracchanno me karo deyo bhavadbhiH sukhamicchubhiH // 302 // tAtenA'pi ca tad jJAtaM kRtA gajanimIlikA / zrutvedaM praNidherbuddhidhRtA'pakramaNe mayA // 303 // yadi tAtAnabhipretamakariSyadayaM kudhIH / tadA'dAsyaM phalaM tasya pitA tu duratikramaH // 304 // kasyApyakathayitvedaM gUDhamAlocya cetasA / sahAptamitravRndena tUrNamatra samAgataH // 305 // ityuktvA virate tatra mayoktaM sAdhvanuSThitam / yukto na mAninAM vAso mAnamlAnikaraiH saha // 306 // tamasAmudayaM dRSTvA sUryaH kAlaM pratIkSate / gagane tAvadevAste yAvanna svodayakSatiH // 307 // itthaM mavacasA tuSTaH sthitaH kanakazekharaH / dazarAtraM vyatIyAya mithaH premarasAlasam // 308 // samIpaM samamAhUtau tAtasyAvAM gatAvatha / mantriNastatra cAyAtA natAH kanakazekharam // 309 // tAtastaM prAha bhadra ! tvapitRbhyAM prahitA ime / prAptaH sadyo mahAduHkhaM tvadviyogAt pitA tava // 310 / / jJAtvA'tha caturadvArA sakAraNamepakramam / jayasthale ca sambhAvya sthiti tatra mudaM dadhau // 311 // 1. vinirgamama // Page #115 -------------------------------------------------------------------------- ________________ 40 mahopAdhyAyazrIyazovijagaNiviracitA [tRtIyaH sargaH ayamevAsya pApAtmA jAto'narthasya-kAraNam / iti nirvAsito dezAd durmukho vaMzasaMyutaH // 312 // itazca tatraiva dine dUtaH prAha samAgataH / asti rAjA vizAlAyAM nandanaH zatrugotrabhit // 313 // ubhe tasya mahAdevyo puNyalAvaNyabhAjane / ekA prabhAvatI nAma parA padmAvatI tathA // 314 // tayoH putryo ca vimalAnanA ratnavatI kramAt / itazca zAsti kanakapuraM rAjA prabhAkaraH // 315 / / sa ca bhrAtA prabhAvatyAstasya bandhumatI priyA / tayovibhAkaraH putraH saJjAtaH puNyapezalaH // 316 // prabhAkara-prabhAvatyoH saGketo'yamabhUt purA / deyau kilAvayoranyatamaputrI-sutau mithaH // 317 // vibhAkarasya vimalAnanA dattaiva tena sA / anyadA zrutavatyuccairguNAn kAnakazekharAn // 318 // AkRSTA tadguNaireSA guNAtItaM jagattrayam / dhyAyantI yoginIvAsthAt tyaktaniHzeSakotukA // 319 // sadA sannihitatvena ratnavatyA tadAzayaH / labdho nyavedi tAtAya tenA'pIdaM vicAritam // 320 // dattA vibhAkarAyaiva tathApyasyA dRDhAgrahe / apUrNe jIvitaM na syAditi kurve svayaMvarAm // 321 // . . tataH saparivAraiva prahitA vimalAnanA / ratnavatyA'pi vijJaptaM snehalA'syAmahaM pitaH ! // 322 // sApatnyaM snehanAzAyetyetadiSTasuhRtpriyA / bhaviSyAmyanujAnIhi tanmAM gantuM sahAnayA // 323 // tataH prasthApitA pitrA snehAt sA'pi tayA saha / ubhe te bahirudyAne sthite staH prahito'smyaham // 324 // tatavAcA kanakacUDo harSa-viSAdabhAk / sampreSya sUrasenaM drAk kanyAvAsamadApayat / / 325 / / dadhyo mahotsavo'pyeSa kumAravirahAnale / sarpiHkSepasamo jAta ityetAn prAhiNodiha / / 326 // vyajijJapannidaM hyete preSyaH kanakazekharaH / ratnavatyA varo yogyastathA'yaM nandivardhanaH // 327 // bhadrau ! yadyapi varte'haM yuSmadvirahakAtaraH / mahAprayojanaM matvA tathApIdaM nigadyate // 328 // , yAtAM tUrNaM kuzAvarta rAjJo janayataM mudam / mitho'viyogabuddhyA tadAvAbhyAM svIkRtaM vacaH // 329 // dattvA tAtena sainyaughamAvAM prasthApitau tdaa| mayA sahA''gatau vaizvAnara-puNyodayAvapi // 330 // dattaM prayANakaM mArgo lavitazca kiyaanpi| bADhaM pragayinaM kartumaicchad vaizvAnaro'tha mAm // 331 // varttate puramitazca kutazcit piNDitaiH kRtamavadyasamUhaiH / raudracittamanabhISTatatInAM janmabhUnarakavartmavizAlam // 332 // santi tatra bhuvanatrayatApaprApaNaikarasikAH khalu lokaaH| jvAla jAlajaTitajvalanAmA ye paraM svamupadAhya dahanti // 333 // tatra zatruranavadyamatInAM caurasaGgrahaparo htniitiH| cetasA'tiviSamaH smaya-nidrApUrNito durabhisandhinarendraH // 334 // tatpratApadahanasya na tApaM ke'pi soDhumiha santi smrthaaH| nonmighatyakhiladehabhRtAM yadbhUmapuJjabhRtamIkSaNayugmam // 335 // pApakarmakuzalA parapIDAjJAnazUnyahRdayA patibhaktA / tasya niSkaruNatA'bhidhadevI pUtanAkRtirapUtatamA'sti // 336 // sA nitAntamalinA'pi hi patyurdurddhiyo bahumateti na citram / zarvarI rucikarI na himAMzordhvAntabhUH kimu kalaGkadharasya // 337 // tatsutA'sti vikaTasphuTarUpA kAlakUTapuTasaGghaTiteva / tatpurasya ca pituzca jananyA vRddhikRt svajananAdapi hiMsA // 338 // 1. durmukhaH kulasaMyutaH // Page #116 -------------------------------------------------------------------------- ________________ zlo0 312-366 ] vairaagyrtiH| nAmamAtrakalanAdapi tasyAstrAsameti janatA ghanatApA / syAcca dikSu nihitAturanetrastAmudIkSya bhuvi ko na vivikSuH / // 339|| tAdRzI na bhujagendraphaNAlI nAntarAtrirapi no yamajihvA / nApi caNDapavanakSubhitocairbhISaNA pralayavAridhivelA // 340 // rakSato'tha puratAmasacittaM dveSasindhurapatermama dhaatrii| garbhiNI nijapurAt samupetA vallabheha nRpamohasutasya // 341 // sA sthitA pramuditA'tra kiyantaM kAlamatra nRpatipratibaddhA / dveSasindhurapatipratibaddho yat sadA durbhisndhirbhinnH||342|| AjagAma nRgatau samupetaM mAmasau samadhigamya tato'pi / snehalA nijasutAya ca sarva vahnaye svajanavargamavAdIt // 343 // labdhatadvayatikarasya ca tasya prollalAsa mnso'bhiniveshH| dApayAmi yaduta drutamasmai kanyakAM durabhisandhinRpeNa // 344 // mAmathaiSa gamanArthamavAdIt tatra bAhyaparivAravimuktam / tadgirAhamapi tatra gatastAmAgatazca pariNIya bale sve // 345|| atha gacchannahaM hiMsA-vaizvAnarayutaH pathi / dIpto daMSTrAmahAphAlakarAla iva kesarI // 346 // atha vaizvAnaraH prAha kRtakRtyo'smyahaM sakhe ! / kIrtiprAsAdamArUDho yogyAM yogyena yojayan // 347 / / kartavyo'syAH prasAdAya sAgasAM cApyanAgasAm / vadhastvayA'vimRzyaiva mama vAkyAnuyAyinA // 378 // matto'pyabhyadhikaM tejaH prasanneyaM pradAsyati / yasya brahmANDabhANDe'pi drutirbhavati tApataH // 349 / / tatheti pratipadyA'tha gacchatA mayakA pathi / hariNAdyA hatA hanta vanyA jIvAH sahasrazaH // 350 // tataH sAMskArikaM tejo hiMsayA me prsnnyaa| dattaM vaizvAnare vAkye pratyayazcAbhavanmahAn // 351 // itthaM kanakacUDasya dezAbhyaNe vayaM gatAH / tatra caiko'sti viSamakUTo nAma mahAgiriH // 352 / / tasmin kanakacUDasya maNDalopadrave ratAH / ambarISAbhidhAH santi luNTAkAH kuTilAzayAH // 353 // pUrva kanakacUDena bahuzaste kadarthitAH / taivartma ruddhameSyantaM jJAtvA kanakazekharam // 354 // pratyAsanne bale'smAkaM te caurA drAgupasthitAH / vyAlA iva mahAmantrakuNDalIkRtamaNDale // 355 / / lagne yuddhe ripubhyo'smatsainikA dudruvustataH / vyAlebhyo mantravidhyarthaskhalitA mAntrikA iva // 356 // prasapiNyA'tha luNTAkasenayA mlAnatAM yayau / chAyayeva zazI rAhoH sadyaH kanakazekharaH // 357|| atrAntare ca pravarasenazcaraTanAyakaH / mAmabhyApatito meghamunnataM zarabho yathA // 358 // saMjJito'haM tadA vaizvAnareNAyodhanodyataH / krUracittaguTImekAM bhuktvA jAto'titApavAn // 359 // saMrambho bhISaNaH so'bhUd dvayovRddhaM prakurvatoH / kSaNamutkSiptakarayorvanyayopiyoriva // 360 // AttadaivavarasyApi caraTezasya neSavaH / bAdhAkRto mamAbhUvan puNyodayasuvarmaNaH // 361 // athA'sau caraTAdhIzo hatAstrazchinnakArmukaH / apAmburiva pAthodo vizIrNo vidyadujjhitaH // 362 / / - syandanAdavatIryA'sau karavAlaM kare dadhat / reje samApatannaderudaMSTra iva kesarI // 363 // hiMsAvaizvAnarogreNa bANenAsya mayA ziraH / vajreNeva gireH zRGgaM vajriNA chinnamaJjasA // 364 // sphuTitaiva tadA zuktiH zaktiH sA parimoSiNAm / tanmuktAlirivAmatyaiH puSpavRSTiH kRtA mayi // 365 // tadetat sakalaM hiMsA-vaizvAnarabalaM mayA / bhAvitaM na tu yat tathyaM puNyodayavijambhitam // 366 // 1. pAthodo na reje vi // Page #117 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyaMzovijayagaNiviracitA tRtIyaH sargaH tato labdhajayAH prAptAH kuzAvartapure vayam / tuSTaH kanakacUDo'tha vihitazcotsavo mahAn // 367 // ." upayeme'tha kanakazekharo vimalAnanAm / mayA ratnavatI pANau gRhItA premanirbharam // 368 // gate te kautukAkSipte vyatIte'tha dinatraye / cUtacUcukamudyAna krIDituM naH kilA''jJayA // 369 // hRte te kenacit tatra jAtaH kolAhalo mahAn / gataM tadanumArgeNa sajjamasmabalaM tataH // 370 // prAptA paracamUH khinnA sotsAhena balena naH / kariNIva karIndreNa zyeneneva kapotikA // 371 // zrutvA vibhAkaraM tatra tattaskaramavAdayam / puruSo bhava yuddhAya re pApiSTha ! ka gacchasi ? // 372 / / pravAhA iva gaGgAyAstrayastadbalanAyakAH / tato vavalire'smAkaM sammukhaM yoddhumicchataH // 373 / / ahaM kanakacUDazca tathA kanakazekharaH / trayo'pyagnivaduddIptAstrInamUn hantumudyatAH // 374 // itazca nandanovIzadUto'bhyarNe sthito mayA / pRSTo vikaTa ! jAnIghe ka ete nAyakAstrayaH // 375|| sa prAha vAmapAdhai yaH senAyAH sa kaliGgarAT / rAjA samarasenAkhyo vibhAkarapituH patiH // 376 // Aste tvatsammukhaH so'yaM yazca madhyamasainyagaH / prAptaH kanakacUDaM tanmAtulo baGgarATa drumaH // 377 // svAmI dakSigasainye yaH so'yaM sAkSAd vibhAkaraH / adUra eva kupitaH prAptaH kanakazekharam // 378 // vadatyeveti vikaTe lagnaM yuddhaM sudAruNam / vRSTibhiH zaradhArANAM channaM mArtaNDamaNDalam // 379 // yuddhakruddhabhaTacchinakumbhikumbhasthalodgataiH / asadbhAvaH khapuSpANAmapAstastatra mauktikaiH // 380 // bANavRSTayA bhaTacchinnamAtaGgAsrapravAhataH / khaDgavidyudvilAsaizca prAvRTkAlastadA'jani // 381 // . bhagnamasmabalaM sarva lagne yuddhe'tha tAdRze / tarkapATha iva svAntamavyutpannasya karkaze // 382 / / parAGmukhaM na calitA nAyakAstu trayo vayam / abhyAgatAH pare'pyasmAMtrayIvida ivA'rhatAn // 383 // bhuktvA'tha bhAsvarAGgena krUracittAbhidhAM guTIm / mayA sAkSepamAhUto yoDhuM samarasenarAT // 384 // varSannastrANi so'pyAgAt pralayAmbhodasodaraH / puNyodayaprabhAvAt tu mayi prabhavati sma na // 385 // hiMsA-vaizvAnarogreNa mayA zaktyA hato'tha saH / nirnAyakaM balaM tasya kAkanAzaM palAyitam // 386 / / yudhyan kanakacUDena mayA'thA'bhihito drumaH / chinnaH samarasenAdistava cchede na me zramaH // 387|| ityAkSipto'tivegena sa mAmabhyApatad drumaH / nizitenArdhacandreNa vidyudaNDena pAtitaH // 388 // patite'tha drume tasya sainikAH zakunA iva / svasthAnabhaGgazokArtAH proDDInA prasaradrutAH // 389 / / vibhAkaro'tha kanakazekhareNa raNodyataH / chinnAstrastaduparyastrANyAgneyAdInyamUmucat // 390 // tAnyavArayadApyAthaiH pratizastrairasAvapi / kRpANaM syandanAd bibhradathottIrNo vibhAkaraH // 391 // rathasthasya na me yuddhaM bhUmisthena sahocitam / darIsthasyeva siMhasya dadhyau kanakazekharaH // 392 // so'pi bhUmAviti dhyAtvA sthitaH khaDgalatAsakhaH / cakrAte karaNanyAsaM nRtyantAviva tAvubhau / / 393 // utkSiptakhaDgAvanyo'nyaM valgantau tau virejatuH / kalpAntapavanakSubdhAvudvelAviva vAridhI // 394 // 1. so'yaM madhye sainyasya yaH sa ca / prA, so'yaM madhyasainyAdhipastvayam / praa| pAThAntaradvayametad pranthakRllikhitameva jJeyam // Page #118 -------------------------------------------------------------------------- ________________ pralo0 367-423] vairAgyaratiH / apAtayat samAhatya tataH kanakazekharaH / vibhAkaraM gato mUrchA sa nidrAM zramajAmiva // 395 / / AzvAsito'tha kanakazekhareNa vibhAkaraH / vAyudAnAdinA svIyakIyA'yurvRddhihetunA // 396 // uktazca sAdhu pRthvIza ! na tyaktaM pauruSaM tvayA / pUrvapUruSasiMhAnAM vaMze cAropito dhvajaH // 397 // na svIkRtaM tvayA dainyaM manatA yuddhasAgaram / utthAya punarapyuccaistadbhavAn yodbhumarhati // 398 // tato vibhAkaraH prAha yuddhenA'lamataH param / jito'smi caritenA'pi nA'sinA kevalaM tvayA // 399 / / tato nivezayAmAsa rathe kanakazekharaH / taM samAhlAdayAmAsa bandhuvet komalakramaiH // 40 // samAnIyA'tha vimalAnanAM ratnavatIM tathA / jitvA kanakacUDo'rIn praviveza puraM nijam / / 401 // tadA ca pathi lokAnAM samullApaH zruto mayA / jagatyapratimallo'yaM pratApI nandivardhanaH // 402 / / drumaM samarasenaM ca yo jigAyaikahelayA / tasya dhairya ca vIrya ca ko vA varNayituM kSamaH ? // 403 // etena sAhasADhayena zlAdhyaM nagaramapyadaH / bhAnuneva nabhobhAgaH sphuratkiraNarAjinA // 404 // asya kalyANayogasya hetU jJAtau mayA tataH / hiMsA-vaizvAnarau krUrau zAntaH puNyodayastu nH||405|| rathastho haTTamArgega gacchan ratnavatIyutaH / prApto rAjakulAbhyarNamitazcAhaM kRtAdbhutaH // 406 // athA'sti duhitA sumanAthasya jayavarmagaH / devI kanakacUDasya nAmnA malayamaJjarI // 407 // krIDanmanmathatAmrAkSalAvaNyadrumamaJjarI / asti tasyAH sutA dhanyA kanyA kanakamaJjarI // 408 // sA prekSate sma gacchantaM mAM vAtAyatanasthitA / jaghAna manmathavyAdho mRgImiva tadaiva tAm // 409 // mamA'pi lIlayA dRSTistatra vAtAyane gatA / IkSitA'pi madaM cakre tataH sA madirekSaNA / / 410 // pazyantI mama dRSTiM sA prApa gADhaM smarajvaram / sisveda ca cakampe ca sammamoha ca tadvazA // 411 // AvayodRSTisaMyogAd vyaktacihnAdalakSayat / tetaliH sArathirbhAvaM kandarpadrumadohadam // 412 // dathyau cAyamasau yogo rati-manmathayoriva / yukto'vAcyaH paramiti smitvA rathamacAlayat // 413 / / dRSTiH kathaJcidAkRSTA tato lajjAguNAd myaa| tasyAM manastu lAvaNyadIrghikAyAM mamajja me // 414 // atha prApto nijAvAsaM kiyA cake dinocitA / nizAyAM tadvikalpaudhaiH zUnyacitta ivA'bhavam / / 415 // tadadvaitopaniSadaH smaro mAM yadapIpaThat / vinA tadAzAM tenAzAH sarvAH zUnyA mayekSitAH // 416 // lAvaNyAmRtapUrNAyAM tasyAM magne mamekSaNe / aho ! tatyajaturnaiva smaratapte api zrutim // 417|| sA manmanorathArUDhA zrAntazcitraM tathApyaham / gato'pi tanmayIbhAvaM niHzvAsAnamucaM bahUn // 418 // tadgaucaraivikalpaudhairdUropahRtacetasaH / koTiyAmeva vitatA triyAmA sA mamAbhavat // 419 // tathA'haM tApitaH zayyAgatastadvirahAgninA / nidrayA'pi yathA tyaktastApasaGkramabhItayA // 420 // udite'rke gate'pyarddhaprahare zUnyamAnasaH / sthitastetalinA dRSTaH praNAmAyAbhyupeyuSA // 421 // maiktiprahena tenA'tha pRSTaM me duHkhakAraNam / saGgopyaiva mayA prokto vRtAnto'tha tadaprataH // 422 / / haTTamArgamatikramya yadA''nItastvayA rathaH / dhRto rAjakUlAbhyarNe tato jAtamidaM mama // 423 // 1. vat snigdhayA giraa||400|| // 2. duHkhasya kAraNaM pRSTaM bhaktiprahena tena me / saGgo // Page #119 -------------------------------------------------------------------------- ________________ 44 mahopAdhyAyazrIyazovijayagaNiviracitA [tRtIyaH sargaH sarvAGgANi vilIyante manastApaH pravardhate / na rocante janollApAH zUnyAyante dizo'khilAH // 424 // zrutvedaM tetaliH prAha cakSurdoSo'tra kAraNam / kariSyAmyauSadhaM cAsya narazArdUla ! mA zucaH // 425 // jJAtvA tamatha bhAvajJaM mayoktaM suSTu dRSTavAn / bhavAnnidAnamadhunA bheSajaM vaktumarhati // 426 // sa prAha lavaNottAraH kAryatAM badhyatAM kare / auSadhI jApyatAM mantro yathA doSo vinazyati // 427 // yadyevamapi doSasya vinAzo na bhaviSyati / bADhaM nirbhartsayiSyAmi cakSurdoSakarI tadA // 428 // tataH smitvA mayA proktaM kRtaM hAsena tetale ! / maduHkhavigamopAyaM nizcitaM kathayAdhunA // 429 // sa prAha parihAso'yaM vihitaH khedshaantye| mamArdhapraharo lagnastavaivArthaM prakurvataH // 430 // Aste malayamaJjaryA manovisrambhabhAjanam / pragalbhA matparicitA vRddhavezyA kapichalA // 431 // gRhe pravizya zayanAt prAgevottiSThato mama / vayasya ! rakSa rakSeti prakAmaM pUccakAra sA // 432 // sasambhramaM mayA proktaM kuto bhIste kapiJjale ! / sA prAha mitra ! kandarpAd darpAd dalayato jagat // 433 // azraddhAya vacastacca mayopahasitaM tadA / kuGkamApiGgapalitacitAjvAlAlibhAsuram // 434 // . . . . bhISmaM shbdaaymaanaa'sthipnyjrorushivaaryaiH| ullambitazabAkAralalitastanamaNDalam // 435 // mahAsmazAnatulyaM te vapurvIkSya palAyate / nitAntaM kAtaraH kAmaH kutastava tato bhayam ! // 436 // sA jagau me tvayA bhAvo durvidagdha ! na lakSitaH / svAminyAstanayA me'sti kanyA kanakamaJjarI // 437 // nirdayaM sA ca kAmena varAkI piiddyte'dhunaa| yA bhIstasyAstataH saiva mayyAropya niveditA // 438 // mayoktaM kiMnimitto'sau tasyAH sa mdnjvrH?| sA prAha tasyA jAto'sau nandivardhanadarzanAt // 439 // sudhAmagneva dRSTA'sau pazyantI nandivardhanam / tasmin dRSTipathAtIte viSamagneva dRzyate // 440 // jJAtvA malayamaJjaryA tAmakasmAd vyathAturAm / upacArAH kRtAH zItAstAlavRntAnilAdibhiH / / 441 // gato'staM taraNistAvaduditaH zarvarIpatiH / prathitA paJcabANAstrarajorAjIva candrikA // 442 // zAyitA sA tadA harthe candracandanazItale / kRtAyAM mRduzayyAyAM pravAlanalinIdalaiH // 443 // na ca tasyA gatastApaH pratyutAbhyudayAd vidhoH / khAdirAGgArasaMsargAdiva prAvardhatA'dhikam // 444 // pravRddhatApAM tAM dRSTvA jagau malayamaJjarI / dIrgha niHzvasya putryA me bhavitA kimataH param ? // 445 // rAjamArge zrutaH zabdastadA'kasmAt samutthitaH / velA vilambate kAcit siddhameva prayojanam // 446 / / buddhaH svAmini ! zabdArtho mayoktaM hRSTayA tadA / spandate vAmanetraM me siddhameva prayojanam // 447 // atrAntare ca bhaginI jyeSThA'syA maNimaJjarI / niSaNNA hahmAruhya sA'smatpAdyaM pramodabhAk // 448 // mayoktA sA ca vatse ! tvaM kaThorA dRSado'pyasi / dRzyate saviSAdAsu yadasmAsu pramodabhAg // 449 / / sA prAha kiM karomyeSa harSaheturmamAcalaH / etadviSAdahastena naiva gopayituM kSamaH // 450 // ka eSa ? ityabhihite sA jagAvavunA hyayam / tAtAbhyaNe gatA tena nijotsaGge nivezitA // 451 // tadA ca piturabhyarNe sthitaH kanakazekharaH / sudhAmadhurayA vAcA pitA taM pratyabhASata // 452 // drumaH samarasenazca nihato yena lIlayA / atiduSpratikAro'yaM mahAtmA nandivardhanaH // 453 / / Page #120 -------------------------------------------------------------------------- ________________ pralo0 424-483 ) vairaagyrtiH| tanaye mama vartate jIvitAdapi vallabhe / jyeSThabhrAtre'sya dattaiva tatreyaM maNimaJjarI // 454 // dIyatAmadhunA ceyamasmai knkmnyjrii| cArumantritamityAha sphuTaM kanakazekharaH / / 455 / / siddhAntitamidaM zrutvA tatazcAhamihAgatA / sulaliSyAvahe sAdhU bhaginyAviti me mudaH // 456 // tadA malayamaJjaryA proktaM pazya kapiJjale ! / sphuTaM nimittasaMvAdaM mayoktaM vAgiyaM surI // 457 / / dhairyamApAditA kiJcit tataH kanakamaJjarI / patibhaktakathAlApai rajanI cAtivAhitA // 458 // asyAH smarakRtastApo na cAdyA'pyupazAmyati / kumAradarzanaM zakyo vinA zAmayituM ca na // 459 // ato vijJapayAmi tvAM kumArasyA'tivallabham / trAyasva tAM kumArasya darzanena praseduSaH // 460 // mayoktaM nanu yadyevaM tadA vijJapayAmyaham / sthAtavyaM bhavatIbhyAM tad rati-manmathakAnane // 461 // vadatastetaleritthaM hAro vakSasi ropitaH / mahatA paritoSeNa pratipattiH kRtocitA // 462 // . tetalipreritastUrNaM tato'haM tadvanaM gataH / bhramatA'pi na dRSTA ca nAnAsthAneSu tatra sA // 463 // atrAntare latAku) zrutaH sannU puradhvaniH / gahanaM tetale: pArzadapasRtya tadIkSitam // 464 // pratItametad yuSmAkaM zRNvantu vanadevatA / atra tetalinA tasyA''nayanaM pratyapadyata // 465 // pratArya tetaliryAto na cAso dRzyate janaH / anveSayAmi tamiti gatA dhUrtA kapiJjalA // 466 // tadalaM jIvitavyena prasAdAd vaH sa eva tu / bhartA janmAntare bhUyAdityuktvA tatra duHkhitA // 467 // tamAlataruzAkhAyAM bavA pAze zirodharAm / moktuM zarIramudhuktA dRSTA kanakamaJjarI // 468 // prAptastadA'tivego'haM mA sAhasamiti bruvan / dhRtA sA pAzakaM chittvA zItairAzvAsitA'nilaiH / / 469 // uktaM ca devi ! kimidamArabdhamasamaJjasam ? / viSAdo yujyate neyAn svAdhIne mayi kiGkare // 470 // maddarzanena jAtA'sAvanekarasanirbharA / vilikhantI bhuvaM tasthau vilasaddazanadyutiH // 471 // krItaH sadbhAvamUlyena dAso'haM tava vallabhe ! / kaThoro nAsmyahaM vedhAH kaThorastu vilambakRt // 472 / / idaM mama vacaH zrutvA sudhAsikteva sA'bhavat / itazca tetaliM prAptA paryaTantI kapiJjalA // 473 // sA'bravIt ka kumAro'sti tenoktaM gahane puraH / AvayomithunaM tAbhyAM calitAbhyAmavekSitam // 474 // jAtastayormahAn harSo yogyayoganirIkSaNAt / yaugandharastadA''yAtaH kanyA'ntaHpurakaJcukI // 475|| tenoktamAhvayatyenAM pitA kanakamaJjarIm / apaTvaGgI zrutA rAtrAvityasyAH sukhamicchati // 476 // prasthitA sA'tha kanakamaJjarI sakapiJjalA / punaH punaH smarannetAmahaM svabhavanaM gataH // 477 // aparAhne samAyAtA jagau kadalikA dinam / vivAhadinamathaiva godhUlyAM tava zuddhayati // 478 // devaH samAdizatyetat zrutvedaM muditastamAm / vivAhayajJo mahatA vimardaina tataH kRtaH // 479 // yutaH kanakamaJjaryA harthe suragRhopame / sukhamanvabhavaM kAmarasasarvasvapAragaH // 480 // kRto vagaprarohe ga praguNo'tha vibhAkaraH / jAtastena saha sneho mama visrambhanirbharaH // 481 / / svasthAne prahitaH so'tha bahumAnapurassaram / rAjJA kanakacUDena svaparicchadasaMyutaH / / 482 // ye'pyambarISanAmAno vIrasene hate sati / dAsatvaM pratipannA me mayA te'pi visarjitAH // 483 / / Page #121 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [kRtIyaH sargaH yutaH kanakamaJjaryA ratnavatyA ca sarvadA / prApto'haM suSamAM gaGgA-gaurIbhyAmiva zaGkaraH // 484 // hiMsA-vaizvAnarau matvA paraM srvaarthkaarigau| pApaxivyasanAjAto jantusantAnaghAtakaH // 485 // tadA mAM tAdRzaM prekSya dadhyau kanakazekharaH / aho ! kimidametasya caritramasamaJjasam ? // 486 // . . mahArathaH kulIno'pi vidyAvAn rUpavAnapi / hiMsA-vaizvAnarAzliSTo na zlAghyo nandivardhanaH / / 487 / / upekSituM ca yukto'yaM naiva me hitakAriNaH / varteta yadi madrAkye syAdasya hitamuttamam / / 488 // tyajedekasya dAkSiNyaM na tAtasahitasya me / iti tAtAntike sthitvA zikSayAmyenamaJjasA // 489 / / atha bhUpaM gRhItArtha cakre kanakazekharaH / anyadA mAM samIpasthaM prazazaMsa mahIpatiH // 490 // tadA provAca kanakazekharastAta ! varNyate / yAdRzastAhagevAsti svabhAvAnnandivardhanaH // 49 // paramasya kusaMsargAd guNogho yAti duSTa nAm / paramAnnaM sudhAsvAdaM garalasyeva saGkramAt ||492 // hetuH svAnyopatApasya nikhilAnarthajanmabhUH / suhRdvaizvAnaro hyasya prANebhyo'pyasti vallabhaH / / 493 // zrUyamANA'pi nAmnaiva jagatastrAsakAriNI / hiMsA nAmnI ca bhAryA'sya vidyate'vadyamandiram // 494 // iti duHsaGgayuktasya guNavattApi niSphalA / puSyavatteva no yAti zladhyatAmavakezinaH // 495 // nRpatiH prAha yadyevaM zreyAMstyAgastatastayoH / svIyo'pi malavat tyAjyaH svamAlinyakaro hi yaH // 496 // . anena vacasA bADhaM hutAzeneva sarpipA / mayA prajvalitenAgre tayordhagadhagAyitam // 497 // uktaM ca re durAtmAnau ! yuvA matto'pi paNDitau ? / yenaivaM mAtRmukhavad mAM zikSayitumudyatau / / 498 // . mayA yayoH prabhAvena yuSmadrAgyaM surakSitam / hiMsA-vaizvAnarAvetau yuvayoharni nindatoH // 499 // tau smitAsyAvubhau jAtau vAcamAkarNya mAmikAm / jJAtvA'nAdaravantau tAvAkRSTA kSurikA mayA // 50 // uktaM ca bhavatAM gehenardinau drAmudAyudhau / darzayAmyeSa bhavatoya vaizvAnarasya vai // 501 // , ' utkSitakSurikaM dRSTvA mAM naSTamatha rAjakam / calito na paraM dhIrau bhUbhRtkanakazekharau // 502 // . .. puNyodasya sAnnidhyAt tayostItrapratApayoH / adattvaiva prahAraM dAgAsthAnAdahamutthitaH // 503 // gataH svavezmAvamatastAbhyAmapi tataH param / parasparaM ca vicchinno vyavahAro'pi laukikaH // 504 // dUto'tha dAruko nAma samAyAto jayasthalAt / anyadA pratyabhijJAto mayedaM nijagAda saH // 505 // kumAra ! jagadAdhAra ! prahito'smi mahattamaiH / mayoktaM kuzalI tAtastAtena prahito na kim ? // 506 / / tenoktaM kuzalI devo vaGgarATa yavanaH param / sthito'sti nagaraM ruddhvA tenAbhUdAkulo nRpaH // 507 / / AkAryatAmidAnI drAk kumAro nandivardhanaH / yathA syAnnagaratrANamityamAtyairvicAritam / / 508 // tadA matidhanenoktaM devAya jJApyatAmidam / jagau buddhivizAlazca na jJApyaM sutarAgiNe // 509 // cArumantritamityAha mantrI prajJAkarastadA / pracchannastena tairdUtaH sambhUya prahito'smyaham // 510 // tadAhaM prasthitastUrNaM hiMsA-vaizvAnareritaH / sahaiva maNimaJjaryA''yAtA kanakamaJjarI // 511 // gato jayasthalAbhyarNamathA'chinnaprayANakaiH / krUracittaprabhAvena sAkSAd vaizvAnarAkRtiH // 512 / / madrUpa eva jAto'si tadA vaizvAnaro jagau / tava sAtmyaM gatavaiSA hiMsApIti na saMzayaH // 513 // Page #122 -------------------------------------------------------------------------- ________________ glo0 484:537] vairAgyaratiH / dadRze tAvadevoccaiH proDhaM parabalaM mayA / AgataM mabalaM dRSTvA sannahyAbhimukhaM ca tat / / 514 // garjadgajabalaM valgadazvavArakadambakam / tadaivAyodhanaM lagnamudvelAmbudhisannibham // 515 / / / 'pragaSTA madbhaTAH sarve yavanasya balAt tataH / ahaM tvabhimukhaM yoddhaM gataH satvaramekakaH // 516 // . svayaM yavanarAjo'tha saha yoddhaM mayA''gataH / rathau cAtIva militau rabhasAdubhayostataH // 517 // patito'haM rathe tasya drutamutpatya siMhavat / zIrSamasya svahastena troTitaM puSpavRntavat // 518 // asmadbalaM parAvRtya tadAyAtaM madantikam / papAta puSpavRSTizca surairmuktA mamopari // 519 // AyAto'tha purAt tAto nataM mUrdhni cucumba mAm / zamayantI viyogAgnimambA ca pramadAzrubhiH // 520 // bandibhirgIyamAno'tha mAtrA tAtena cAnvitaH / praviSTo'haM puraM svIyaM muditai garaiH stutaH // 521 // gato'haM svIyamAvAsaM sthitvA rAjakule kSaNam / kRtvA daivasikaM kRtyaM nizi suptaH sukhAlasaH // 522 // athaivaM cintayAmi sma tattvajJAnaparAGmukhaH / aho ! vaizvAnarasyA'yaM prabhAvo bhuvanAdbhutaH // 523 // yatprabhAvAnmayA loke labdhA jayapatAkikA / aho ! prabhAvo hiMsAyA yA durdharSa cakAra mAm // 524 // ete me paramo bandhU ete paramadevate / dhruvaM me nindakaH zatruH suhRt zlAghAkRdetayoH // 525 // . tAtA'mbAdInapRSTvaiva rAtrizeSe tato gataH / aTavyAM mArayAmi sma sattvAn pApardhibaddhadhIH // 526 // kRtvA''kheTakamAyAtaH sandhyAyAM bhavane nije / nAyAtaH kiM kumAro'dya pitA'tha viduraM jagau ? // 527 // sa jagau jAmuSA vezma zrutaM parijanAnmayA / AkheTakAya nizyeva kumAraH kAnane gataH // 528 // punaH pRSTaM kumAraH kimayaiva mRgayAdhiyA / gato'TavyAM kimathavA yAtyeSa prativAsaram ? // 529 // jagau parijano hiMsApANigrahadinottaram / pAparddhimantarA kApi dine na labhate dhRtim / / 530 // tAto'tha prAha vidura ! kumArasya na yujyate / mRgayAvyasanaM pApamasmadvaMzyairanAdRtam // 531 // bhAryA'pasAryA hiMseyaM tat kumArasya pApabhUH / viduraH prAha sA vaizvAnaravannirupakramA // 532 // athavA zrUyate jainaH pure'tra punarAgataH / naimittikaH sa evAtra praSTavyo'rthe rahasyavit // 533 // tato rAjJA sa AhUtaH pratipattiH kRtocitA / pRSTaM kathaM kumAro'yaM hiMsAM tyasyati ? me vada // 534 // jagAda naimittikapuGgavo'tha gAM purA guNA yasya mayopavarNitAH / zubhAzayasyA'sya mahIpateH priyA purA yathA'bhUt sthiratopavarNitA // 535 // taidaGgajA kSAntyaparA parAjitA jagadvadhU rUpaguNena vartate / / mahAtamogranthividArikA zubhAvatArikA nAma mahodayAvahA // 536 // iyaM janAnAM hitakAriNI parA parArthasampAdanabaddhazuddhadhIH / prasAdamasyA na vinA kriyA satAM phalAnvitA syAd dhruvamikSupuSyavat // 537 // 1. zIrNAH senAbhaTAH sarve madvalAt prabalAt tataH / yavanasya mahAvAtAd ghanAghanaghaTA iva // 516 // 2. tathA priyatasya parA parA // 3. "vidAraNoyatA prazAntatA nAma // Page #123 -------------------------------------------------------------------------- ________________ 48 mahopAdhyAyazrIyazovijayagaNiviracitA [tRtIyaH sargaH iyaM hi lakSmIH puruSottamocitA zrutAmburAzermathanAt kilotthitA / na saGgamasyAstadupaityabhAgyabhRt ka hArahUrAratibhAk kramelakaH ? // 538 // imAM vinA saMsRtipAradAyino na lokalokottarazAstravibhramAH / / kalAM vinA kiM karanartanazramAH suzikSitAM nRtyarahasyapAradAH ? / 539 // . tamo-bhaya-droha-zaThatva-matsarairviSAda-paizUnya-viparyayAnRtaiH / prabheva bhAno rajanItamobharaiH kadApi naiSA'tra sahAvatiSThate // 540 // dayA'bhidhA'syA duhitA hitAvahA kRtotsavA bAndhavasantateH sadA / jayatyavidyAvanavatisannibhA'navadyavidyAmbunidhau vidhuprabhA // 541 // adaH kaTAkSAdapi rUpamApyate pulomajAlocanabhRGgalobhakRt / sahasrajihvo'pi kathaM nu varNayet tadetadaGgAdbhutarUpasampadam ! // 542 // vizAlamasyA vijitendumaNDalaM vibhAti sattvAbhayadAnamAnanam / nitAntadIrgha ca sarojasundaraM viveka-bodhAbhidhamIkSaNadvayam // 543 // sudAnaduHkhapraNighAtasaMjJitau stanAvamuSyA draDhimAnamAzrito / zamAbhidhAnaM jaghanasthalaM damasthitizca nAbhistanute jaganmudam // 544 // adharmadharmArthaparIkSaNAbhidhaM manojJamasyAstatamUruyAmalam / agaNyalAvaNyasudhA'sya varNyatAM kiyatyabhedAnubhavaM vinA budhaiH ! // 545 / / sadA'GgadoSaiH parivarjitA'pyasAvanaGgaduSTA na kadApi vIkSyate / ,. acintyazaktirjagadadbhutAvahA gatAticArA'pi zivAdhvadhAvinI // 546 // yadeSa dhIraH pariNeSyati priyAmimAM kumAraH kamanIyavigrahaH / vidhAya vaktraM malinaM kilA'ntikAt tadA'sya hiMsA svayameva yAsyati // 547|| iyaM hi pApA dhRtadAhasAhasA svabhAvataH sA himazItalA'malA / virodhaniSThA tadihAnayorbuvA sadAtanI toya-hutAzayoriva / / 548 // virodhamaikAdhikaraNyamudrayA'niyamya dhatte nanu sA'nayA smayAt / na dhairitAM siddhadayAvatAM mitho vrajanti pArzve'pi hi hiMsrajantavaH // 549 // tadAha tAtaH pariNeSyati priyAM kadA dayAM tAM vada nandivardhanaH ! / nimittavit prAha yadA zubhAzayaH pradAsyati prApsyati tAmayaM tadA // 550 // kadA sa dAteti nRpeNa bhASite jagAvayaM dApayitA yadA svayam / vicArayan kAlavilAsitApriyAdhiyA'tha pRSTvA bhaginI janasthitim // 551 // 1. vahA mahApratAdisvakabandhusantateH / jaya // 2. kAlaparINatipriyA // Page #124 -------------------------------------------------------------------------- ________________ zlo0 538-578] vairaagyrtiH| svabhAvasaMjJAya mahattamAya ca prakAzya cAsyaiva sadA'nuyAyinIm / prasAdya gUDhAM bhavitavyatAM priyAM svavargamuccairanugamya karmarAT / / 552 // tataH kimetarhi vigarhitAzaye vidheyamityAhitavAci pArthive / nimittavit prAha kilA'dhunA hitA bhavatyupekSA bhavatAM ca maunitA // 553 // tAtena paripUjyocaiH prahito'tha nimittavit / gateSu keSucijAtA dineSu ca piturmatiH // 554 // yuvarAja karomyenamAnandI nandivardhanam / mahattamAnAmatha tad jJApitaM svIkRtaM ca taiH // 555 // kRtAbhiSekasAmagrI samAhUto'hamaJjasA / atrAntare pratIhArI praNipatya vyajijJapat // 556 // devA'ridamanasyA'sti sphuTavAkyo mahattamaH / dvAri tatra nidezaH kastAtenoktaM pravezaya // 557 // tataH pravezito'vAdIt sa tAtaM viditastamAm / asti rAjA'ridamanaH zArdUlapuranAyakaH // 558 // raticUlA mahAdevI tasyA ratirivA'parA / tasyA madanamaJjUSA duhitA'sti guNodadhiH // 559 // tayA lokapravAdenA''karNito nandivardhanaH / guNAnAmekabhUstatra rAgo'syA vavRdhe bhRzam // 560 // svAzayo raticUlAyai tayA tUrNaM niveditaH / nRpAyoktastayA tena ditsunA prahito'smi tAm // 561 // tAtena pratipannaM tadvacanaM mantriNo girA / mayA'thoktamitaH sthAnAt kiyadre puraM tava ? // 562 // sphuTavAk prAha sAdhaM tad yojanAnAM zate sthitam / maivaM vAdImayA proktaM gavyUtone vadA'tha tat / / 563 // jagau so'tha kumAreNa na samyagavadhAritam / bAlye zrutaM tadbhavatA mayA''ptebhyo vinizcitam // 564 // mAmalIkaM karotyeSa iti cintayato mama / vaizvAnaregollasitaM hasitaM hiMsayA tadA // 565 // yogazaktiM prayujyaitau tanau vivizaturmama / pralayAgnirahaM jAtaH samAkRSTo'siruccakaiH // 566 // puNyodayastadA dadhyau mama pUrNo'dhunA'vadhiH / ataH paraM na matsaGgayogyo'yaM nandivardhanaH // 567 // ito'pakramaNaM zreya iti dhyAtvA sa nirgataH / mayA hAhAravaM kurvan sa dUto dvidalaH kRtaH // 568 // tato hA putra ! kimidamakarttavyamanuSThitam ? / iti bruvan pitotthAya calito mama sammukham // 569 // dhyAtaM mayA'yamapyetadrUpa eva durAzayaH / mAmakAryakRtaM brUte hantavyo'yamapi drutam / / 570 // iti vismRtya tAtatvamajJAtvA snehapUrNatAm / upakAritvamaijJAtvA'nAlocya duritAgamam // 571 // karmacaNDAlatAM dhRtvA tAto'pi dalito'sinA / AkrandantI tato mAtA grahItumasimAgatA // 572 // chinnA sA'pi ca khaDgena vairiNIti dhiyA mayA / atha trINyapi lagnAni yugapad bhujayormama // 573 // anyAyyaM kiM kRtamiti pUkurvan zIlavardhanaH / nivAraNodyatA ratnavatI ca maNimaJjarI // 574 // ekaikena prahAreNa hatAni trINyapi kSaNAt / dadhAve cedamAkarNya drutaM kanakamaJjarI // 575 // mayA'nudhyAtameSA'pi pApA madvairirAgiNI / vismRtya snehapUrNatvaM sA'pi chinnA'sinA tataH // 576 // atrAntare ca saMrambhAd galitaM matkaTItaTAt / paridhAnaM nipatitamuttarIyaM mahItale // 577 // vikIrNakezo nagnazca jAto vetAlasannibhaH / tAdRzaM mAM samudrIkSya jahasumbhipaGktayaH // 578 // 1. tasyAsti ratijitvarI // tasyA ma // 2. madhyAtvA // Page #125 -------------------------------------------------------------------------- ________________ 50 mahopAdhyAyazrIyazovijayagaNiviracitA [ tRtIyaH sargaH niSeddhaM svajanA lagnAstadghAtAyodyataM ca mAm / tAn sarvAnapi nimnazca gato'haM kiyatI bhuvam / / 579 // .. gRhIto bhUribhirlokaiH pAtayitvA zrame tataH / prodAmo vanyahastIvoddAlitazca karAdasiH / / 580 // baddhvA kSipto'pavarake kapATapuTasaGkaTe / mastakaM sphoTayaMstatra sthitaH kSAmo bubhukSayA // 581 // / dandahyamAnastApena nidrAmaprApnuvan nizi / mAsamAtraM sthitaH kAlaM nArakopamavedanaH / / 582 / / nidrA samAgatA kAcidardharAtre mamA'nyadA / mUSakaibandhanaM chinnaM jAto'haM mutkalastadA // 583 // suptaM rAjakulaM dRSTaM nirgatena bahirmayA / vairIdaM sarvameveti hiMsA-vaizvAnareritaH / / 584 / / agnikuNDAd gRhitvA'gniM tataH prakSipya sarvataH / kathaJcid dahyamAno'pi bhayakampraH palAyitaH // 585 // patito'tha mahAraNye viddhaH kIlaka-kaNTakaiH / patito'dhomukho nimnapradeze cUrNitAGgakaH // 586 // cauraistatrAgatairdaSTastairuktaM gRhyatAmayam | mahAkAyAdito lAbhaH parakUle bhaviSyati // 587 // . tadAkarNya mamodbhUto lIno vaizvAnaro hRdi / virUpaM mAM tato jJAtvA babandhustaskarA drutam // 588 // pallImathopakanakapura bhImaniketanAm / nItazca raNadhIrAya tatpatezca pradarzitaH // 589 / / babhASe so'tha vikretumenaM poSayatA'dhunA / tato nIto'smi caureNa svadhAmaikena duSTadhIH // 590 // gAlIstena dadAno'tha hato daNDAdibhirbhRzam / dApitaM tucchamazanaM vyatIyuH ke'pi vAsarAH // 591 // pRSTo'sau raNadhIreNa sa pumAn kIdRzo'jani / sa jagau na zrayatyojastatraiva nihitastataH / / 592 // kanakAkhyapurAd daNDazcaureSUpasthito'nyadA / naSTAzcaurA hatA pallI banyo nItA sahasrazaH // 593 / / gato'hamapi tanmadhye banyo rAjJe'tha darzitAH / vibhAkarAya mAM prekSya sa tatra hRdi vismitaH // 594 // dagdhasthANusamo'pyeSa dRzyate nandivardhanaH / AkRtyA'tra kuto vA'sau ? vicitrA vA vidhergatiH // 595 / / itthaM ciraM vimRzyA'sau pratyabhijJAya mAM sphuTam / siMhAsanAt samutthAya harSeNa pariSasvaje baa596|| tadA kimetadityuccairvismitaM rAjamaNDalam / papracchodantamakhilaM nivezyA'rdhAsane sa mAm // 597 / / mayA'pi carite svIye prokte prAha vibhAkaraH / tvayA nAnuSThitaM suSTu hA ! kaSTaM karma nighRNam / / 598 // pazya puSpamamuSyaiva klezamatraiva janmani / amutra lapsyate cAsya phalaM narakavedanAm // 599 // hiMsA-vaizvAnarAlarkavikAro me'jani sphuTaH / tadA'sau vairivad buddhaH sphuritaM tajjighAMsayA // 600 // hato na dehadaurbalyAt kRtaM tu zyAmamAnanam / tena madbhAvavahniM ca dhUmenAnumiyAya saH // 601 // tato'haM rakSitastena channo mAdhyasthyabhasmanA / antaH prajvalituM lagno hanmyenamiti sarvadA // 602 // mama nopazamAyAsan snAna-mAnAdisatkriyAH / tatkRtA vAridherApo vaDavAgnerivA'khilAH // 603 // sthiteSvAsthAnazAlAyAmasmAsu matizekharaH / ekadA prAha sa yayau divaM devaH prabhAkaraH // 604 // paraM duHkhaM tataH prAptaH sAzrunetro vibhAkaraH / atha mAM prAha sauhArdAd bhuva rAjyamidaM pituH // 605 // vaizvAnaravikAreNa sthito'haM maunavAMstadA / snehAdekatra zayyAyAM nizi supto mayA'tha saH // 606 // vizrabdho'pyatiduSTena mayotthAya nipAtitaH / palAyito'haM tvarayA paridhAnadvitIyakaH // 607 // klezAt prAptaH kuzAvarta vizrAntaH kAnane bahiH / jJAtvA kanakacUDazcA''gataH kanakazekharaH // 608 // Page #126 -------------------------------------------------------------------------- ________________ zlo0 579-636] vairaagyrtiH| pRSTenakAkitAheturnokto'rucibhayAnmayA / mamApi kimidaM gopyaM jagau kanakazekharaH // 609 // mayoktaM gopyamevA'sti nirbandhaM sa tato'karot / avazyaM vAcyameveti tato'haM jvalito hRdi // 610 // giraM nAdriyate me'sAvityasyaiva kaTItaTAt / asiputrIM samAkRSya mAraNAyAhamudyataH // 611 // jAtaH kolAhalaH stabdho vanadevatayA param / utkSipto vyomamArgeNa teSAmevA'tha pazyatAm // 612 / / sandhideze'mbarISANAM nIto'haM caraTairatha / udgIrNakSurikastatra dRSTo nAga ivotphaNaH // 613 // caraTAH pratyabhijJAya pAdayormama te'patan / pRSTastairatha vRttAnto vaktuM na zakitaM mayA // 614 // zakitaM nopaveSTuM ca tadAnItA''sane mayA / devatottambhayAmAsa tato dIneSu teSu mAm // 615 // pRSTe punarvyatikare tairahaM jvalito bhRzam / alIkavatsalailoMkairAsituM na labhe kacit // 616 // tAn muhuH pRcchataH krodhAdalabdhavacanAnatha / hantuM pravRtto badro'haM gato'staM ca vibhAkaraH // 617 // dadhyuste zatrurevAyaM yena svAmI hato hi naH / jaghAnaitAMzca yo ghAtyaH pratipannastathApi na // 618 // na ca dhArayituM zakyo vastrabaddha ivAnalaH / tyAga evA'sya taccheyAniti gatryAM nivezitaH // 619 / / vibhAvaryaiva tairvegAnnIto dvAdazayojanIm / tyaktaH zArdUlanagarodyAne malalayAbhidhe // 620 // akasmAt tatra surabhirvijajRmbhe'tha mArutaH / api naisargika vairaM tyaktaM hiMsraizca jantubhiH // 621 // avatIrNAzca vAcAlabhRGgAlIgItavaibhavAH / samamevartavaH sarve zAntamISanmano'pi me // 622 // AgatA devanikarAzcalatkuNDalakAntayaH / maNikuTTimamAtene bhUtale taiH pariskRte // 623 // kRtaM tasyopari svarNakamalaM vimalAzayaiH / tatrAgatyopaviSTo'tha vivekAcAryakevalI // 624 // niSaNNA pariSat prahA guruNA dezanA dade / hiMsA-vaizvAnarau bhItI dUradeze sthitau mama // 625 // jJAtvA'ridamano rAjA gurvAgamanamAgataH / tathA madanamaJjUSA sahaiva raticUlayA // 626 // natvA rAjA sthitaH sUreH puraH zuzrAva dezanAm / dezanAnte ca papraccha saMzayaM svamanogatam // 627 // paidmabhUmIbhRte nandivardhanAya guNAlaya ! / dAtuM madanamaJjUSAM dUto'bhUt prahito mayA // 628 // kiyAnapi gataH kaoNlo vArtAlezo'pi na shrutH| uktaM ca puruSairanyabhasmIbhUtaM jayasthalam // 629 // dhyAtaM mayA kimutpAtAduta zApAnmahAmuneH / dagdhaM taccoradhATayA vA tataH zaGkAM parAM gataH // 630 // asya zaGkAndhakArasya kattuM pralayamarhati / bhavAneva jagannetrapadmollAsI divAkaraH // 631 // sUrirAha mahArAja ! pazyasyenaM sabhAntike / baddhavaktraM tirazcInaM bAhubandhaniyantritam // 632 // rAjA''ha suSTu pazyAmi sUrirAhAyameva hi / bhasmIkartA purasyA'sti ko'yamityAha bhUdhanaH // 633 // gururAha tavaivAsau jAmAtA nandivardhanaH / vismitaM taM punaH prAha sarvodantamudAradhIH // 634 // athainaM mutkalIkartuM bhUpatiH pUrvapakSayan / hRdi siddhAntayAmAsa kRpA) naiSa jAtviti // 635 // tataH papraccha bhUpAlaH kevalajJAninaM gurum / zruto bahuguNo hyeSa kRtavAn kathamIdRzam ? // 636 // 1. Na janAnAmatha // 2. utkSiptakSurika // 3. padmarAkSe mayA nndi||4. aSAM prhito'bhuunmhttmH||628|| ki // 5. kAlo tadudanto'pi // Page #127 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [tRtIyaH sargaH babhASe sUrirurvIza ! nAsya doSastapasvinaH / varttate guNavAneva svarUpAnnandivardhanaH // 637 // yadetad dRzyate dUre malinaM mAnuSadvayam / doSo'syaiva samasto'yaM rAjJA suSThu tadIkSitam // 638 // dRSTazcaiko narastatra nArI cAnyA maSIprabhA / jagade guruNA bhUpastatsvarUpaM pipRcchiSuH // 639 // sUnuDheSagajendrasya mahAmohasya pautrakaH / eSo'vivekatAjAtaH pumAn vaizvAnarAbhidhaH // 640 // . asya prAk krodha ityAkhyA janakAbhyAM pratiSThitA / guNairvaizvAnara iti priyanAma janaiH kRtam // 641 // hiMseyaM niSkaruNatA-durAzayasutAGganA / antaraGgAt paricayAt sambandho'syA'nayoH punaH // 642 // jJAna-darzana-cAritra-vIryAtmaguNabhUrapi / anayoreva sambandhAd viparyasyatyasau bhRzam // 643 // etadoSAdanAlImavApnotyeSa nizcitam / nAstAM pUrvamime pApamitrabhArye jagau nRpaH // 644 // AnanditaM yadA'nena padmabhUmIpateH kulam / vardhitau koza-daNDau bhUH pratApena vazIkRtA // 645 // nirjitAH zatravaH sarve prAptA jayapatAkikAH / siMhAyitaM ca sarvatra gAhitaH sukhasAgaraH // 646 // gururAha mahArAja ! tadA'pyA''stAmimau sphuTam / puNyodayena sakhyA tu kRtAstAstAH samRddhayaH // 647 // mahAmohavazAt tena guNastasya na lakSitaH / hiMsA-vaizvAnarakRtaM buddhamaizvaryajRmbhitam // 648 / / tato'yamavizeSajJa iti matvA sa nirgataH / prastAva sphuTavAcastadvirUpo'yamajAyata / / 649 // bhavajanturayaM rAjan ! padmarAjasuto mRSA / vAstavyo'vyavahArasya nagarasya ca nizcitam // 650 // prAkkarmapariNAmasyA''jJayA lokasthiterapi / bhavitavyatayA svIyabhAryayA'pahRtastataH // 651 // svecchAvazAdathA'nyA'nyasthAneSu paridhAryate / anyeSAmapi tulyeyaM gatiH prAyeNa dehinAm // 652 // araghaTTaghaTIyantranyAyenaikendriyAdiSu / bhramadbhirbhavakAntAraM mAnuSyaM hi sudurlabham // 653 // , nidhilAbhasame tatrA'pyuttiSThantyanabhISTadAH / hiMsA-krodhAdayaH krUrA vaitAlAstaiH kutaH sukham ? // 654 // mUDhAstiSThantvime nandivardhanAdyAstapasvinaH / kadarthyanta kaSAyAdyairapyarhanmatavedinaH // 655 // viSayA''miSagRddhAnAM sanmArgAd dUravartinAm / nandivardhanavat teSAmanantA duHkhasantatiH // 656 // labdhvA'pi zAsanaM jainaM yaH krodhAdiSu rajyate / sa hArayati kAcena mUDhazcintAmaNiM hahA ! // 657 // hiMsA-krodhAdisaMsaktAd dharmo dUreNa nazyati / na mokSamArgalezena yujyate tadvivarjitaH // 658 // jAnannapi tatastattvaM mahAmohavazIkRtaH / nimajjati bhavAmbhodhau yathA'yaM nandivardhanaH // 659 // nRpatiH prAha bhagavan ! svAnubhUtena naiva kim / iyatA'pi prabandhena budhyate nandivardhanaH ? // 660 // gururAha mahArAja ! na paraM nAvabudhyate / pratyutAsya mahodvegazcitte bhavati madgirA // 661 // nRpaH prAhA'styabhavyaH kiM ? bhavya eva gururjagau / kintvanantAnubandho'sya krodho'rucyai girAM mama // 662 // asya vaizvAnaro'dyApi duHkhaM dAsyatyanantazaH / tadasya paramaH zatrurayameva na saMzayaH // 663 // bhUmAnAha kimasyaiva kiM vA'nyeSAmasau suhRt ? / gururAha mahArAja ! zRNu tattvamidaM sphuTam // 664 // trINi trINi kuTumbAni sarveSAM santi dehinAm / tatrAdyaM kSAnti-santoSa-jJAna-satya-zamAdikam // 665 // 1. kimasyAsau pareSAmapi vA suhRt // Page #128 -------------------------------------------------------------------------- ________________ pralo0 637-694 ] vairaagyrtiH| dvitIya krodha-zokA'rti-mAna-mAyA-bhayAdikam / tRtIyamaGgaM taddhetu strI-narau tAdRzA janAH // 666 // AdyaM svAbhAvikaM tatra kuTumbamavinazvaram / AvirbhAva-tirobhAvadharmakaM mokSadAyakam // 667 // aupAdhikaM dvitIyaM ca svAbhAvikadhiyA dhRtam / anAdyantamabhavyeSu bhavyeSvastAdi cAntavat // 668 // AvirbhAva-tirobhAvadharmakaM bhavakAraNam / ekAntAhitazIlaM ca prakRtyA'dhogatipradam // 669 // tRtIyaM sAdi sAntaM ca yAdRcchikamupAdhijam / antaHkuTumbapoSeNa bhavanirvANakAraNam / / 670 // sarvasaMsAriNAM tasmAd dvitIye'tra kuTumbake / suhRdvaizvAnaro'vazyaM hiMsA bhAryA ca nizcitA // 671 // AdyasvAbhAvikaM muktvA dvitIye kathamAdaraH / jIvAnAmiti jijJAsurjagade sUriNA nRpaH // 672 // abhibhUtaM dvitIyena nityamAyaM kuTumbakam / tena taddarzanA'bhAvAt tadguNAnAdaro nRNAm // 673 / / AvirbhUtaM sadaivA'sti dvitIyaM ca kuTumbakam / puraH sphurati tatrocairnRNAM prema pravardhate // 674 // vizrabdhAstatra pazyanti na doSaM jAnate guNam / zatrubuddhyA ca pazyanti tadoSasya prakAzakam // 675 // bhUpaH prAhA'nayoH zreSThA guNa-doSavizeSadhIH / gururjagau tadarthaM no yatno'yaM dezanAvidheH // 676 // vinA svayogyatAM naiva zakyaM jJApayituM param / udAsmahe tvayogyeSu tadyogyeSu yatAmahe // 677 // nRpo jagAvayogyAnAM bhagavan ! cintayA kRtam / mayA buddho vizeSo'yaM siddhaM mama samIhitam // 678 // yataH paropakAraH karttavyaH satyAM zaktau manISiNA / paropakArAsAmarthya kuryAt svArthe mahAdaram // 679 // bhagavAnAha pRthvIza ! na trANaM jJAnamAtrataH / zraddhA-kriyAnvayAdevaM tadabhISTArthasAdhakam // 680 // tatra zraddhAnamastyeva tava vistAri sarvataH / kriyAM tu yadi zaknoSi kattuM tat sidhyatIhitam // 681 // paraM tannidhuNaM karma nRpatiH prAha kIdRzam ? / gururjagAda kurvanti munayo yadanAratam // 682 // anAdipremasambandhaM dvitIyaM yat kuTumbakam / Ayena yodhayantyuccai|rAghorabalena tat // 683 // dvitIyasya kuTumbasya mUlotpattinibandham / ghAtayanti vivekena mahAmohapitAmaham // 684 // cUrNayanto na khidyanti rAgaM vairAgyayantrataH / etatkuTumbAdhikRtaM mahAbalamahAratham // 685 // nanti maitrIzareNoccai rAgasyaiva sahodaram / dveSaM na hRdaye jAtu pazcAttApaM ca kurvate // 686 // pATayantaH krodhabandhuM kSamayA krakacena ca / ullasanti tathA mAnaM nighnanto mArdavAsinA // 687 // mAyAmAjavadaNDena nighnanti jaratImapi / santoSAgnau dahantyuccairlobhaM bAlamapi kSaNAt // 688 // kAmaM ca brahmahastena mardayantIva matkuNam / nanti zokaM dhiyA zaktyA cittadhairyeSuNA bhayam // 689 // hAsyaM ratiM jugupsAM cA'ratiM cA'nAdivatsalAm / paJcAkSabhrAtRbhANDAni dalayanti dameSuNA // 690 // itthaM kRtvA dvitIyasya kuTumbasya kSayaM kSaNAt / prathamasya kuTumbasya vardhayanti balaM sadA // 691 / / bale cAdyakuTumbasya pravRddhe bhagnapauruSam / amISAM bAghakaM na syAt tad dvitIyaM kuTumbakam // 692 // tRtIyaM poSakaM jJAtvA dvitIyasya tyajanti te / jetuM dvitIyamatyakte tRtIye naiva zakyate // 693 // ato yadyasti te cittaM nirvANasukhalAlasam / rAjaMstannidhuNaM karma mayoktamidamAcara // 694 // Page #129 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA tRtIyaH sargaH paraM svazaktirAlocyA madhyasthenAntarAtmanA / zakyaM kattuM kRtAbhyAsogibhiH karma nighRNam // 695 // na draSTumapi zakyaM tu karmabandhudayAlanA / klIbA dRSTvA'pi kampante karaNaM dUrataH sthitam // 696 // parametadanuSThAya yAtA yAsyanti yAnti ca / zivasthAnamanAbAdhaM siddhAnantacatuSTayam // 697 // rAjA''ha yo na zaktaH syAd dvitIyasya nibarhaNe / tRtIyasya parityAgAt kimavApnotyasau phalam ? // 698 // gururAha nRzArdUla! yo na hanti dvitIyakam / tRtIyasya parityAgastasya nUnaM viDambanA // 699 / / citte'ntargranthagahane bahinirgranthatA vRthA / tyAgAt kaJcakamAtrasya bhujago na hi nirviSaH // 700|| rAjA''ha nanu yadyevaM tadA yuSmadanugrahAt / dvitIyaM ca tRtIyaM ca tyajAmyadya kuTumbakam // 701 // jagau gururidaM bhUpa! suSchUktaM kSatriyocitam / tadA bhUpena vimalamatervadanamIkSitam // 702 // tyAjyaM rAjyaM mayetyukte sa jagau mantripuGgavaH / na tavaivocitaM hyetaducitaM parSado'dhyadaH // 703 // . kecidbhItAstadAkarNya balAtpravAjanAdhiyA / pradviSTA gurukarmANo nIcAzcAzu palAyitAH // 704 // muditA laghukarmANaH prapannaM tadvacazca taiH / pramodavardhane caitye yayuH sarve'ntikasthite / / 705 // kRtA bhagavatAM pUjA tatrodArA yathAvidhi / pravarttitAni dAnAni kAritaM bandhamocanam / / 706 // AkArya tanayaM svaM ca nagarAt zrIdharAbhidham / rAjyaM dattvA nRpastasmai dIkSAM bhAgavatI lalau // 707 // dattA nirvedajananI guruNA dezanA tadA / gatA devAdayaH sthAnamAnandamRtamAnasaH // 708 // tadapyamRtadhArAbhaM vacaH pariNataM na me / pratyutAntikamAyAtau hiMsA-vaizvAnarau tadA // 709 // antarlInau mamA'Gge to mocitazcAsmi bandhanAt / niyukta rAjaSuruSaiH sarvabandhanamuktaye // 710 // cintitaM cAhametena sabhAmadhye vigopitaH / tadatra kiM sthitasyA'sya zramaNasyA'ntike mama ? // 711 // ito gato'haM vijayapurAbhimukhamadhvani / dRSTazca prAtipathiko'ntarA nAmnA dharAdharaH // 712 // matkalpaH so'pi vijayapurAnniSkAzitaH sutaH / rAjJA zikhariNA hiMsA-vaizvAnarakalaGkitaH // 713 // pRSTo mayA'tha vijayapurAdhvAnamasau na tat / vyAkulatvAcchUtaM tena dhyAtAnAdaradhIrmayA // 714 // hiMsA-vaizvAnarogrega gRhItA'tha kaTItaTAt / asiputrI mayA sadyaH khaDgastenA'pi tAdRzA // 715 / / prahArau samakaM dattau dvAbhyAM gAtravidAriNau / jIrNaikabhavavedyA ca samakaM guTikA dvayoH / / 716 / / tato'pare vitIrNe te bhavitavyatayA dvayoH / puryAM pApanivAsAyAM nItau saptamapATake // 717 // trayastriMzatsAgarAyurbhuktvA tatra mithohtii| guTikAntaramAhAtmyAnmatsyau jAtau mithodviSau / / 718 // tato'pi pATake SaSThe dvAviMzatyarNavAyuSau / parasparAbhivAtena dhRtAvatyantaduHkhitau // 719 // paJcAkSavAsanagare bhavitavyatayA tataH / kRtau garbhajaso dvau vairAvedhakRtAhatI // 720 // tataH pApanivAsAyAM dhRtau paJcamapATake / gatA mitho dalayatorAyuH saptadazArNavAH // 721 // tataH siMhAvubhau jAto tIvavairAnubandhinau / dazArNavAyuSau pApe caturthe pATake tataH // 722 // soDhastatra mitho ghAtaH zyenau jAtAvubhau tataH / tato'pyavaH sphuradvairau tRtIye pATake gatau // 723 / / trividhA vedanA tatra soDhA saptArNavAyuSA / tatazca nakulau jAtau mithogAtraprahAriNau // 724 // . Page #130 -------------------------------------------------------------------------- ________________ zlo0 695-734] vairaagyrtiH| triduHkhau tryarNavAyuSkau dvitIye pATake tataH / bhrAnto'hamevamanyA'nyAntarasthAneSvanantazaH // 725 / / saMsArijantAviti bhASamANe prajJAvizAlA vidadhe vicAram / aho ! durantau viSamau ca hiMsA-vaizvAnarau yat phalametadasya // 726 // ahaha ! kumatirAdAveva vaizvAnarograstadanu vihitahiMsodvAhasaJjAtadarpaH / nara iha narinarti vyaktakApeyalIlaH, kapiriva kapikacchUvallisaMzliSTagAtraH // 727 / / ugrau mUrchA-jvarau vA samamatha militau zAkinI-bhUtadoSau,hAlAhAlAhale vA grahaviSamadazAdurnimittAgamau vA / kaNThoSThAzoSitRSNAtapatapanakaravyApatApodbhavau vA, hiMsA-vaizvAnarau dvau jagati tanubhRtAM dvighnadoSAvahI staH // 728 // hiMsA-vaizvAnarAbhyAM nibiDajaDadhiyaH kurvate saGgatiM ye, pInaprauDhaprabhAvau hRdayagatadayA-zAntabhAvau vihAya / hAsyAste kasya na syurjagati suragavI-kAmakumbhau tyajantastanmUlyenAnayantaH sapadi nijagRhe rAsabhI-bhazmapAtre // 729 sa vahniranyo galitaMpratApaH sthale pravidhyAyati picchale yaH / ayaM tu vaizvAnaranAmadheyaH snigdhe'pi rUkSe'pi samapravRttiH // 730 // hahA ! na vaizvAnara-hiMsayorgatiM vidantyapi svAnubhavAdhiropitAm / ime'pi yAsyanti dazAM tamomayIM jaDo yathA'yaM nanu nandivardhanaH // 731 // bhavajanturatha prAha nItaH zvetapure tataH / kRtazcAbhIrarUpo'haM bhavitavyatayA tayA // 732 // tadrUpasya sato gato mama zamaM vaizvAnaraH kiJcana, channA nighRNatA matiH pravavRte dAne na yAdRcchikI / nAbhyastaM tu viziSTazIlamadhiko dharmazca nAsevito, jAto madhyaguNastadA bhavasaritsaGghaghRSTo dRSat // 733 // mAmAlokya tathAvidhaM mayi manAg jAtezvarAnugrahe, sAtA bhavitavyatA zuciphalAsannaprasannAzayA / Uce sAmpratamAryaputra ! suyazaHzrIsiddhizarmAzayA, tvaM siddhArthapure vraja prakaTitaH puNyodayaste sakhA // 734 // // iti vairAgyarato tRtIyaH sargaH // - 1. vAzritAM janAH / ime // Page #131 -------------------------------------------------------------------------- ________________ caturthaH sargaH atha siddhArthanagare bhUpo'bhUnnaravAhanaH / gandhavAha iva dveSiyazaHsaurabhacauryakRt // 1 // yasya dAnaguNenA'dhaHkRtAH sarve suradrumAH / UvaM gatAH parIkSArtha tulAdhRtivazAdvidheH // 2 // AsIt tasya mahAdevI guNasaurabhamAlatI / sadAlisevyA subhagA nAmnA vimalamAlatI // 3 // tasyAH putro'hamutpanno vyakta channastadaiva ca / puNyodayaH sahacaro jAto me candranirmalaH // 4 // nandivardhanakAle yA mamAsIdavivekitA / sA dhAtrI punarAyAtA dveSasaGgena garbhiNI // 5 // majjanmakAle sA'sUta vadanASTakadhArakam / putramutkandharaM duSTaM sudurdharSe mahodaram // 6 // samudvIkSyAsya zIrSANi kUTAni sugireriva / cakAra nAma suvyaktaM zailarAja iti sphuTam // 7 // tasyA dhAtryAzca tatsUnoH saGgamo'nAdireva me / AvirbhUtastadA me'sau tirobhUto'nyadA param / / 8 // brahmaNo'pyadhiko mene dRSTamAtro mayA'tha saH / brahmA caturmukho yasmAdayamaSTamukhaH punaH // 9 // vazo'yamiti mAM prekSya so'pi smerAnano'bhavat / samAliliGga maddehaM bhAvajJasya ziromaNiH // 10 // tadAliGganataH zaktiranirvAcyA mamA'bhavat / trailokyamativRtyordhvamahamAzu dhRto yayA // 11 // kula-jAtyAdiviSayaH svotkarSo mama paprathe / tatsaGge mAnasaH zazvat tailabindurivA'mbhasi // 12 // na mAturnA'pi tAtasya praNAmo vihito mayA / zailarAjaprasaGgena zailarAjatvamIyuSA // 13 // na natAH kuladevyazca na devA laukikA api / mamaivA'nvakarod bhAvaM jJAtvA'nanaM pitA'pi mAm // 14 // anyeSAmapi tenokta kAryA''jaivA'sya sarvadA / akANDaviDvaraM karttA no cenmAnadhano hyayam // 15 // tato dAsatvamApannaM rAjakaM sarvameva me / na ko'pi mAnamagnasya mamA''jJAmativarttate // 16 // puNyodayavidhoreva mahimA'sau mahojjvalaH / mayA tu mUDhacittena mAnarAhorvibhAvitaH // 17 // dhyAtaM mayaiSa bandhurme devAnAmapi durlabhaH / zailarAjo'khilazreyaHsantatInAM vidhAyakaH // 18 // asau niveditastasya svAbhiprAyo mayA'nyadA / nyavedi me paraM guhyaM svavazaM prekSya tena mAm // 19 // mamA'sti stabdhacittAkhyaM svavIryotthaM vilepanam / pratikSaNaM tvayA deyaM hRdaye tat sukhAzayA // 20 // vAcAmagocarastasya vakSyatyanubhavaH phalam / ityuktvA sa dadau tanme hRdi dattaM mayA'pi tat // 21 // tatprabhAvAdahaM jAtaH stabdhaH kIlitakandharaH / sutarAM praNatA lokA vizvAso'bhUd vilepane // 22 // . gato'nyadA'haM nagare'ntaraGge sNklissttcitte'khilduHkhvaase| tRSNA'nilA''ndolitakRSNa-nIla-kApotalezyAvilasatpatAke // 23 // asaGkhyaduryAnarathapracAralokapravAhAbhidharAjamArge / vikalpasaJcitritacittasaMjJAkapotapAlIkRtakautukaughe // 24 // 1. aSTa prekSyAsya // Page #132 -------------------------------------------------------------------------- ________________ pralo0 1-50] vairaagyrtiH| adrAkSamasminnatulapratApamutpattibhUmi bahudUSaNAnAm / nibaddhavaiH saha bodharAjJA patyeva rAhugrahamauSadhInAm // 25 // kliSTAzayaM nAma nRpaM pramAdaprapaJcasaMsUtraNasUtradhAram / sadbhUtavAdadvipapazcavaktraM vighnaM ca vetAlamiveSTasiddheH // 26 // ___ priyA mayA tasya ca tucchatAkhyA dRSTA nikRSTAzayavargasevyA / pravartikA nindyatarakriyANAM tamomayI kAlanizeva sAkSAt // 27 // tayormuSAvAda iti prasiddhaH sadbodhazaile dRddhvjrpaatH| snehadrumocchedakuThArakalpaH saGkalpavallIvanavArivAhaH // 28 // sutaH samastAGgihitopalopI kutshcidpyksstbaahuviiryH| anAyi netrA'tithitAM kumArgopadezadakSaH kRtmohpkssH||29|| mayA mahAmohavimohitena na lakSitaM kiJcana tatsvarUpam / dRSTvA mRSAvAdamahaM svabandhudhiyA paraM svIkRtavAMstadaiva // 30 // svasthAnamAnIya mayA zarIrAdabhinnarUpo'bhimataH sa bandhuH / sarvatra kArye'dhikRtazca gUDhaM sthitaM na nau kiJcana rAgabhAjoH // 31 // asacca sadbhUtamasat sadeva kRtaM mayA'dhyakSamapi prasahya / tasya prasAdAnna mamAparAdhagandho'pi lagno nihitaH pareSu // 32 // jAtastato'hatazailarAja-mahAmRSAvAdadRDhaprasaGgaH / bhayaGkaro'mbhodhiriva pranRtyattimiGgilo bhImabhujaGgarAjaH // 33 // zailarAja-mRSAvAdasaGgAd doSA bhavanti ye / puNyodayaprabhAvena pralIyante ca te'khilAH // 34 // svapne'pi na mayA jJAtametat tasya vijambhitam / zailarAja-mRSAvAdau paraM jJAtau guNAvahI // 35 // kalAgrahaNakAle'tha tAtena jJApitaM mama vidyArthinA praNamyo'yaM vinayena gurustvayA // 36 // mayoktaM kiM vijAnIte nUnameSa mamA'grataH / tavA'nurodhAd gRhNAmi kalAH kurve natiM tu na // 37 // tatastAto mayi snehAt kalAcArya raho jagau / nodvego'sya vidhAtavyo'vinayaM prekSya mAninaH // 38 // tadvaco'sau pratizrutya dadhyau bAlyavijRmbhitam / mAno'sya zAstrabodhe tu svayaM namro bhaviSyati // 39 // tato'sau sarvayatnena pravRtto mama pAThane / paThanti tatra cAnye'pi vinItA rAjadArakAH // 40 // zailarAjaH pravRdhyaH syAdAdareNA'pi me guroH / tato jAtyAdinA''cArya hIlayAmi pratikSaNam // 41 // dadhyau tadA kalAcAryoM nAsya zAstrazramAd guNaH / amlasya bhojanaM kSINatanoH zvayathuvardhanam // 42 // jJAnadAnamapAtrasya kanyAdAnamivAhitam / tyaktastenetyahaMbhAvAd bahidveSo na darzitaH // 43 // rAjaDimbhA api prekSya mAM mRSAvAdamAninam / viraktAH kevalaM puNyAnna parAbhavituM kSamAH // 44 // bahirgate'nyadA''cArye vetrAsanamadhiSThitam / hINA nocitamityUcudRSTvA mAM rAjadArakAH // 45 // gurvAsane niviSTAnAM mAlinyaM syAt kalaGkataH / vardhate cA'yazaHpApe kSaraNaM cAyuSo bhavet // 46 // mayoktaM zikSaNArtho'haM bAlizAH ! kiM bhavAdRzAm ? / yAta svakulazikSAyai te'pi tUSNIM sthitAstataH // 47 // kalAcAryAya tat proktaM caritraM rAjadArakaiH / kruddhena tena pRSTo'haM sAsUyaM bhASitaM mayA // 48 // aho'vimRzyabhASitvamaho ! te zAstrakauzalam / asatyavAdibhirvRSe mAmevaM yat pratAritaH // 49 // tato mahAmatirdadhyau na mRSA rAjadArakAH / bruvate'yaM paraM pApastad dRSTvA zikSayAmyaham // 50 // 1. patyeva siMhIsutamau // Page #133 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayamaNiviracitA [baturthaH sargaH anyadA channadezasthaH sa mAM vetrAsanasthitam / dRSTvA dadAvupAlambhaM kRtastannihnavo mayA // 51 // tato rahasi vijJaptaM gurave rAjadArakaiH / adraSTavyo hyayaM madhye yuktaH sthApayituM na naH // 52 // tenA'pi cintitaM satyaM vadantyete tapasvinaH / pApo'nucita evA'yaM satsaGge ripudAraNaH // 53 // tathAhi"kupitaM madhurairvAkyairarthadAnena lobhinam / vinayena janaM stabdhamavizvAsena mAyinam" // 54 // "cauraM rakSaNayatnena sadbuddhyA pAradArikam / vazIkurvanti sudhiyo mUrkha cittaanuvRttitH"||55|| "na tu ko'pi pratIkAro vidyate bhuvanatraye / asatyavAdinaH puMsaH 'kAladaSTaH' sa ucyate" // 56 // svabhAvAdathavA duSTo nAstyayaM ripudAraNaH / mRSAvAdAnmRSA brUte stabdho'yaM zailarAjataH // 17 // kuryAd yadyetayostyAgaM tadA syAddhitamuttamam / zikSayAmi tadarthaM tadityAcAryo jagAda mAm // 58 // kumAra ! nocitaM sthAnaM macchAlAyAM kiledRzAm / zailarAja-mRSAvAdau pApamitre tatastyaja // 59 // mayoktaM sthAnametat tvaM yaccha pitre vinA'pyadaH / vinA'pi tvAM vayaM zAstraM supaniSyAmahe'nyataH (:) // 6 // tarjayitvetthamAcAryaM stabdhacittavilepanAt / utkandharAnano mRdnannijAGgAni gatastataH // 61 // prAptastAtAntike pRSTaH kiyAn pATho'vaziSyate ? / mayoktaM sakalAH prAptAH kalA nyUnaM na kiJcana // 62 // tAtaH prAha tathApyuccaiH pUrvAdhItaM sthirIkuru / vidyAyAM dhyAnayoge ca santoSo nocitaH satAm // 63 // " pUrNa dhanaiH punarvezma kalAcAryasya bhUbhRtA / mA bhUt kheda iti proktaM tena maccaritaM tu na // 64 // kalAcAryagRhe stheyaM bhavatA'bhyAsazAlinA / ataHprabhRti tAtenetyuktaM ca svIkRtaM mayA // 65 // pRSTo mayA mRSAvAdo nirgatena vayasya ! te / dakSatA kimupajJaM ? yadvazAnme'bhUdayaM kSaNaH // 66 // sa jagau rAjase citte rAjA''ste rAgakesarI / sarIsRpANAM zatraNAM trAsane vinatAsutaH // 67 // tasyA'sti mUDhatA devI kukSIkSiptaguNoccayA / mAyA'bhidhA'sti tatputrI chAyAchannajagattrayA // 68 // pratipannA mayA premNA bhaginI sA mahattamA / sA'pi chAyeva mAM muktvA kadApi vA'pi yAti na // 69 // prAptaM tadupadezena mayA kauzalamIdRzam / mayoktaM darzanIyA sA mamApyAtmasvasA tvayA // 70 // .. . tatheti svIkRtaM tena tato vilasitaM mayA / zAlAsu dyUtakArANAM paNastrINAM ca vezmasu // 71 // itthaM dvAdaza varSANi kalaughopArjanacchalAt / lacitAni kumArgeNa mayA tAtamapazyatA // 72 // ... mithyAvArijaHpuJje mayi dhUmabhramAdiva / pUrNajJAnAgniruddIptilokasnumitastataH // 73 // athA'haM yauvanaM prAptaH kAminImRgavAgurAm / mAnadviradavindhyAdriM smara bhRGgasaroruham / / 74 // itazcAzeSapUHsvAminarakesaribhUpateH / devyA vasundharAyAzca sutA'sti narasundarI / / 75 / / tayodyauvanayA citte'bhinivezo'yamAhitaH / varaNIyo mayA nUnaM matto'dhikaguNo varaH // 76 // .... narakesariNA jJAtvA tadbhAvamiti cintitam / asyAH samargalaH syAcet sa eva ripudAraNaH // 77 // ...... tato'sau tAM gRhItvaiva varavidyAM parIkSitum / siddhArthanagaraM prAptaH pitrA prItyA pravezitaH // 78 // .. dattamAvAsakasthAnaM sajjIkRtyA'tha maNDapam / pativarAvaraguNAn sabhA cakre parIkSitum // 79 // ..... Page #134 -------------------------------------------------------------------------- ________________ pralo0 51-108 / vairAgyaratiH / rAjAnvitaH sthitastAtastanmadhye saparicchadaH / kalAcAryastathA'haM ca dvAvAhUtau samAgatau // 40 // itaH puNyodayasyA'bhUna maduzceSTitacintayA / tejomAndhamiti sphUrtirgatA prAtarvidhoriva // 81 // prastutArtho'tha tAtena kalAcAryAya bhASitaH / jAto harSAtireko me jahAsA'ntaH kalAguruH // 82 // atrAntare samAyAto bhUpatirnarakesarI / taduttaraM sabhAmadhye praviSTA narasundarI // 83 // lAvaNyAmRtapUreNa plAvayantI jaganmanaH / snigdhasindUrabhRtkezajitasandhyAruNAmbarA // 84 // dyotayantI dizAM cakraM dItena vadanendunA / kaTAkSaiH pUrayantIva nyastazastrasmareSudhim / / 85 / / tarantI stanakumbhAbhyAM zRGgArarasavAridhim / unmAdayantI jaghanapulinena smaradvipam // 86 // caTulairmanmathollApairhasantI kokiladhvanim / alaGkArairmunInAmapyAkSipantI ca mAnasam // 87 / / jajambhe zailarAjo'tha tAM vilokya bhRzaM mama / cintitaM pariNetuM mAM vinainAM ka ivA'rhati // 88 // narakesarirAjJA'tho'bhihitA narasundarI / praznayanaM kalAmArge yathecchaM ripudAraNam / / 89 // sA prAha me gurujanAdhyakSa prazno na yujyate / tadudgrAhayatu vyaktamAryaputro'khilAH kalAH // 10 // tatra guhye mayA pRSTe nirvAhaM ca karotvasau / tuSTAH sarve tadAkarNya pitA prAha tatazcamAm // 91 // ugrAhaya kalAH putra ! rAjaputryA sumantritam / tadA vijJAnazUnyasya stabdhA mama tu bhAratI // 92 // mahAmatiH kalAcAryastataH pitrA nirIkSitaH / kumArasya dazA keyamiti karNe ca bhASitam // 93 / / karNe tena zanaiH proktaM deva ! kSobho'yamAntaraH / pitA proce kuto nveSa ? babhASe'tha mahAmatiH // 94 // arthAjJAnAdayaM kSobhaH kumArasya tavA'jani / vAgAyudhA hi vAgyure kSubhyanti jJAnamantarA // 95 / / tAtaH prAha kuto'jJAnaM kumArasyA'sya yujyate ? / ayaM prAptaprakarSo hi zrutaH sarvakalAvidhau // 96 // tataH prAha kalAcAryo dakSo'yaM kalayordvayoH / zailarAja-mRSAvAdakRtayorna kalAntare // 97 // tAtaH prAha kale ke te ! kalAcAryo jagAvatha / eko vinayavidhvaMso dvitIyaM kUTabhASaNam // 98 // tataH sarvo'pi vRttAnto bhASitastena mUlataH / rAjA''ha tat kathaM jAnanenaM prAvIvizaH sabhAm ? // 99 // mahAmatirjagau deva ! na mayeha pravezitaH / madgRhAnirgatasyA'sya gatA dvAdazavatsarI // 100 // akasmAd bhavatAM devA''hAnAdahamihA''gataH / kutazcidanyataH sthAnAdayamapyatra cA''gataH // 101 / / pitA prAhA''rya ! yadyevamapAtraM ripudAraNaH / iyantaM kAlamAsIt tat kuto'sya zreyasAM tatiH ? // 102 // mahAmatirjagAvasya suhRt puNyodayo'sti yaH / dattA teneyatI lakSmIH kSINo'thAsyaiSa doSataH // 103 // tato duSpratikAraM madvikAraM cintayan pitA / rAhugrastendutulyA''syo jAto jJAtA janaiH kSatiH // 104 / / mlAno'bhUt parivAro me viSaNNA narasundarI / hasitAH sarvataH SigA vismito narakesarI // 105 / / tAtA-''cAryarahojalpAd vikalpo mama cotthitaH / jalpayiSyata etau mAM prasahyeti karomi kim ? // 106 / / kaNThanADyastataH stabdhA bhayaleSmavikArataH / zvAsocchvAsapatho ruddho jAtA mRtyUcitA dazA // 107 // tataH kimetadityaGge lagnA ca narasundarI / AkulaH parivAro'bhUd vismitA sakalA sabhA // 108 // 1. keyamityasya ca niveditam // 93 // Page #135 -------------------------------------------------------------------------- ________________ 80 mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH visRSTA'tha sabhA pitrA kumArApATavacchalAt / jahasurmama pANDityaM mAnavA militA bahiH / / 109 // narakesariNA dhyAtaM prasthAtavyaM mayA prage / subhojyamiva zAstrArtho hyazenaiva parIkSyate // 110 // tavyatItaM ca kaSTena dinaM tAtasya cintayA / kathaJcana vinA nidrAM gatA suptasya zarvarI // 111 // itazca me suhRt puNyodayo hINo vyacintayat / kiM tasya janmanA ? yasmin sati syAdAzrama(ya)kSatiH // 112 // rakSati svAzrayaM yoM na sa laghuH pavanAdapi / pavano'pi yato dhatte majantaM dRtimambhasi // 113 // yAyAt sutAmadattvaiva yadyasau narakesarI / tataH kumArasAnnidhyakAriNo me'yazo dhruvam // 114 // ayogyAyApi tenA'smai dApayAmi sulocanAm / iti dhyAtvA pituH svapnaM nizAzeSe dadAvasau // 115 / / dRSTastatra vadan kazcit puruSaH kundasundaraH / dApayiSyAmyahaM kanyAM kumArAyeti mA zucaH // 116 // tena svapnena muditastAtaH prAtarabUbudhat / puNyodayastathA cakre narakesariNo dhiyam // 117 // naravAhanarAjo'yaM guNaiH khyAto jagattraye / jJAtaM rAjyAntareSvatra mamA''gamanakAraNam // 118 // tataH kanyAmadattvaiva gamanaM me na zobhanam / yathAkathaJcid deyA'sau no cet pakSadvayakSatiH // 119 // taM bhAvaM narasundaryai provAca narakesarI / tatheti pratizuzrAva sA'pi puNyodayA''jJayA // 120 // narakesarirAjA'tha tAtasyaivamabhASata / kumArA,va kanyA me kRtaM bahuvikatthanaiH // 121 // pratizuzrAva tAtastat prazaste vAsare tataH / pariNItA mayA'tuccharutsarvanarasundarI // 122 // narakesarirAjo'tha muditaH svAzrayaM gataH / bhogena narasundaryA gataH kAlaH kiyAn mama // 123 // .. AvayoH premasambandhaM dRDhaM puNyodayo'karot / mitho viyogarahitaM candracandrikayoriva / / 124 // taM dRSTvA suhRdAbhAsau paramArthena vairiNau / zailarAja-mRSAvAdau paraM krodhaM gatau hRdi // 125 // khalaH khedaM prayAtyeva dRSTvA satsaGgamodayam / padmollAse kRte'rkeNa kiM na khidyati kauzikaH ? // 126 // tatastau nau viyogAya jAtau dvau kRtanizcayau / mayA tu tAM samAsAdya tRNavad gaNitaM jagat // 12 // tadA'haM cintayAmi sma stabdhacittavilipsahRt / mattulyaH ko'pi nAstIha yasya bhAryeyamIdRzI // 128 // puNyodayastu mAM dRSTvA tAdRzaM kSIyate'nizam / sphuradvIcimadonmAdaM samudramiva candramAH // 129 // tato mAM tAdRzaM dRSTvA hasanti nikhilA janAH / pazyatA'ho ! vidherIDhagasthAnaviniyojanam // 130 // strIratnamITagetena mUrkheNa viniyojayan / svApavAdaM svayaM tene nUnaM vedajaDo vidhiH // 131 // pova kRpaNe kalpalatevairaNDapAdape / asminiyojitA hyeSA'pakIrtirvizvaretasaH // 132 // jADyAndhaH prAgabhUdeSa garveNA'ndho'dhunA'jani / kapestadetatkApeyaM daSTasya vRSaNe'linA // 133 / / jijJAsamAnA sadbhAvamanyadA narasundarI / ajJAnajaM manaHkSobhaM jAnatyeva jagAda mAm // 134 // . Aryaputra ! sabhAyAM te kIDhagAsIdapATavam ? / yogazaktyA tadAviSTo mRSAvAdo madAnane // 135 // tato mayoktaM hRdaye kalAH sarvAH sphuranti me / nAbhUdapaTutApyuccaiH pitRbhyAM tvAkulIkRtaH // 136 // vyalIkabhAvaM zrutvaitajjagAma narasundarI / dadhyAvaho! vilajjatvamaho! pratyakSanihnavaH // 137 // sA pratyuvAca yayevaM tato me kautukaM mahat / adyApi zrotumicchAmi kIrtyamAnAM kalAM tvayA // 138 // Page #136 -------------------------------------------------------------------------- ________________ pralo0 109-167] vairAgyaratiH / mayA jJAtaM hasatyeSA pANDityasya madena mAm / tat parAbhavakRt pApA na sthApyA dRSTigocare // 139 // stabdhacittaviliptAtmahRdayenA'tha bhASitam / gaccha re ! dRSTimArgAnme neha sthAtuM tavocitan // 140 // paNDitA tvamahaM mUrkhaH saGgo nAvasamaJjasaH / tadyogyasaGgamenaiva svaM pANDityaM kRtArthaya // 141 // jJAtvA prasAdanAyogyaM tataH sA mAM madoddhatam / mantrAhatA bhujaGgIva kariNIvA'GkazakSatA // 142 // vallIvonmUlitA cAndrI jyotsneva ghanasaMhRtA / sarvathA dInavadanA sAdhvasakSINamAnasA // 143 // dRSTvaiva kaluSaM cittasaro'nyatra yiyAsataH / virutaiH snehahaMsasya zobhitA nU purAsvaiH / / 144 // nirgatA mAmakagRhAt prAptA tAtasya mandiram / sthito'haM stanbhavat tAvadazuSyati vilepane // 145|| jAto me'nuzayastatra manAka zokamupAgate / udbhUtAH sAttvikA bhAvAstadrAgo mAmabAdhata // 146 / / atrAntare samAyAtA mAtA vimalamAlatI / sthitA bhadrAsane'kAri mayA cAkAragopanam // 147 // tato mAtA jagau vatsa ! sundaraM na kRtaM tvayA / tiraskRtA kharairvAkyairyadiyaM narasundarI // 148 // abjinIva himAzliSTadalodazruvilocanA / nirgateyamito bhItA patitA mama pAdayoH // 149 // mayA pRSTaM kimetat te ? sA''ha mAM bAdhate jvaraH / pravAlazayyAzayane zAyitA sA tato mayA // 15 // khAdyamAneva siMhena pluSyamANeva vahninA / pratikSaNaM mayA dRSTaM tatrodvarttanatatparA // 151 // tato mayA punaH pRSTaM kuto dAhajvaro'jani ? / pratyUce dIrdhaniHzvAsaistayA kiJjana no girA // 152 / / nizcitya mAnasIM pIDAM nirbandhenA'tha bhASitA / sarvaM tvadapamAnasya sA vRttAntamacIkathat // 153 / / kRtvA zItopacArauSaM tataH sA''zvAsitA mayA / vatse ! dhIrA bhavodvegaM muJcA''Tambasva sAhasam // 154 // yAmi pArzve kumArasyA'nukUlaM te karomyaham / pratikUlAsaho mAnI svArAdhyo'yaM tvayA'naghe ! // 155 // imAM madvAcamAkarNya tatheti pratipadya sA / ucchvAsaM prApa meghAmbupRktA palvalabhUriva // 156 / / vRSTirAkAlikI tasmAd vakracittAticArajA / tannetrayostvayA vatsa ! praguNIbhUya vAryatAm // 157|| sA'nau dandahyate bAlA jJAtvA tvatpratikUlatAm / majjatyAmajja(?)mamRte zrutvA bhAvyanukUlatAm // 158 // ato yanmugdhayA kiJcidaparAddhaM tayA tava / praNateSu dayAzAlI tadbhavAn kSantumarhati // 159 / / bhavAmi yAvat praguNaH zrutvemAM jananIgiram / mama tAvad girIndreNa dattaM hRdi vilepanam // 160 // jananIvAgguNArUDhastenA''kRSya dhanuH kRtaH / pravRtto varSituM bANAn paruSAn vacanAnatha // 161 // na kArya mama sandhAnaM pApayA'mba ! tayA saha / asAdhyasiddhipraNayI yatno'tra tava niSphalaH // 162 // tataH pratigatA mAtA tasyai vyatikaraM jagau / papAta mUrchitA bhUmau tato vajrAhateva sA // 163 // zItalailabdhacaitanyA tAlavRntAnilairatha / bhuvaM plAvayituM lagnA muktairnayananijharaiH // 164 // sA vavarSAzruvArINi viyogAgnivyayecchayA / vidAJcakAra bAlA'ntarna cainaM vaDavAnalam // 165 // mayA'thAbhihitaM putri ! zoko'yaM pravimucyatAm / svayaM gatvA prasAdyo'yaM kaThorahRdayastvayA // 166 // ArdIkattaM manaH zakyaM kAminAM mArdavAmbunA / upAyamekamityenaM kRtvA svaniyatisthirA // 167 // 1. punaH pRSTaM mayA jAtaH kuto // 2. vRSTirotpAtikI t|| Page #137 -------------------------------------------------------------------------- ________________ dara mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH tatheti sA pratizrutya mAM sAntvayitumAgatA / ambA'pyanupadaM lagnA tadAyatididRkSayA // 168 // praNatodazrunetrA'tha matpAdau narasundarI / prasIda tvAM vinA trANaM mama nAstIti vAdinI // 169 // .. kSaNaM priyoktisiktA maccittabhUrArdratAM yayau / kSaNaM kAThinyamadrIndrapratApatapazoSitA / / 170 // atha mAnaM puraskRtya mayA sA bharsitA bhRzam / AH pApe ! gaccha gaccheto mAyayA kRtametayA // 171 // kuzalA'pi kalAsu tvaM kartuM zaktA'si vaJcanam / pareSAmeva na punarmUrkhAgAmapi mAdRzAm // 172 // ityuktvA maunamAlambya zailarAjavazaMvadaH / sthito'haM stabdhasarvAGgo himAkrAnta ivoccakaiH // 173 // khecarI naSTaviveva chinnAzA narasundarI / tataH prANaparityAgakRte gantuM pracakrame // 174 // gatastadanumArge'haM karoti kimasAviti ? / duzceSTAmadidRkSurme gato'staM taraNistadA // 175 / / nizi sA'tha gataikatra zUnyAvAse smarasya ca / candro mukhamivodIto dAsyato dazamI dazAm // 176 / / channA''mA dvAradeze'haM sthitastatra vilokitum / apAzayA'pyaho! tatra pAzaH sajjIkRtastayA // 177|| atrAntare mayA dhyAtaM yaduktamanayA mama / na tat parAbhavaM kartuM praNayastatra kAraNam // 178 // tanmayA na kRtaM samyag vArayAbhyadhunA'pyamUm / ito bhAvAditi chettuM pAzakaM prayato yadA // 179 // sA tadovAca dikpAlA ! mama prAgAn pratIcchata / mA bhUdIdRg vyatikaro mama janmAntare'pi ca // 18 // tasyArthaM zailarAjo me viparItamimaM jagau / pazya janmAntare'pyeSA tvatsambandhaM na vAJchati // 181 // kUTArthadurvidagdhena mayA tUSNIM sthitaM tadA / tayA prANAH parityaktA bANA iva dhanuSmatA // 182 // itazca niyaMtIM gehAd dRSTvA'mbA narasundarIm / mAM ca tatpRSThato lagnamAgatA'nupadaM zanaiH // 18 // dRSTA tathAvidhA tatra tayA sA narasundarI / dadhyau ca matsutasyA'pi vArteyaM vavRtetarAm // 184 // evaM sthitAyAmetasyAM no cet kiM naiSa jalpati ? / zokAdityambayA'pyAtmA tyaktaH pazyata eva me // 185 // tadA mama manAk zuSkaM zailendrIyaM vilepanam / snehavihvalabhAvena pazcAttApaH kRtaH kSaNam // 186 // avaSTambhAd girIndrasya sthitastUSNImahaM tataH / puruSAH kaThinasvAntAH strIvinAze rudanti ke ? // 187|| itaH kadalikA''yAtA'nveSTuM tatraiva mAtaram / sA madambA-priye dRSTvA mRte cakre mahAravam // 188 // mahAn kolAhalo jAtaH satAtaM militaM puram / kimetaditi pRSTA ca sarva kadalikA jagau // 189 / / tAtAyAdarzayallInaM skuTazcandrodayo'tha mAm / dhikkRto'haM tataH pitrA sampratyayamupeyuSA // 190 // athA'mbA-narasundaryoztakArya vidhAya saH / matkarma dAruNaM dRSTvA cintayAmAsa cetasi // 191 // aho ! anarthapuJjo'yamaho! eSa kulAnalaH / prayojanaM na putreNa mamAnena durAtmanA // 192 // itthaM vicArya tAtena gRhAnniSkAsito bahiH / vicarAmi sma niHzrIkaH pure'haM tatra duHkhitaH / / 193 // bAlAnAmapi gamyo'haM tadA jAto vigarhitaH / tathApi cintayAmi sma mahAmoharathasya gauH // 19 // tAtenA'pi parityakto nindito'pyakhilairjanaiH / zailarAja-mRSAvAdA''zrito'haM nAsmi duHsthitaH // 195 // prabhAvAdanayoreva pUrva bhuktaM mayA phalam / punarbhIkSye ca kAlasyA''nukUlyAnAtra saMzayaH // 196 // vyatIyu rivarSANi sthitasyaivaM mamA'tha saH / suhRt puNyodayaH kSINaH sthito'kizcitkaraH param / / 197 / / Page #138 -------------------------------------------------------------------------- ________________ zlo0 166-227 ] vairaagyrtiH| gato rAjA'nyadA vAjivAhanArtha vane kacit / gataH kutUhalAt tatra puralokairahaM saha // 198 // zrAntastatraikadeze'tha vizramyotthAya bhUpatiH / sAmantaiH sahito bhUpairlagno draSTuM vanazriyam // 199 // viraktaM tatra so'pazyad raktAzokatalasthitam / vicakSaNAkhyamAcAryaM kurvANaM dharmadezanAm // 200 // rUpaM nirUpayaMstasya trailokyanayanAmRtam / naravAhanapRthvIzaH paraM harSamupAgataH // 201 // dadhyau cAyamamuSyA'bhUt kiM bhavodvegakAraNam ? / cUrNito madano yena yauvanArAmacAriNA // 202 // gatvA natvA padAmbhojaM pRcchAmyenaM zubhAzayam / vicintyaivaM nRpo gatvA praNanAma guroH kramau // 20 // tenA'tha dattadharmAzIniSaNNo'sau mahItale / upaviSTA yathAsthAnaM praNamyA'nye'pi mAnavAH // 204 // mayA tu tAdRzasyApi sUrenaiva padadvayam / nataM stabdhena hRdaye zailendrIyavilepanAt // 20 // niSaNNo'namra evA'haM sUridharmamabhASata / bho bhavyA ! bhavavistAraH pradIptodarasannibhaH // 206 // asya vidhyApane yatnaH karttavyaH sukhamicchatA / taddheturdharmameghazca pAvanAgamabhAvanaH // 207 // tadAgamo'bhyupeyastadvidaH sevyA divAnizam / bhAvanIyamanityatvaM tyAjyA'pekSA hRdA'satAm // 208 // ... bhAvyamAjJApradhAnenopAdeyA praNidhAnadhIH / poSyA ca sAdhusevAto gopyA pravacanakSatiH / / 209 // ... . vidhipravRtta etacca sampAdayati nizcitam / yatitavyaM vidhau tena puraskRtyAgamaM budhaiH // 210 // svarUpaM pratyabhijJeyamAlambyA liGgazuddhatA / sevyo yogazca nirdvandvaH pratIkAryA kubhAvanA // 211 // yAtyevaM yatamAnAnAM karma sopakramaM kSayam / nirupakramakarmogrAnubandhazca nivarttate // 2.12 // 2 // . imAM giraM guroH zrutvA bhAvaM ke'pi dadhuva'te / kecana zrAddhadharme ca ke'pi bhadrakatAM yayuH // 213 // dadhyAvatrAntare tAto hRgataM praznayAmyaham / papracchA'sau tato bhAlavinyastakarakuDmalaH // 214 // rUpamapratirUpaM te bhAgyaM saubhAgyajanmabhUH / bhadanta ! bhavatAM jAtaM kintu vairAgyakAraNam ? // 215 // sUrirAha mahArAja ! zRNu prayatamAnasaH / astIha bhUtalaM nAma nagaraM sumanoharam / / 216 // tatrAtulapratApA''jJo bhUpo'sti malasaJcayaH / tatpriyA malapaGktizca zubhAzubhavidhau vidhiH // 217 // putro'sti jagadAhlAdI tayorekaH zubhodayaH / anyo'zubhodayo nAma jagatsantApakArakaH // 2 18 // bhAryA zubhodayasyA'sti cArutA janazarmadA / acArutAkhyA tvazubhodayasya janabhItikRt // 219 / / vicakSaNo'jani zubhodaya-cArutayoH sutaH / anyayostu jaDo nAma guNagrAmaparAGmukhaH / / 220 // akSudraH prazamI dAntaH pUjako gurusantateH / devasevAparo dAtA guNadoSavizeSavit // 221 // ...... lakSmIlAbhe'pyanutsikto vyasane'pyaviSAdavAn / paranindA-nijalAdhArahitaH parakAryakRt // 222 // .. madhyasthaH satyavAdI ca vinIto natavatsalaH / mArgAnusArI matimAn jAtastatra vicakSaNaH // 223 // ... jaDastvabhUd viparyastasvAntaH paizUnyabhAjanam / satya-saMyama-santoSa-zaucasaMskAravarjitaH // 224 // pratijJAskhalito deva gurunindAvidhAyakaH / kSudro lobharatirdInaH suhRdAM cittabhedakRt // 225 // bhinno vAci kriyAyAM ca jAtAnandaH parApadi / parasampadi jAtAtirgarvAdhmAto'phala kriyaH // 226 // IdaglakSaNayuktau tau svagRhe sukhalAlitau / vicakSaNa-jaDau prAptau tAruNyollasitAM dazAm // 227 // Page #139 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH itazca guNaratnaughapUrNapuNyApaNAvali / puraM vimalacittAkhyamasti svastiniketanam // 228 // jayatyanantaguNabhUrnRpastatra malakSayaH / kaSAyatanutAkozAdakSayo natpayodayaH (:) // 229 // tasya cAsti mahAdevI zubhalabdhiranitvarI / guNairjayantI jagatIM caturambhodhimekhalAm // 230 // jAtA tAbhyAM zuciH kanyA buddhivaMzavivardhanI / cAndrI kaleva jagatIM nayanAnandadAyinI // 231 // vicintya tadvivAhAhaM guNapUrNa vicakSaNam / prahitA prItimadbhayAM sA tAbhyAM tasya svayaMvarA // 232 // vicakSaNena sA kanyA pariNItA mahotsavaiH / yAntyasya divasA bhogAn bhuJjAnasya tayA saha // 233 // vArtAmathA'nyadA labdhaM buddheH snehamahodadhiH / vimAkhyaM nijaM putraM prajidhAya malakSayaH // 234 // bhaginyAH premabaddho'sau tasyA evA'ntike sthitaH / sA pUrNadohadA putra prakarSa suSuve'nyadA // 235 // zlAghyo vikhyAtamahimA jAto'sau buddhinandanaH / vimarzasya priyaH kAmaM vicakSaNaguNaiH samaH // 236 // athA'nyadA vanaM svIyaM dRSTvA vadanakoTaram / vicakSaNa-jaDau tatra sthitau lIlAparau sukham // 23 // dRSTaM mahAbilaM tAbhyAM tatra tasmAcca niryatI / raktavarNA'GganA dRSTA lIlAkRSTajaganmanAH // 238 // tAmudvIkSya jaDazcitte mamau nA''nandapUrataH / dadhyau ca nedRzI kAcidasti vizvatraye'GganA // 239 // dhAtrA madarthamevaiSA vyadhAyi yadiyaM muhuH / mAM lolA prekSate tena gatvanAM svIkaromyaham // 240 // vicakSaNastu tAM dRSTvA lolAmekAkinI vane / na dolAyitacitto'bhUt sthito nyagdRSTiruttamaH // 241 // pravRtto gantumanyatra jaDamAkRSya so'grataH / manvAno'pAyabhUtaM tadarzana cittaviplavAt // 242 // yAvattau gacchataH stokaM bhUbhAgaM tAvadAgatA / tacceTI sA jagau zravyaM bhavadbhayAM vacanaM mama // 243 / / matsvAminI vimucyeha calitau yad yuvAM javAt / tenaiSA prasaranmUrchA mriyate vAM viyogataH // 244 // yuvAbhyAM tat samAgatya sA svasthIkriyatAM tataH / etatsvarUpamakhilaM kathayiSyAmyanAkulA // 245 // vicakSaNaM jaDo'vAdId bhrAtastatropagamyatAm / sa dadhyau sundara nedaM nUnameSA pratArikA // 246 // apramatto'thavA yAmi pramatto hi chalaM vrajet / ityasau tadvaco matvA tadyuto'gAt tadantikam // 247|| svasthIbhUtA'tha sA yoSidapRcchacceTikAM jaDaH / asyAH kiM nAma ? sA prAha svAminI rasanAbhidhA // 248 // kiMnAmikA tvamityukte jaDenA'tha jagAda sA / devA'haM lolatAbhikhyA kiM prasiddhA'pi vismRtA ? // 249 // mahAbhuktau ciraM karmapariNAmamahIbhujaH / nagare'vyavahArAkhye babhUva bhavatoH sthitiH // 250 // ekAkSavAsanagare tadAdezAt tato yuvAm / Agatau vikalAkSANAM nivAse tadanantaram // 251 // vasanti tatra prathamaM pATake dvIndriyA janAH / tanmadhye yuvayordattaM rAjJA vadanakoTaram // 252 // sadA svAbhAvikaM cedaM vidyate'tra mahAbilam / yuSmadarthaM kRtA cAtra vedhasA svAminI mama // 25 // tataH prabhRti caiSA me svAminI sahitA mayA / yuvAbhyAM saha sarvatra vilalAsa rasAmRtA // 254 // vikalAkSetra paJcAkSe bhavatovirahAsahA / yadiyaM tena bhavatozciraM paricitA'smyaham // 255 // zrutvanAM lolatAvAcaM cittabAlakazAkinIm / jaDo dadhyau kRtArtho'haM sampannaM madvikalpitam // 256 // 1.khyA vismRtA saMstutApi kim // 249 // Page #140 -------------------------------------------------------------------------- ________________ glo0 228-283 ] vairaagyrtiH| chalito lolatAvAkyAnaDo'tha rasanAM sadA / svIkRtya lAlayAmAsa madhu-madya-palAdibhiH // 25 // peyApeyadhiyA zUnyo bhakSyAbhakSyAvizeSavit / zRGgapucchaparibhraSTo jAtaH so'tha pazurjaDaH // 258 // yat kSaNaM rasanAM tasya bhavellAlayataH kacit / tat sarva lolatA prAha rasagrasanarAkSasI // 259 // dharmA-'rtha-kAma-mokSebhyo vimukho rasanAvazaH / duSkarmanirato lokaigarhito bahuzo jaDaH // 26 // vicakSaNastu na kSubdhaH zrutvA tAM lolatAgiram / vidhisRSTidhvanerathaM karmasRSTiM vicArayan // 261 // dadhyau madhyasthadhIzcaivamastyeveyaM mamA'GganA / yadAsya koTare sRSTA poSyA naivAparIkSya tu // 262 // strIvAcaiva jaDastattvamajJAtvA yaH pravarttate / nadItIrasthataruvat sa patatyeva nizcitam // 263 // pAlanIyA mamaiSeti lokayAtrAparo'tha saH / rasanAyA dadau khAdyarasaM kiJcidanAdRtaH // 264 // anuvarttayatazcetthaM rasanA zubhavartmanA / lolatAM jayatastasya trivargazrIrupasthitA // 265 // jJApitA rasanAlAbhaM jaDenAcArutA'nyadA / mAtA saMtuSTacittena janakazcAzubhodayaH // 266 // tAvapyathAhatuH pItAmRtodgArasamaM vacaH / puNyeneyaM tvayA labdhA lAlyate ceti zobhanam // 267 // iSTaM pitrupadiSTaM cetyatilubdho'janiSTa saH / ekaM hi svairiNI yoSA'nyacca kokilakUjitam // 268 // zubhodayaH pitA svIyo jananI cArutA tathA / ito vicakSaNenA'pi jJApitau rasanAgatim // 269 // buddhistathA prakarSazca vimarzazcatyamI trayaH / jJApitA rasanAprApti kuTumbaM militaM ca tat // 270 // tataH zubhodayaH prAha vatsa ! tvamapi tattvavit / tathA'pyasyA na vizvAsaH karttavyo bhavatA kacit // 27 // nArI tAvat samastA'pi prAyaH pavanacaJcalA / kSaNaM raktA viraktA ca sandhyAbhrapaTalopamA // 272 / / durgrahA vArividhuvannadIvannIcagAminI / dRSTibandhendrajAlAbhA kauTilyAhikaraNDikA // 273 // sAkSAdakandarA vyAghrI viSavallirabhUmijA / anindhanA'nalajvAlA vidyudastanayitnujA // 274 // eSA tvekA vanacarI rasanAlolatA'nvitA / atigUDhacaritrA me bhAti naiva tavocitA // 275 // na jJAyate kutastyeyaM keneha preSitA''thavA / mUlazuddhistvayA kAryA tadasyAH saGgamicchatA // 276 / / yataH"apramAdaparo'pyuccairmUlazuddherakArakaH / pumAn prayAti'nidhanaM strINAM hRdayamarpayan" // 277|| cArutA'pyAha vatsedaM pitrA te sAdhu mantritam / UcurbuddhayAdayo'pItthaM tatheyeSa vicakSaNaH // 278 // rasanAmUlazuddhayarthamatha kaH preSaNocitaH ? / iti pRSTo'munA tAto vimarza tAdRzaM jagau // 279 // yataH"vimarza eva loke'smiMstattvA'tattvaikazeSakRt / kurute ko vinA haMsaM kSauranIravivecanam" // 28 // "Izvaro'pyavimarzaH san badhnAti garalaM gale / savimarza tu puruSottamaM zrIveNute svataH" // 281 // vicakSaNo'tha nizcitya vimarza preSaNocitam / sadyastaM preSayAmAsa kRtvA saMvatsarAvadhim // 282 // pitAmahaM ca pitaraM prakarSo'tha vyajijJapat / vinA vimarza na sthAtuM zaknomi kSaNamapyaham // 283 // 1. nidhanaM dadAno yoSitAM manaH // 27 // Page #141 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ caturthaH sargaH mAmenamanugantuM tadanujAnIta sAmpratam / tadAkaNryollasatpremA'pazyat tAtaM vicakSaNaH // 284 // zubhodayo'pyabhidadhe vinayo'syaiSa yujyate / tava buddhezca jAto'smin kiM citraM guNasampadAm ? // 285 / / iyaM bhAryA hi te buddhiranItitibhAgapi / vizAladRSTirapyeSA sUkSmadRSTiH prakIrtitA // 286 // lokottaracaritreyaM guNAnAmekamAspade / tat sApatnamAzaGkaya varNyate rasanAdaraH // 287 // anantaguNa evA'yaM prakarSA'pyetadAtmajaH / AdizyatAM pratiSThAsustadeSo'pyanumAtulam // 288 // vicakSaNo dadAvAjJAmatha tAtaM praNAmayan / atha gantuM pravRttau tau tadA cAsti zaradbharaH // 289 // sakalahaM kalahaMsakalasvanairvinihatadhvanisundaratA made / / kalayati zriyamApya ghanAtyayaM ghanakalA na kalApitatistadA / / 290 // malinameghakRtAt khalu yA yayau kaluSatAM kalahaMsaniSedhataH / iyamimAnupanIya kRtA lasadvizaradA zaradA sarasI zuciH // 291 // kamalinIkalamotsavadarzanotsukamalaM kamalaM rahasi sthitam // vitatavismitapaGkajalocanaM sarasi kaM rasikaM na vinodayet ? // 292 / / aparasaM parasambhramakAryabhUnnijarucicchidihAbhrakulaM yataH / suvilasan saha nirmalayA nizA vidhurito dhuri toSavatAmabhUt // 293 / / kalamagopikayA pikayAcito'pyatimadoddharayA nahi yo'rpitaH / zaradudItavilAsavazotthito dhvanirayaM nirayantryata no tadA // 294 // evaMvidhe zaratkAle pazyantau tau vanazriyam / bahirdezeSu vidvatau na dRSTaM rasanAkulam // 295|| tayorvicaratorevaM hemantartuH samAyayau / sphuTaM pathikalokAnAM dantavINaikavAdakaH // 296 // himaM himAMzUdayayogyalIlaM caNDAMzurAjye'pi yadeti lIlAm / / taduHkhapUrtyAyurapakrameNa hUsvANi jAtAni dinAni nUnam // 297 // karapracAre sati zItarazmeH pIyUpadhArAkRtapAraNAyAH / AzI:pradAnAnnu cakorapaGkaterjAtAstadA dIrghatarA rajanyaH // 298 // nivarttayAmAsa davIyaso'pi dezAddhimAtiH pathikAn pravRddhA / klIbAn parAnIkajayapratheva patnIkucAdreH zaraNe dhRtAzAn // 299 // nRNAM manAMsIva satAM mukhAni zriyaM dadhuH snehamanoharANi / bhAnormahAMsIva vapUMSi zazvad ghanAmbarA bhogavilAsabhAji // 300 // priyAkucAzleSadhRtoSmabhogilokeSvalabdhasvapadapracArA / viyogamRdurgatamAnaveSu papAta hemantapalAdadhATI // 301 // tAbhyAM tatrApi hemante bhramadbhayAM bhUtale'khile / mUlazuddhirna vijJAtA rasanAyAH kathaJcana // 302 // 1. sarasI smitA // 291 // 2. tadA manAMsIva // Page #142 -------------------------------------------------------------------------- ________________ pralo0 284-332 ] vairaagyrtiH| athA'ntaraGgadezeSu praviSTau tau zubhAzayau / tatra rAjasacittAkhyaM tAbhyAM nagaramIkSitam // 303 // tacca dIrghamivA'raNyaM bahulokavivarjitam / nirnAyakaM ca samprekSya prakarSo mAtulaM jagau // 304 // abhUt kimidametAdRk kathaM cetthamapi zriyam / dhatte ? tato vimarzo'pi prakarSa pratyabhASata // 305 / / nirupadravamevedaM nagaraM paribhAvyate / niSkrAntarAjakaM kvApi kutazcittu prayojanAt // 306 // puMvizeSaprabhAvAcca sazrIkamidamIkyate / tato rAjakule gatvA dRSTastAbhyAmasau pumAn // 307|| ahaGkArAdibhiH kaizcit puruSaiH parivAritaH / udAravikramo mithyAbhimAnAkhyo mahattamaH // 308 // pRSTastAbhyAM tato lokaviralIbhAvakAraNam / sa prAhA'sya purasyA'sti gAyako rAgakesarI // 309 // tatpitA ca mahAmoho jayatyakSayazAsanaH / amAtyAstasya viSayAbhilASAdyAH sahasrazaH // 310 // sarvAnIkayujAM teSAM sarveSAM nagarAditaH / kAlo'nanto hyatikrAnto gatAnAM daNDayAtrayA // 311 // saralau tena nagaramidaM viralamAnavam / vimarzaH prAha kenAmA teSAM nanvasti vigrahaH ? // 312 // Uce mithyAbhimAno'tha santoSeNa durAtmanA / pratyatravId vimarzo'tha ko hetustena vigrahe ! // 313 // paro jagAda viSayAbhilASeNa jigISayA / preSitAH paJca jagatAM sparzanAdyA nijA narAH // 314 // vizve vazIkRtaprAye taiH santoSo'bhibhUya tAn / kiyato'pi ninAyocairnagaryAM nirvRtau janAn // 315 // tacchRtvA tajjayAyoccairnirgato rAgakesarI / tadayaM vigrahe hetudhUmaketurivotthitaH // 316 // dadhyau vimarzo rasanAmUlotthAnaM mayeyatA / labdhaM lapsye ca viSayAbhilASekSaNato'dhikam // 317 // proktaM ca tena yadyevaM tadA kathamavasthitiH / atrA'bhUd bhavatAM ? mithyAbhimAno'thA'kirad giraH // 318 // samprasthito'hamapyAsamagrAnIkAnnivartitaH / devenA'bhihitazcatthaM nagaraM rakSyatAM tvayA // 319 // nagarasya tvamevAsya pratijAgaraNakSamaH / tvayi sthite vayamapi sthitAH smaH paramArthataH // 320 // sthito'hamatra tadevAdezAdityavadhAraya / vimarzaH prAha sadvArtA kA'pi pratyAgatA tataH ? // 321 // prAha mithyAbhimAno'tha sadvArtA bADhamAgatA / jitaprAyaM jagat sarvaM devAnIkena varttate // 322 // dadAti pratyavaskandAn santoSo'pyantarA'ntarA / janaM kaJcinnayatyuccairvilambo'yaM bhavatyataH // 323 // vimarzo nyagadad devaH kvAdhunA zrUyate sthitaH ? / tataH kalpitamAha sma paraH praNidhizaGkayA // 324 // puraM tAmasacittAravyaM devo hyuddizya nirgataH / tataH kadAcit tatraiva sthitaH syAditi budhyate // 325 // vimarzazca prakarSazca tamApRcchya gatau tataH / nirNetumeva viSayAbhilASaguNalakSaNam // 326 // gatau tAmasacittAkhyaM nagaraM garanirmitam / zarmadaM cauravRndAnAM sAdhUnAmaratipradam // 327 // sarvato'pi yadanyAyadhUmadhArAbhirAvRtam / palAyante guNA yasmAn militA mazakA iva // 328|| udyotAbhAvato naiti dinaM yatra kadAcana / vilAsaM kalayatyuccaiH kevalaiva mahAnizA // 329 // bhavAbhinanditA yatra parikhA valayAyitA / anAdikUTasaMskAro durgo'sti paradurgrahaH // 330 // yatrA'nadhyavasAyo'dhIradharmazcAvivecanam / avatatvamanaizcaryamityeSo'sti tamogaNaH // 331 // davadagdhamivAraNyaM tAbhyAM tadapi vIkSitam / bhUrilokojjhitaM kintu na muktaM nijazobhayA // 332 // Page #143 -------------------------------------------------------------------------- ________________ 68 mahopAdhyAyazrIyazovijayagaNiviracitAM caturthaH sargaH tat tAdRg vismitaH prekSya prakarSaH prAha mAtulam / nAyako'sti kimatrA'sti naivAstItyabravIdasau // 333 // tAbhyAmatrAntare dRSTaH pravivikSuH puraM puraH / zokAkhyaH prAtipathikaH zokA-''krandAdisaMyutaH // 334 // tAbhyAM sambhASitazcAyaM bhadrAsmin kaH pure nRpaH / / zokaH prAhA'sya nanvIzaH khyAta eva jagattraye // 335 // rAgakesariNo bhrAtA mahAmohanRpAtmajaH / bhartA'vivekitAyAzca nRpo'sau mahasAM nidhiH // 336 // dRSTirbhUbhaGgurA yasyAM patatyasya taDinnibhA / dUrAd devA api trastAH kurvantyasyai dize namaH // 337 // jvalane'pi patantyasya pratApamasahiSNavaH / vizantyapi vane mUrcchatpazcAnanaghanadhvanau // 338 // vikramAkrAntabhuvano mArtaNDAtulatejasaH / praSTavyaHsyAt kathaM ? dveSagajendro'sau mahAbalaH // 339 // AstAM devaH paraM vizvaM yA mohayati tatkSaNAt / khyAtA'vivekitA'pyatra sA devI zaktibhAjanam // 340 // mahAmohasya nirdezaM sA nAtyeti kadAcana / sA mahAmUDhatAjJAyAM vartate sarvadA vadhUH // 341 // rAgakesarinirdezAd dUre sA naiva tiSThati / mUDhatAyAzca tatpanyA prItiM sA vardhayatyalam // 342 // bharturreSagajendrasya sA'nuvRttiparAyaNA / itthaM guNairgatA khyAtiM trailokye'pyavivekitA // 343 // .. khyAtAvetau na kiM jJAtau tvayA devI narezvarau ? / vimarzaH prAha pathikAvAvAM dUrAdihAgatau // 344 // dRSTaM puraM purA nedaM zrutau devI-nRpau bhRzam / kiM syAd dveSagajendro'trA'nyatra veti tu pRcchya te // 345 // zokaH prAha jagatyeva vArtA channeyamasti na / nirgato yanmahAmohaH santoSajayakAmyayA // 346 // . pArzve dveSagajendro'pi rAgakesarisaMyutaH / tasyA'sti sarvasainyaM ca bhUyAn kAlo'tra lacitaH // 347 // vimarzaH prAha yadyevaM tatastvaM kimihAgataH ? / kiM sA'vivekitA'styatra ? tatsukhapraznagocaraH // 348 // zokaH prAha pure'trAsti nAdhunA sA'vivekitA / nApi devasya pArzve ca tatrA''karNaya kAraNam / / 349 // deve pracalite duSTasantoSavadhakAmyayA / devyapi prasthitA sAghu bhattacittAnuyAyinI // 350 // tato dveSagajendreNa proktA sA tvaccharIrakam / skandhAvArakSamaM garbhabhareNa naM vibhAvyate // 351 // tasmAdatraiva tiSTha tvaM raNaraGge vrajAmyaham / tayoktaM na pure'traiva tvAM vinA sthAtumutsahe // 352 // pratyuktA sA punarderdRDhasnehA'si yadyapi / tathApi tava no yuktaM skandhAvAre pravartanam // 353 / / kintu raudrapure duSTAzayena parirakSitA / tiSTha cintojjhitA gatvA sa hi me sevakottamaH // 354 // nirbandhaM prabalaM patyuH parAkartumathAkSamA / raudracittapure devI devAdezena sA gatA // 355 // vahiraGgapureSvadya vartate sA kathazcana / prAk tayaikaH suto jAtaH zrUyate'nyo'pi cAdhunA // 356 // tadevaM nAtra sA devI vartate yattu kAraNam / mamAtrA''gamane bhadra ! tadAkarNaya sAmpratam // 357 // pratiSThamAna evedaM matimohaM prabhurjagau / na tvayedaM puraM tyAjyaM tvametadakSaNakSamaH // 358 // sa devAjJAM samAsAdya sthito'traiva pure purA / Agato'haM cirAt tasya mitrasyAhaM didRkSayA / / 359 // maiyA'TavyAM sthitaM muktaM mayA devasya sAdhanam / etaduktvA gataH zoko nagare svArthasiddhaye // 360 // 1. prAtihArikaH // 334 // 2. vano bhAnujaitrapratApavAn / pra // 339 // 3. pure'trAhaM tvAM // 352 // 4. kuto'pi bahiraGgeSu sA puremvasti sAmpratama / prAka // Page #144 -------------------------------------------------------------------------- ________________ pralo0 333-380 ] vairaagyrtiH| vimarzena tataH proktaM prakarSa prati bhadra ! yA / aTavI sAdhanAdhArA dIrghA zokena darzitA // 361 / / draSTavyastatra gatvaiva rAgakesarimantrirAT / prakarSaH prAha vacanaM pramANaM mAtulasya me // 362 // tato modAnilodvegau gatau svasrIyamAtulau / bhAge ca madhyame prAptau mahATavyA mahodyamau // 363 / / mahAmohanRpaM tatra rAgakesariNA yutam / vRtaM dveSagajendreNa caturaGgabalolbaNam // 364 // AvAsitaM mahAnadyAH puline pariNAhini / mahAmaNDapavibhrAjadvedikAyAM vilAsinam // 365 // veSTitaM bhaTakoTibhirmahAsiMhAsanasthitam / pazyataH sma gatau nAtidUraM tau vismitekSaNau // 366 // papracchA'tha prakarSaH kA mAtuleyaM mahATavI ? / keyaM mahAnadI dIrghA ? kimidaM pulinaM pRthu ? // 367 / / maNDapazca mahAn ko'yameSA kA varavedikA ? / siMhAsanaM kimetacca ? mamedaM kIrttayA'khilam // 368 // mahAmoho narendro'yaM sthitAzcAtra nRpA ime / varNanIyAH svarUpeNa kautukaM mahadatra me // 369 // vimarzo'tha samAlocya mahATavyAdi nizcalam / pravizya dhyAnamAdhAya samAdhimidamabhyadhAt // 370 // prakarSa ! jAnIhi mahATavIyamAzcaryabhUmirnanu cittavRttiH / varanantairapi pAramasyA na gAhituM ko'pi janaH prabhuH syAt // 371 // iyaM mahAnarthaparamparANAmutpattihetuzca zubhAvalInAm / samAnatAM vArinidherbibharti pIyUSamutpAdayato viSaM ca // 372 / viSadrumairatra parisphuToccaphalairvilubhyanti jaDA hatAzAH / channai rihaiva tridazadrumaizca kurvanti zAntA munayaH svavRttim // 373 // drumairvijAtIyaphalairapIha svabhAvanAdhUpavizeSayogAt / phalaM yadanyat pravitIyate'sau lokottaraH ko'pi mahAnubhAvaH // 374 // iha sthitA grAma-purA-''karAdibhuvo'ntaraGgasya janavajasya / bAhyo'pi dezaH pravivakSito'syA bhedaM ghaTAkAzavadeti nAsya // 375 / / imAM vinA citranijAnubhAvAM bAhyasya dezasya na lakSyate zrIH / vinA hi tejo dahanasya rUpaM bhasmAvazeSa pratibhAti puMsAm // 376 / / zaktyujjhitAnAM dUratikramatvAnmahATavIti prathiteyamatra / vairAgyazuddhodyamazaktibhAjAM padaM munInAM punarekametat // 377 // vikalpamAlAskhalitasya ceyamAskandanasthAnamananyatulyam / baladvayasyA'pi pRthagnivezA lasanti yogyA iha sannivezAH // 378 imAM ca vistAravatI pratIhi pramattatAM nAma nadI pradIrghAm / samutthitAM dveSagajendra-rAgapaJcAsyasamrATapuragAravAdeH // 379 / / vigAhya cemAmaTavIM praviSTAmanalpasaMkalpamahApravAhAm / mahArayotkhAtaguNadrumaughAM patanmadAvartavivartagartAm // 380 // Page #145 -------------------------------------------------------------------------- ________________ 7 mahopAdhyAyazrIyazovijayagaNiviracitA citurthaH sargaH doSairvirUpAM ca parApavAdajalopanItaistRNakASThapujaiH / kRtAdbhutaM bhUrinijaprazaMsAkSaNaprasarpadguNabubudoghaiH // 381 / / abhaGganidrAtaTasannivezAM klezAdibhiH sattvagaNaizca pUrNAm / taTAntabhUyovikathApracArasthalIbhaviSNusphuTavAlukaughAm // 382 // jalaska(skha)ladvayaktakuyuktizuktipuTapravRddhasphuTatotthazabdAm / alabdhamadhyAM maMdirAmadorugrAvapravezAdviSamapradezAm // 383 // baddhvA kilAzAmaThamastabuddhirduHkhAvaTe tiSThati yastaTe'syAH / asyA rayAnizcita eva nAzastapA'tyaye tasya mahAkaSAye // 384 // gatvA patantIyamaho ! bhavAbdhau nipAtayatyeva janaM nimagnam / budhA bhavAmbhodhinipAtabhItA vrajanti dUrAt tadimAM vihAya // 385 / / idaM purastAd vipulaM pramAdavilAsarUpaM pulina pratIhi / astokavibbokakaTAkSalIlopahAsabhUyaHsikatAbhirAmam // 386 / / . udItasaGgItakalAvilAsasphuTIbhavatsArasahaMsalIlam / . . vikAsikAzopamarAgapAzavistArasaMchannavizuddhazIlam // 387 / / autsukyahAlAmadaghUrNamAnAvivekilokaiH kRtavibhramauSam / vistArisaMjJApavanormilAlAtaraGgitaM kSaumamivojjvalazri // 388 // ujjIvayatyeva vikArametan mahAmunInAmapi zAntametad / drumaM vanAnAM vanavahnidagdhaM viziSTavRSTeriva sannipAtaH // 389 // . yamIkSase maNDapameSa cittavikSepanAmA hRdayAbhirAmaH / praviSTamAtrasya kilAtra jantoH santoSagandho'pi ratiM na datte // 390 // viSNorivAbdhirgirikandareva siMhasya kailAza ivezvarasya / zRGgaM tviSAM patyurivodayAdreraunatyakRnmohamahIbhRto'yam / / 391 // atra praviSTaM yadapIndrajAlaM punaH punaH kalpayatIndrajAlam / / mahendrajAlaM tadasAvaniSTA niSThAnabhUH kiM na jagajjanAnAm ? // 392 // sarAgatodyatparabhAganAgadyumartyalokeSu yadasti vastu / atra sthitaireva jano'nubhAvAt sarvatra tatra bhramatIti citram // 393 // gato'tra loko grahacakragatyA na cakramebhyo yadupaiti khedam / tadeSa dhatte nabhaso vilAsaM zUnyasya cAntarbahirAtatasya // 394 // 1. madirAvikAramA // Page #146 -------------------------------------------------------------------------- ________________ pralo0 381-408 ] vairaagyrtiH| prApnoti loko'tra vinA zrameNa dolAvilAsasya sukhAnubhUtim / vasantamasminnanuvartamAnaH konmAdamudrAmupahAtu jAtu // 395 / / ayaM svavIryAnmanaso janAnAmekAgratAM muktIkarI nihanti / iha praviSTAH kalayanti mohAt tApabhramonmAdaviratyapAyAn // 396 / / antarnRpANAM sukhahetureSa bahirjanAnAM guNaviplavAya / nizAvilAsaH khalu tAmasAnAM rucyo'pi puMsAM tanute'kSimudrAm // 397|| puraH sphurantImiha vedikAM ca tRSNAbhidhAnAM kalayAnadhainAm / caJcadruci vyAptabhuvo vilAsaM viDambayantI ravimaNDalasya // 398 // asyAM mahAmohatarezvarasya tiSThanti tuSTAH svajanA na cAnye / bahiryathendo gaNAvimAnAllasantyamI mutkalamaNDape ye // 399 / / sthAnasthitA'pi bhramayatyajasramiyaM jaganmAnasasUcipaGktim / manye tadanyabhramazaktiyuktavimohalohotpalanirmiteyam / / 400 // adhiSThito viSNurivA'hizayyAM brahmeva mAyAmayamaNDalasthaH / asyAM mahAmohanRpo niSaNNo bhavatyasahyaprabalapratApaH / / 4 01 // garjatyaho ! mohanRpaH sagarvamasyAM sthitaH siMha ivAcalasthaH / prayAti cAnyo nidhanaM gato'syAM jAjvalyamAnajvalanopamAyAm // 402 // siMhAsane cedamudArabuddhe ! mahAviparyAsamavehi bhAsvat / ghanadyuticchannadigantarAlakutarkaratnairghaTitaM paTIyaH // 403 // prAjyaM hi yanmohanRpasya rAjyaM vibhUtayo digjayadopikA yAH / mahezvarAnugrahajeva zaktistadekaheturbhuvametadeva // 404 / / raNotsavAnAmapi bhUdhavAnAmasau sthito'traiva bhavatyagamyaH / ito bahistveSa gataH zRgAlabAlo guhAyA iva sarvagamyaH / / 405 // idaM vidhAtA'kRta DhaviSaiH kiM ? nRpasya yogyaM ripudRgviSasya / yadbhasmatAmeti jano'tra dRSTiM nipAtayanneva karAlakAntau // 406 // nidarzitA yA pulinAdizaktiH sA viSTarasyAsya bale niviSTA / vanasya yAnAkramaNIyatA'sau paJcAnanasyaiva paraH prabhAvaH // 407 // siMhAsanasyAsya vikalpapIThaprabhAbhirudbhAsitabhUtalasya / chAyAmupAdAya jagatsamagraM kAlazciraM lAlayatIva bAlam // 408 // 1. jagat samAyAM kAla // . . Page #147 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ caturthaH sargaH atropaviSTaM prabalapratApamenaM mahAmohanRpaM pratIhi / amuSya jIrNA jarasA'pyavidyA vIryaikapAtraM nanu gAtrayaSTiH // 409 // jagatyanityAzuciduHkharUpe nityatvapUtatvasukhapratItiH / asyAH prabhAmbhitamAtmabhAvabuddhiH prapaJceSu ca pudgalAnAm // 410 // svatejasaitadRDhagAtrayaSTirna mucyate'sau jarasA'pi jIrNaH / anAvilasvarNazilAvilAsaH parijvalan merurivauSadhIbhiH // 411 // utpattiheturjagato'pyayaM yat pitAmahatvaM prathitaM tadasya / na laGghayantyeva nidezamasya nAgendra-vidyAdhara-candra-rudrAH // 412 // asau jagaccakraparibhramaikavyApAravisphAritavIryadaNDaH / kulAlavat kAni na citrakAryabhANDAni lIlAkalitastanoti ? // 413 // samudrakAzcImapi daNDavad yaH prollAlayatyAtmakare nidhAya / na so'pi kopAruNayA'sya dRSTayA patantamAtmAnamalaM vidhartum // 414 // adhijyadhanvA yadi bANamekaM prahartumujjhatyayamiddhakopaH / trANaM tadA vajrabhRto'pyasUnAM na panarAd vajramayAdapi syAt // 415 / / bibharti kutrApi mahAbalasya na kazcidasya pratimallabhAvam / cikSepa sambhAvitameSa zatrumasammitAvartavivarttagarte // 416 // evaM mahAmohanRpo varNitaH puratastava / adhunA varNayAmyasya parivAraM zRNu sphuTam // 417 // paraM vadantamitthaM mAM nizcalAkSo nirIkSase / bodhacihaM sphuTaM phizcinna dhatse kiM na budhyase ? // 418 // prakarSaH prAha mA vAdIritthaM mAtula ! mAM prati / tannAsti yatprasAdAt te na buddhaye'haM parisphuTam // 419 // jagau vimarzo jAnAmi sphuTaM tvaM budhyase'khilam / hAsastvayaM vinodArtha tava bhadra ! mayA kRtaH // 420 // jAnatA'pi tvayA kiM ca mama harSapravRddhaye / vicArapUrvakaH kAryaH praznaH prastutavastuni // 421 // zrutamAtreNa jijJAsA pUraNIyA ca na tvayA / aidamparyantu boddhavyaM mA bhUd bhautakathA'nyathA // 422 // prakarSaH prAha sA bhautakathA kathaya kIdRzI ? / hRyabhojye prabandhe'smin madhye taM zAkamarpaya // 423 // virmazaH prAha tAM bhadra ! samAkarNaya sAmpratam / badhiro'sti kacid bhautAcAryoM nAmnA sadAzivaH // 424 // kenacijjarasA jIrNaH prokto'sau hastasaMjJayA / dhUrtena hAsazIlena nopekyo vyAdhireSa te // 425 // yannItiH"viSaM goSThI daridrasya jantoH pAparatirviSam / viSa pare ratA bhAryA virSa vyAdhirupekSitaH" // 426 // Agraho'yaM mahA~stasyA'miniviSTo manasyatha / tataH zAntizivaM prAha nijaziSyamasau sphuTam // 427 / gaccha tvaM vaidyabhavane madvyAdhiya'sya bheSajam / gRhItvA tUrNamAgaccha mA bhUd vRddhivilambataH // 428 // gato'so vaidyabhavane gurvA kavazaMvadaH / dRSTo vaidyaH sa ca tadA svaputraM zikSayan sthitaH // 429 // Page #148 -------------------------------------------------------------------------- ________________ 73 pralo0 409-457 ] vairaagyrtiH| niSiddho'pi ciraM krIDAM kRtvA'sAvAgato gRhe / vaidyaH krodhAndhadhI rajju dRDhAM lAtvA babandha tam // 430 // nirdayaM tADayAmAsa raTantaM lakuTaiH kaTu / tadA zAntizivaH prAha kimenaM tADayatyaho ! ? // 431 / / vaidyaH prAha zaNotyeSa pApAtmA na kathaJcana / tato'haM tADayAmyenametadbAdhiryazAntaye // 432 // lagnA bhAryA kare'syAtha vaidhaM vArayituM rayAt / sa prAha naiva mocyo'yamadyApi na zRNoti yaH // 433 // gacchetastvaM gatirno cet tavA'pIyaM bhaviSyati / itthaM nivAryamANA'pi lagnA sA tena tADitA // 434 / / tataH zAntizivo dadhyau jJAtaM bhaTTArakauSadham / praznena ki bahirvAcAM nirgamazramakAriNA ? // 435 // nirgatyA'sau tatastUrNaM mAhezvaragRhaM gataH / yAcitA tena rajjuzca tairnAtiparuSA'rpitA / / 436 // tataH zAntizivaH prAha nAnayA me prayojanam / rajjvA mamA'tipAruSyazAlinyaiva prayojanam / / 437 // tato mAhezvaraistasmai tAdRzI rajjurarpitA | pRSTaM ca taiH kimanayA kArya bhaTTArakA'sti te ? // 438 // sa prAha kAryamanayA sadAzivamahAtmanAm / sugRhItAbhidhAnAnAmityuktvA'sau gato maThe // 439 // tatra dRSTvA guruM cake vaktraM bhrabhaGgabhISaNam / babhUvA stambhe ca taM rajjvA'tADayallakuraidRDham // 440 // bavA''rATiM sa taM reje nighnan bhrUbhaGgabhISaNaH / kSetrapAla ivAkRSTaH zAkinI vinivArayan / / 441 // aiyurmAhezvarAstatra pratikAradidRkSavaH / dRSTaH zAntizivo bADhaM tADayaMstaiH sadAzivam // 442 // tairuktaM kiM karoSyetat ! sa prAha na zRNotyayam / pApAtmA tena hanmyenaM zroSyatyasmAt kilauSadhAt // 443 // mahAkrandamatha prANavaMzasphoTaravopamam / sadAzivagiristene dayAM mAhezvarA yayuH // 444 // taM' mocayitumISuste na cAyaM sma nivarttate / atiSThatastADayituM tAn prati pratyutodyataH // 445 // babandhuste'tha sambhUya grahAviSTamavetya tam / rAkSasAd mocayAmAsustasmAt pUjyaM sadAzivam // 446 // baddho'pi pralalApA'sau kimahaM bhavatAM girA / bheSajaM na kariSyAmi guroH svasya hitecchayA // 447 // vaidyasya vacasaivA'haM paraM sthAsyAmi nAnyathA / samAhUtastato vaidyo vRttAntazca niveditaH // 448 // hasannantarjagau so'tha badhiro nArya ! matsutaH / zAstrArthazravaNAlasyAnmayA roSAt sa tADitaH // 449 // jAtastava prabhAvAcca svastho bhaTTArako hyayam / tvayedamauSadhaM tasmAnna karttavyamataH param // 450 // vinivRttagrahAvezaH zAntikAd vaidyabhASitAt / zAnti zAntizivo bheje mukto mAhezvarairatha // 451 // . // bhautakathAnikA // zrutamAtragrahAditthamasamaJjasakAritA / bhavet zAntizivasyeva taditthaM preyase mayA // 452 // pada-vAkya-mahAvAkya-tAtparyairarthasaGgatiH / tAtparyArtho'tra balavAn zeSAstanmukhavIkSiNaH // 453 // zrutamAtragrahastajJaiH zatrUtthAnasamaH smRtaH / kramikArthagrahobuddhastAtparyArthastu tajjayaH // 454 // pallavagrAhibhirmUDhaiH zAstrArthaH ko na lupyate / andhebhajJAnagatyAMze pUrNArthAropagarvitaiH // 455 // santoSTavyamato bhadra ! zrutamAtreNa na tvayA / rasastAttvika AsvAdyaH praznacarvaNayA muhuH // 456 // prakarSaH prAha yadyevaM tato jJAtaM mayA'khilam / mahAnadyAdivastUnAM bhedastu paripRcchyate / / 457 // 1. tadvAraNAya lagnAste na // 2. auSadhaM na // 3. 'haM tasya sthA // Page #149 -------------------------------------------------------------------------- ________________ 74 mahopAdhyAyanIyakovijayagaNiviracitA [caturbhaH sargaH tataH prokto vimarzana teSAM bhedArthavistaraH / naravAhanarAjo'pi taM papraccha vicakSaNam // 458 // tenA'pi tasya rAjendorbhAvArthaH pratibodhitaH / athA'gRhItasaGketA papraccha bhavajantave // 459 // mahAnadyAdivastUnAM vAcyo bhedastvayA'pi me / teSAM prAtisvikaM rUpaM na jAnAmyahamapyaho ! // 460 // prAha saMsArijIvo'tha spaSTadRSTAntamantarA / durbhedo'yaM tvayA bhadre ! tad dRSTAntaM badAmyaham // 461 // atyanAdipAdityo nagare bhavanodare / priyA''sIt saMsthitistasya putro vellahalAbhidhaH // 462 // sa cAhArapriyo bADhaM khAdannAste divAnizam / tato jAtaM mahAjIrNamantarlIno mahAjvaraH / / 463 // naivAhArAbhilASo'sya tathApi parihIyate / jAlodyAne jigamiSA bhakSyabhedAzca kAritAH // 464 // pazyatastAn pravavRdhe laulyaM tena praNoditaH / stokastokaM sa bubhuje tato mitragaNAnvitaH // 465 // gato manoramodyAne niviSTo'tha sukhAsane / stokastokaM sa bubhuje vividhAhArajAtakam // 466 // pravRddho'ntavarastasya samayajJo bhiSagvaraH / kumAraM jvaritaM jJAtvA prayatnena nyavArayat // 467 // AhArAd vinivartasva channApavarake vraja / laGghanAni kuruSvoccairudakaM kathitaM piba // 468 // pratikriyAmimAM sarvAM yadi tvaM na kariSyasi / bhavitA sannipAtaste tadA prANaprayANakRt // 469 // . zrutaM vellahalenedaM nAhArabhrAntacetasA / ahito vArayan jJAto vaidyo haste lagannapi // 470 // pravRtto bhoktumAhAraM purastasya prasahya saH / ajIrNajvaratIvratvAd galarandhre yayau na saH / / 471 // pravezitastathA'pyantastenA''hAraM kiyAnapi / abhUt tato'tivamanaM mizritaM tena bhojanam // 472 // tato vellahalo dadhyau nUnamUnaM vapurmama / kSudhayA vAyunA''krAntaM saJjAtaM vamanaM tataH // 473 // bhojanena tato rikta koSThaM sampUrayAmyaham / dhyAtveti vAntisaMmizraM bhojanaM bhoktumudyataH // 47 // samayajJo'tha tad dRSTvA pUJcakArAtikhedavAn / na yuktaM tava devedaM zva-kAkAdiviceSTitam / / 475 / / rAjyaM vapuzca bhogAMzca candrazubhraM yazo'pi ca / hArayasyAzu viSTAsAdbhAvinA bhojanena kim ? / / 476 // na mene'sau vacastasya dadhyau cAyaM vimUDhadhIH / na vetti yo matprakRtiM na ruciM na hitAhitam // 477 // bhuJjAnaM vAtapUrNa yaH kSutkSAmaM mAM niSedhati / na kArya tena mUrkheNa bhujhe bhojyaM yathAruci // 478 // tato'sau bubhuje bhojyaM sannipAtamavApa ca / jAto vamanabIbhatsaH kASThavannaSTacetanaH // 479 // kurvan ghuraghurArAvaM vilaThan vAntikardame / sa zocyAmapratIkArAM dazAM prAptaH sudAruNAm // 480 // na trAtuM tadavasthaM taM samayajJo na bAndhavAH / nAlaM rAjyaM na bhogAzca na devA-sura-kinnarAH // 481 // anantakAlaM tatraiva sthAtavyaM tena pApinA / vastUnAM bhedasiddhayarthaM dRSTAnto'yaM niveditaH // 482 // tato'gRhItasaGketA bhrAntacittA sphuTaM jagau / saMsArijIva ! kiM pRSTaM dattaM kiM cottaraM tvayA ? // 483 // nadyAdivastubhedArtha prazno hi vihito mayA / ghaTamAnopasaMhArA tatra neyaM kathA tava // 484 // tena prajJAvizAlA'tha taddArTAntikayojane / vyApAritA sphuTaM prAha bhAvAbhijJamatallikA // 485 // hetuYDhasya bhAvasya bodhe bhAvAntaraM tatam / prakAzyante'nyamaNayaH prabhayA hi mahAmaNeH // 486 // 1. tA jagAda bhava // 2. apazyadAhRtaM bhojyaM vAyusparzAdinA tataH // 166 // Page #150 -------------------------------------------------------------------------- ________________ zlo0 458-515 ] vairaagyrtiH| nadyAdivastubhedArtha proktA te tadiyaM kathA / pRthubhAvamiha jJAtvA tatra saMyojayocitam // 487 // yaste vellahalaH proktaH sa hi jIvaH sakarmakaH / anAdisaMsthitisutaH saJjAto bhavanodare / / 488 // manuSyabhAvamApannaH kathyate'sau nRpAGgajaH / cittavRttau vivarttante mahAmohAdayo bhaTAH // 489 // ajJAnamAtmano yAvad mithyAsRSTau pravartate / mahAnadyAdivastUni tAvat tasyAM bhavanti hi // 490 // AtmajJAne tu nazyanti mohAdyA rajjusarpavat / mahAnadyAditallIlAsthAnanAzastadA dhruvaH // 491 // tattve hyevaM sthite bhadre ! mahAmohe'TavIsthite / mahAnadyAMdivIryeNa yajjAtaM yojyate'tra yat // 492 // yadAhArAtilAmpaTayaM rAjasUnorniveditam / jIvasya viSayecchA sA dharmamArgaparAGmukhI // 493 // tasya jAtaM yathA'jIrNaM bhUribhakSaNatastataH / jIvasyA'pi mahAbhogAt pApAjJAnAtmakarmaNAm // 494 // antarlInajvarasthAne doSA rAgAdayo matAH / tathAsthasyA'pi bhojyecchA bhogecchA'jIrNakarmaNaH // 495 // karmAjINaM ca rAgAdikopaM(?pa)cittajvarAvaham / jano hitAzayA jAnana hitArthe pravarttate // 496 // madyaM nidrAM ca vikathAH kaSAyAn viSayAnapi / tato'sau sevate seyaM nadI pUrNA pramattatA // 497 // dhanAnyupArjayAmyuccaiH karomyantaHpuraM varam / kArayAmi mahAvAsAn bhuJje vaiSayikaM sukham // 498 // tiSThAmi satatAnando nAnyad mAnuSyake phalam / IdRgvikalpakallolA jAyante ye kSaNe kSaNe // 499 // seyamudyAnikAkAlA tato yo dravyasaJcaya / antaHpurAdilAbhazca bhaved daivavazena yaH // 50 // kAraNaM tat subhojyAnAM tallavAnAM ca bhakSaNam / tato vilAsasaGgItadyatadalitapriyaH // 501 // yAti duHzIlatodyAne yanmArganagarAd bahiH / etadudyAnagamanaM jJeyaM vellahalasya vai // 502 // sa tatra vipule mithyAbhinivezAsane sthitaH / pazyan pramAdabhojyAni karmAnItAni sarvataH // 503 / / labdhAsvAdo vizeSeNa sundaratvenaM manyate / premattatAmahAnadyAH pulinaM tanmanoharam / / 504 // vAyusparzAdinA vRddhastato yo'jIrNajo jvaraH / vRddhaH pramAdataH so'yaM karmAjIgAratijvaraH // 505 // samayajJena tadvRddhi jJAtvA yad vAraNaM kRtam / dharmAcAryAH prakurvanti tad bhavyahitakAmyayA // 506 // mAnuSyamatiduSprApaM prApya rAjyamivottamam / kArSIH pramAdaM mA'dyApi karmAjIrNajvarAturaH // 507 // tyajainaM viSayAhAraM vrajA'pavarake dhRtau / tiSThAvikalpanirvAte kathitAmbu tapaH piba / / 508 // lavanAni kuru svAntajvarazAntyai vratAdarAn / kuru darzana-cAritra-jJAnarUpAM pratikriyAm // 509 // kariSyasyatha naivaM ced dazAM zocyAM prayAsyasi / sannipAte mahAmohe magno bhraSTamatistadA // 510 // pizAcakIva tadvAkyaM jIvo yannaiva manyate / ceSTate viparItaM ca mahApApaparAyaNaH // 511 // so'yaM mahAnadIkUle cittavikSepamaNDapaH / zocate viSayAn laulyAjarAjIrNo'kSamo'pi yat // 512 // bhuGkte pramAdabhojyAni vAryamANo'pi paNDitaiH / agacchato'pi kaNThe tad gamanaM nRpajanmanaH // 513 // arthasya bahuyatnena rakSitasyApi vArdhake / balena haraNaM vAnti lajvalanataskaraiH // 514 // jIvaH kalamalAkrAnto vamannAraTati sphuTam / bhAtIyaM vedikA tRSNA cittavikSepamaNDape // 515 // 1. tat pramAdavilAsAkhyaM nadyAH pulinamucyate // 504 // Page #151 -------------------------------------------------------------------------- ________________ 76 mahopAdhyAyazrIyazovijayagaNiviracitA [ caturthaH sargaH yacca vellahalo dadhyau nUnamUnaM vapurmama / kSudhayA vAyunA''krAntaM saJjAtaM vamanaM tataH // 516 // bhojanena tato riktaM koSThaM sampUrayAmyaham / tadidaM cintayatyevaM jIvo'pi bhRzavihvalaH // 517 // dhana-putra-kalatrAdau praNaSTe ratidAyini / manyate na mayA nItyA sphoritaM nijapauruSam // 518 // sadupAyairato bhUyo'yarjayAmi dhanAdikam / nItidIptaprayatnena rakSiSyAmyarjitaM ca tat // 519 // ajAgalastanAbhaM tajjIvitavyaM tapasvinaH / jIvasyaivaM viparyAsaviSTarollAsato bhavet / / 520 // bhojanaM vAntisammizraM sa ca yad bhoktumudyataH / bhuktotsRSTeSu bhogeSu tannirlajja pravartanam // 521 // paramANumayA bhogAH proktAH zabdAdayo budhaiH / sarve caikaikajIvena gRhItAH paramANavaH / / 522 // gRhItvA bhuktapUrvAzca bhavakoTiSvanantazaH / bhuktavAntAstato bhogA yuktAH kamalalocane // 523 // yathA vellahalastAdRk samayajJena vAritaH / vArayanti tathA''cAryA bhogajaM bAlalampaTam / / 524 // jJAna-darzanarUpasya yuktaM te deva ! jAtu na / vAntAzuciSu bhogeSu bhUyo bhUyaH pravartanam // 525 // anityAzuci-duHkheSu bAhyeSu nipuNaH katham / nityAnandapavitrAtmajJAnI bhogeSu rajyati ? // 526 // yathA ca vArayaMstena samayajJo mato'hitaH / dharmAcArya tathA jIvaH pApAtmA manyate'hitam // 527 // vastraM mAlyamalaGkArA madyaM mAMsaM varastriyaH / na syuH sukhAya cedanyat kimasti sukhakAraNam // 528 // na hito vArayannebhyaH zramaNaH pratibhAti me / vipralabdhaH kusiddhAntaiH svayaM naSTo'nyanAzakaH // 529 // bhogAH sthirAstathA zuddhAH sukharUpAzca tattvataH / etadAtmaka evA'hamalaM mokSAdinA mama // 530 // itthaM nizcinvato bADhaM gurau lagne'pi vAraNe / pramAdeSu pravRttiryA tadavidyAvijambhitam // 531 // bhuktvA bhUyo vamanneSa sannipAtamavApa yat / luThan bhUmAvanAkhyeyAM dazAM zocyAM jagAma ca // 532 // yogyaM tat sarvamatrApi yat pramattatayA'nvitaH / tadvilAsaparo jIvo bhRzaM vikSiptamAnasaH // 533 // viparyAsavazaH svairamavidyAndhIkRtekSaNaH / guruvaidyavacobAhyo magnaH saMsArakardame // 534 // . patitaH san mahAmoha sannipAte sudAruNe / sphuTaM bhavati nizceSTaH pazyatsveva vivekiSu // 535 // mUtrAntrAzucijambAlabIbhatse narake luThan / Akrandati bhRzaM prApya duHvaM vAcAmagocaram // 536 // pUtAtmAnazca pazyanti taM jIvaM jJAnacakSuSA / acikitsyaM tu taM jJAtvA varjayanti mahAdhiyaH / / 537 // saMsAracakravAle'tra janma-mRtyu-jarAkule / luThatyanantakAlaM sa tyakto dharmabhiSagvaraiH / / 538 // sannipAtasamaH so'yaM mahAmohaH pragalbhate / bhedaM nadyAdivastUnAM tadimaM viddhi darzitam // 539 // kAryadvArA na te jAtA bhedadhIste parisphuTA / bhUyo'pi lakSaNadvArA tadbhedaM kathayAmi te // 540 // jJeyA pramattatA saiva buddhiyA~ viSayonmukhI / tattadvilasitaM svairaM yad bhogeSu pravartanam // 541 // viSayeSu pravRttasya laulyadoSeNa zUnyatA / yA cetasaH pradIrghA'sau cittavikSepa ucyate // 542 // bhukteSvapi hi bhogeSu lolyAttRptivighAtinaH / uttarottaravAJchA yA tAM tRSNAM sudhiyo jaguH // 543 // pApAdbhogeSvalabdheSu labdhanaSTeSu vA punaH / pApa eva hi yo yatno viparyAsaH sa ucyate // 544 // anityAzuci-duHkheSu svAtmabhinneSu vastuSu / avidyAmanyathAkhyAti yogAcAryAH pracakSate // 545 // Page #152 -------------------------------------------------------------------------- ________________ pralo0 516-560 / vairaagyrtiH| eteSAmeva vastUnAM hetutAM janyatAM ca yaH / dhatte bIjAGkaranyAyAd mahAmohaH sa gIyate // 546 // mahAnadyAdivastUnAM tadevaM bhinnarUpatA / vicintanIyA yatnena vitatya jJAnalocanam // 547 // prAhAgRhItasaGketA chinno me saMzayo'dhunA / sAdhu prajJAvizAleti nAmAnvartha kRtaM tvayA // 548 // nivedayatu saMsArijIva evA'grato'tha tad / vicakSaNo'vavAdId yannaravAhanabhUbhuje // 549 // tataH saMsArijIvena proktaM paGkajalocane / 'nivedayAmyahaM tat te yad vimarzena bhASitam // 550 // prakarSaH prAha saMndehazchinno me mAtula ! tvayA / parivAramatha brUhi mahAmohamahIbhujaH // 55 // vilokyate yA nRpaviSTarasthA sthUlAJjanazyAmalaveNidaNDA / varAGganeyaM paramANumaMdhyA kinAmikA ? vA vada kiMguNA vA ? // 552 // prakarSakathanAdatha prathitadhIvimarzo jagau, . na gauratanuranyathA'pyakathanIyakAntisthitiH / iyaM bhuvanagaharAhitarahA mahAmoha - __ dhavasya vanitA kRtAtulamahA mahAmUDhatA // 553 // sudhAMzuriva candrikAM girisutAmivezaH sadA, bibharti hRdaye nRpaH kRpaNaratnatulyAmimAm / asau na hi vinA kacit prabhurimAmapi spandituM, vivicya guNagauravaM ka iva vaktumasyAH kSamaH ? // 554 // manasyaNuni parvate tanumatAM tamobhirbhUtA, .. kRtA smayamaye'nayA ka na darI darIdRzyate / aho ! manasi vibhrame viSayasaukhyatRSNAlatA ___'nayA kacana nirmitA ratikarI jarIjRmbhate // 555 // prAha prakarSo viditA mayeyamathA'sti yaH sannihito'sya rAjJaH / vakrabhuvA rAjakamIkSamANo bhISmo nRpaH zyAmatanuH ka eSaH ? // 556 // jagau vimarzo'tha mahattamo'yaM mAnyo mahAmohanarezvarasya / mithyAtvanAmA''ntararAjyavRtteH pravartakaH karmaniyantritAyAH // 557 / / anAtmaniSThA guru-dharma-devatA janapravAhe patitA vadanti yat / svabhAvazuddhAzca na tA vijAnate tadasya vizvArttikRto vijRmbhitam // 558 // jaDaizchalenA'pi bhRzaM vimohitAn kaTAkSaviddhAnabalAjanairapi / jighAMsayA tucchajane'pyudAyudhAn na vetti devaH kimanena vaJcitaH // 559 // trikoTizuddhAgamadezakAn sadA prasAda-kopAvikRtAn mahAdhiyaH / viniDhnute'sau vRjinojjhitAn jinAn janAya devAn jagadekanAyakAn // 56 // 1. vimarzokamanUktaM yat tat te saGkIrtayAmyaham // 550 // 2. bhUrADvanitA // Page #153 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH asatyasandheSu gRhiSvadharmiSu sphuTaM mahArambhiSu tApaseSvapi / supAtratAbuddhimasau tanotyaho ! vigarhitoddiSTasacittabhojiSu // 561 // vizuddhasAmAyikasampadaH sadA mahAvratodAramatInaghacchidaH / samAdhipUtAnayamudrato gurUn kupAtrabhUtAnupadarzayatyalam // 562 // . svarAGgabhaumAdbhutamantralakSaNasphuTendrajAlAdividhAnatatparAn / manasthimukhyAn guNimastapodhanAn vidantyanenaiva vazIkRtA janAH / / 563 // anekamantrAdivido'pi niHspRhAnabAdhitAn durjayalokayAtrayA / parapravRttau badhirA-ndha-mUkakAn nijArthasiddhau satataM kRtodyamAn // 56 // akharvasarvaMkaSagarvavarjitAn prazAntacittAnanaghAMstapodhanAn / na vetti divyAdikathAzlathAdarAnanena loko nihato guNAkarAn // 565 // taDAga vApyAdividhAna-bhUmi-go-hiraNyadAnAdiSu yaagkrmnni| vimohito'mema 'hiM dharmamIkSate mahopamardAdapi bhUtasaMhateH // 566 // . kSamA-mRdutvA-''rjava-satya-saMyamAn tapaH-zama-brahma-damA-pramattatAH / kadarthito'nena manaHprasAdakAn na vetti dharmAnamRtopamAn janaH // 567 // pariskri(Skri)yAM maNDapavedikAsanAzrayAmasAvAtanute nirantaram / yadutthitaiH kAntilavairvalatyado jagattrayaM doSakRzAnurAziMbhiH / / 568 // karoti yaddhairavapAtamuccakairaTATyate dharmamadAditastataH / / dadAti dhUrtAya dhanaM ca homakRt tadetaduttejitamaNDapo'rjitam // 569 // pravezamagnau patisaGgamecchayA tathA'gnihotraM sutabhUtikAmyayA / anena kaSTaM sanidAnakaM janAn pariskR(kR)tA kArayatIha vedikA / / 570 // mumukSurapyAzu palAyate'nyathA zrutIH pramANena vinA pramANayan / bhramannadaH saMskRtaviSTarorjitAd gRhAzramaM stauti yatIMzca nindati // 571 / / uktvA vimarza virate prakarSo jamau prakarSo'bhihitastvayaiSaH / ardhAsane yA'sya punaHsthitaiSA. varAGganA kIrttaya tAmidAnIm // 572 // . jagau vimarzaH sukumArabuddhe ! phalAcca dhairyAcca sameyamasya / bhAryA kudRSTiH kumataikasRSTiH pratyUhavallIvanameghavRSTiH // 573 / / zAkyAzca zaivAzcarakAzca yogAstridaNDinaH pAzupatAstathA'nye / mImAMsakA-''jIvaka-dikpaTAdyA vitanvate'syA vivazA vivAdam // 574 // ekaikamarthaM niyati-svabhAva-karmeza-kAleSvavalambya mattAH / bhramanti bhinnAgamavAdino'syA nirdezarazmiprasabhapraNunnAH // 575 // 1. etAvaduktvA virate vimarza prAha // Page #154 -------------------------------------------------------------------------- ________________ pralo0 561-589 ] vairAgyaratiH / vidhyAtadIpapratimAM ca kecidanye ca muktiM guNanAzamAhuH / cittasya cAnye kSaNikaM vilAsasetatkRtA''kUtavibhedadoSAt // 576 // iyaM kudRSTirjagatIjanAnAM kadAgrahasyaiva karoti kaNDUm / muhurmuhuryadUzagA manuSyA ghRTveva jihvAmavalA mriyante // 577 // viSTare mahati yazca niviSTo dRzyate pRthuvisRtvarakAntiH / / AgamapraNayapAdapanAgaM rAgakesariNamenamavehi // 578 // sakramAt piturazeSaguNAnAM kAryabhedamavadhUya ca tena / sArthakA na vihitA na pitA vai jAyate suta iti zruttireSA // 579 // taM vidhAya yuvarAjamazatru mohabhUpatirabhUgatacintaH / darpaNe mukhamivA'tra ca dattaM rAjyamasyai bahudhAma pupoSa // 580 // lambhito'pi ghnraajyvibhuutiinev tAtavinayaM sa mumoca / prApito hi madhunA phalabhAraM namratAM tyajati kiM sahakAraH 1 // 581 // kAmamasya vapuSA pupuSe zrI rAjyayauvanamadollasitena / ambaraprapatadambudadhArAjAtaDambarakadambavanasya / / 582 // dharmatatphalanirAkRtipAdAvasya pInadRDhadurmatipArNI / rejaturdazatatAdhyasamAdhisthAnanAmakanakhonmiSadAbhau // 583 // gulphayoryugamavisphuTamAsInarapekSyamapi lokayuge'sya / zUnyatAkSaNikatAmatasaMjJe jAnunI ca dadhatazca dRDhatvam // 584 // vyaktikAryakRtabhUtacidAtmakhyAtitarkayugamAMsalajaGghaH / mAtyasau nikhilamaNDalatantrAcAravisphuraduraHpariNAhaH / / 585|| satyanityaparamAtmavilopabhrAntiyugmamatidIrghamamuSya / doryugaM kalayati zrIyamuccairjAnulambi pavidaNDaviDambi // 586 // saMvarA''zvaniSedhamate tat paJcazAkhayugalaM pravibhAti / taLamANadazadharmaniSedhairmudrikAbhiradhikollasitazri // 587 // bandhanirvRtiniSedhanibandhaskandhabandhaparibhUtavRSazrIH / bhAtyasau vadhakathA'zubhasandhAkandharonnatimadoddhurabuddhiH // 588 // lupyamAnasamayatrayakRtyaiH sa trirekha iva cAsya vibhAti / saccaturgatikajanmaniSedho grAmarAganilayaH khalu kaNThaH // 589 // 1. sva vidadhe bahutejaH // 580 // 2. rAja to daza // 3. bhAti gulphayugamarasphuTamuzcanaraye // Page #155 -------------------------------------------------------------------------- ________________ mahopAdhyAyadhIyazovijayagaNiviracitA [ caturthaH sargaH "mArgalopamatanAma" vizAlaM sAdhvasAdhusamatollasadoSTham / yogasaGgrahaviparyayadantairdIptimanmukhamamuSya vibhAti // 590 // asya dRgyugamahaMtvamamatve nAsikA ca niyatisthitiniSThA / sammadAya jagatAmapi jIvA-jIvasaMzayamayazrutiyugmam // 591 // bhAlamasya bhajate "bhavanandi"rbhAgyasUcanakalApaTudhAma / klezakezakalito'pi ca maulirdurvigAhagahanaH pariNAmaH // 592 // dIpayatyatularAjyavilAsaM gurvanAdarakirITamamuSya / karNayorapi ca kuNDalayugmaM nirbhayatvaniranugrahanAma // 593 // samucitaracanAvibhaktazaktitrayamupadhAya jayAya baddhayatnaH / ayamatizayamAbibharti dRptastribhuvanamAkalayaMstRNArdhatulyam // 594 // saMkliSTapuNyaprabhaveSu zaktiM bhogeSu saklezanibandhaneSu / saMkliSTarUpeSu ca mAnavAnAM dadAtyasau hanta kRtaprasAdaH // 595 // etasya pArzve puruSatrayaM ca snigdhAruNAbhaM parivIkSase yat / trayo'pi te'syaiva matA vayasyAH svatulyavIryAH prathitaprabhAvAH // 596 // eteSvatattvAbhinivezanAmA nAmnA dvitIyena ca dRSTirAgaH / AdyaH pumAn svasvamateSu puMsAM kadAgrahaM hanta tanotyabhedyam // 597 // snehAparAkhyo bhavapAtanAmA balAdvitIyaH puruSo dvitIyaH / mUrchAtirekaM vitanoti puMsAM dravyAtmajanmasvajanatrajeSu // 598 // . uddAmadhAmA kila kAmarAgAbhiSvaGganAmA puruSastRtIyaH / utpAdayan majjayatIndriyArthe laulyaM priyAsvadbhutavibhramAsu // 599 // AkrAntameva tribhirebhirugrairgaGgApravAhairiva vizvametat / / sukhaM tatastiSThati rAgasiMhaH sanmArgamattadvipakumbhabhedI // 600 // asyaiva tuGgamadhitiSThati viSTaraM yA sA mUDhateti viditA dayitA'sya hRyA / dhatte prabhAM maNirivAyamimAM nijAGge svIyapracAraparimudritabAhyabhAvAm // 601 // anyo'nyabhedavirahAdanayorvapubhyAM noccairguNA api mitho dadhate vibhedam / jvAlAnalAviva jagajjanadAhakArye to dvAvapIha vidhinA militau niyuktau // 602 // asyaiva yazca paritiSThati vAmapArzve dveSadvipendramimamAhuranantavIryam / vizrAntameva hRdayaM svaguNairgRhItamatrApi mohanRpateH pravibhajya rajyat / / 603 // prauDho dveSadvipendro laghurapi balato janmanA rAgasiMhAt , snehANAmapi drAg nikhilatanubhRtAM cittavizleSakArI / utsAhaM no labhante bhramati madabhRte cittavRttAvaTavyAmetasmin sthAtumuccaiH zubhanayakalabhA bhiitikRddRssttipaate||604|| Page #156 -------------------------------------------------------------------------- ________________ glo0 590-618] vairaagyrtiH| yuddhakruddhasya nAsya dhvanitavilasitaM ke samAkarNya bhItAH, kalpAntabhrAntavAtakSubhitaghanaghaTAgarjitArambhajaitram / lIyante kandarAyAM nanu dharaNibhRtAM yAnti kAntAradezAn , gAhante madhyamabdherapi ca kRtamahAyAnapAtrAvatArAH // 605 / / lagnaH pratyarthinArIvipulakucataTIkuGkumazrIhRteH kiM, sphurjatyasya pratApe jvaladanalanibhe zobhate zoNabhAvaH / tannetrorupraNAlAviralaparigaladvAribhiH kSAlito'pi, kSINo yatnaiSa 'citraM tadidamatitataM kasya mannaM na citte ! // 606 / / yA tvasya bhAryA prathitA'vivekitA tasyAH pravRttiH parikIrtitaiva te / zokena pRSTena tamaHpurasthitiM tatsA'sya pArzve na nirIkSyate'dhunA // 607 / / yo viSTare'syaiva nRpasya pRSThe tuGge niviSTo ghanazoNavarNaH / tUNIrayuk paJcazaraH sacApastribhirnaraizca priyayA ca yuktaH // 608 // jagatprasiddho makaradhvajo'sau jagattrayI dhairyabhujaGgatAryaH / vinirjito'nena pitAmaho'pi gaurIvivAhe'kRta bAlaceSTAm // 609 // samAH sahasraM ca sa eva divyaM rate'dhRto'nena visarpitRSNaH / / anye'pi daityarSisurAH samanA anena nUnaM na vazIkRtAH ke ! // 610 // janArdano'sya prabalapratApAsahiSNurevAmbunidhAvuvAsa / mahezvarI mUrdhni babhAra gaGgAM prajApatiH padmamazizrayacca // 611 // vivekacandraM paribhya sarvathA kuhUcakArAyamihAkhilAMstithIn / ato'sya matto vipineSu kokilo muhuH kuhUM gAyati kIrtigAyanaH // 612 // . asau nRzaMsaH kusumaiH zarairapi kSiNoti dhairya bata vajriNAmapi / na zastrajAtiniyatA dhanuSmatAM tataH svavIryAnugatA matA budhaiH // 613 // nRsiMhamAnI kusumAhato mayA dvidhA'pamAnAnnihato bhaviSyati / itIva puSpeSurabhUdasau prabhurvinA'pi zastraM trijagajjaye svayam // 614 // asyAtmabhUtaM puruSatrayaM yat puMvedanAmA prathamo'yamasmin / kurvantyanenaiva viluptadhairyA mandAH pumAMsaH kila pAradAryam // 615 // strIvedanAmA kathito dvitIyo vizvodaracchedanibaddhakakSaH / asyaiva dhAmnA vanitA vilajjA rAgaM pare puMsi bhRzaM vahante // 616 // proktastRtIyastviha SaNDhakdo vigupyate yena napuMsakaughaH / naratrayasyAsya balena kAmo jagajaye zrAmyati nAtivAmaH // 617 // pArzve ca yAsyA'sti vizAlanetrA ratiM jamustAM viratipratiSThAH / asyAH prabhAvAt prathate janAnAM duHkhAtmabhogeSu sukhAbhimAnaH // 618 // 1. citraM vitatamiha manaH kasya nAkAmatIdam // 606 // 2. 'nena mahezvaro'pi // Page #157 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH tuSyanti mohAnmRgalocanAbhirnetratribhAgairiha vIkSyamANAH / hRSyanti tadvAkyarasairvicitrairdantAnahetoH paripIDayanti // 619 // kurvanti tAsAM bahucATukarma pAdaprahArAn bahuzaH sahante / zleSmAzritaM tanmukhadattamadyagaNDUSamAsvAdya sukhaM labhante / / 620 // priyAviyogAdupayAnti tApaM raTanti khidyanti vazA'vadhUtAH / pareSu raktAmupalabhya nArI majjanti duHkhAmbunidhAvapAre // 621 // vazIkRtAH svIyabalena ralyA viDambanA kAmiha nApnuvanti / pretyApi saMsArasamudramadhye paribhramantaH smaradevadAsAH // 622 // pRSThe'sya yanmAnuSapaJcakaM ca hAsAbhidho'tra prathamo manuSyaH / / ayaM bhRzaM rodayatIha lokaM vizvAsaghAtI viniyojya hAsye // 623 // ullAsayatyenamRte'pi hetoH prasahya bhAryA'sya ca tucchatAkhyA / atucchacitto mahato'pi hetoH sollAsamAsyaM tanute na hAsyam // 624 // zaGkApadaM yAti jano'tra hAsyAd bhUtopaghAtI vitanoti vairam / vigopakatvaprathayA svakIttau datte maSIhastakamastabuddhiH // 625 // yA ca dvitIyA ghanakRSNavarNA bIbhatsarUpA paridRzyate strii| kuto'pi hetorvihitAdhivRddhimimAM pragalbhAmaratiM pratIhi // 626 // ayaM bhayAkhyaH puruSastRtIyo yato naraiH saptabhirAtmarUpaiH / karoti sarva janamaihikAdibhayena bADhaM parivepamAnam // 627 // ayaM svabhAryAM khalu hInasattvatAM kadApi rAgI hRdayAnna muJcati / . imAM(imAn hi dArAMstyajato'sya jIvitaM na kardamasyApa ivAvatiSThate // 628 // caturthamenaM smarasIha zokaM nivedakaM yaM prakRtapravRtteH / / tasmin pure drakSyasi so'yamatra samAgatastUrNamanIkamadhye // 629 // asyA''jJayA zocati nIyamAnaM svakarmaNA'ntaM svajanaM manuSyaH / na neSyamANaM tvanuzocati svaM hitA'hitopAyavivekazUnyaH // 630 // . asyA'pi bhAryA'sti vivardhamAnA'zubhAzayA vihvalatAbhidhAnA / prApnoti saukhyaM virahayya nainAM doSAkaro yAmavatImivA'yam // 631 // iyaM mRgAkSI nanu paJcamI ca nIcAkRtiH kuJcitanAzikAgrA / zyAmA jugupsA gaditA praNItavyalIkabhAvA jagatIjanAnAm // 632 // chAyAmapIcchanti jaDAH pareSAM zaucapriyAH spraSTuMmatismayAdyat / spaSTe'pyaho vartmani celamAtre kruddhAH punaryacca jale patanti // 633 // 1. 'cchanti na yat pareSA // 2. TramatIva mUDhAH / sa // Page #158 -------------------------------------------------------------------------- ________________ glo0 619-648) vairaagyrtiH| unmattarUpA api kecidantaHzaGkApizAcInihatA bhavanti / asyA mahAmudgarapAtanarmamarmaprahArasya vijRmbhitaM tat // 634 // AraktakRSNAni ca yAni DimbharUpANyaho pazyasi SoDaza tvam / sAmAnyataste gaditAH kaSAyA viziSya bhedaM kathayAmi teSAm // 635 // catvAri raudrANi yadatra bADhaM saMyojanAkhyAni vadanti tAni / bhaktAni mithyAtvamahattamasya tenA''mabuddhayA paripAlitAni // 636 // mithyAtvamohasya caturbhirebhiH pAtAlakumbhairiva vArirAzeH / kSubdhaiH pravRddhirbhavatIha velAmiSAjjagaddhantumudastahastAH // 637 // catvAri rUpANi laghUni caibhyaH sarvAtmanaiva vratadhAtakAni / nAmnA'vratAnyeva vadanti tadjJAH(tajjJAH)prasarpadAturyaguNasthitIni // 638 // laghUni tebhyo'pi puraH sphuranti dhIman ! viralyAvaraNAni viddhi / * valgatsu teSu kSamate na ko'pi kiJcidvatastho'pi mahAvratAya // 639 // ladhUni tebhyo'pi ca caJcalAni jagurbudhAH saMjvalanAbhidhAni / kurvanti yAni prasabhaM vrateSu mlAni munirapyaticAralezAt // 640 // dveSadvipendrasya kilASTa rAgasiMhasya jAtAni tathASTa caiSu / pautrANi mohakSitipasya garvAd vitanvate durlalitaM na kutra // 641 // kuTumbakaM varNitamaGgabhUtamidaM mahAmohanarezvarasya / ye vedikAbhyarNagatAH kSitIzAH padAtayaste'sya nijAGgabhUtAH // 642 // iha rAgakesarinRpasya puro haridazvavatkamalayuktakaraH / prasaratpratApabhavanaM bhuvanaM paritApayan zrayati yaH suSamAm // 643 // tamavehi mohitasamastanaraM viSayAbhilASasacivapravaram / vayamAgatA iha yadIyamukhapravilokanAya pavanAbhajavAH // 644 // kimu mAnuSANi nanu tAni purA kalitAni nAsya samatAM dadhate ? / iti tAni hetuguNato jagatAM prabhavanti kiM na hitaghAtavidhau ? // 645 / / rasanAnidAnamayameva tataH parinizcito'sya hi dhiyA nihataH / pariceSTate vizadadharmapathAd bahirisvareSu viSayeSu jaDaH // 646 // paracittabhit paTurupAyavidhau nijanItimArgavitatorumatiH / ayameva vardhayati rAjyaramAmiha rAgakesarinRpasya parAm // 647 // pArzve'sya bhAryA'sti ca bhogatRSNA kRSNAhivadvakragatiH pratItA / daSTo'nayA naiva janaH kadAcidambho'pi pAtuM zrayate vilambam // 648 // Page #159 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH purazca pazcAdapi pRSThatazca tiSThanti ye bhUmibhujo'sya dRptAH / duSTAbhisandhipramukhA bhaTAste vyApArabhAjo'sya dhiyaiva kArye // 649 / / saMkhyAmatItAH khalu ye'ntaraGgA mahIbhujo madhyavivartinastAn / viziSya vaktuM kSamate sa eva tArApathe yaH parimAti tArAH // 650 // vedikAvyavahitAzca nRpA ye mutkalaprabalamaNDapavAsAH / mohabhUpatilakasya hi bAhyAste padAtaya udAracaritrAH // 651 // Adimo'tra narapaJcakayukto jJAnasaMvaraNavizrutanAmA / gIyate jagati bodhavilopAn moha ityapi mahIpatireSaH / / 652 // eSa vikramamadAdiha jIvajJAnamicchati nihantumazeSam / tiSThati pratihatA'khilazaktiH so'pyanantatamabhAgadhRtAtmA // 653 // darzanAvaraNa ityuditAkhyo yo mahIpatirayaM sa nihanti / pazya kasya jagato'pi nisargAdAtmano vimaladarzanazaktim // 654 // mAnuSairnavabhireva yuto'yaM teSu paJca vanitA madirAvat / ghUrNayanti janatAM puruSAstAmandhayati vivazAmavaziSTAH // 655 // eSa matsarinaradvayayukto vedanIyanRpatiH prakRtistham / jIvamAtasukhaduHkhavivartAvartagarttapatitaM vitanoti / / 656 / / akSayasthitimapi sphuTapAtotpAtakandukasamabhramamAjam / AyurAkhyanRpatiH kurute'sau hasvadIrghacalaDimbhacatuSkaH // 657 / / nAmanAmakanRpastrinavatyA mAnuSairdaDhabalaizca yuto'yam / dehajAtigamanAdivibhedaiH kaM viDambayati nAtra manuSyam ! // 658 // ucca-nIcapuruSadvayayukto gotranAmakanRpaH prathito'yam / dehinAM vitanute bhRzamabhrabhrAmaNakSitinipAtanalIlAm // 659 // antarAya iti vizrutanAmA hyeSa dIptanarapaJcakayuktaH / bhUpatirvitaraNAdikalabdhIrdehinAM dalayati svabalena // 660 // varNitA bhUbhujaH sapta tadete lezato mayA / varNanaM vistareNaiSAM nAyuSA'pi samApyate // 661 // ityenAmatigambhIrAM zrutvA mAtulabhAratIm / prakarSaH kalayan harSamidaM vacanamabravIt // 662 // eteSAM varNanaM rAjJAM kurvatA mAtula ! tvayA / zaGkAzaGka nirasyAhaM mocito mohapaJjarAt // 663 // kevalaM kiJcidadyApi praSTavyamavaziSyate / karNaprAghUrNakIkRtya tanmahyaM vaktumarhasi // 664 // vimarzaH prAha yad bhadra ! rocate pRccha tat sukham / prakarSaH prAha cite'sau vismayo mama jRmbhate // 665 // 1. yo'yamasti nara' / / 2. tAkhyaH pArthivastvayamiha praNihanti / Page #160 -------------------------------------------------------------------------- ________________ glo0 649-696 ] vairaagyrtiH| yadA'haM nAyakAn prekSe kIrtyamAneSu rAjasu / parivAraM na pazyAmi tadA bhAnIva vAsare // 666 // parivAraM yadA prekSe na tadA nAyakAnaham / vitatAkSo'pi pazyAmi yAminyAmiva bhAskaram // 667 // parivArayutA proktA nAyakA bhavatA punaH / dRSTaSTArthavisaMvAdastadayaM bAdhate manaH // 668 // vimarzaH prAha kiM citraM svabhAvAvagatAviha / naikadobhayavettA yat svabhAvAdeva kazcana // 669 // sAmAnyarUpA rAjAnastadvizeSAH paricchadAH / kramikajJAnavedyatvaM prakRtizca matA tayoH // 670 // deza-kAla-svabhAvaizca bhedo'pyeSAM na vidyate / dhavAdyA na tarobhinnA dhavAdibhyastaruzca na // 671 // kevalaM yaugapadyena na dRSTau tAvitIyatA / nAdRSTAveva tAvekopayogena kramekSaNAt // 672 // tarurevekSyate dUrAllakSyante na dhavAdayaH / sannidhau te'pi dRzyante dRzyate na taruH pRthak // 673 // tathApi tad dvayaM dRSTaM kAlabhedena kIrtyate / ekopayogadRSTatvAd ghaTarUpAdivad budhaiH // 674 // svabhAvAdyairabhede'pi na sAmAnya-vizeSayoH / saMkhyAdibhiH kRto bhedavyavahAro'pi ca duSyati // 675 / / saMkhyayaikastarurjAtyA bhUyAMsaH khadirAdayaH / saMjJA'pi tarurityekA bhedinyazca dhavAdikAH // 676 // anuvRttistarosteSu lakSaNaM vIkSyate pRthak / dhavA'zvatthAdibhedAnAM vyAvRttizca parasparam / / 677|| kAryaM ca tarumAtrasya chAyAdhaM pRthageva hi / viziSTaphalapuSpAdyamAmrAderanyadeva ca // 678 // vyavahAro'pi sAmAnye zrutaskandhe'nya eva hi / anya eva ca dRSTastadbhedeSvadhyayanAdiSu // 679 // "tasmAd bhedaM puraskRtya mayA proktAH pRthak pRthak / rAjAnaH parivArAzca na bhinnAstattvatastu te // 680 / / aMzAMzinoH pRthag vRttirbhinnA'bhinne ca vastuni / avagrahAderjijJAsAvazAd vA vismayo'tra kaH ? // 681 // prakarSaH prAha naSTeyaM zaGkA me mAtulA'dhunA / etajjaitrAH paraM santi neti vA saMzayo'sti me // 682 // vimarzo'thA'bravIdetadvIryanirmUlanodyatAH / santyeva bahiraGgeSu dezeSu viralAH param // 683 // dhRtAtmadhyAnakavacA ye'pramAdaparAH sadA / guptAH samAdhimantreNa mohAdInAM vazA na te // 684 // duHkho duHkhAnubandho'yaM dustaro bhavavAridhiH / rAdhAvedhopame loke mAnuSyamatidurlabham // 685 / / taraGgataralA lakSmIrAyurvAyuvadasthiram / bhogAH svapnArthavacchUnyA vapurbhaGguramabhravat // 686 // mRtyuzchAyeva pRSThastho jarA zirasi tiSThati / tatko'yaM sAdhvasasthAne dehinAM sukhasaMbhramaH // 687 / / sRSTivaikalpikI hyeSA dRSTanaSTendrajAlavat / svarNaghIriha mRtsnAyAM mithyAjJAnahatAtmanAm // 688 // vikalpacaSakairAtmA pItamohAsavo hyayam / bhavoccatAlamuttAlaprapaJcamadhitiSThati // 689 // sAkSIbhUya sthitasyaiva pazyato bhavanATakam / svabhAvasukhasaMvittiH kartRbhAve tu saGgaraH // 690 // parabhAvAstatastyAjyA grAhyAH svAbhAvikA guNAH / svabhAvasukhamagnasya saMsAraH kiM kariSyati ? // 691 // ityAdyanekasadbhAvabhAvanAbhAvitAtmasu / na mohaH saparIvAraH kSobhAyAdiSvivAnilaH // 692 // kucAbhyAmaGganA yeSAM phalitAH smitapuSpitAH / viSavallaya ivAbhAnti teSAM kAmaH ka bAdhakaH ? // 693 / / zarIraM yairvinirNItamazucyazucisambhavam / na jugupsA na vA zaucAgrahasteSAM mahAtmanAm // 694 // tadeva zaucaM taitiM yad bhUtAnupaghAtakam / nAntaraM hi malaM vAri kSAlayatyucyate yataH // 695 // "cittamantargataM duSTaM tIrthasnAnairna zuddhayati / zatazo'pi hi taddhautaM surAbhANDamivAzuci" // 696 // Page #161 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH jalazaucamanindhaM hi kacid devAdipUjane / kasyacid bhaktihetutvAnmohastatrAgrahaH param // 697 // Adriyante hi te bhAvazaucaM bhAvastavodyatAH / manyante dravyapUjAGgaM dravyazaucaM tu gehinAm // 698 // teSAM nArtikarau jJAna-darzanAvaraNau nRpau / sarvajJasamayAbhyAsavAsanAluptapApmanAm // 699 // sarvathaiva nirIhANAM dhIrANAM dharmadAyinAm / vakrIkattuM na romApi teSAM vighnanRpaH kSamaH // 700 // teSAM bhUpAH zubhAya syuzcatvAraH saptamadhyagAH / samudrA iva meghAnAmanyeSAM bhItidA api // 701 // duHkhotpattiH kutasteSAM nirdvandvasukhazAlinAm / atistokAH paraM te'tra tenedaM gIyate jane // 702 // "zaile zaile na mANikyaM mauktikaM na gaje gaje / sAdhavo na hi sarvatra candanaM na vane vane" // 703 / / prakarSaH prAha tiSThanti dehino mAtula ! ka te ? / vimarzaH prAha tairbhAvyaM bhavacakrAbhidhe pure / / 704 // avAntarapurainaikaiH pATakaizca tadanvitam / asaMkhyA jAtayastatra tat teSAmapi sambhavaH // 705 // . prakarSaH prAha kiM bAhyamAntaraM vA tadiSyate ? / vimarzaH prAha tajjAtyantaramekAvivecanAt // 706 // bahiraGgA janAstatra santi saMkhyAtigA yathA / antaraGgAstathaite'pi sarve santi mahAbhaTAH // 707 // .. santoSaH zrUyate tatra yato'mISAM mahAripuH / nagaraM tadato'mIbhiranuviddhaM jigISubhiH // 708 // sthitiratra satAM teSAM kathaM tatreti saMzayaH / yogazaktyA samAdhAnAdanusthAnahato'stu te // 709 // tasmAdubhayarUpaM tannagaraM pratipadyatAm / sandhyeva dinarAtribhyAmazaktyA bhettumuccakaiH / / 710 // prakarSaH prAha yadyeyaM draSTavyaM tatpuraM tadA / gacchAvastatra nagare kautukaM mahadatra me // 711 // vimarzaH prAha viSayAbhilASasyaiva darzanAt / asmAkamIhitaM siddhaM rasanAmUlanizcayAt // 712 // rAjazAsananirvAhAt tad gantuM svAzraye'dhunA / yuktaM no'nyatra gamanaM bhAti nAtiprayojanam // 713 // prakarSaH prAha ziSTAnAM darzanAdadhikaM dRzoH / janmano na phalaM manye tatra gantavyameva tat / / 714 // na te mAtula ! yogyo'hametadarzanavazcane / cakorANAM sudhApAnaM na kArayati kiM vidhuH ? // 715 // saMvatsarAvadhidatto nAdhunA'yeti cAvayoH / RtudvayamatikrAntaM zizirastatra jRmbhate // 716 // tathAhi sphUrjatpriyaGgulatikAkalitaM praphullat kundadrumaM vanamidaM nabhaso bibharti / zobhAM dinAtyayavivRddhanizAvilAsavistAricArurucitArakamaNDalasya // 717|| ziziramamalapuSpairmaNDanaiH klRptazobhAsvadayitamabhisatuM visphuratpatravalliH / sphuTatilakavilAsA rodharAjIvikAsAt , smitamiva tanute'sau harSapUrNA vanazrIH // 718 // madhupainitAntaparibhuktatayA vigalattanurvahati kaNTakinI / nipatattuSArakaNakaitavataH suratazramAmbha iva paGkajinI // 719 // vimuditA zrIrmadhupaprasaGgAt saroruhANAM dvijanAyakena / tatpratyavAyapralayAya tAni himoccaye kiM zizire mriyante / / / 720 // . Page #162 -------------------------------------------------------------------------- ________________ zlo0 697-747 ] vairaagyrtiH| Abibharti vitatAM himakanyAM zItabhIta iva yacchiziro'pi / tatpracAraracanA kathamuccairucyatAM bata tadanyajaneSu // 721 // uSmaNaH kucataTI padamekaM vidyate himahatasya vadhUnAm / bhoginastvarayati smaraviddhAstadrahasyavidataH khalu tatra // 722 // vaitAlena himena paGkajavanaM lolUyate sarvataH / pAnthaH zItanipIDitaH priyatamAdhyAnena dodUyate / hRddezArpitajAnudurgatakulaM rAtrau ca rorUyate, saMzliSTAGganilInavaktrakuharaH kokUyate jambukaH // 723 // varttate lacitaprAyaH sAmprataM ziziro hyayam / tataH SaDmAsazeSe'pi kimuttAmyati mAtulaH // 724 // tatastadAgrahaM jJAtvA vimoM gantumudyataH / gacchatastatpuraM zIghraM tuSTau svasrIya-mAtulau // 725 // gacchannAha prakarSo'tha mArgazrAntinivRttaye / mAtula ! zrUyate loke yaH karmapariNAmarAT // 726 // cakravartI pratApograstadAjJAM mohabhUpatiH / kimeSa kurute kiM vA netyasti mama saMzayaH // 727 // vimarzaH prAha naivA'sti bhadraM ! bhedo mitho'nayoH / sa hi jyeSThaH kaniSTho'yaM bhrAtA'TavyAM sthitaH punaH // 728 // caraTo'yaM mahAmoho bhUpA ye'sya padAtayaH / te tasyA'pi hi vijJeyAH samacittAnuyAyinaH // 729 / / kAryANyasundarANyeva mahAmohaH karoti hi / prakRtyA'nyazca nirmAti sundarANItarANi ca // 730 // vijigISurayaM bhUpaH sa rAjA nATakapriyaH / sevante'muM mahAmohamato dhIrA raNe nRpAH // 731 // sa karmapariNAmAkhyo bhrAtA'syA'pi mahattamaH / kurvantyatastadagre'pi nATakaM te prasattaye // 732 // mahAmohAdikaiH sarvairbhUpAlairbhavanATake / taistatra hetutAM prAptaiH sapatnIkaH sa tuSyati // 733 // A(a)ntaraGgeSu sarveSu nirvRttiM nagarIM vinA / nagareSu sa hi svAmI bahiraGgeSu bhAvataH // 734 // mahAmohastvayaM svAmI dRSTAnAM bhUbhujAM tvayA / tadAdezena yatkiJciddhanamarjayati svayam // 735 // niHzeSaM natamaulistat tasyA'rpayati bhaktimAn / sa sundaretarArtheSu kurute tanniyojanam // 736 // ayaM hi vigrahArUDhaH sa tu bhogaparo nRpaH / bhaTabhuktyA purA dRSTaM dattamasya puradvayam // 737 // ataH puradvaye tatra sainyamastyasya bhaktimat / cittavRttimahATavyAmapi vigrahatatparam // 738 // prakarSaH prAha kiM rAjyaM kramAbhyAgatametayoH / kiM vA'nyadIyamevetaM gRhItaM balavattayA ? // 739 // prakarSaH(virmazaH)prAha vatsedaM na kramAgatametayoH / parakIyamidaM rAjyaM prasahyAbhyAM vazIkRtam // 740 // sakarmakasya jIvasya saMsArItyabhidhAbhRtaH / svIkRtA''bhyAM svavIryeNa cittavRttimahATavI // 741 / / prakarSaH prAha tadrAjyagrahe kAlaH kiyAnabhUt ? / vimarzaH prAha naivAdiM jAne nAnye'pi jAnate // 742 // paramArthastvayaM vatsa ! kathyate tava sAmpratam / sa karmapariNAmAkhyo gariSTho viSTarAdhipaH // 743 // ayaM punarmahAmohastasyAdezavidhAyakaH / tanniyuktabhaTAsevyastatkozasya ca vRddhikRt // 744 / / IdRzAnalpasajalpakalpanenAlpitazramau / tAvatItya dinairmAgaM bhavacakrapuraM gatau // 745 // itazca ziziro'tIto vanakaumArasannibhaH / tattAruNyamivonmAdI jajambhe madhuruddhataH // 746 / / latAkarairnRtyamiva prakurvan kRtAntakASThAgatavAtadhUtaiH / mRSTaH sa tAbhyAmatha kAnaneSu mattAlirAvairiva cAru gAyan // 717 // Page #163 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayamaNiviracitA [ caturthaH samaH hasannivodyatkusumATTahAsaiH paThan zukAnAmiva jalpitena / rajyannivAzokalatAvilAsainamannivAlolatarUttamAGgaiH / / 748 // vapurbhRtAM zApamiva prayacchan pravRddhatAmrAkSakuhUraveNa / vilolacUtadrumamaJjarIbhirAkArayan 'vizvamivotkarAnaH / / 749 // rudanniva pratyutasinduvArapuSpAlidambhAdgalitAzrudhAram / krandannivacchannanikuJjaguJjatkapotahuGkAraparaMparAbhiH / / 750 // rajo'bhivarSanniva viprakIrNAmodaiH priyAladamamaJjarINAm / pradarzayan vahnimiva jvalantaM samullasatkiMzukakaitavena // 751 // dhAvannivonmattamRgavajANAmutplutya yAtairlalanAnvitAnAM / divA'bhivalganniva mAdhavInAM parAgahastairvitatairudastaiH // 752 / / baddhAJjaliH korakitairdumaudhairlatApratikSiptamilindadRSTiH / udItanavyAGkurakaNTakazrIrmUcchI gataH paJcamamUrcchanAbhiH // 753 // taistairvilAsairanavagraho'pi navagrahAvezavikAradarzI / apatrapaH saddalarakSako'pi kRtodayo'pyutkalikAlasattaH // 754 // // aSTabhiH kulakam // tato vimarzo nyavadat prakarSa kAle tavecchA bhavacakradRSTeH / asyA'dhunA sundaratA hi gurvI pIyUSarazmeriva pUrNimAyAm // 755 // dhAvanti lokA bakuladrumeSu dhRti prayAnti smitamAdhavISu / lubhyanti pazyA'ruNapallaveSu tRpyanti noccaiH sahakAravRkSe // 756 / / latAH subhuktA madhupairatucchagucchazriyaH pATalapallavAgrAH / . imAH svatulyAH kulaTAH zrayanti lasatkarAH pInakucAbhirAmAH // 757 // samudyatAnAM kusumoccayAya strINAM kucasparzamavApya mattAH / svedaM sumaurdharmarutA ca kampaM kiM sAttvikaM na sphuTayanti vRkSAH // 758|| pazyaiSa citteSu viyoginInAM dvijo'gnihotrAya pikaH pravRttaH / pAThaH zruterasya nizamyate'sau nAdo nu sAkSIkRtakAmadevaH // 759 // uccasthitaM lAtumapArayantIM priyAM priyo'tra stanabhAranamrAm / datte latApuSpamuditamoho muhurmuhuzcumbananiSkrayeNa // 760 // latAnikuJjaSu lasanti yUnAM bandhairvicitrairiha maithunAni / / taireva puSpaiH smaramallayuddhAvalokanAnandibhiracitAni // 761 // 1. vizvamivAlIbhiH / / 747 // Page #164 -------------------------------------------------------------------------- ________________ so0 748-785 ] vairaagyrtiH| kAntAradezAH kusumoccayecchukAntApadAlaktakaraktabhAsaH / saGkrAntamantaHkusumeSu rAgaM bahirnayantIva balAdamIti // 762 // nirIkSya dolAsu vilolanetrA vistArihArAH parivRttibhAjaH / / smaro'pi bhUyo layaghUrNamAnabhogIndrabhRcchambhudhiyA bibheti // 763 // suvAsitaM sanmaNibhAjanasthaM janA ghanAmbhoruhasaurabheNa / priyAdharAsvAdasudhAnavadhaM pibanti hRdhAmravaneSu madyam // 764 // gAyanti gItAni hasanti mattAzcumbanti kAntAvadanAmbujAni / vadanti guhyAni sahastatAlamApAnake ke na surAmadena ? // 765 // cittAdivAkRSya surAmadena netreSu rAgo nihitaH priyANAm / cakAsti vistAritadIptiruccairambhodhimadhyoddhRtaratnabandhuH / / 766 // vipUrNamAnAni mukhAni madyAnmRgekSaNAnAmadhunA'ruNAni / navArkakAnticchuritorminRtyatsarAjalakSmI praviDambayanti // 767 / / vadatyeva vimarze'do madhumAsadidRkSayA / nagarAnnigato rAjA paurarAjakasevitaH // 768 // sa vimarza-prakarSAbhyAM dRSTo'bdhiriva phenavAn / sitAtapatrasphItazrIrvazrIva vibudhAzritaH 769 // udyAnamatha samprApto reje rAjakamadhyagaH / zaGkhaSu dakSiNAvarta iva vistRtadIdhitiH // 770 // mRdaGgAH prahatAstUrNaM vAditA veNavastadA / yayau tAlAravo vRddhi pravRttA janakelayaH // 771 // kecinnatyanti valganti ke'pi dhAvanti kizcana / kecitkalakalAyante hasannyapi ca kecana // 772 // kecid gAyanti gItAni ke'pyuHkRSTIvitanvate / zaGgaiH siJcanti sauvarNaiH ke'pi kazmIrajadravaiH // 773 // vilAsamIdRzaM prekSya vimarzeneti cintitam / aho ! kA'pi mahAmohazaktivizvapramAthinI // 774 // aho ! sarvaMkaSaM vIrya rAgakesaribhUpateH / aho ! pratApo viSayAbhilASasya prasRtvaraH / / 775 // aho ! kAmasya vAmatvamaho ! rativijRmmitam / aho! hAsabhaTollAso vibhramaH ko'pyaho ! dRDhaH // 776 // aho ! adIrghadarzitvamaho! vikSiptacittatA ! aho| tRSNAnimagnatvamaho ! zroto'nugAmitA // 777 // tataH prakarSo'bhidadhe pazyaMstattena ceSTitam / bhadra ! te'mI janA bAhyA ye mohAdivazAH smRtAH // 778 // prakarSaH prAha ceSTante kasyaivaM dhAmato janAH / vimarzaH prAha yo dRSTo mahAviSTarasaMsthitaH // 779 // tRSNAkhyAyAM vedikAyAM bhUpatirmakaradhvajaH / tasya priyavayasyo'yaM vasantaH zizirAtyaye // 780 // gatastadantike kAlapariNatyekasevakaH / AjJArahasyaM tasmai ca svAminyAstena bhASitam // 781 // gantavyaM bhavacakre me mAnavAvAsapattane / viyogabhIrustadahaM darzanAya tavAgataH // 782 // makaradhvajabhUpo'tha prAha kiM na smarasyadaH ! / varSe'tIte mayA tatra sahaiva vilasiSyasi // 783 // gantuM datte pure tatra svAminyAjJAM yadA tava / mahAmohanRpo datte mamA'pyAjJAM tadA dhruvam // 784 // viyogabhIrna tatkAryA gantavyaM bhavatA'dhunA / ahamapyanugacchAmi tvAmAdezAnmahIpateH // 785 // Page #165 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ caturthaH sargaH tataH pure vasanto'tra samAyAto vilAsavAn / anvAgatazca mantryAdIn vijJapya makaradhvajaH // 786 // mahAmohena tadrAjye sthApito makaradhvajaH / dattAzcAnye'pi bhUpAlAstasya nirdezavartinaH // 787 / / mahattvaM svayamapyasya vidadhe rAgakesarI / pratipannaM sthitirhi sA tathA nu pramukhairapi // 788 // mahAmohavadevainaM sevante tanmahAbhaTAH / lolAkSo mAnavAvAse yo'pyayaM bAhyabhUpatiH // 789 // so'pi vIryeNa nirjityA'nena niHsArito bahiH / na ca tajjitamAtmAnaM mAyAmUDhaH sa manyate // 790 // bhUyAMso ye'pyamI lokAzceSTante'nena nirjitAH / nAtmAnaM te'pi jAnanti tAdRzaM pAtitAzchale // 791 // tato vyatikarAdasmAnmakaradhvajadhAmataH / evaM lokA viceSTante vasantonmAnasAdarAH // 792 // prakarSaH prAha kutrA'sau varttate makaradhvajaH ? / vimarzaH prAha nanveSa sannidhau nATayatyamUn // 793 // prakarSeNa tataH proktaM kuto'sau nopalabhyate ? / vimarzaH prAha dRzyante nAntarAzcarmacakSuSA // 794 // yadi tadarzanAkAGkSA bAghate tava mAnasam / gRhANa vimalAlokaM tad madIyaM dRgaJjanam // 795 // dIyatAM taditi vyaktaM vadato'sya dRzoryugam / aJjitaM tena vimalAlokenAmalatejasA // 796 // / ' karAmalakavat tena dRSTastasya prabhAvataH / hRdayeSu manuSyANAM sasainyo makaradhvajaH // 797 // eSa siMhAsanastho'pi vidhyatyetAn zilImukhaiH / janAn tAn krandato dRSTvA karatAlaM dadAtyasau // 798 // suhataM suhataM deva ! tvayeti sphuTabhASiNaH / ullAsaM vardhayantyasya kiGkarAH purataH sthitAH // 799 // dRSTvA prAha prakarSo'tha rAjyaM tad mAkaradhvajam / dRzyante'tra sapatnIkA mahAmohAdayo bhaTAH // 800 // dRzyante nArati-dveSa-gajendrAdyAH kathaM punaH ? / vimarzaH prAha te'pyatra santyeva hi tirohitAH // 801 // apekSante paraM sevA'vasaraM nibhRtAzayAH / rAjye'sya yAvadAbhAvyaM pragalbhante mahAbhaTAH // 802 // lolAkSo yajjito'nena manyate'syaiva bandhutAm / mahAmohAdhikAro'yaM dRSyantyete janAstu yat / / 803 // valganti ca tadAbhAvyaM rAgakesasbhUipateH / lubhyanti yacca viSayAbhilASasyedamUrjitam // 804 // hAsasyevAdhikAro'yaM dIrghahAsairhasanti yat / abhyUhyazcaivamanyeSAM vyApAro niyataH pRthak / / 805|| bhuJjate yat punarbhogAn cumbantyete priyAnanam / kucopapIDaM vanitAmAliGganti pramodataH / / 806 / / tajjAtIyeSu kAryeSu bhUpatirmakaradhvajaH / svayaM vyApriyate'nyasya niyogaM na dadAti ca // 807 // tadevamatra vidyante'ratidveSAdayo'pyaho ! / svaniyogAnavasarAnnAvirbhAvaM tu bibhrati / / 808 // prakarSaH prAha hRvRttau tat kiM zUnyaH sa maNDapaH ? / vimarzaH prAha nahyevaM yadamI kAmarUpiNaH // 809 // etaiH pUrNa tadAsthAnaM tadatrAbhyAgatairapi / AkalpasthAyi tadrAjyamidamitvarakAlikam // 810 // cirantanasthiterevA'bhiSicya makaradhvajam / rAjye bhRtyaM mahAmohastiSThatyagre'sya bhRtyavat // 811 // atrasthairapi mohAdyairazUnyo mohamaNDapaH / ravedyoM dyotayantyeva spRzanto'pi bhuvaM karAH // 812 // atrAntare sa lolAkSaH praviSTazcaNDikAgRhe / sampUjya tAM surAM pAtumupaviSTaH puraH sthale // 813 // baddhamApAnakaM tatra bhAjaneSu dhRtAH surAH / arpitAH svarNacaSakAH pIyate maMdhamudyataiH // 814 // 1. madyamuddhataiH // Page #166 -------------------------------------------------------------------------- ________________ pralo0 786-843 ] vairaagyrtiH| gIyate sarasaM gItaM karAbjairabhinIyate / vidhIyate priyatamA'dharabimbAnucumbanam // 815 / / bhItayeva hiyonmAdAccyutavastreSu lIyate / smarAd gAmbhIryapiNDena tApAdiva vilIyate / / 816 // sthIyate na vivekena vyAttavaktrekSaNAd bhiyA / madena vanitAlokasammadenopacIyate // 817|| lolAkSasya laghubhrAtA' matto'tha ripukampanaH / prANapriyAmatha ratilalitAM svAmanarttayat // 818 // tAM nRtyantIM pratApAgne,lAmiva manobhuvaH / saMkSobhaM prApa lolAkSaH samprekSya vitatatviSam // 819 // gADhamadhyupapanno'sau sthAtuM zaknoti na kSaNam / nizceSTaM madironmAdAdApAnakamathA'jani // 820 // sarve praluThitA lokAH pravRttAzchardayo muhuH / AgatAH sArameyAzca kAkAzcAzucikardame // 821 // maidyamUrchAnimagne'tha prasupte ripukampane / grahItumaihata ratilalitAM smarapIDitaH // 822 // dRSTvA prasAritau bAhU tenotphaNaphaNiprabhau / bhayadhvastasuronmAdA pravRttA sA palAyitum // 823 // lolAkSeNa gRhItA ca vanyebheneva hastinI / vimocya tatkaraM tena dhAvantI sA punadhRtA // 824 // punarvimocya sA''tmAnaM praviSTA caNDikAgRhe / atha pAdurabhUd dveSagajendro rAjazAsanAt // 825 // svaDimbharUpaiH sahitaH prakarSaNa niraikSi saH / vimarzaH prAha vatsA'sya sAmprataM pazya ceSTitam // 826 // tato dveSagajendreNa lolAkSaH samadhiSThitaH / dadhyau khaDnena hanmyenAM yA mAM tyaktvA palAyitA // 827 // praviSTaH khaDgamudyamya caNDikAyatane'tha saH / caNDikA tena tabuddhayA madAndhena vidAritA / / 828 // bahinirIyA'tha ratilalitA kRtapUskRtiH / tAM vArtA kathayAmAsa vibodhya ripukampanam // 829 // so'pi dveSagajendreNAdhiSThito dayitAgirA / satiraskAramAhvAsta lolAkSaM duSTaceSTitam // 830 // jAtaH kolAhalo bhUyAn sannaddhaM nikhilaM balam / ayudhyantAndhayuddhena suronmattA mitho bhaTAH // 831 // dvipaidipA hayAstAkSyaruSTairuSTrAH kharAH kharaiH / cUrNitAH zatazastatra kAtarairapi kAtarAH // 832 // akANDabahusamma>sthitazoNitadhArayA / tadA babhUva mayena tarpitA caNDikeva bhUH // 833 // lagnau dvau khaDgayuddhena lolAkSa-ripukampanau / jaghAnA'tha mahAkrodhAllolAkSaM ripukampanaH // 834 // vimarzazca prakarSazca dRSTvA taM ghoraviplavam / praviSTau nagare tatra sthitau sthAne bhayojjhite // 835 / / vimarzaH prAha vatsedaM dRSTaM dveSavijRmbhitam / dhruvaM paryavasAnaM syAdIdRzaM madyapAyinAm // 836 // macaM mUlamavadyAnAM madhaM puNyadumAnalaH / madyaM sadguNapuSpANAM mlAnAvAtapasaMjvaraH // 837 // madyaM ca pAradAyaM ca yo na tyajati durmatiH / sa lolAkSa iva kSIbaH kSayaM yAti na saMzayaH // 838 // prakarSaH prAha vAkyaM te pramANaM nAtra saMzayaH / tayoH sukhaM vicaratorgatAH ke'pyatha vAsarAH // 839 // dRSTastAbhyAM nRpAvAsasamIpe puruSo'nyadA / prakarSo'thA'vadan mithyAbhimAno hyeSa mAtula ! // 840 // ihAgataH kuto hetoH purAd rAjasacittataH / vimarzo'vadadAhUto mahAmohena khalvayam // 841 // makaradhvajarAjyasya sa prasAdena bhUtaye / sAmprataM yAtyuparipu kampanAvAsameSa ca // 842 // ayaM rAjye'bhiSikto'sti lolAkSe nihate yataH / preSitaH svAminA mithyAbhimAno'pyasya sadmani / / 843 // 1. tA sonmAdo ripu // 2. lolAkSo'tha suronmAdAt prasupte // Page #167 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ caturthaH sargaH prakarSaH prAha tadgahaM pradarzaya mamApi tat / svIcakAra vimarzo'pi praviSTau dvau nRpAlaye // 844 // itazca tasyA'sti matikalitAkhyA parA priyA / sA tasminneva samaye prasUtA dArakaM zubham // 845 // / jAtamAtre sute tatra pronnidramiva paGkajam / khamivArkahatadhvAntaM tad rAjabhavanaM babhau // 846 // racitA maNidIpaudhA dhRtA maGgaladarpaNAH / bhUtirakSAvidhizcakre siddhArthairbhUSitA ca bhUH // 847 // priyaM vaktuM mahIzasya sutajanmamahotsavam / kkSojabhAranamrA'pi yayau vegAt priyaMvadA // 848 // nivedite tayA rAjJaH putrajanmamahotsave / harSAGkurairivAkIrNa vapurutpulakaM dadhau // 849 // praviSTo'trAntare mithyAbhimAnastasya samani / dadhyAvadhiSThitastena hRdItthaM ripukampanaH / / 850 // aho! jAtaH kRtArtho'haM prApto vaMzo mamonnatim / prasannA devatA mahyaM mayA labdhaM januHphalam // 851 // hAra-kuNDala-keyUra-kaTakAdi dadau tataH / nivedikAyai dInAralakSaM cAsau pramodabhAk // 852 / / pravRddhe harSapAthodhau sutendUllAsatastataH / dhIro vIcidhvanirivotthitastUryadhvaniH kSaNAt // 853 // kAzmIrajanmakastUrIsammardakRtakardamam / lasadaMzumaNivAtaviDambitaraviprabham // 854 // hasatkaJcukikaM nRtyatkubjavAmanazobhanam / truTaddhAralatAkIrNaM dIyamAnadhanonmadam / / 855 // vilAsinIkRtollAsaM ramyaM veSodbhaTaiTaiH / bahurUpamivAmodAjjAtaM tad rAjamandiram // 856 // tadA bhRtyagaNe nRtyaM pramodena vitanvati / nanarta svayamapyuJcaiH protyA bhUpatirudbhujaH // 857 // dRSTvA'pRcchat prakarSastanmAtulaM jAtakautukaH / kimitIme raTantyuccaivisphAritamukhA janAH // 858 // kASThAni carmanadvAni bADhamAsphoTayanti kim / kiM mudbhAra vahanyete dhAvanti kimitastataH ? // 859 // kiM viNamUtrapiThayazca mandaM mandaM calantyamUH / kiM caidha sadanasyeza: karotyAtmabiDambanam ? / / 860 // vimarzaH prAha bhadredaM mithyAmAnasya jRmbhitam / anenotpAdito hyasya suto me'bhUditi bhramaH / / 861 // tadvAsanAvilAsAcca pravRtteyaM viDamvanA / vettyenameSa bandhuM svaM viDambakamapi sphuTam / / 862 // prakarSaH prAha yadyevaM yo'nena paravAMstataH / sa eSa kIdRzo loke gIyate ripukampanaH // 863 // vimarzaH prAha vatsA'yaM na bhAvaripukampanaH / khyAtirasyoditA loke bAhyazatruprakampanAt / / 864 // bAhyapratyarthikoTInAM samartho yaH pramardane / so'pi jJAnaM vinA naiva prabhUSNurbhAvavairiNAm / / 865 // tenA'sya vatsa ! ko doSaH ko vA nikhiladehinAm ? / yato'tra tattvacintAyAM jJAnAbhAvo'parAdhyati // 866 / / krodhAdibhyo'khilebhyo'pi pApamajJAnamulbaNam / jano mithyAbhimAnasya yena baddhvA pradIyate // 867 / / tenA'bhibhUtacittazca na jAnAti hitAhitam / viDambayati cAtmAnaM grahagrasta ivAnizam // 868 // "kadApi nAbhimanyante jJAnena tu hatAhasaH / lokAzcaryakarI prApya zriyaM paurandarImapi" / / 869 // "girimRtsnAM dhanaM pazyan dhAvatyajJAnaluptadhIH / anAdinidhanaM jJAnadhanaM pazyanti yoginaH" / / 870 / / "bAhyAnajJAninaH prApya putradArAdisampadam / smayante'jJAnamagnAstAmantaH pazyanti nizcalAm" // 871 // 1. AyAto'trAntare // 2. sya sannidhau / da // Page #168 -------------------------------------------------------------------------- ________________ pralo0 84-899 ] vairaagyrtiH| "pratiSThAM vetti viSThAvacchamAgnerbhasmasampadam / jAgarti jJAnavAnantarbahiH zete tu sarvadA" // 872 // zatrumithyAbhimAno'yaM yaiH kSiptaH pArzvayordvayoH / te dhanyAste mahAtmAnaste ca madhyasthadehinaH / / 873 // jitamithyAbhimAnAnAmakhaNDajJAnasampadAm / sAdhUnAM nopamA loke sadeva-manujA-sure // 874 // yAvaca pravadatyevaM vimarzaH prathamAnadhIH / Agatau bhUpabhavanadvAre tAvadubhau narau // 875 // prakarSaH prAha dRzyete narau mAtula ! kAvimau ? / sa prAha matimohazca zoka'ceha samAgatau // 876 // pUtkAro'trAntare prauDhaH pravRddhaH sUtikAgRhe / dAsaceTyo gatA rAjAbhimukhaM zokanirbharAH // 877 // kAtaro'bhUt kimityetad ? bhUpaH pRcchan punaH punaH / tAH prAhuH kaNThalagnAsurbAlo'bhUd bhagnalocanaH // 878 // gato'tha sUtikAgehe dAkhavajAhato nRpaH / dRSTazca dArakaH kiJjiccheSAyuSkaH sulakSaNaH // 879|| samAhUtA mahAvaidyAH pRSTaM ca kimabhUdidam ? / te prAhurayamAtaGkaH sadyoghAtI mahAbalaH // 880 // nRpaH prAha svazaktyA yaH projIvayati dArakam / tasmai rAjyaM prayacchAmi syAM tasyAnucaro'pyaham // 881 // tadAkarNya janAzcakrurmantrayantrAdikAH kriyAH / pazyatAmeva teSAM ca paJcatvaM prApa dArakaH / / 882 // zokazca matimohazca rAja-rAjJIzarIrayoH / atrAntare praviSTau tau vetAlau kAmarUpiNau // 883 // tAbhyAM hAhAravazcakre karuNAkrandabhairavaH / rAjJI nipatitA bhUmau rAjA prANairamucyata // 884 // tato bhUmilulatkezaM dalitoruvibhUSaNam / viyogasarpanirmokalAlAklinnAsyakoTaram / / 885 / / urastADanasammizraM nirbhagnavalayAvali / bRhadAkrandanaM jAtaM ripukampanayoSitAm // 886 // sarvataH karuNAdhvAnaparaM pazyan janaM tataH / vismayaprerito buddhestanayo mAtulaM jagau // 887 // kimetat ? kSaNamAtreNa hitvA prAcInanarttanam / nartanAntaramArabdhaM lokaibhaGgayantarAdidam // 888 // vimarzaH prAha yau dRSTau pravizantau narau tvayA / tAbhyAmitthaM vinATyante lokAH svAtantryavarjitAH // 889 // yathA mithyAbhimAnena tAdRzaM nATitAH purA / tathaitAdRzametAbhyAM nATyante'mI tapasvinaH / / 890|| zoko vA matimoho vA teSAmevaM na bAdhakaH / pazyanti jJAnadRSTyA ye samagraM kSaNabhaGguram // 891 // mithyAjJAnavatAM zokaH syAnnaSTairiSTasaGgamaiH / tattvajJAnaM tu vairAgyazatramuttejitaM bhavet / / 892 // AdAveva hi nirNIte'nityabhAve va zocanam ? / nityabhAve tu nirgIte dhruvaH zoko yaducyate / / 893 // anityatAkRtabuddhiAnamAlyo na zocati / nityatAkRtabuddhistu bhagnabhANDo'pi zocati // 894 // gADhapremavazAdeSa matimohAnmRto nRpaH / pralApaM kArayatyevaM zokastu karuNaM janaiH // 895|| prakarSaH prAha kiM bhUpagehe'sminneva mAtula ! / idamIdRzamApannaM kiM vA'nyatrApi jAyate ! // 896 // vimarzaH prAha naitAdRg bhavacakre'tidurlabham / bhAvai kairmRtaM hyetat parasparavirodhibhiH / / 897 // ambarabhramaNajazramatapto dhvAntapaGkaharaNAzucigAtraH / snAtumicchuriva tigmamarIcirvAridheratha jagAma samIpam / / 898 // ekatAmupagatA babhurucairAkulAzca nilayAzrayaNAya / svIyacAraviSayAd vinivRttA bhAskarasya ca janasya ca gAvaH // 899 // Page #169 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ caturthaH sargaH cakravAkahRdayAt paridIrghA''krandaniryadasusantaticeSTA / mUrcchadupravirahAnaladagdhAdAkuloccatarupakSibhirUhe // 900 // padminIhRdayanirbhararAgAt piNDitAdiva picaNDilamUrteH / razmayo vibabhurambudhikUlaM yAsyato'himaruceratizoNAH // 901 // dyAmabhitvarayituM ratayogyasphArabhUSaNavidhau vidhivettrI / AgatA himaruceH priyadUtI kuGkumAruNatanurnanu sandhyA // 902 // aJjanAcalabhuvaH parijRmbhatpATalApaTalapATalabhAsaH / sAndhyarAgakalitaH kila bhAgaH pazcimaH zriyamagAd gaganasya // 903 // vyAptamambaramatholbaNasandhyAvahnidhUmasadRzaistimiraudhaiH / tArakaistaralakAntibhiruccaistatsphuliGganikarairiva reje / / 904 // saMhRtA bhuvi samA samabhAvA dRSTanaSTamudabhAvyata vizvam / uddhatena timireNa kimApto vauddhabuddhipiTakAt paTubhAvaH // 905|| mudritAni nalinIvipinAni prollalAsa rjniicrraajii| kauzikAH pathi sukhena vicerurmUkatAM pariyayurbata kAkAH // 906 // sphItanIlasicayorurucInAM kAmukaM prati rasena yatInAm / nihnavAjanadRzAM kulaTAnAM rucyatAmupayayau timiraudhaH // 907 // gacchateva nijakAlaniyogAdAhitA dinakRtA punarAptyai / / dIptirastatimirA prajajambhe dIpakeSvanugRhaM vidhRteSu // 908 // AbabhAra vidhunA parimuktaM pUrvasaGgamarasollasitena / nAkineturatha dig dhanasArakSodasodaramabhIzusamUham // 909 // kSAlayan malinamambaramuccairucchalajjalakaNopamatAram / nirmalAMzusalilairupazailaM dhvAntapaGkamanayad vyayaminduH // 910 // saGgamo vidhukarainipatadbhirjAhnavIyamunayoryadabhUt khe / muNDanaM tadakarodiha rAtribrAhmaNItimirakezabharasya // 911 // . kundasundaralasatkarajAlaM viSTapatrayajayAya paTiSTham / cArucakramiva mAnmathamekaM khe rarAja vidhumaNDalamudyat // 912 // Adade'GgamamRtaiH pariSizcan yo vilAsiSu sudhAghaTalIlAm / so'pyabhUd vidhuraho virahiNyAzcaNDakuNDalitasarpakaraNDaH // 913 // 1. kulAravapatastribhirUhe // 900 // 2. 'muktaM navyasaGgama // Page #170 -------------------------------------------------------------------------- ________________ zlo0 900-941 ] vairaagyrtiH| pArvatIpraNatazaGkaracUlAnirgalassuranadIjalaramyAH / dhautavizvavalayAH prasaranto rejire tuhinarazmimayUkhAH // 914 // itthaM candrodaye jAte janAnandavidhAyini / dRSTo nijApaNadvAre tAbhyAM kazcinmahezvaraH // 915|| yuto naikairvaNikputrairniviSTastugaviSTare / maNibhiH padmarAgAdyaiH prahRSyannihitaiH puraH // 916 // rAjataiH kAJcanaiH stomairudbharvahRdayo bhRzam / alaGkAraizca vastraizca vicitraizcitramApnuvan // 917 // prakarSaH prAha lakSmIvAn mAtulA'yaM kimIdRzaH / tirazcInApatadRSTiH saralaM nekSate janam // 918 // nAkarNayati kiM vAkyaM datte kiM nocitottaram ? / prAJjalInapi sannamrAn manyate tRNavat katham // 919 // ratnAdIni muhuH pazyan kiM nijAGgAni khAdati ? / kiM svalIlAmanusmRtya nimIlayati locane ? // 920 // vimarzaH prAha bhadreha zRNu hetuM samAhitaH / asti mithyAbhimAnasya dhanagarvAbhidhaH suhRt // 921 // tena hRtvA''tmasAmrAjyaM varAko'yamadhiSThitaH / jAnAti dhanyamAtmAnaM kRtrimaiH kanakAdibhiH // 922 // parasvatvakRtonmAthastatsvarUpaM na pazyati / zraddhatte na hitaM mAgaM nAlocayati cA''yatim // 923 // apUrNo'pyanukampyo'pi pUrNatAM svasya vetti yat / jagadunmAthi tadidaM dhanagarvasya ceSTitam // 924 // ryante yena kRpaNAstadupekSaiva pUrNatA / pUrNAnandasudhAsnigdhA dRSTireSA manISiNAm // 925 // atAtvikI vikalpaiH syAt pUrNatA'bverivormibhiH / pUrNAnandastu bhagavAMstimitodadhisannibhaH / / 926 // apUrNaH pUrNatAmeti pUryamANastu hIyate / pUrNAnandasvabhAvo'yaM jagadadbhutadAyakaH // 927 // vadatyevaM vimarze'tha bhujaGgastatra kazcana / rAjakIyaM dhanaM hatvA kAndizIkaH samAgataH // 928 // bhujaGgaM pratyabhijJAya sa vANijabhujaGgamaH / kizcid mUlyaM pradAyAsya tad jagrAhAkhilaM dhanam // 929 // praNaSTo'tha bhujaGgo'sAvAgataM nRpaterbalam / kutazcid vikrayodantaM zrutvA tatrAtibhISaNam // 930 / / salopnaM vaNija bavA ninyubhUpabhaTAstataH / luNTitaM bhavanaM tasya viluptA ratnarAzayaH // 931 // kiGkarAzca vaNikputrA bAndhavAzca palAyitAH / iMse zyenena sAkrandaM gRhIta iva pakSiNaH // 932 // tato vigatasarvasvo bandhubhiH parivarjitaH / rAsabhAropitaH kaNThabaddhalono'tivihalaH // 933 // nIyamAno nRpajanairnindhamAnaH pRthagjanaiH / vidrANavadano dRSTaH sa tAbhyAM vANijastadA // 934 // prakarSo vismitaH prAha mAtuledaM kimadbhutam ? / kiM svapno'yaM ? bhramaH kiM vA ? mAyA vA kA'pi mohanI ? // 935 // yadasya dRzyate lIlA na sA tad na ca gauravam / na taddhAma na garvo'sau dRgvilAsA na te'dhunA // 936 // vimarzaH prAha satyo'sau vRttAnto nAtra vibhramaH / " ata eva mahAprAjJA dhanagavaM na kurvate " // 937 // sandhyAbhrarAgavalloke dhanaM hi kSaNanazvaram / vistArimArutadhutadhvajAJcalacalAcalam // 938 // asya vANijakasyeva dhanaM garvoSmadUSitam / jvaladulmukasaGkAzaM mahAnAya jAyate // 939 // arjitaM klezakoTIbhistathA''yuriva pAlitam / nazyaddhanaM kSaNenaiva nedayate kharazRGgavat // 940 // alIkadhanagaaNa vihvalIbhUtacetasA / ihAmutra ca duHkhaughamAnaM kattuM na zakyate // 941 // Page #171 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIvazoSijayagaNiviracitA (sabudhaH sargaH prakarSaH prAha yena syAddhanaM mAtula ! nizcalam / zubhAvahavipAkaM ca hetustatrA'sti naiba vA ? // 942 // .. vimarzaH prAha vatsedRg nAsambhavi dhanaM bhuvi / viralAnAM tu tadvetusaMyogaH syAd mahAtmanAm / / 943 // puNyaM puNyAnubandhyeva nizcalaM kurute dhanam / vRddhiM nayati ca stokAH paraM tatkartumIzate // 944 // guru-devAdizuzrUSA vairAgyaM prANinAM dayA / puNyaM puNyAnubandhyetacchIlavRttizca nirmalA // 945 // santApa-zAntiranyeSAM vizvAnugraha eva ca / damanaM ca svacittasya puNyaM puNyAnubandhyadaH // 946 // prAcye vA'smin bhave prAptaM puNyaM puNyAnubandhi yaiH / guNarAzinibaDheva tebhyaH zrIryAti na kacit / / 947 / / te hi tatra dhane mUrchA na kurvanti mahAzayAH / kSetreSu yonayantyuccaiH svayaM ca paribhuJjate // 948 // evaM ca zrIvikIrNA'pi nairmalyAyaiva jAyate / jahAti na svapAca ca vidhoriva mahAprabhA // 949 // kIrNA kapuradhArA zrIH kapikacchU tA hRdi / dAnabhogAvataH kAryo mUgirvA na dhImatA // 950 // lakSmIrdAsIkRtA nityaM svAmIyatyeva dehinAm / dAsIyati viparyastasvabhAvA svAminI kRtA // 951 // varjanIyaH prayatnena cauryagandho'pi jAnatA / asya vANijakasyeva mahAnartho'nyathA bhavet // 952 // .. vimarze'do vadatyeva yuvA kazcid vaNikpathe / durbalo malinaH kSAmo'vatIrNo jIrNavastrabhRt // 953 // ApaNe nihitagranthidRSTastAbhyAM sa loladhIH / gRhItA modakAstena rUpakaizcittamodakAH // 954 // srajaH parNAni gandhAMzca krItvA vastrayugaM tathA / gatvopavApi bhuktvA ca bhojanaM tRptimApa saH // 955 // tatastAmbUlamAsvAdya dhRtvA puSpasrajaM hRdi / saurabhADyaH sphuravastraH prasthito nRpalIlayA // 956 // punaH punaH sphuratkAnti prekSate mukure mukham / modate gandhamAghrAya garveNa narinarti ca // 957 // prakarSoM vismitaH proce yuvA'sau ko nu ? mAtula ! / ka prasthitaH kimuddizya ? kiM vikAraizca bhajyate ! // 958 // vimarzaH prAha gaNikAvyasanI ramaNo hyayam / sAmudradattiratraiva vAstavyaH pattane yuvA // 959 / / anenA'lpairdinarevaM zoSitaM pApabuddhinA / dhanaM samudradattasya grISmArkeNa saro yathA // 960 // jAto'yamadhunedRkSo nirdhanaH parakarmakRt / parakarmakaratvena katicit prApa rUpakAn // 961 // nATito vyasanenA'tha kurute yat tadIyate / asti hyatra pure khyAtA vezyA madanamaJjarI // 962 // tasyAzca kundakalikA putrI lAvaNyavAhinI / tasyAmAsaktacittena dhanametena nAzitam // 963 // gehAnissAritazcAyaM dhanahInastayA rayAt / prasthito'dya gRhaM tasyAH kizcit prApya dhanaM tataH // 964 // atrAntare prakarSeNa dRSTaH sAnucaro naraH / satUNIraH zarAkRSTidhRSTaH pRSTazca mAtulaH // 965 // ko'yaM ? mAma nihantyenaM sa prAha makaradhvajaH / caryayA nirgato rAtrau bhayenA'yaM samanvitaH // 966 // ramaNo'yamanenaiva prerito yAti tadgRhe / ataH paraM ca yad bhAvi tannibhAlaya kautukam // 967 / / evamastviti tenokte gatau tau gaNikAgRhe / dRSTA ca kundakalikA vezmadvAre vibhUSitA // 968 // vAlitA kandharA nAsA vimarzenAtha kuzcitA / prakarSaH prAha hetuste ko vyalIkasya mAtula ! // 969 // sa prAha puSpavasanAlaGkArapihitAmimAm / navazrotazru(kha)tAM viSThAkoSThikAM kiM na pazyasi ? // 970 // 1. satUNIraH samAkRSTazaraH pRSTa // Page #172 -------------------------------------------------------------------------- ________________ pralo0 942-994 ] vairaagyrtiH| ito duSyati durgandhAcchape tubhyaM ziro mama / tadasyA dUrataH sthitvA pazyAvo yad bhavediha // 971 // prakarSo'pi jagau yuktamuktaM mAtula ! me tvayA / mamA'pyazucigandhena mahArttiriha jAyate // 972 // apasRtya tato dUre sthitau tau ramaNo yuvA / Agato'trAntare pazcAt sabhayo makaradhvajaH // 973 // dRSTvA'tha kundakalikAM mamajja ramaNo'mRte / asau madanamaJjaryA saMjJitA cakame ca tam / / 974 // AkarNA''kRSTabANastaM jadhAna makaradhvajaH / abhyantare pravizyA'tha tasyAH sa pradadau dhanam // 975 // tad gRhItvA samIpasthA jagau madanamaJjarI / vatsa ! tvayA kRtaM samyag vatsA tvayi samutsukA // 976 // ihA''nigamiSuH kintu caNDA''khyo'sti nRpAtmajaH / tat tAvat tiSTha lonastvaM pazcAd bhogAMzca bhodayase // 977 // ramaNo'bhUditi zrutvA bhayAdhiSThitavigrahaH / caNDo'thAbhyAgato dvAre bhUyAn kolAhalo'jani // 978 // caNDastUrNaM praviSTo'tha ramaNaM ca dadarza saH / asiputryA ca taM hantuM krodhAdhmAtaH pracakrame // 979 / / bhayaklIbo'tha ramaNo mukhakSiptadazAGguliH / na mArito' dayAlezAcchinnA tenAsya nAsikA // 980 // luptau kau~ cakSurekaM kaSTaM vidalito dantAH / dattaH pArNiprahAro'tha hasitaM gaNikAdvayam / / 981 // kRtastAbhyAM hRtasvAntazcaNDaH pezalabhASitaiH / rAjalokairhato niryan muktazca ramaNo'subhiH // 982 // dadhyau prakarSaH kAmasya bhayasya ca viceSTitam / kuTTanyAzvAtigahanaM sAkSAt prekSaNakopamam // 983 // vimarzaH prAha ye'pyanye bhavanti gaNikAratAH / teSAmIdRzameva syAnnATakaM vismayAvaham // 984 // vezyAmi tasarvasvA bhavanti kuladUSaNAH / na ca mUDhA virajyante zocyAmapi gatA dazAm // 985 / / sapiNya iva vizvAsyA nAnyA api hi yoSitaH / dRgaviSAhisamAnAsu vezyAsu prazna eva kaH ? // 986 / / kuSThino'pi hi pazyanti smarAbhAn dhanadAyinaH / nirlAkSAlaktakaprAyAn vezyA muJcanti nirdhanAn // 987|| prakarSeNoditaM satyametad nAstyatra saMzayaH / tato nirvAhitastAbhyAM rAtrizeSaH kvacid gRhe // 988 / / AliliGga rajanIvirahA? dyAM sasambhramamathAmbujapANiH / tadvazena nipapAta maNInAM hArayaSTiriva tArakarAjI // 989 / / vAsavasya nidhinA'jani bhAsAM garbhiNIva paripANDumukhI dig / dhvAntazAntizucidohadapUrterucchvasattanuranUnavinodA // 990 / / dhvAntadhUlirakhilA'pi nirastA zodhitA bhagaNakarkaravIthI / aMzakakamarasaiH snapitaM khaM bhAskareNa navavAsararAjye // 991 // yadbhiyA divamagAt pituraGka drAg vihAya parizaGkaya taminduH / jvAlajAlajaTilaM vaDavAgniM bhAnumutthitamayAccaramAzAm // 992 // Agate na pidadhe kimu patyau dyaustyajantyupapatiM himabhAsam / auSasAruNimakuGkumalepe tArakAmiSanakhatraNapaGktim // 993 // kiM punaH spRzasi yaH parakUle mAmapazriyamapohya gato'si / sAJjanAzrutatimityabhi bhAnu paminI madhukaraiH kirati sma // 994 // 1. 'to paraM krodhAcchinnA // 2. tA radAH / d|| 3. gato'bhUH / sA // Page #173 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazoSijayamaNiviracitA [caturthaH sargaH saMhRtA nR-pazu-pakSigaNebhyastAmasI dinakRtodayabhAjA / ekatAmupagato khala nidrA kauzikAlinayaneSu nilInA // 995 / / yadgRhe'ndhatamasAbhidhacauraH sthAsyatIha sa bhaviSyati daNDyaH / DiNDimadhvanirabhUditi bhAnozcArukAkukRkavAkukuTumbAt // 996 // gADhagAtraparirambhavijRmbhatsammadodalitarAtriviyogam / cakravAkayuvasaGgamudabjaM pazyati sma na saro'pi dRzA kim // 997 / / itthaM sUryodaye jAte vimarzaH prAha vatsa ! te / bhavacakradidRkSAyAM mahadasti kutUhalam // 998 // na zakyate'tivistIrNaM tadekaikAzrayekSaNAt / draSTuM kAtsnyena tenA'yaM cArurAruhyatAM nagaH // 999 // mahAprabhAvo vistIrNo vivekAkhyo'tinirmalaH / bhavacakrasthitiH sarvA samArUDhairihekSyate // 1000 // yacca na jJAyate pRSTvA tadutkaNThA prapUryatAm / evamastviti tenokte samArUDhAvubhau nage // 1001 // prakarSaH prAha sakalaM bhavacakramihekSyate / dIno devakule nagnaH kaH punarmAtulAstyayam // 1002 // . ... naMSTukAmo digAlokI kSutkSAmo veSTito naraiH / vimarzaH prAha putro'yaM kuberasya zriyAM nidheH // 1003 // kapoto gauNanAmnA'bhUd mukhyanAmnA dhanezvaraH / dyUtavyasaninA'nena pitRvittaM vinAzitam // 1004 // niSThApite dhane svIye caurya dyUtAya so'karot / kadarthitazca tatkArI rAjJA kintu na nAzitaH // 1005 // akhilaM hAritaM rAtrau karpaTAdikamadya ca / kRto vyasanaluptena mastakena paNastataH // 1006 // etaizca kitavaidhUrteH ziro'pyasya jighRkSubhiH / jito'yaM nATyate hyevaM naMSTuM zaknoti na kvacit // 1007 // : prakarSaH prAha kiM jJAtA nAnena dyUtavikriyA ? / dyUtaM hi dhanakakSAgnirmRtyormitraM guNA''mayaH // 1008 // vimarzaH prAha kiM kuryAd ? mahAmohavazo hyayam / dyUte rasAt pravartante tadvazA hi narAdhamAH // 1009 / / ullApo bhavati vyakto yAvadevaM tayordvayoH / mastakaM kitavaistAvat troTitaM tasya vRntavat // 1010 // tad dRSTvA'manyata dyUtaM mahAnarthavidhAyakam / prakarSo'tha vane tasya dRg nIlAJjanibhA'patat // 1011 // kRtvA tatsammugvaM hastaM tataH sa prAha mAtulam / ka eSa turagArUDhaH pradhAvatyanujambukam / / 1012 // udgIrNAstraH svayaM duHkhI duHkhadazcAnyadehinAm / madhyAhe'pi kSudhA kSAmaH pipAsAzoSitAnanaH / / 1013 // vimarzaH prAha lalite pure'yaM lalano nRpaH / mRgayAnirato'raNye tiSThatyeva divAnizam // 1014 // mantribhirvAryamANo'pi mitraizca na nivarttate / rAjyakAryeSu sIdatsu cintitaM rAjyacintakaiH // 1015 / / haMsasthAne yathA kAko nAsau rAjye tathocitaH / tato bahirakArpastaM putraM rAjye nidhAya te // 1016 // tiSThatyeSa tathA'pyeko vane'sau mRgayArataH / mAMsalubdho na duHkhaM svaM jAnAti viSakITavat / / 1017 // parataH prAptamapi yo mAMsaM khAdati so'dhamaH / hatvA bhakSayatastacca svayaM jIvAn kimucyatAm // 1018 // bhuJjAno mAMsamazuci bIbhatsaM kRmisaGkulam / rAkSasazvazagAlAdeviziSyeta kathaM naraH // 1019 / / vimarze'do vadatyeva pradhAvannanujambukam / adhomukho mahAgarte patito lalano mRtaH / / 1020 // - 1. 'tA ca nimIlA kau // 2. vijRmbhanmardanoda // Page #174 -------------------------------------------------------------------------- ________________ plo0 995-1050 ] vairaagyrtiH| prakarSaH prAha mRgayAphalaM prApAyamIdRzam / vimarzaH prAha nanvetat puSpaM nArakitAphalam // 1021 // itazca rAjapUruSaiH kaJcit taptatrapudravam / pAyyamAnaM naraM dRSTvA prakarSaH prAha mAtulam // 1022 // amIbhirnirghaNaireSa naraH kimiti pIDayate ? / vimarzaH prAha caNakapuravAsI mahAdhanaH // 1023 // sArtheza: sumukho hyeSa vAkpAruSyAttu janmajAt / lebhe durmukha ityAkhyAM loke prakRtidIpikAm // 1024 // strI-bhakta-rAja-dezAnAM kathAsvayamabhUd rataH / zazAka dhattuM nAsabhyAM nissarantIM mukhAd giram // 1025 // gato rAjA ripUna jetumitazca caNakAdhipaH / tIvAkhyastena ripavo yudhi vIryeNa nirjitAH // 1026 // itazcAsthAyikAmadhye cakre rAjakathAmayam / jito nRpo'ribhizcaNDaiH palAyadhvaM tato janAH // 1027 // tadAkarNya puraM sarvaM naSTaM saJjAtasambhramam / samAgato nRpo'pazyat puraM grISmasaraHsamam // 1028 // zrutvA kutazcit tadvAttoM kupito durmukhopari / daNDamIdRzamasyAdAt punarAvasite pure // 1029 // prakarSaH prAha hA ! kaSTametAvad durvacaHphalam / vimarzaH prAha vikathonmathitAnAmidaM kiyat // 1030 // kRpANI guNavallInAM vANI nUnamayantritA / pramANIkurute ko'pi prANI na mukharaM janam // 1031 // bhAratyucchRGkhalA vatsa ! dhruvaM bandhAya dehinAm / mocanAya tu saMlInetyayaM ko'pi navo guNaH // 1032 // tadasya vikathAmUlaM durbhASAphalamIdRzam / ApannaM paraloke ca dhruvA durgatiyAtanA // 1033 // atrAntare prakarSasya rAjamArge papAta dRg / tatraiko mAnavaH zubhro dRSTaH pRSTazca mAtulaH // 1034 // ko'yaM yAti ? vimarzo'vag rAgakesarisainikaH / harSo'yaM mAnavAvAse vAsavAkhyavaNiggRhe // 1035 // pravekSyati manaH kattu dhanadattasya vIcimat / bAlakAlaviyuktasya vayasyasya samAgamAt // 1036 // milanAddhanadattasya harSAviSTo'tha vAsavaH / sabAndhavaH samitrazca vitatAna mahotsavam // 1037 // akANDavAsavagRhakSobhAd vismitalocanaH / prakarSaH prekSate yAvad dRSTastAvannaro'sitaH // 1038 // jagAda ca naraH ko'yaM ? mAtula ! dvAri tiSThati / vimarzaH prAha zokasya viSAdo'yaM mahAsuhRt // 1039 // vAJchatyatraiSa pathikaH praveSTuM yazca kazcana / bhavane'sya viSAdo'yaM praviSTe'smin pravekyati // 1040 // vAsavasya tato guhyaM praviSTaH pathiko'bravIt / papAta mUrchitaH pRthyAM zokenAdhiSThito'tha saH // 1041 // vAyudAnAdinA labdhacetanaH pralalApa ca / hA putra ! tava saJjAtA kA'vasthA mama karmaNA ! // 1042 // nirgato'bhAgyasambhArAd vatsa ! vArayato'pi me / vidhinA nighRNenedaM kRtaM tava karomi kim ! // 1043 // viSAdastatpralApena praviSTaH svajaneSvapi / sarve hAhAravaparAH pralapanti sma te bhRzam // 1044 // abhUd mUDhaM gatAnandaM vAsavIyaM gRhaM tataH / tad dRSTvA mAtulaM prAha prakarSaH ko'yamudbhamaH ? // 1045 // sa prAhaiSa yathA pUrva harSeNa pravinATitaH / tapasvinaM viSAdo'yaM nATayatyadhunA tathA / / 1046 // prakarSaH prAha kiM guhyaM karNe pAnthena bhASitam ! / vimarzaH prAha putro'sya varttate vardhanAbhidhaH // 1047 // vAryamANo'pi sa gato draviNArjanakAmyayA / dezAntare dhanaM bhUri samAgacchannupArya saH // 1048 // kAdambayI mahATavyAM gRhItaH parimoSibhiH / luptaM dhanaM hataH sArtho janA vandIkRtAstathA // 1049 // tanmadhye vardhanaM nItvA palyAM te yAtanAzataiH / sArthavAho'yamityuccairdhanArthamakadarthayan // 1050 // Page #175 -------------------------------------------------------------------------- ________________ 100 mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sarga ayaM lambanakastasya gRhajo dAsadArakaH / naSTvA kathaJcidAyAto vRttAntaM ca nyavedayat // 1051 // yadakArSIt tatazcAyaM bhavatA dRSTameva tat / prakarSaH prAha kiM trANaM pralApAdyaivediha ? // 1052 // vimarzaH prAha na trANametaiH kasyA'pi jAyate / nATake tu viSAdasya bhavantyabhinayormayaH // 1053 / / dhanadattAgame tuSTA viSaNNA vardhanApadi / asamIkSyakRto hyete kiM kurvantu tapasvinaH ? // 1054 // naitasyaiva gRhe nATyaM vatsa ? harSa-viSAdayoH / bhavacakre'khile kintu kAraNairaparAparaiH // 1055 // prakArA duHzakA vaktuM zaGgagrAhikayA'khilAH / bhavacakrapure zeSAn pathA'nena samunnaya // 1056 // avAntarapurairetad bhUribhiH paripUritam / suvikhyAtaM tathA'pyatra zreSThaM puracatuSTayam // 1057 // ekaM hi mAnavAvAsaM dvitIyaM vibudhAlayam / tRtIyaM pazusaMsthAnaM turya pApiSThapaJjaram // 1058 // tatredaM mAnavAvAsaM sadA mohAdibhiryutam / kvacidiSTAgamollAsi dveSyasaGgahataM kacit // 1059 // dhanaprAptyonmadaM kvApi tannAzavyAkulaM kacit / daurbhAgyasambhRtaM kvApi kvApi sambhoganirbharam // 1060 // kacit pApijanAkINa kacid dharmanaTAnvitam / caritrairvividhaiH pUrNamantaraGgamahIbhujAm // 1061 // dvitIyaM cArusantAnamandAraharicandanaiH / ratnahATakasaGghAtaghaTitAnekapATakam // 1062 // . maNiprabhAhatadhvAntaM nityAlokaM manoharam / calatkuNDalakeyUramaulihAravirAjitaiH // 1063 // ratisAgaranirmagnairamlAnavanadAmabhiH / nityapramuditairdevairapsaraHparirambhibhiH // 1064 // sAtAkhyaM kRtavAn karmapariNAmo'tra nAyakam / tenedaM satatAhlAdaM zAntavighnavinAyakam // 1065 // IrSyA-zoka-bhaya-krodha-lobha-moha-madabhramaiH / parItamapi mugdhAnAM bhAti ramyamidaM puram // 1066 // tenethaM varNitaM duHkhAkulitaM paramArthataH / vivekazikharasthAnAmidamapyavabhAsate // 1067 // tRtIyaM kSutpipAsAbhIbandhodvegaprapIDitaiH / janairanantaiH saMkIrNaM mahAmohavazIkRtaiH // 1068 // caturthe ca pure lokA vasanti tamasAvRtAH / nAyako'tra kRto'sAtavedyAkhyo mohabhUbhujA // 1069 // tatra lokAH kadarthyante paramAdhArmikAsuraiH / pAyyante taptatAmrANi dAryante krakacotkaraiH // 1070 // khAdyante nijamAMsAni dahyante prabalA'gninA / bhRjyante tatra tAryante krUrAM vaitaraNI nadIm // 1071 // zAlmalIrabhirohyante vikaTA vajrakaNTakaiH / kunta-tomara-nArAcaizchidyante ca sahasrazaH // 1072 // saptA'tra pATakAH santi tatrA'ye pATakatraye / paramAdhArmikairitthaM janyate duHkhasantatiH // 1073 / / parasparaM ca kurvanti duHkhamete nirantaram / SaTpATakeSu bhidyante saptame vanakaNTakaiH // 1074 // . na vaktuM koTijihvo'pi duHkhamatra kSamo bhavet / ekAntaduHkhasaMkIrNaM tadidaM pApipaJjaram // 1075 / / tasmAdetAni catvAri jJAtAni bhavatA yadi / purANi na tadA jJeyaM bhavacake'vaziSyate // 1076 // iti zrutvA prakarSo'dAd bhavacakre'bhito dRzam / jagau sasambhramo nAryaH kA etAH sapta ? mAtula // 1077 // bIbhatsadarzanAH kRSNA lumAzeSamahobharAH / lokAnAM dAruNAkArA vetAlya iva bhItidAH // 1078 // kiMprayuktAzca kiMvIryAstathaitAH kiMparicchadAH ? / kaM nihantuM pravarttante ? vimarzo'vak zRNu sphuTam / / 1079 / / jarA rujA mRtizcAnyA khalatA ca kurUpatA / daridratA durbhagatA nAmato'mUH prakIrtitAH // 1080 // mUlabhUpastriyA kAlapariNatyA prayojitA / bAhyahetuzatenA'pi jareyaM jambhate bhuvi // 1081 // * Page #176 -------------------------------------------------------------------------- ________________ glo0 2051-1110] vairAgyaratiH / 101 balaM tejazca lAvaNyamAliGgayeyaM vilumpati / gADhAzleSAnmano nRNAmasyA vIryamadaH smRtam // 1082 // valIpalita-vaikalya-bAdhiryA-''dhya-kuvarNatAH / kampa-kArkazya-zaithilya dInatA-dantahInatAH // 1083 // jarAyAH parivAro'yamanena parivAritA / matteva gandhakariNI jarA pravilasatyasau // 1084 // asti yo'nucaraH kAlapariNatyA mahAbalaH / yauvanAkhyastadAdezAt praviSTo'GgeSu dehinAm // 1085 / / saMyuto valganollAsa-dhAvanodbhama-sammadaiH / garva-zauNDIrya-SiGgatva-dhairyAyaizca padAtibhiH // 1086 // mUrtisphUrtismarAvezasannivezavidhAyakam / kruddhA kRtyeva tamiyaM mRdnAti saparicchadam // 1087 // tato bhavanti jarasA janA marditayauvanAH / bhAryayA'pi parAbhUtAstanayairapyupekSitAH // 1088 // yo vedanIyanRpatervayasyo rasanAbhidhaH / varNitastatprayukteyaM rujA'pi nRpaterbhujA // 1089 // rajastamo'bhisampAtaH samprAptiH kAlakarmaNAm / vAta-pitta-kaphakSobho hetuH sarvo rujAmayam // 1090 // bAhyAnyapi nimittAni prayuGkte'sAta eva yat / hetuH prANiSu saMlInastattvatastadayaM rujAm / / 1091 // svAsthyaM nihatya vIryeNa karotyAturatAmiyam / jvarA-'tisAra-kuSThA-'rzaH-prameha-plIha-dhUmakAH // 1092 / / amlaka-grahaNI-zUla-hikkA-zvAsa-kSaya-bhramAH / gulma-hRdroga-sammoha-kaNDUnmAda-jalodarAH // 1093 // ziro-netrArti-vIsarpa-cchadi-zoSa-bhagandarAH / sarve'pyasyAH parIvArasteneyaM bhuvi durjayA // 1094 // hanti nIrogatAM sAtaniyuktAM pATavAvahAm / iyamAdhi vitanune vyAdhi cAkhiladehinAm // 1095 // rudanti dIrghapUtkArairdInaM jalpanti mAnavAH / luThantItastato mUDhA anayA vihvalIkRtAH // 1096 // mRtirAyurnRpasyA'stasamayena prayojitA / viSA-'gni-zastra-pAnIya-giripAtAdyapekSiNI // 1097|| haratyucchvAsaniHzvAsaM ceSTAM bhASAM ca cetanAm / kSaNena dehinAmeSAM vIryamasyA vadantyadaH // 1098 // iyaM na vIryavatyekA parivAramapekSate / indropendrAdayo'pyasyAH kampante nAmamAtrataH // 1099 / / bhAryAmAyurnRpasyaiSA jIvikAsthAnadAyinIm / hatvA svasthAnato'nyatra janAnnayati lIlayA // 1100 // asti pApodayo nAma senAnIrmUlabhUpateH / tenaiSA khalatA vatsa! niyuktA bhavacakrake // 1101 // bAhyaM nimittamapyasyA vidyate khalasaGgamaH / pApodayodbhavaH so'pi vijJeyaH paramArthataH // 1102 // zAThya-paizunya-dauHzIlya-mitradroha-kRtaghnatAH / marmodghaTTana-vaiyAtya-nairlajjya-mada-matsarAH // 1103 // guruviplavaroSAdIn yadiyaM kurute'GginAm / antarvigrahamAlInA vIryamasyAstaducyate // 1104 // iyaM puNyodayAkhyena senAnyA mUlabhUpateH / niyojitaM dvitIyena hanti saujanyapUruSam // 1105|| gAmbhIrya-prazraya-sthairya-dAkSiNyAdipadAtibhiH / yutaM loke ca kurvANaM sadvizrambhasukhAsikAm // 1106 // khAdanto vargamAtmIyaM khalatAnihatA janAH / badhnantaH paranindAsthi gale nIcAH zuno'pi hi / / 1107 // santoSakRtavRttInAM satAM pratyarthinaH khalAH / vAneyatRNavRttInAM mRgANAmiva lubdhakAH // 1108 // kacidaNNAH kacicchItAH kvacinmadhyamavRttayaH / naikarUpAH khalAH krUrAH sannipAtA iva jvarAH // 1109 // nAmanAmA mahInAtho yo mayA pUrvavarNitaH / bhavacakre yunaktyenAM sa krauryeNa kurUpatAm // 1110 // 1. guruviplavaroSAdyAH khalatAparicArakAH / etadyutA'GginAM ceto manAtIyaM svavIryataH // 1104 // Page #177 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH. nimittAnyapi bAhyAni tadAdezavyapekSayA / parikuSyatkaphAdIni janayanti kurUpatAm // 1111 // vIryamasyAstadaGgasthA yadudvegaM karotyasau / kuNTatA-kANya-kubjatva-vAmanatva-vivarNatAH // 1112 // bAdhirya khaJjatA-''ndhyAdyA vartante'syAH paricchadAH / niyuktAM hanti nAmnaiva tadyuteyaM surUpatAm // 1113 // bhavanti krIDanasthAnaM kurUpA rUpagarviNAm / nirguNAzca bhavantyete guNA hyAkRtisaMzrayAH // 1114 // puraskRtA'ntarAyeNa pApodayacamUbhRtA / daridratA prayukteyaM cauryAdyairbAhyahetubhiH // 1115 // durAzApAzapatitaM nirdhanaM kurute janam / eSA vIryeNa zeSAhiphaNAbhogabhayaGkarI // 1116 // mauDhyaM parAbhavo dainyaM prAyazo bahvapatyatA / bubhukSA'ratisantApahRdayanyUnatA'rthanAH // 1117 // ityAdiH parivAro'syA hantIyaM tena saMyutA / aizvaryAkhyaM narazreSThaM puNyodayaniyuktakam // 1118 // daridratAhataizvaryA rAtrAvapi na zerate / cittAgninaiva dahyante pratyakSA iva nArakAH // 1119 // iyaM durbhagatA nAmanRpeNaiva niyojitA / vairUpyaduHkhabhAvAdibAhyahetuvyapekSiNI // 1120 // anabhISTamatidveSyaM yadeSA kurute janam / tadidaM vIryametasyA jagattrayabhayAvaham // 1121 // parivAraH kilaitasyA dInatA'bhibhavastrapA / nyUnatA cittalaghutA veSavijJAnahInatA // 1122 // niyuktAM suprasannena nAmnA subhagatAmiyam / hanti tadroSaghaTanAsphuTalabdhodayAGginAm / / 1123 // anayA hRtasaubhAgyA vallabhAnAmavallabhAH / zokena parirabhyante nijanindAparAyaNAH // 1124 // prakarSo'vaga na santyAsAM kiM mAtula ! nivArakAH / lokapAlAH kSitIzAdyA dordaNDoddhRtabhUbharAH // 1125 // vimarzaH prAha naivAsAM ko'pISTe vinivAraNe / prabhuSvapi sphuratyAsAM vIryamunmAthi dAruNam // 1126 // prakarSaH prAha tad yatnaH kimAsAM vinivAraNe / na kAryo dehinA ? prAha vimarzo nizcayAt tathA // 1127 / / etA hyavazyabhAvinyaH kSeptuM zakyA na kenacit / azakyArthapravRttezca phalaM nAnyacchramAd Rte // 1128 // yatante tadvilopAya tathApi vyavahArataH / svA''gomalo hi sarvatra kSAlanIyaH kriyAmbhasA // 1129 // pravaya'te haThAt karmapariNAmena mAnavaH / kAryo harSa-viSAdau no tatra nizcayavedinA // 1130 // vyavahAranayajJo'pi saddhetau yatate budhaH / jarAdInAM vinAze ca saddheturdharma eva hi // 1131 // . nAsti yatra jarAdyutthaH klezaH sA nirvRtiH purI / jJAna-zraddhAna-cAritramayo dharmastadAptikRt // 1132 // ratnatrayotthavIryANAM muktimArge'pi tiSThatAm / klezAstanUbhavantyevaM sukhapaddhatiredhate // 1133 // sadaivAmuktametAbhirbhavacakrapuraM punaH / caturvidhamapi prauDhaduHkhasambhAradAruNam // 1134 // prakarSaH prAha yadyevaM tato'tra vasatAM nRNAm / kiM jAyate na nirvedo? vimarzaH pratyabhASata // 1135 // nirvidyante janA nAsmAnmahAmohAdimohitAH / pApena karmaNA teSAM ratiratraiva jAyate // 1136 // prakarSaH prAha taddeSAM cintayA kiM durAtmanAm ? / kevalaM darzitaM vIrya mahAmohAdibhUbhujAm // 1137 // kudRSTijAniyastUktto mithyAdarzananAmakaH / tadvIyaM na tvayA''khyAtamityatho vaktumarhasi // 1138 // vimarzaH prAha tasyaivAdhInaM puracatuSTayam / sthAnAni darzayAmyuccaistadvazAnAM viziSya ca // 1139 // dRzyante mAnavAbAse hyavAntarapurANi SaT / yAnyamUni dhruvaM tAni teSAM sthAnAni lakSaya // 1140 // . Page #178 -------------------------------------------------------------------------- ________________ glo0 1111-1169 ] vairaagyrtiH| ekamatra puraM tAvannaiyAyikamitIritam / naiyAyikAzca gIyante te janA ye'tra saMsthitAH // 1141 / / anyad vaizeSikaM nAma puramatrAbhidhIyate / janA vaizeSikAste'mI ye'sya madhye vyavasthitAH // 1142 // tathA paraM budhaiH sakhyaM puramatra prakAzitam / ye caitadaghitiSThanti lokAste sAMkhyasaMjJakAH // 1143 // ihAparaM punabauddhaM puraM saGgIyate budhaiH / prasiddhA bauddhasaMjJAste janA madhye'sya ye sthitAH // 1144 // mImAMsakAbhidhaM cAnyat puraM prAjJaiH pradarzitam / mImAMsakAzca gIyante lokAste ye'tra saMsthitAH / / 1145 // lokAyatamiti proktaM puramatrAparaM budhaiH / ye vAstavyA iha khyAtA bArhaspatyAzca te janAH // 1146 // tadeteSu purepUccairye lokAH paridarzitAH / te mithyAdarzanasyAjJAM pAlayanti vizeSataH // 1147 // vimarzaH prAha SaD yAni zrUyante lokavArttayA / darzanAni kimetAni tAnyuktAni tvayA mama // 1148 // vimarzaH prAha tAnyeva paJca mImAMsakaM vinA / purANyetAni SaTsvetanneSTaM mImAMsakaM puram // 1149 // jaima(mi)nirvedarakSArthaM doSajAtodidhIrSayA / cakAra yena mImAMsAM dRSTvA taurthikaviplavam // 1150 // tasmAdetAni paJcaiva puraM mImAMsakaM vinA / lokairdarzanasaMkhyAyAM gaNyante nAtra saMzayaH / / 1151 // prakarSaH prAha yayevaM tataH paSThaM ka varttate / vimarzaH prAha yadidaM vivekAdrau nirIkSyate // 1152 // apramattatvazikharaM tujhaM tatra nivezitam / puraM yad vitataM SaSThaM tajjainamabhidhIyate // 1153 // atra sthitAnAM lokAnAM na mithyAdarzanAbhidhaH / bAdhakaH syAt prakRtyaiva mahAmohamahattamaH / / 1154 // prakarSaH prAha bAdhyante yadanena sthitA adhaH / zikharasthA na bAdhyante ko hetustatra mAtula ! // 1155 // vimarzaH prAha puryasti mahAmohAdibhUbhujAm / muktirmukteratikrAntA nirdvandvAnandazAlinI // 1156 // sarve'pi gantumicchanti tAmadhaHpuravAsinaH / muktvA lokAyataM svaiH svairmiyo mArgavirodhibhiH / / 1157|| na mukteH prApakA yuktAH panthAnaste ca kalpitAH / vivekazikharasthaistu dRSTaH panthAstadAptikRt / / 1158 // tyaktamArgAH kumArga ca saMzritAstadadhaH sthitAH / mithyAdarzanaluptAzA giristhAstu mahAdhiyaH // 1159|| prakarSaH prAha yeDamIbhiH panthAnaH parikalpitAH pratyekaM tAnahaM zrotumicchAmyutpannakautukaH // 1160 // vimarzaH prAha yayevaM samAdhAya tato manaH / zRNu mArgAn mayA vatsa ! vakSyamANAn parisphuTam // 1161 // tattvajJAnAd bhaved muktiriti sarvairvinizcitam / tAni naiyAyikAnAM ca pramANAdIni SoDaza // 1162 // pramAyAH karaNaM tatra pramANaM taccaturvidham / pratyakSamanumAnaM copamAnaM zabda eva ca // 1163 // jJAnaM pratyakSamakSArthayogajaM vyabhicAri na / tatpUrvaM trividhaM prAhuranumAnaM vizAradAH / / 1164 // pUrvavaccheSavaccaiva dRSTaM sAmAnyatastathA / hetoH kAryasya kAryAcca hetostacca tadanyataH // 1165 / / meghonnatebhaviSyantI yad vRSTiranumIyate / viziSTapUrAt sA jAtA'nyadikprAptargatI ravau // 1166 // upamAnaM smRtaM saMjJAsaMjJisambandhasaGgatiH / AptopadezaH zabdazca mAnametaccaturvidham // 1167 // AtmA-jhA-ukSA-rtha-dhI-citta-pravRttio(do)Sa eva ca / pretyabhAvaH phalaM duHkhaM prameyaM muktireva ca // 1168 // saMzayaH kIrtitaM jJAnaM viruddhobhayakoTikam / yena prayuktaH puruSazceSTate tat prayojanam // 1169 / / .. 1. deg'mIbhirmukimArgAH prakalpitAH / // 2. AtmadehendriyasvAntadhIdoSArthapravRttayaH / pretya // Page #179 -------------------------------------------------------------------------- ________________ 104 mahopAdhyAyazrIyazoSijayagaNiviracitA [caturthaH sargaH dRSTAnto nizcayasthAnaM siddhAnto'rthaH pratiSThitaH / AnumAnikavAkyasya dezAnavayavAn jaguH // 1170 // . tarko vyApyasamArope vyApakasya prasaJjanam / avadhAraNarUpaM ca jJAnaM nirNaya ucyate // 1171 // bubhutsayA kathA vAdo jalpazca vijigISayA / svapakSasthApanAhInA vitaNDA parikIrtitA // 1172 // hetvAbhAsA asiddhAdyAzchalamAkUtadUSaNam / asadbhUtottaraM jAtiH sA cotkarSasamAdikA // 1173 // parAjayasya hetuzca nigrahasthAnamiSyate / naiyAyikapadArthAnAM samAso'yaM prakIrtitaH / / 1174 / / dvavyaM guNastathA karma sAmAnyaM ca vizeSayuk / samavAyazca SaD bhAvA vaizeSikanaye smRtAH // 1175 // bhUrApo'gnirmarudvyoma kAlo digasumAnmanaH / nava dravyANyamUnyAhuguNA rUpaM rasastathA // 1176 // gandhaH sparzazca saMkhyA ca parimANaM pRthaktvayug / saMyogazca vibhAgazca paratvaM cAparatvayug // 1177 // saMskAra-dharmA-dharmecchA-sukha-yatnAka-buddhayaH / dveSo gurutva-dravatve snehaH zabdazcaturpraSaT // 1178 // .. utkSepaNaM tathA'vakSepaNamAkuJcanaM tathA / prasAraNaM ca gamanaM paJca karmANyakIrtayan // 1179 // sAmAnya dvividhaM proktaM paramekaM tathA'param / dravyatvAdyaparaM vyApyaM sattAdi vyApakaM param // 1180 // .. vizeSo'nyaH smRto nityadravyavyAvRttikAraNam / sambandho'yutasiddhAnAM samavAyaH prakIrtitaH / / 1181 // dve pramANe mate hyasya pratyakSaM laiGgikaM tathA / vaizeSikamatasyAyaM samAsArthaH prakAzitaH // 1182 // sAMkhyAH prAhuH zivaM gacchet paJcaviMzatitattvavit / sattvaM rajastamazceti guNAstatra trayaH smRtAH // 1183 // . prasAda lAghavA-dveSA-saGga-prasava-sammadAH / sattvakAryANi santApa-stambhodvegA vizoSaNam // 1184 // apadveSazca bhedazca karmANi rajaso jaguH / tamaHkAryANi raudratvaM sAdanaM dainyagaurave / / 1185 // prakRtiH samatAvasthA proktaiteSAM tato mahAn / tAM guNASTakasampannAM buddhimapyabhyakIrtayan // 1186 // ahaMkAro bhavatyasmAt svapne vyAghrAdibhAnakRt / ekAdazendriyANyasmAnmanodhIkarmabhedataH // 1187 / / tvag-jihvA-ghANa-dRk-zrotrANyAhurbuddhIndriyANi vai / vAkyANipAyUpasthAMhIn paJca karmendriyANi ca // 1188 / / syustanmAtrANi paJcaiva tata eva tamoghanAt / sparzo rasazca rUpaM ca gandhaH zabdastathA tanuH // 1189 // tebhyazca pazca bhUtAni prapaJcaH prAkRto hyayam / caturvizati tattvAtmA pumAnanyo niraJjanaH / / 1190 // bhogArtha prakRteH puMsAM yogaM paGgvandhayoriva / vinopamAnaM trINyeva pramANAni ca te jaguH // 1191 // sAGkhyadarzanasaMkSepaH prokto'yamatha varNyate / bauddhAnAM darzanaM procuAdazAyatanAnyamI // 1192 // paJcedriyANi zabdAdyAH paJca svAntaM sukhAdayaH / dharmAzceti pramANe dve pratyakSaM laiGgika tathA // 1193 // vaibhASika-sautrAntika-yogAcArAzca mAdhyamikanAmA / bauddhAzcaturvidhAH syuH prAhurvaibhASikAstatra / / 1194 // kSaNikaM hi vastu jAtirjanayati tatsthApikA sthitirbhavati / jarjarayati ca jarA tannAzo nAzayati pudgalakam // 1195 // sautrAntikairna cA''mA'bhimatAH paralokagAminaH skandhAH / vijJAnarUpasaMjJAH saMskAro vedanA ceti // 1196 // kSaNikaH saMsAragaNaH svalakSaNaM pAramArthika teSAm / zabdArtho'nyApoho mokSaH santAnavicchedaH // 1197|| yogAcAramate khalu bhuvanaM vijJAnavilasitaM sarvam / bAhyo'rthaH sAMvRtikaH prakAzate vAsanAjAlAt // 1198 // Page #180 -------------------------------------------------------------------------- ________________ glo0 1970-1227 ] vairAgyaratiH / 105 nIlAdivAsanAgRhamAlayavijJAnamabhimataM taizca / tatsaMzuddhirmuktiH pravRttivijJAnatatirUpA // 1199 // mAdhyamikamate sarva svapnAbhaM mAnameyadhImithyA / zUnyatvadazA muktistadarthamevAvilo'bhyAsaH // 1200 // lokAyataiH punarmuktinagarI na garIyasI / manyate puNyapApAderabhAvaM te hi menire // 1201 // mAnaM pratyakSamevaiSAM tatvaM bhUtacatuSTayam / viSayendriyadehAkhyA samudAye'sya jAyate // 1202 / / caitanyaM jAyate tebhyo madyAnebhyo mado yathA / jalabubudavajjIvAH pumartho na smarAd Rte // 1203 // dRShAnyapradRSTArthakalpanAsambhavAd bhayAt / na bhUtebhyaH paraM tattvamiti lokAyatasthitiH / / 1204 / / mImAMsakAH punaH prAhurvedapAThAdanantaram / karttavyA dharmajijJAsA tannimittaM ca codanA // 1205 // sA ca pravartakaM vAkyaM dharmastenaiva lakSyate / abhAvAd vaktRdoSANAM tatprAmANyaM hi nizcalam // 1206 // pratyakSamanumAna copamAnaM zabda eva ca / arthApattirabhAvazca SaTa pramANAni jaima(mi)neH // 1207 // apramattatvazikhare vivekAdreH sthitA amI / jainAstu vatsa ! manyante muktimArgamimaM zubham // 1208 // jIvA-jIvA-''zravA bandhaH saMvaro nirjarA tathA / mokSazca sapta tattvAni jJeyAni hitamicchatA // 12.9 // jJAnametat ! tathA zraddhA sarvathA saGgavarjanam / trayaM mokSapathe hyeSa siddhirnaikatarAtyaye // 1210 // nAsmin vidhi-niSedhAnAM virodho jainadarzane / zuddhaM hyetat kaSa-ccheda-tApalakSaNakoTibhiH // 1211 // anantaparyayopetaM prameyaM dravyamiSyate / sattA tallakSaNaM sAcotpAda-dhrauvya-vyayAtmikA // 1212 // pratyakSaM ca parokSaM ca dve pramANe jinAgame / digiyaM dustaro hyatra pramANanayavistaraH // 1213 / / catvAraH prathamAstatra vAdino muktyavedinaH / AtmAnaM te yadicchanti nityaM vA sarvathAkSayi(?) // 1214 // ekarUpaH kathaM nityo muktau sarvatrago vrajet / naSTatvAcca kathaM tasyAM nazvaro gantumarhati // 1215 // tasmAt tapasvino hyete muktimArga na jAnate / mokSo lokAyatAnAM tu nIvimokSo hi yoSitAm // 1216 // atiduSTAzayakaraM kliSTasattvavicintitam / pApazrutaM sadA dhIrairvayaM nAstikadarzanam // 1217 // ye sarvajJaM nirAkRtya vedaprAmANyamAsthitAH / nirvRttistattvato'bhISTA na tairmImAMsakairapi // 1218 // bhUmiSThAstadime sarve na muktipathadarzinaH / apramattatvazikharasthitAstaddarzino janAH // 1219 / / tanmidhyAdarzanagrastA bhavacakrasthitA janAH / tAdRzA nAdrisAnusthA niHspRhA dhUtakalmaSAH // 1220 // 'vimarzaH prAha tadidaM bhavacakrasya darzanam / mahAhAsyakaraM siddhaM nAtra yatnaH prayojanam // 1221 // santoSadarzanAyAvAmAgatau sa na vIkSitaH / na ca tatsahitA lokAstat tAn darzaya sAmpratam // 1222 // vimarzaH prAha zikhare jainaM puramiha sthitam / tad yAvo'trai yathA mukhyA didRkSA tava pUryate // 1223 // evamastviti tenokte to tatra nagare gatau / dRSTAzca munayastatra jJAnanirdUtakalmaSAH // 1224 // vimarzaH prAha te hyete lokA ye'ntardviSacchidaH / trasAnAM sthAvarANAM ca bAndhavAH sarvadehinAm // 1225 // nAdattagrAhiNaH satyavAco'mI brahmacAriNaH / nirIhAH svazarIre'pi nirmamA niSparigrahAH // 1226 // citravRttimahATavyAmeteSAM sA pramattatA / nadI zuSkA tadvilAsapulinaM galitaM drutam // 1227 // 1. prakarSaH prAha // 2. trapadaM hyetat santoSasya ca tajjuSAm // 1223 // Page #181 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIvazoSiyagaNiviracitA [caturthaH sargaH bhagnazca cittavikSepamaNDapaH patitA'khilA / tRSNAkhyA vedikA naSTaM viparyAsAkhyaviSTaram // 1228 // mahAmohanRpo lInaH zIrNAvidyAGgayaSTikaH / zAnto mithyAtvavetAlaH praNaSTo rAgakesarI // 1229 // bhinno dveSagajendro'pi vidINoM makaradhvajaH / uccATitazca viSayAbhilASastatpriyA mRtAH // 1230 // vihiMsito hAsabhaTo jugupsA cAratihate / bhaya-zoko vidalito naSTA duSTAzayAdayaH / / 1231 // naSTAni DimbharUpANi jJAnAdyAvaraNaiH saha / AnukUlyaM yayurbhUpAzcatvAraH sapta madhyagAH // 1232 / / bhAsvantI dhyAnayogena cittavRttiH prabhAsate / zAntasarvavikAreyamanyaiva hi mahAtmanAm // 1233 // prakarSaH prAha vihitaM bhavatA sAghu mAtula ! / amUn darzayatA citte sudhAvRSTiH kRtA mama // 1234 // adyApi darzanIyo'sau varNito yo mahAbalaH / sa santoSamahIpAlaH kRpAluH sarvadehiSu // 1235 // vimarzaH prAha vistIrNo dRzyate yo'tra maNDapaH / zubhacittasamAdhAno nAmnA'tra basatAM priyaH // 1236 // sa santoSamahIpAlo jAnAmyatra bhaviSyati / praveSTavyaM tadatreti praviSTau tau zubhAzayau // 1237 // tAbhyAM sa maNDapo dRSTo vizvatApavyathA'pahaH / rAjakAntaH sthito dRSTo nRpastatra caturmukhaH / / 1238 // vizAlavedikA''rUDhaH prauDhasiMhAsanasthitaH / sevito bhUrilokena netrAsecanakaH satAm / / 1239 / / tataH prakarSastaM dRSTvA mahA''nandataraGgitaH / mAtulaM mAnase kizcicchaMzayAlurabhASata // 1240 // aho ! ramyaM puraM jainamidaM yatredRzaH prabhuH / IdRkSo maNDapo lokAzcedRzA dRSTizarmadAH // 1241 // yatredRzaM vivekAdrau puraM sa bhavacakrake / sthitaH kathaM doSapUrNe vimarzo'pyabravIt tataH // 1242 // cittavRttimahATavyAmastyasau paramArthataH / upacAreNa vidvadbhirmavacakre nigavate // 1243 / / asti yenAtra vistIrNa puraM sAttvikamAnasam / tatra sthito vivekAdirupacArastataH kRtaH // 1244 // prakarSaH prAha yadyevaM tadAdhAro'sya yad gireH / puraM sAttvikacittAlyaM tadgatA ye bahirjanAH // 1245 // vivekazailo yazcAyaM vistIrNaM zikharaM ca yat / apramattatvamiha yat puraM jainaM ca sundaram // 1246 // bahiranA janA ye'tra yaH samAdhAnamaNDapaH / yA ceyaM vedikA yacca viSTaraM yazca bhUpatiH // 1247|| yazcAyaM parivAro'sya vada me tadidaM pRthaga / vimarzaH prAha yadyevaM zRNu tat praNidhAnabhAg // 1248 // yadidaM parvatAdhAraH puraM sAttvikamAnasam / svayameva bhunaktIdaM sa karmapariNAmarAT // 1249 // idaM hi bhavacakrasthamapi sarvaguNAspadam / paGkasthamapi kiM padmaM mandiraM na zriyo bhavet ? // 1250 // sudhAmayamidaM sphItaM zItagoriva maNDalam / arkabimbamiva dhvAntarmuktametadupadravaiH // 1251 // zItaM candanavacchAyAnvitaM nandanavRkSavat / mahezvara ivotsaGgavilasatsarvamaGgalam // 1252 // idaM pazyanti nAdhanyAH saratnAmiva medinIm / antardRSTayA'tivimalamAkAzasphaTikopamam // 1253 // iha sthitAnAmAyAti viveko dRSTigocaram / siddhAdristatsthitiprAptasiddhAJjanaguNAdiva // 1254 // atra sthitA janA ramyA purasyaivAnubhAvataH / atiramyAH punaste syuvivekazikharaM gatAH // 1255 / / atra sthitAnAM lokAnAM rocate jainasatpuram / ikSuyaSTirivoSTrANAM nAnyeSAM bhavavAsinAm // 1256 // Urdhvasthamapi pazyantastanmodante'travAsinaH / cakorA iva candrasya pibantaH kiraNAmRtam // 1257 // Page #182 -------------------------------------------------------------------------- ________________ glo0 1228-1286 ] vairaagyrtiH| ayaM giriH punarghoraduHkhanAzakaro nRNAm / zriyA gariSTho dRSTo'pi kA''rohasya tu saGkathA ? // 1258 // atra sthitAH prapazyanto bhakcakraM karasthitam / janAstato virajyante kUTakArSApaNAdiva // 1259 / / atra sthitAnAM strIvargaH zmazAnaghaTikAkRtiH / zmazAnadhUmasadRzI bhAti tatpremapaddhatiH // 1260 // nAnyatra pratikdhaH syAdasmin dRSTipathaM gate / bhramati bhramarojyatra kiM dRSTe mAlatIvane ? // 1261 // spRSTvA'pi sukhino hyenaM bhavacakragatA api / bhavantyauSadhiliptAGgA vahnipuJjasthitA iva // 1262 / / zikharaM ca vivekAderidaM doSanibarhaNam / mahAmohAdizatrUNAmuccATanakaraM param // 1263 // kathaJcidAgatAH zaile mahAmohAdizatravaH / zikharAdapramattatvAlloThyante'smAd ghRNojitaiH // 1264 // sadbhAvanAkhyayantreNa muktairdhyAnorugolakaiH / sainyaM dandahyate sarva mahAmohAdibhUbhujAm // 1265 // satAmatra karagrAhyaM sAmyakalpalatAphalam / adhaHsthitairyadAsvAdaH svapne'pi hi na labhyate // 1266 // nivezitamiha prauDhaM puraM jainaM sukhAvaham / puNyahInaijanairetad bhavacakre'tidurlabham // 1267 // kAlena bhUyasA yAnti kRcchAt sAtvikamAnase | bhavacakre tato yAnti puNyahInAH punarjanAH // 1268 // na pazyanti vivekAdriM tato bhUrigamAgamaiH / kadAcit te prapazyanti natvArohanti saspRhAH // 1269 // ArUDhA api yAntvanye bhavakke svazatravaH / tatra sthitA api pare pazyeyuH zikharaM tu na // 1270 // dRSTvA'pi nAdhirohanti tad anye zithilAzayAH / tadArUDhAH punardhanyA jainaM pazyanti satpuram // 1271 / / iyadurlabhasAmagrIlabhyasundaradarzanam / purametat sadAnandaM muktyarthaM prasthitairjanaiH // 1272 / / naiSAM prayANabhaGgAya vAso'pi vibudhAlaye / rAtrisvApasamaH zAntamahAmohAdividviSAm // 1273 // prakarSaH prAha pazyAmi mAtulaiteSvapi sphuTam / mahAmohAdibhUpAlajanitAM bhavacakravat / / 1274 // bimbeSvime'pi mUrcchanti yajjinAnAM layasthitAH / svAdhyAyeSu ca rajyante snihyanti samadharmasu // 1275 / / tuSyanti sadanuSThAne prIyante gurudarzane / dRSyantyarthopalambheSu vratabhaGgaM dviSanti ca // 1276 // AcAralope krudhyanti ruSyantyAgamazatruSu / mAdyanti nirjaroddharSe'haGkurvanti pratizrute // 1277 // smayante copasargebhyo'vaSTabhnanti parISahAn / nigRhNantyAgamAvajJAM vaJcayantIndriyavrajam // 1278 // kAmaceSTAM jugupsante prakSubhyanti bhavabhramAt / ramante nirvRtermArge hasanti sukhazIlatAm // 1279 // udvijante zlathAcArAcchocanti prAcyaduSkRtam / garhante skhalitaM zIle nindanti bhavasambhramam // 1280 // mahAmohAdikAryANi dRzyante tadamISvapi / bhavatA tatkathaM proktA mohAdyairujjhitA amI? // 1281 // vimarzenoditaM vatsa ! jJeyA mohAdayo hyamI / munInAM bAndhavAH zastA aprazastAH punardviSaH // 1282 // zastairaudayikairbhAvaiH kSAyopazamikairiva / munayo nIyante urdhvamaprazastairadhaH punaH // 1283 // tadamI sajjanA jainA vartante bandhubhiryutAH / zatrubhiH sarvathA tyaktAH sarvakalyANabhAjinaH // 1284 // ayaM cittasamAdhAno maNDaSaH pApakhaNDanaH / bhavaprapaJco bhAtyasmin jvalajjvalanasanibhaH // 1285 // bhasmIbhavatyavidhA'smin jJAnodyoto bijambhate / chidyate karmaNAM grandhirmanomudrA vibhidyate // 1286 // 1. degpi duHkhino nainaM bhava // Page #183 -------------------------------------------------------------------------- ________________ 108 mahopAdhyAyazrIyazovijayagaNiviracitA . [caturthaH sargaH eSA niHspRhatA nAmnI vedikA'syA nirIkSaNAt / narendrANAM surendrANAmapi bhUtirna rocate // 1287 // draSTuM na zaknuvantyenAM mohAdyAH paripanthinaH / dvipamuktAgaNAkarNAM mRgAH siMhaguhAmiva // 1288 // jIvavIryamidaM spaSTaM viSTaraM kAntibhAsuram / rAjA rAjyaM ca tattejaHprabhAvAdasya rAjate // 1289 // girirdhatte garIyastA mahimnA'syaiva viSTape / 'divasasya nu bhAvo'yaM dyotate yad divo mukham // 1290 // vinedaM nikhilaM rAjyaM mohAdyaiH pravilupyate / vinA zarIramArogyaM kupitairiva dhAtubhiH // 1291 / / . prakarSazcintayAmAsa taddhi sAttvikamAnasam / akAmanirjarApekSaM vIrya mithyAdRzAM hi yat // 1292 // lokAste cAtra vAstavyA ye'nena dhutakalmaSAH / etadvAsaprabhAveNa prayAnti vibudhAlayam // 1293 // dhana-putra-kalatrAdeH zarIrAt karmaNastathA / bhinno'haM paribhidyante matto mohAdizatravaH // 1294 // ajJAtvA'pyAgamaM jainaM karmanirjaraNena yA / bhavatyevaMvidhA buddhiH sa viveko'bhigIyate // 1295 // kaSAyaviSayatyAgo yad bhaved doSalAghavAt / apramattatvazikharaM vivekAnestadiSyate // 1296 // . . asadgrahanivRtyA'tra dRSTirmArgAnusAriNI / bhavatyekapadI mukteH prApikA'nyamateSvapi // 1297 // mahArAjapatho muktezcaturvarNavirAjitam / dvAdazAGgaM punarjenaM vacanaM puramucyate // 1298 // tadAdezakRtastatra vAstavyAH kIrtitA janAH / maNDapo vedikA'troktaM viSTaraM ca sphuTAkSaraH // 1299 // tato yena mayA buddhamidaM bhAvArthasaMyutam / nRpaM tatparivAraM ca so'haM bhotsye na saMzayaH // 1300 // bodhAvaSTambhatuSTayA''ha sa puro brUhi mAtula ! / sa prAha vatsa! rAjA'yaM caturvadanabhUSitaH // 1301 // cAritradharmo vikhyAto'nantavIryo jagaddhitaH / samRddhaH kozadaNDAbhyAM guNaratnamahodadhiH // 1302 // vaktrANi dAnaM zIlaM ca tapaH zuddhaM ca bhAvanam / asyaiSAM kIrtayiSyAmi svarUpaM te pRthaka pRthak // 1303 // dApayatyabhayaM jJAnaM dharmopagrAhakaM tathA / dAnaM dAnAbhidhaM vaktraM duSTaM dAnaM na jalpati // 1304 / / aSTAdaza sahasrANi zIlAGgAnAM prabhASate / yad bhUpaH zIlavaktreNa tAni bibhrati. sAdhavaH // 1305 // nirnidAnaM nirAbAdhaM jJAnasaMvegagabhitam / abhidhatte tapovaktraM zamazarmakaraM tapaH // 1306 // bhAvyA bhavasya nAzArthamanityatvAdibhAvanAH / ityAha bhUpateH pUtamAnanaM zuddhabhAvanam // 1307 // mukhaireSa caturbhistallokAnAM hitamAdizan / sarveSAmeva saukhyAya pIyUSaM kasya duHkhadam ? // 1308 // ardhAsane niviSTA yA dRzyate mRgalocanA / bhAryeyaM viratirnAma bhUpaterbhAgyazAlinaH // 1309 // dharmakarNAntavizrAntajJAnadarzanacakSuSaH / nirIkSya rUpametasyA na majanti sudhAsu ke ! // 1310 // samAnaguNavIryeyaM bhUbhujA'nena varNinI / hRdayAnandajananI kalpavallIva kAmadA // 1311 // dRzyante paJca ye'syaite nRpA nikaTavattinaH / svAGgabhUtA vayasyAste bhUpate ritejasaH // 1312 // . AdyaH sAmAyikAkhyo'yaM nivarttayati pAtakAt / chedopasthApano hanti dvitIyastaM vizeSataH // 1313 // parihAravizuddhIyastRtIyastu mahIpatiH / munInAM kArayatyugraM tapo'STAdazamAsikam // 1314 // turyaH sUkSma rajaH sUkSmasamparAyaH pralumpati / paJcamo'yaM yathAkhyAtaH prANAzcAritrabhUpateH // 1315 // 1. na prAvNA mahimA meroH kintu kalpadrumoccayAt // 1290 // 2. dharmopaSTambhakaM tathA // Page #184 -------------------------------------------------------------------------- ________________ glo0 1287-1344 ] vairaagyrtiH| yazcaiSa mUlabhUpasya nikaTe vatsa ? dRzyate / tamasya yatidharmAkhyaM viddhi rAja(rAjya)dharaM sutam // 1316 // munayo ye bahiSTAsteSAmeSo'tivallabhaH / mAnuSairdazabhiryaizca veSTitastAnyatho zaNu / / 1317 // yoSidAdyA kSamA nAma vallabhA zaminAmapi / nirodhaM roSapoSasya teSAmeSA dizatyaho // 1318 // dvitIya mArdavaM nAma DimbharUpamidaM viduH / guravo'pi guNairasya vIryAd dadhati namratAm // 1319 // tRtIyamArjavaM nAma DimbharUpamidaM punaH / manaH karoti sAdhUnAM saralaM malavarjitam // 1320 // caturthI muktatA yoSit karoti zaminAM manaH / nissaGgaM bahirantazca zuddhasphaTikanirmalam // 1321 // tapoyoga iti khyAto vizuddhaH paJcamo naraH / bAhyAbhyantaradIpto'sau kSiNoti zaminAM malam // 1322 // yastvayaM dRzyate vatsa ! SaSThaH zamavatAM priyaH / sa saptadazabhirbhedaiH pUtaH saMyamabhUpatiH // 1323 // paJcAzravAd viramaNaM paJcendriyavinigrahaH / kaSAya-daNDaviratI bhidAH saptadazetyamUH // 1324 // saptamaH satyanAmAyamasyAdezena sAdhavaH / hitaM mitaM ca bhASante jagadAhlAdakRdvacaH // 1325 // aSTamo'tra nRpaH zaucAbhidhAno munipuGgavAH / dravya-bhAvAtmikAM zuddhimasyAdezAd vitanvate // 1326 // yaDimbharUpaM navamamAkiJcanyaM manoharam / munibhirmocayantyetad bAhyAntaraparigraham // 1327|| divyaudArikakAmAnAM trividhAnAM tridhA zamam / dazamaM DimbharUpaM ca brahma kArayati sphuTam // 1328 // tadeSa dazabhiryukto mAnuSairvilasatyayam / yatidharbhaH pure'trendro divIva digibhaiyutaH // 1329 // sadbhAvasArato nAma bhAryA'sya guNaratnabhUH / mriyate'syAM mRtAyAM hi jIvantyAmeSa jIvati // 1330 // nizA zazAGkayoryadvad gaurI girIzayoryathA / dAmpatyamanayostadvad nirmidhyasnehanirbharam // 1331 // jinaiH kimapyanujJAtaM niSiddha vA na sarvathA / bhAvyaM sadbhAvasAreNetyeSA''jJA pAramezvarI // 1332 // cAritradharmastadimAM virahayya na tiSThati / snehalaH kSaNamapyekaM prANebhyo'pyadhikAM priyAm // 1333 // dvitIyo dRzyate yazca jitamAraH kumArakaH / gRhidharmAbhidho'syaiva kaniSTho'yaM sahodaraH // 1334 // ayaM ca kurute vatsa ! yukto dvAdazamAnuSaiH / nivRttaM sthUlahiMsAyAH sthUlAlIkAcca mAnavam // 1335 // sthUlacauryAnnivRttaM ca paradAraparAGmukham / kRtecchAparimANaM ca parityaktanizA'zanam // 1336 / / divate dRDhatAbhAjaM yuktabhogopabhogakam / anarthadaNDavirataM zreSThasAmAyikAzayam // 1337 // dezAvakAzikarataM dhRtapauSadhanizcayam / pratasvAntaM tathA'tyarthamatitheH saMvibhAgataH // 1338 // kattu yo yAvadevAlaM tasya tAvad dadat phalam / asau na vimukhaM kazcit sthApayatyamalAzayaH // 1339 / / eSA ca dRzyate'syaiva bhAryA sadguNaraktatA / svagehazuddhikRnnityamatithipratipattikRt // 1340 // bhAryayA sahitAvetau lokAnAM bhUpateH sutau / prakRtyaivopakartArau sUryA-candramasAviva // 1341 // samyagdarzananAmA'yaM pitrA ca paripAlakaH / mahattamo'nayoryogyazcakre vakretarAzayaH // 1342 // etau nAnena rahitau dRzyete ca kadAcana / arthaprakAzapaTunA nayane tejasA yathA // 1343 // etau pravarddhayatyeSa vatsalo nikaTasthitaH / saptatattvazucizraddhAsudhApAnairnirantaram // 1344 // 1. puremuSmin meruH kalpadrumairiva // 1329 // 2. ratA''khyeyaM bhAryA // Page #185 -------------------------------------------------------------------------- ________________ 110 mahopAdhyAyazrIyazovinavagaNiviracitA [caturthaH sargaH sama-saMvega-niveda-kRpA-''stikyairyutaM janam / maitrI-tramoda-kAruNya-mAdhyasthyaizca karotyayam // 1345 // prasthAne'bhinivezo'sya muktau pratijanaM mahAn / sadollasatyavizrAntadezanADiNDimadhvaniH // 1346 // candrojjvalaruciyaphA dRzyate ca manoharA / sudRSTinAmnImasyaiva patnI tAM viddhi vizrutAm // 1347 // iyaM hi vidhinA''rAddhA cittasthairyakarI nRNAm / avidyAjanitA bhAvAH kSIyante'syAH prabhAvataH // 1348 // yaH kudRSTayA'nvitaH prokto mithyAdarzananAmakaH / viruddhaM ceSTitaM sarvaM tato'sya pramadAjuSaH // 1349 // mahattamo mohabale mithyAdarzananAmakaH / yathA cAritradharmasya tathA'sau nRpaterbale // 1350 // kSayeNa pratipakSasya prazamenobhayena vA ! trirUpazca bhavatyeSa svabhAvAdeva zaktimAn // 1351 // yadvA rUpatrayaM tasya mantrI sadbodhanAmakaH / kurute'yaM hi jAnIte bhavad bhUtaM ca bhAvi ca // 1352 // sUkSmavyavahitArtheSu cchannaM nAstyasya kiJcana / anantadravyaparyAyaM prekSate'sau carAcaram // 1353 // nItInAM pAradRzvA'sau rAjyakAryavicintakaH ktsalo naranAthasya mahattamamanaHpriyaH // 1354 // jJAnasaMvaraNasyA'yaM vipakSo mantripuGgavaH / kSayopazamatastasya kSayAda vobhayarUpabhAk // 1355 // iyaM cA'vagatirnAma bhAryA'syaiva samIpagA / prAmAH svarUpaM sarvasvaM zarIrAvyatirekiNI // 1356 // . .. ete paJcA'sya zyante svAgabhUtA vayasyakAH / Ayo'trA''bhinibodho'yamindriyA-nindriyArthavit // 1357 // yasyAdeze puraM sarva dvitIyo'yaM sadAgamaH / sadbodho mantritAM nIto rAjJA'sya mukhapATavAt // 1358 // tRtIyo'vadhinAmA'yaM nAnArUpaM nirIkSate / kvacid dIrdha kacid hasvaM kacit stokaM kacid bahu / / 1359 // caturtho'nyamanogrAhI manaHparyAyanAmakaH / nirvANasArthavAho'yaM paJcamaH kevalAbhidhaH // 1360 // prakarSaH prAha sarva me tvayA mAtula ! darzitam / natvadyApi sa santoSo yatrotkaNThA parA mama // 1361 // vimarzaH prAha santoSaH saMyamasyA'yamagragaH / bhRtyazcAritradharmasya sandhi-vigrahakRnnayI // 1362 // niyuktastantrapAlatve nipuNo mUlabhUbhujA / anena sparzanAdIni jitvA nItAH zivaM janAH // 1363 // asyopari samAyAtA mahAmohAdibhUbhujaH / yudhyante ca sahAnena jJAtvainaM mUlanAyakam // 1364 // cittavRttimahATavyAmeteSAM yuddhamasya ca / jAyate kramikotsarpan mitho jayaparAjayam // 1365 // mayA pradarzitastubhyameSa santoSatantrapaH / bhAryA'sya dRzyate ramyA nAmneyaM niSpipAsatA // 1366 // lAbhAlAbhe sukhe duHkhe santoSaM janayatyasau / viSayeSu ca sarveSu nistRSNaM kurute janam // 1367|| ete cAritradharmasya proktAH svAGgikabAndhavAH / ye tvete vedikAbhyaNe dRzyante maNDapasthitAH // 1368 // zubhAzayAdayo'syaiva te'saGkhyAtAH padAtayaH / kAryANi sundarANyasyAjJayA te kurvate jane // 1369 // varNitaM sarvamAsthAnaM tadidaM te samAsataH / pUrNotkaNTho'si yadi tad gacchAvo dvAri sAmpratam // 1370 // evamastviti tenokte tAbhyAM nirgatya vIkSitam / caturaGgaM balaM zaurya-gAmbhIryAdirathoddhatam // 1371 // yazaH-prazraya-saujanya-dhairyAdigajagarjitaiH / naipuNya-vAgmitA-medhollAsAdihayaheSitaiH // 1372 // manasvibhAva-dAkSiNya-sthiratvAdipadAtibhiH / manoharaM lasallezyArakta-pIta-sitadhvajaiH // 1373 // prakarSo mudito dRSTvA taduvAca skmAtulam / draSTavyaM darzitaM sarva pUrNotkaNThA tvayA mama // 1374 / / Page #186 -------------------------------------------------------------------------- ________________ lo0 1345-1392 ] vairaagvrtiH| tathApi vastumicchAmi katicid vAsarAniha / jaine pure dhiyo vRddhayai vAso'yaM me bhaviSyati // 1375|| prapanne mAtule vAkyamidaM tau muditau sthitau / tatra mAsadvayaM yAvad vasanto lakRitastadA // 1376 // itazca mAnavAvAse bhISmo grISma upasthitaH / tRSito yaH sarovRndaM nipIyApi na tRpyati // 1377 // asitagaganaloSTukoSThamadhye svarapavanena tapatulohakAraH / sphuTavanakusumazramodabindustimiraripuM dhamatIva lohagolam // 1378 // zizirakisalayapraNItazayyAkaraparivIjitatAlavRntarAjiH / kathamapi janatA tapartutApaM laghayati harmyatale sthitiM vidhAya // 1379 // vidalitasitamallikAvitAnavikasitapATalapATalAsamUhaiH / vanamasita(te)taraiH zirISapuSpairbahurucitAM vivRNotyaho ! tadAnIm // 1380 / / kathayati hitatAM jalAzayAnAM subhagayatInduruciM tamo'nuviddhAm / prakaTayati tRSAM tapartudhUtrto viphalitazItalavAripAnalIlAm // 1381 // parikalitapaTIrasaGgaraGgazcyutatatakaJcukatulyapuSparAjiH / . iha tapasamayaH salUtavAtaistarugahaneSu phaNIva phUtkaroti / / 1382 // atuhinamahasaH pratApatuSTA kimu na vivRddhimagAt tadA dinazrIH / galitavasanatAM ca patrazATaiH subhagasamAgamasonmadA vanazrIH / / 1383 // evaMvidhe grISmakAle prakarSa mAtulo'bravIt / gamanaM sAmprataM vatsa ! gRhe sAmpratamAvayoH // 1384 / / prakarSaH prAha na grISme gamanAvasaro'dhunA / kAlo'yaM dahano'traiva tiSTha mAsadvayaM tataH // 1385 // vacanaM bhAgineyasya sthitaH svIkRtya mAtulaH / ghanADambariNI prAvRDAyAtA tiSThatostayoH // 1386 // garjantaH zikhisammadadhvanibharaiH sampAtizampAGkuzA, vegApAtimithomiladhanaghaTAsaGghaghaNTAravAH / mUlonmUlitamAninIjanamanomAnadrumazreNayo, vAtAH zIkariNaH sphuranti paritaH cyotanmadA vAraNAH // 1387 // cakSurvikSipati kSaNaM yadi tadA nRtyakalApIkSaNAd na prApnoti vane ghRti virahiNI netre pidhatte tataH / tannAdaizcakitA zrutI sthagayati ghrANaM latAsauramaimUrchAmRcchati saMvarItumasahA jhaJjhAnilasparzanam // 1388 // Akrandan ghanagarjitena nitamAM dhUmAyito durdinairvidhutpittanibaddhakaNThakuhare mUrcchannabhaHkardame / ambhovAhanizAcaraH parimilasandhyAbhrarAgacchalAt , pItaM lohitamudramatyatibahu preyoviyogaspRzAm // 1389 / / prodyatprauDhakadambadhUlipaTalaM cazcabalAkAdhvajaM, pracchannenduravi pranartitataDitkuntoccayaM sarvataH / AbaddhasphuTagarjitorupaTahadhvAnaM nihantuM jagat , prAvRTkAlamiSAt tanoti madanaH prasthAnalIlotsavam // 1390 // matteva pramadA nadI rasabhRtA cyotanmahAnirjharAstanyante ca kaTaprabhedasubhagAH zailA dvipendrA iva / bhAsvatkAntibhirindragopapaTalaiH kluptAGgarAgeva bhuuyomaatraishc ghanAgamena kimaho kastUrikApakilam // 1391 // tAdRzIM prAvRSaM vIkSya prakarSo mAtulaM jagau / gamyatAmadhunA tAtasannidhau mAtula ! drutam // 1392 / / . 1. sphuTagiriku // 2. unmattA iva yoSito rakhamRtA navaH sanijharA / / Page #187 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [caturthaH sargaH panthAnaH zItalIbhUtA yato'mI gamanocitAH / bhISmagrISmAtapakRtA gatA durgamatA pathAm // 1393 // . vimarzaH prAha mA vAdIridaM yannAdhunocitam / gamanaM te hi dhanyA ye na varSAsu pravAsinaH // 1394 // varSAsu gacchato meghastaDiddaNDairniSedhati / skhalitvA patitAn pAnthAn hasanti kuTajAH sphuTam / / 1395 // tatastiSThAdhunA'traiva yatheyatsamayaM sthitaH / atra sthitasya te prajJApATavaM hi bhaviSyati // 1396 // evamastviti tenokte sthitvA prAvRSi tau tataH / tuSTau samAgato gehe dattAsthAne zubhodaye // 1397 / / samIpasthe ca tasyaiva bhAryAyukte vicakSaNe / natiM vidhAya to teSAM niviSTau zuddhabhUtale // 1398 / / AliliGga balAd buddhirvimarza tatpatistathA / prakarSo'pi samAliGgaya sarvairake nivezitaH // 1399 // AghrAya mUrdhni kuzalaM pRSTaH sarvaiH samAtulaH / spaSTaM sarvaM yathA dRSTaM teSAM kathayataH sma tau // 1400 // itazca madya-mAMsAthai rasanAM lAlayan jaDaH / tyaktvA lajAM ca dharma ca ghoraM pApamacIkarat // 1401 // anyadA lolatAvAkyAt pItamadyo galanmatiH / dhiyA mahA'jaM hanmIti jaghAna pazupAlakam // 1402 / / ajArakSamajabhrAntyA hataM dRSTvA jaDo hRdi / dadhyau lolatayA grastastRpto mAMsaH parairaham / / 1403 // idaM tu mAnuSaM mAMsaM mayA jihvA na bhojitA / tadidAnIM dadAmyasyai svAdamasyApi vetviyam // 1404 // tataH saMskRtya tad dattaM tena sA muditA'jani / khAdan lolatayA'nyAnyajanAn jAtaH sa rAkSasaH // 1405|| tato bandhavihIno'sau bAlairapi ca ninditaH / jAtaH parAbhavasthAnaM zvA'larka iva sarvataH // 1406 // jighAMsurmAnuSAn rAtrAvanyadA lolatA'nvitaH / praviveza gRhaM caura iva zUrakuTumbinaH // 1407 / / suptaM tatsutamAdAya dRSTaH zUreNa nissaran / krodhAnvenA'tha badbhavA'sau nihato yAtanAzataiH // 1408 // vRttAntaM tamavetyApi prabhAte jaDabandhubhiH / dUrIkRtAyazaHpUre zUre krUraM na cintitam // 1409 / / vidannidaM jaDasyA'tha rasanAlAlane phalam / vicakSaNo virakto'sthAd yAvat tau samupAgatau // 1410 // tataH proktavati vyaktaM mUlazuddhiM vicakSaNe / rasanAM tyaktukAmaH san babhASe pitaraM prati // 1411 // tAta ! yA rasanA putrI rAgakesarimantriNaH / jaDe dRSTavipAkAM tAM tyaktumicchAmi sAmpratam // 1412 / / tataH zubhodayaH prAha priyeyaM tava vizrutA / rasanA sarvathA tasmAnnAkAle tyAgamarhati // 1413 // tato mocyA krameNeyaM sAdhvAcArabhRtA tvayA / vivekazikharasthena nirvAhyA vidhinA'dhunA // 1414 // tato vicakSaNaH prAha dUre tAta ! sa parvataH / kathaM syAd gamanaM tatra kuTumbasahitasya me // 1415 // zubhodayo'bravIdenaM vimarzaH pravarAJjanAt / ihaiva darzayatyadi taccinteyaM na yujyate // 1416 / / prakarSo'pyabravIt tAtavacane nAtra saMzayaH / mayA'nubhUtametasya siddhAJjanavijRmbhitam // 1417 // yAvanna vimalAlokaM prayuGkte'yaM varAJjanam / dUrasthAH pratibhAsante tAvadadripurAdayaH // 1418 // bhAnti zailAdayo'bhyaNe datte tvasmin varAnane / tato vicakSaNenokto vimarzo dehi me'Jjanam // 1419H tato vicakSaNAyAdAd vimarzo'khilamaJjanam / tato vicakSaNo'drAkSIt sarva tadupayogataH // 1420 // tato vicakSaNo yukto narendranaravAhanaH / zubhodayena tAtena tathA cArutayA'mbayA // 1421 // 1. vicakSaNo mUlazuddhi vimarze proktavatyatha rasanAM // Page #188 -------------------------------------------------------------------------- ________________ 113 zlo0 139.3-1451 ] vairAgyaratiH / zAlakena vimarzena buddhayA ca priyabhAryayA / prakarSeNa ca putreNa vane vadanakoTare // 1422 // sthitayA rasanApatnyA sarvathA sakuTumbakaH / yaktvaikAM lolatAceToM prApto guNadharAntikam // 1423 // nItyA pravAjitastena sAdhvAcAraM ca zikSitaH / sthApitaH svapade tena sUriNA rasanAjayI // 1424 // so'hameva mahArAja ! te cAmI munayo'naghAH / vivekAdisthitA evA'nyatrasthA api tatvataH // 1425 // ayaM vairAgyaheturme pravrajyeyaM mmedshii| bhAryAdoSAllalau dIkSAM yo na tAM sarvathA jahau / / 1426 // tasyAstu kIdRzI dIkSA jainaliGgaprabhAvataH / sakuTumbo'pyahaM pUjyo bhavAmi bhuvi kevalam // 1427 // imAM vicakSaNAcAryavAcamAcamya pArthivaH / dadhyo svavRttakathanAd mohaH pUjyena me hataH // 1428 // aho ! bhagavato vAcovinyAsaH ko'pyanuttaraH / aho ! vivekibhAvo'ho ! sudRSTaparamArthatA / / 1429 / / jJAtatadvAkyagarbhArthaH pArthivo'bhidadhe tataH / yAdRzaM tava sampannaM guNapUtaM kuTumbakam // 1430 // jainaliGge sthite yAdRg gRhItvaM poSayannidam / tAdRzaH puNyasambhArabhAjanaM nAparo bhuvi // 1431 // rasanA durjayA loke yenAkiJcitkarI kRtA / lolatA nigRhItA ca sa tvaM duSkarakArakaH // 1432 // anyeSAmapi vRttAnto yeSAmIdagajAyata / te dhanyAste mahAtmAno vandyAste nAkinAmapi // 1433 // anyeSAM bhagavanIdRk sampannaM zaminAM na vA / sUrirjagAvabhUdIdRg vRttAntaH sarvasAdhuSu // 1434 // nRzArdUla ! tavApIdRg vRttAntaH sambhavatyayam / mAdRzairyatkRtaM taccet karoSi praguNAzayaH // 1435 // zrutvedaM pArthivo dadhyau samyagbhagavatoditam / sa eva prabhutAmeti doAmutsahate hi yaH // 1436 / / provAca galitAniSTapuNyapApANusaJcayaH / dIyatAmadhunA dIkSA yogyatA yadi me bhavet // 1437 // suriNoktaM mahArAja! cAru citte vinizcitam / alaM kAlavilambana bhave bhUribhayAkare // 1438 // nizamyedaM vaco dhyAtaM rAjJA dIkSAM jighRkSuNA / sutaH ko mama yogyo'sti rAjye kaM sthApayAmyaham ? // 1439 // athAgRhItasaGkete tenA'haM ripudAraNaH / visphAritadRzA dRSTo niSaNNastatra nirdhanaH / / 1440 // itaH kRzazarIro'pi manAka puNyodayo'sphurat / manmitraM tena tAtasya mayi pratyAgataM manaH // 1441 // dadhyau bahiSkRto yo'bhUt sa eSa ripudAraNaH / jagAma zocyatAM hIdaM na yuktaM sutabhartsanam // 1442 // enaM rAjye'bhiSicyAtha dIkSAM gRNhAmi nirmalAm / tatazcAhUya tAtena svotsaGge'haM nivezitaH // 1443 // pRSTaH sUrizca tAtena bhadanta ! bhavatAmayam / viditaH sukule'pyasmin kuto'narthoccayo'jani // 1444 // sUriNoktaM mahArAja ! na doSo'sya tapasvinaH / zailarAja-mRSAvAdAvasyA'narthasya kAraNam / / 1445|| tAtenoktaM kadaitAbhyAM viyogo'sya bhaviSyati / sUrirAha gate bhUrikAle zuddhAzayAnapAt // 1446 // mRdutA-satyate nAma zubhe samprApya kanyake / zailarAja-mRSAvAdau tyasyatyayamasaMzayam / / 1447 // cintayiSyati tenA'nyaH kazcidasya prayojanam / sAmprataM mohamRtsRjya svAbhISTaM bhUpa! sAdhaya // 1448 // tato gurugirA jJAtvA. mAmazakyapratikriyam / svakAryasAdhanodyuktaH prAjye rAjye'bhiSicya mAm // 1449 / / vicakSaNaguroH pArzve niSkrAnto naravAhanaH / bahirdezeSu tenAmA vyahArSIdadrigo'pi saH // 1450 // zailarAja-mRSAvAdI pravRddhau rAjyasampadA / mamA'pi tadvazAnnItaM jagat tRNatulAM mayA // 1451 // . . Page #189 -------------------------------------------------------------------------- ________________ __ mahopAdhyAyazrIyazovijayAtiviracitA [paH mArga khi H saMstUyamAnasya ninyamAnasya dhIdhanaiH / gatAni katicida varSANyevaM rAjyabhujo mama // 1452 // itazca mahasAM dhAma ripugrAmahutAzanaH / cakravartyanayaccAntatapanastapano'jani // 1453 // sa samagrabalopetaH pRthvIdarzanakAmyayA ? / siddhArthanAmni nagare bhramaMstatra samAyayau // 1454 // ahaM nayajJairvijJatastato mantrimahattamaiH / AyAtastapanazcakrI tadayaM deva ! pUjyatAm // 1455 // pUjyo'yaM sarvabhUpAnAM pUrvajaistava pUjitaH / taba pUjayituM yogyo gRhAyAto viziSya ca // 1456 // zailarAjahatenAtha mayA tAn prati bhASitam / ko nAma tapano ? yasya kurve pUjAmahaM jar3AH ! // 1455|| te prAhurdeva ! mA vAdIrimAM vAcamakurvatA / pUjAmasya tvayA chinnaH kulakramamahAtaruH // 1458 // rAjanItiH parityaktA nItAH prakRtayaH kSayam / rAjyasaukhyalatA dagdhA vayaM sarve'pakarNitAH // 1459 // ityuktvA patitAH sarve dakSAzcaraNayormama / manAk zuSkaM tadA zailarAjIyaM me vilepanam // 1460 // kevalaM saMjJito bhadre ! mRSAvAdena pApmanA / tato magroktaM nedAnI mamotsAhaH pravarttate // 1461 // pratipattiM kurudhvaM tad gatvA yUyaM yathocitAm / pazcAdahaM sameSyAmi dattAsthAne ca rAjani // 1562 // ' tato mahattamAH sarve tapanAbhimukhaM gatAH / carAH santyasya bhUyAMso vicitrAH sarvatomukhAH // 1463 // varNa-svara-tirodhAna-veSa bhASAdivedinaH / tebhyo hyekena vijJAto vRttAnto'yamana sphuTam // 1464 // uktazca sArvabhaumAya mantriNo'tha mahattamAH / samAgatAstasya cakruH pratipatti garIyasIm // 1165 // prAbhRtAni mahA_Ni DhokayAmAsurAdarAt / ripudAraNavArtA ca pRSTA''sthAnasthacakriNA // 1466 // te procurdevapAdAnAM prasAdAt kuzalItarAm (?) / devapAdAna samAnantumAyAti ripudAraNaH // 1467|| tairathA''hAyakA muktA brUta nAyAmi sarvathA / zailarAja-sRSAbAdavazenoktaM mayA tu tAn // 1468 // AhAyakoktamAkarNya tatte mantrimahattamAH / jAtAH sodvegavailakSyAH parasparamukhekSiNaH // 1469 // vijJAya tapanazcakrI tadAkutamado'vadat / dhIrA bhavata bho lokA ! nAtra doSo'sti ko'pi vaH // 1470 // mocyastvavastunirbandho nocito'yaM nRpazriyaH / zikSayAmi svayaM hyenaM jJAtaduHzIlaceSTitam // 1471|| yuSmAdRzapadAtInAM nAyako'yaM na zobhate / marAlAnAmiva dhvAso dvipAnAmiva zUkaraH // 1472 / / mayi sarvaizcyutasnehaistato mantrimahattamaiH / pramANaM devapAdAnAmAjJA na iti bhASitam // 1473 // cakrabhRnmAntrikaM prAha tato yogezvarAbhidham / gatvA vinATanIyo'yaM bahudhA kRtakarmabhuk // 1474 // yogezvarI madabhyarNamAyAto'tha bhaTAnvitaH / zailarAja-mRSAvAdadhRSTaM mAM sa nirIkSata // 1475 / / utprAsanaparaiH khioNrveSTitaM mAM mukhe'tha saH / yogezvaro yogacUrNamuSTayA nihalavAn bhRzam // 1476 / / tatprabhAvAt kSaNenA'bhUt prakRtemeM viparyayaH / mahAgahvaragasyeva jAtA hRdayazUnyatA // 1477 // tADito'haM tatastena saJjAtaM me bhayaM mahat / pasitastatpade dIno naSTaH puNyodayastadA // 1478 // zailarAja-mRghAbAdau tirobhUtau tataH kRtaH / sanmanuSyairyathA Ato maSIpuNDUkacarcitaH // 1479 // kRtatAlAravaistaizca rAsamadhye'vatAritaH / pravRttA nATayanto mAM rAsaM dAtuM tritAlakam // 1980 // 1. vetralatamA senAhaM bhayavihalaH / Page #190 -------------------------------------------------------------------------- ________________ pralo0 1452-1492] vairaagyrtiH| gADhapArNiprahArairmI nighnanto rAsakuNDake / ninyuzcakrisabhAM rAsaM dadAnAste tritAlakam / / 1481 // viziSya nATayAmAsurbuvakoccArapUrvakam / pAdeSu pAtayanto mAM sarveSAM tatra te muhuH // 1482 // jAtaM prahasanaM bhUri prAptuM yogyo'yamIdRzIm / dazAmiti pravRttazca janavAdaH pade pade // 1483 // tato'haM nATito bADhaM praNamannantyajAnapi / unmAdAdavazo jAtastapanena ca bhUbhujA // 1484 // rAjye me sthApito bhrAtA kaniSThaH kulabhUSaNaH / gADhapArNiprahArazcApatad raktaM mamodare // 1485 // jIrNakabhavavedyA'tha guTikA'nyA mamA'rpitA / bhavitavyatayA nItaH saptamaM narakaM tataH // 1486 // trayastriMzatsAgarAyusroTitau vajrakaNTakaiH / soDhaduHkhastato nItaH paJcAkSapazupattane // 1487 / / saptApi pATakAnevaM bhrAmito vyavahArataH / narake vikalaikAkSanRgatiSvapyanantazaH // 1488 // sarvasthAneSu hInA'bhUjAti, ninditaM kulam / alAbhamUrkhatAdauHsthyasantApaizca kadarthitaH / / 1489 // anyadA bhavacakre'haM bhavitavyatayA kRtaH / manuSyo madhyamaguNastuSTA ceyaM mamopari // 1490 // AvirbhAvya punaH puNyodayamitramiyaM jagI / gacchA''ryaputra yuktastvaM vardhamAnapure'munA // 1491 // parivigalitAM dRSTvA prAcyA guTI bhavavAsikAmiyamatha dadAvanyAM dhanyAzayAsya tapasvinaH / asukhajaladhi tIrkhA yasyAH sphuTAdanubhAvataH, kuzalakalitAmeSa prauDhAM yaza:zriyamApsyati // 1492 // // iti vairAgyaratau caturthaH sargaH / / Page #191 -------------------------------------------------------------------------- ________________ // paJcamaH sargaH // athAsti svastikalitaM bahiraGgamanoharam / vardhamAnapuraM prauDhaivardhamAnaM mahotsavaiH // 1 // cArulIlAgatiryatra sadAno vilasatkaraH / janavargo mahAdhvAno dhatte stamberamazriyam / / 2 / / tatra pratyarthikAntAzrudhArAsiktayazodrumaH / bhUpo'bhUd dhavalo nAma bhImakAntaguNAzrayaH // 3 // tasyA''sIt kamalAjaitrI devI kamalasundarI / tasyA garbhe samudbhUtaH suto'sti vimalAbhidhaH // 4 // bAlakAle'pi yaH spRSTo na dhanyo bAlaceSTitaiH / mahAharmyasthita iva prAvRTkAle'pi kardamaiH // 5 // tatraivA'bhUt pure zreSThI somadevo mahAdhanaH / lAvaNyanilayastasya bhAryA kanakasundarI // 6 // kukSau pravezitastasyA ahaM puNyodayAnvitaH / bhavitavyatayA kAle sA mAM prAsUta harSiNI // 7 // jAtaH putro mayetyeSA'bhimAnaM hRdaye dadhau / tadA dRSTo'ntaraGgatvAjAtaH puNyodayo'pi hi // 8 // . . . vihitaH somadevena sutajanmamahotsavaH / vAmadeva ityAkhyAM dvAdaze'hni cakAra me // 9 // adrAkSaM vyaktacaitanyaM prApto'haM mAnuSatrayam / dvau narau lalanAmekAM vakrAM zakrAyudhAkRtim // 10 // tatraiko mAM samAliGgaya snehAditthamabhASata / mitra ! pratyabhijAnISe na vA ? neti mayoditam // 11 // tataH zokAturaH so'bhUd mayoktaM kiM nu zocasi ? / sa prAha ciradRSTo'pi yat tvayA vismRto bhRzam // 12 // mayoktaM kutra dRSTo'si ? sA'bravId bahavo'bhavan / pure'saMvyavahArAkhye mAdRzAste vayasyakAH // 13 // na vyakto'haM sakhA'bhUvaM tadaikAkSAdiSu bhraman / paJcAkSapazusaMsthAne yadA'bhUH saMjJigarbhajaH // 14 // tadA te'haM sakhA'bhUvaM tirobhUto na lakSitaH / anantazaH paribhramya tato'nanteSu dhAmasu // 15 // naravAhanarAjasya nandano ripudAraNaH / tvaM siddhArthapure jAtastadA'haM lakSitastvayA // 16 // samvA'haM te mRSAvAdo lalito'si mayA saha / atyantakuzalo'bhUstvaM mama premAnubhAvataH // 17 // pRSTazcAhaM tvayA te'bhUt kutaH kauzalamIdRzam ? / mayoktaM bhaginI me'sti mAyAkhyA tatprasAdataH // 18 // tvayoktaM darzanIyA me sA''tmIyA bhaginI tvayA / pratipannaM vacastacca tAvakInaM mayA tadA // 19 // tadeSo'tra puraskRtya bhaginImahamAgataH / smaraMstadvacanaM zoke heturme tvadupekSaNam // 20 // mayoktaM bhadra ! vRttAntaM vyaktaM nainaM smarAmyaham / tathApi smarato netre svadarzanavikasvare // 21 // tanna zokastvayA kAryo jJeyo'haM prANasannibhaH / tenoktamiyatA siddhaM mama sarva prayojanam // 22 // . darzitA''mIyabhaginI mAyeti bhuvi vizrutA / priyanAmnA bahulikA kAryA''jJA'syAH sadA tvayA // 23 // ahaM tirobhaviSyAmi nAsti me'vasaro'dhunA / asyAM sthitAyAM jJeyastu sthitohaM paramArthataH // 24 // kaniSTho'yaM mama bhrAtA yuktastava sakhA'dhunA / steyAkhyA'bhUt purA channaH prAdurbhUyA'dhunA''gataH // 25 // draSTavyo'hamiva snehAt tadayaM priyabAndhavaH / mayoktaM me svasA yA te tvadbhrAtA mama bAndhavaH / / 26 / / tirobhUto mRSAvAdastataH pramuditasvaram / bhaginI-bhrAtarau prApya tau mamollasitaM manaH // 27 // . Page #192 -------------------------------------------------------------------------- ________________ zlo0 1-57 ] vairaagyrtiH| 117 vipratArya jagat sarvaM muSNan paradhanaM tataH / jAto'haM nighRNaH zaGkArahitaH krUraceSTitaH // 28 // lokeSu laghutAM prAptastato'haM tRNatUlavat / itazca yA kSitibhujo bhAryA kamalasundarI // 29 // sA'bhUt kanakasundaryAH sakhI priyatamA tataH / sakhA me mAtRsambandhAd vimalo'bhUd nRpAtmajaH // 30 // snehabhRt sAdhyahIno'pi nirvyAjo'bhUt sakhA sa me / candramaGka ivA'haM tu vimalaM samalaH zritaH // 31 // zAThyAzAThyabhRtorevamAvayoryAnti vAsarAH / saha krIDAvinodena prathitapratibandhayoH // 32 // kaumArastho'tha vimalo jagrAha sakalAH kalAH / tAruNyaM prApa lAvaNyasudhArasataraGgitam // 33 // mayA sahA'nyadA prAptaH sa krIDAnandanaM vanam / tAla hintAla-mAlUra-nAga-punnAgarAjitam // 34 // vilasatketakI-jAti-candanA-garu kesaram / sahakAralatA-sphAradrAkSAmaNDapamaNDitam // 35 // kayozcid dhvanirAyAto nUpurArAvamizritaH / atrAntare sphuTaM tatra zravaHpuTakuTumbitAm // 36 // kasyA'yaM dhvanirityAha- vimalaH prati mAM tataH / mayoktaM na zrutaH samyag gatvA nirgIyatAM puraH // 37 // svIkRtya tadgate stoke bhUbhAge padapaddhatiH / dRSTA'GkitA rathA-'mbhoja-cakrA-'Gkuza-jhapAdibhiH // 38 // tato mAmAha vimalaH zreSThaM nRmithunaM hyadaH / sAmAnyamA nedRkSA na spRzanti bhuvaM surAH // 39 // . gatvA'gratastato dRSTaM mithunaM tallatAgRhe / nilInau zaGkarabhayAt pratyakSau rati-manmathau // 40 // nirUpyA'pasRtAvAvAmadRSTau tena kiJcana / atrAntare narau dRSTAvAyAntau vyomni bhISaNau // 41 // . . latAgRhopari prAptAvudgIrNAsI kSaNena tau / tatraikaH prAha re lajjAvihIna puruSAdhama ! // 42 // na nazyato'pi mokSaste smara teneSTadevatAm / latAgRhasthastacchrutvA saMsthApya lalanAM naraH // 43 // niSkRSTA'siH karAlabhUrutpapAtA'sya saMmukham / tasya tAbhyAM samaM ghoraM khaDgayuddhamabhUt tadA // 44 // praviSTumaihata tayornara eko latAgRham / zaraNaM vimalasyAgAd bhItA bAlA'tha sA bhRzam // 45 // tAM grahItuM sa puruSastatrAgAd vanadevatA / vyomni taM stambhayAmAsa kumAraguNarAgiNI // 46 // visphAritAkSazcitrastha ivAgAta sa vilakSatAm / jito mithunakenA'tha dvitIyaH puruSo'dbhatam // 47 // naSTuM pravRttaM taM dRSTvA yiyAsuH pRSThato'pi na / zazAka stambhito gantuM vAribaddha iva dvipaH // 48 // uttambhito'tha taM jJAtvA vanadevatayA''zayam / anugantuM pravRtto'nyau lacitau dRSTigocaram // 49 // . gatastadanumArgeNa prayayau so'pyadarzanam / pralalApa tato bAlA kA''ryaputra ! gatistava ! // 50 // saMsthApitA kathaJcit sA mayA ca vimalena ca / athA''yAto jitaripurvegAd mithunako naraH // 51 // taM dRSTvA'mRtasikteva sA mudaM prApa bAlikA / nikhilasvIyavRttAntastayA tasmai niveditaH // 52 // tato natvA sa vimalaM puruSo mudito'bravIt / bandhurdhAtA pitA me tvaM dayitA yena rakSitA // 53 // preSyo'haM tava tad brUhi kiM karomi samIhitam ? / vimalaH prAha zaktyA te dhRteyaM tatra ke bayam // 54 // ko'yaM kathaya vRttAnto mahad me'tra kutUhalam / sa prAha tanniSIdeyaM kumAra ! mahatI kathA // 55 // sthitA latAgRhe sarve vimalaM prati so'bravIt / ramyayAmyottarazreNirasti vaitADhyaparvataH // 56 // purANi tatra vidyante paJcAzat SaSTireva ca / tatrAsti dakSiNazreNyA puraM gaganazekharam // 57 / / Page #193 -------------------------------------------------------------------------- ________________ 198 mahopAdhyAyazrIyazovijayagaNiviracitA mahopAdhyAyazrIyazAva [paJcamaH sargaH tatrA'bhUdarivaktrAbjacandro bhUpo maNipramaH / tasya devI ca kenakazikhA sadguNazAlinI // 58 // tasyAH putro'bhavad bhUribhAgyabhRd ratnazekharaH / putryau puNyAnvite ratnazikhA-maNizikhe tathA // 59 / / tatra ratnazikhA dattA meghanAdasya bhUbhujaH / sitaprabhasya ca maNizikhA lAvaNyadIrghikA // 60 // jAto ratnazikhA-meghanAdayorahamaGgamaH / ratnacUDa itIdaM me nAma ramyaM pratiSThitam // 61 // jAtAvubhau maNizikhA-sitaprabhasutau punaH / acalazcapalazceti rasikAntAhvayA tathA // 62 / / ratnazekharabhAryA'bhUt tatputrI cUtamaJjarI / cakruH sarvANyapi krIDAM bAlye'mUni sahAdbhutAm // 63 / / kumArabhAvaM prAptAni gRhItAH sakalA: kalAH / itazca candano nAma prasiddhaH siddhaputrakaH // 64 // bAlamitraM dadhad ratnazekharasyA'sti kauzalam / jainAgame nimitte ca jyotiSe mantralakSaNe // 65 // jainadharmarataH saGgAt sasyA'bhUd ratnazekharaH / dharma so'pi piturme'drAd bhaginyormahyameva ca // 66 // itazca candanenA'haM nirdiSTaH prekSya lakSaNam / yadayaM dArako bidyAcakravartI bhaviSyati // 67 // tataH sAdharmiko'yaM sallakSaNazceti mAtula: / mamemAM pradadau cUtamanarI ratnazekharaH // 68 // tato nitAntamacala capalau kupitau mayi / na zaknuto'bhibhavituM chidrANi mama pazyataH // 6 // .. mayA tasya balaM jJAtuM prayukto mukharazvaraH / AgatyA''haM sa labdhA''bhyAM kAlI vidyA kutazcama / / 70 // gatau tatsAdhanArthaM to kutracit vidhitatparau / mayoktaM tau yadA''yAto vaktavyaM bhavatA sadA // 71 // tenA'dya prAtaruktaM tau siddhavidhau samAgatau / duSTathImantrayannevamacalazcapalaM jagau // 72 // yoddhavyaM ratnacUDena sAI satvavatA mayA / bhavatA haraNIyA ca tarasA ratna(dhUta)maJjarI // 73 // zrutvedaM ca mayA dhyAtaM nirAkAryAvimau mayA / savidyau na punarmAtuHSvasuH putrau vadhocitau / / 74 // duHzIlazcapalazcAyaM gRhItvA cUtamaJjarIm / vinAzayed yadi tadA dhruvaM syAllAghavaM mama // 7 // na cAnyo'sti sahAyo yastrAyate cUtamaJjarIm / tato'pakramaNaM zreya iti nirgatya mandirAt / / 76 // krIDAnandanamAyAto gRhItvA cUtamaJjarIm / mayedaM bahuzo dRSTaM tallIno'tra latAgRhe / / 17 / / tAvadevAnumArgeNa tAvAyAto durAzayo / acalenAhamAhUtaH sa ca yuddhe mayA jitaH / / 78 // sa mayottejito vAkyaiH kharairnaSTo'nugacchatA / valitvA sammukhaM lagno yoddhaM baddho mayA balAt // 79 // AsphoTitastataH prApa cUrNitAGgaH kadarthanAm / galitaM pauruSaM dainyaM jAtaM vidyA yayurlayam // 8 // mayA dhyAtaM tathA jAtaM yathA na punaretyasau / hataM muSTayA paraM vyoma kaNDitAzca tuSA mayA // 81 // asyAhaM pRSThato lagno yat tyaktvA cUtamaJjarIm / mariSyati bhiyaivaiSA capalo vA haniSyati // 82 // yad vA hRtvaiva tAM bAlAM gato duSTaH sa kutracit / tato'dhunA ka yAtIti vicintya valito drutam // 83 // dRSTaH sammukhamAgacchaMzcapalazcintitaM mayA / AgataH kimayaM kiM sA na dRSThA cUtamaJjarI // 84 // kiM vA ratamamicchantI ruSA'nena nipAtitA ? / jovasyAM svabazAyAM vA tasyAM mAsyA''gatirbhavet // 85 / / yAvacca cintayAmyevaM capalastAvadAgataH / lagnaM yuddhaM mayA so'pi bavaivA''sphoTito bhuvi // 86 // tataH kiM sA mRtA kiM vA naSTA lInA'thavA kvacit / kiM vA'nyavazatAM praaptynekkuviklpbhaag-||47|| Page #194 -------------------------------------------------------------------------- ________________ prasI056-117 ] vairaagyrtiH| prApto'hamimamuddezaM dRSTA priyatamA tataH / ullalAsa manazcintA gatA romAJcitaM(tA) tanuH // 88 // mAhAtmyaM me savRttAntaM kathitaM cAnayA tava / rakSitaM jIvitaM tanme rakSatA matpriyAM tvayA // 89 // taddIyatAM mamAdezo vidhAyAnugrahaM mayi / yenAyaM kurute dAso yathAzakti priyaM tava // 9 // vimalaH prAha he dhIra ! kRtajJajanazekhara ! / sambhrameNAlamadhikaM na me tvadarzanAt priyam // 91|| darzanAdeva suhRdAmudgiranti mudaM budhAH / kumudA-bdhi-cakorANAM kimanyat kurute vidhuH // 92 // vimaloktamiti zrutvA ratnacUDo vyacintayat / arthadeSu hi nArthitvaM satsu kalpadrumeSviva // 93 // vinA pratyupakAraM ca nAsya me cittanirvRtiH / dhatte tApaM rasaM dAtuM drumeSvAttaraso raviH // 94 // ratnaM karatale tena matveti prakaTIkRtam / nirmalaM varNasaGkIrNaM nIlAdyapravibhAgataH // 95 // baddhendrakArmukaM dikSu prabhAjAlaiH prasRtvaraiH / akhilagrahadhAmeva piNDitaM sarvakAryakRt // 96 // pradarzayitvA(?) tad ratnacUDo'tha vimalaM jgau| kumAra ! sarvarogannamidaM dAridrayanAzanam // 9 // dattaM tuSTena devena mama cintAmaNiprabham / anugrahaM kuru vyaktaM tadasya grahaNena me // 98 // vimalaH prAha pUtAtmana! na kAryo'trAgrahastvayA / hanyatAM cetaso danyaM mucyatAM matisambhramaH // 19 // zobhate'dastavAbhyaNe kezavasyeva kaustubhaH / ataH saGgopyatAM samyag bhAvato dattameva te / / 100 // tadoktaM cUtamaJjaryA tRSNAhIno'pi nArhasi / kartumasyArthanAbhaGgaM mayUrasyeva vAridaH // 101 // yAvat kimuttarAmIti dhatte'tha vimalo hRdi / tAvad vastrAJcale baddhaM ratnacUDena tasya tat // 102 // zuzubhe tacca tAdRkSaM prAcIgarbhasthabhAnuvat / bahiH prasRtvarajyotiH pracchannamapi bhAsvaram // 103 / / tanmanastaralaM nAbhUd ratnaM labdhvA'pi tAdRzam / zazAGkaratnamAsAdya vyoma kSubhyati nAbdhivat // 104 // dRSTvA'tha harSanirmuktaM vimalaM vigataspRham / tadguNairbhAvitazcitte ratnacUDo vyacintayat // 105 // aho ! mAhAtmyamasyocairaho ! niHspRhatA'tulA / syAdIdRze manoralne ratnairanyaiH kimasya vA ? // 106 // sakhAyamasya pRcchAmi tat katyo'yaM kumArakaH ? / kimasya nAma gotraM ca ? kimuddizyeha cA''gataH ? // 107 // pRSTo'haM ratnacUDena dhRtvaikAnte'khilaM tataH / " mayoktaM dhavalasyAyaM vardhamAnapurezituH // 108 / / bhUpatervimalaH putraH krIDAnandanamuccakaiH / suramyaM janavAdena zrutvA draSTumihAgataH // 109 // zuzrAva yuvayoH zabdaM mitreNA'tra mayA yutaH / bhUbhAgamAgatenAgre dRSTA ca padapaddhatiH // 110 // tayA nRmithunaM jJAtaM yuvAM dRSTau latAgRhe / avadAnaM tavApyasya tato vyaktamanantaram // 111 // AhvAdako'yaM bandhUnAM rucyo'yaM sarvadehinAm / spRhaNIyo'pi zaminAM zlAdhyazca viduSAmapi // 112 // nAnena pratipannaM ca kiMcanAdyApi darzanam / tacchrutvA ratnacUDena cintitaM zuddhacetasA // 113 // pradarzayAmi bhagavadvimbamasya manoharam / kRtaH pratyupakAraH syAditthamasya mayocitaH // 114 // athAsau vimalaM proce kumAreha pi(mA)tAmahaH / maNiprabho mamAyAtastasyedaM rucitaM vanam // 115 // samAgamakRte vidyAbhUtAmiha punaH punaH / bimbaM yugAdinAthasya kRtvA caityaM pratiSThitam // 116 // praNAmArthamatastasya bahuzo'hamihAgataH / tad draSTumarhati bhavAn mamA'nugraha kRt tataH // 117 // Page #195 -------------------------------------------------------------------------- ________________ 120 mahopAdhyAyazrIyazodhijayagaNiviracitA [ paJcamaH sargaH jagau tatheti vimalo ratnacUDo z2aharSa ca / tato vayaM bhavadhvaMsibhavanAbhimukhaM gatAH // 118 // ghaTitaM sphaTikaidRSTaM rAjitaM svarNarAjibhiH / jvaladauSadhirUpyAdrizRGgAbhaM bhagavadgRham // 119 // saGkrAntaiH kAJcanastambhaiH svacchasphaTikakuTTime / dadhat kSIgabdhinirmagnamanthAdrivrajavibhramam // 120 // muktAvacUlaiH stambhasthairvidrumadyutimizritaiH / hasat pUrvAdrizaGgasthasandhyA raktavidhuzriyam // 121 // avacUlasthavaiDUryatvivyAptasitacAmaraiH / bhavakaNThaprabhApInagaGgApUrazriyaM harat // 122 // sitacAmarasauvarNadaNDavipiGgadarpaNaiH / svadhunIbhRdbhavajaTAsphuTendudyuticitrakRt // 123 // maNihArairmahAdarzamaNDalapratibimbitaiH / jalasthavidrumalatAvitAnazrIprapaJcakam // 124 // pravizya bhavane'smAbhizcAru tatrAvalokitam / bimba yugAdinAthasya dikSu preGgatprabhAbharam // 125 / / praNAmo vihitaH sarvaiH pazyato vimalasya tat / ullalAsAntaraM vIrya galitA karmasantatiH // 126 // vyacintayadathodbhUtaguNarAgaH sa cetasi / aho ! bhagavato rUpamidaM zAntaM manoharam // 127 // ... ayamAkAra evA''ha devasya guNagauravam / vItarAgo gatadveSo devo'smAdanumIyate // 128 // iti cintAjalenAsyonmUlite mohapAdape / jAtismaraNamantaHsthaM sannidhAnamivodabhUd // 129 // jAtamUrTo'tha patitaH pRthvIpIThe sasambhramaH / zItavAyupradAnena kRtaH suvyaktacetanaH // 130 // ratnacUDena pRSTazca kimetaditi sAdaram / natvA taM prodbhavadbhakti gau romAJcabhUSaNaH // 131 // prANAstvaM bAndhavastvaM me tvaM me mAtA pitA guruH / yenedaM darzitaM bimbaM darzanAdeva pApahRt // 132 // darzito mokSamArgo me tvayA darzayatA hyadaH / prApitaM zivasaudhaM me cheditA bhavavallarI // 133 // jAtiH smRtA mayA tena pazyAmi bhavasantatim / atItAmadyadinavatpurA'pIdaM mayekSitam // 134 // raJjitaM darzanenAntaH sadanuSThAnamAdRtam / sadbhAvairbhAvitazcAtmA maitrIpAtrIkRtA matiH // 135 // . pramodo'GgAGgIbhAvaM ca guNairADhye jane gataH / klizyamAneSu kAruNyaM dhRtopekSA ca durnaye // 136 // audAsInya sthirIbhUtaM zamaH pariNatastarAm(?) / saMvegaH saMstutaH sphIto bhavanirvedacArimA // 137 // udbhUte karuNA''stikye vyaktibhaktirgurau yayau / samAdhirvavRdhe prauDhiM cAritratapasI gate // 138 // AsamyaktvabhavAt sarvamasya bimbasya darzanAt / jAtismRtermayA jJAnamUhApohaM vitanvatA // 139 // kurvanti yat suguravastat kRtaM me tvayetyatha / vadan papAta vimalo ratnacUDasya pAdayoH // 140 // . sambhrameNAlamiyatA jAtA te pratyupakriyA / utthApitastato ratnacUDeneti prajalpatA // 141 // tataH sAdharmika iti stutazcetthaM mahAzaya ! / sthAne harSAtirekaste dharmavittA hi sAdhavaH // 142 // anityeSu ca tuccheSu viSayeSu satAM na dhIH / dharma eva dhRtisteSAM zAzvataprauDhazarmade // 143 // icchA sattvAnurUpeNa bhavedartheSu dehinAm / tRNairhi tuSyati mRgaH kesarI karibhirhataiH // 144 // zvA phelApiNDamAsAdya pucchamucchAlya nRtyati / dvipendro'vajJayA bhuGkte dattaM yatnaiH subhojanam // 145 // dhanarAjyAdikaM prApya mAdyanti kSudrajantavaH / tvaM tu madhyasthadhIlabdhe divye ratne'pyabhUH purA // 146 // 1. sthnvodyvidhu|| Page #196 -------------------------------------------------------------------------- ________________ 121 glo0 118-175 ] vairaagyrtiH| adhunA tu samAsAdya sanmArga parituSyasi / tadasi zreyasAM pAtraM nAropyo garimA mayi // 147 / / svayambuddhena bhavatA lokAntikasuropamaH / draSTavyo'haM jinAbhena na tu dhAryA gurutvadhIH / / 148 // vimalaH prAha mA vAdIrimAM vAcaM mahAzaya ! / lokAntikA jinajJAne na hi yAnti nimittatAm / / 149 // vyApRtastvaM tu matkArye gato vyaktaM nimittatAm / yuktaste vinayaH kattuM gurutvaM pAramArthikaH // 15 // ratnacUDo'vadat pUjyo guNaistvaM ghusadAmapi / tvayyeva gurutA yuktA ratnazrIriva rohaNe // 151 // vimalaH prAha sA jJeyA guNavattA manISiNAm / na pante yayA kattuM gurUNAM preSyatAmapi // 152 // tena duSpratikArastvaM pUjyo'si mama dharmadaH / anyaccedaM tvayA sArdhaM paryAlodhyamidaM mayA // 153 // bhavavAsAdahaM bhIto mayA pItaM zamAmRtam / grAhyA bhAgavatI dIkSA na stheyaM gRhapaJjare // 154 // jJAtayaH santi tAtAdyAH kevalaM bahavo mama / teSAM cet pratibodhaH syAt tadA''nRNyaM bhavenmama // 155 / / rannacUDo jagau surirbudhanAmA'sti bhUridhIH / yadyAgacchet kazcit sa jJAtIMste pratibodhayet / / 156 // sa cittajJo'tizayavAnabdhilabdhivajasya ca / vAcAmagocarastasya mahimA dhUtapApmanaH // 157 // vimalo'vak ka dRSTo'sau budhAcAryastvayAnadha ? / ratnacUDo'vadat krIDAnandane'traiva sundare // 158 // AyAto'haM gatASTamyAmahaddimbArcanaM cikIH / dRSTaM ca bhavanadvAri bhUbhAge munimaNDalam // 159 // tasya madhye sthitaH kRSNo dRSTo bIbhatsadarzanaH / trikoNazIrSazcipiTavANo vakrazirodharaH // 16 // lambodaraH kurUpazca karAladazanavajaH / kevalaM snigdhagambhIradhvaninA hRdayaM haran / / 161 // prekya taM tAdRzaM dhyAtaM mayA nAsya mahAmuneH / rUpaM guNocitaM caitye praviSTo'haM tato mudA // 162 // vidhAya vidhivatpUjAmatha caityAd vinirgataH / AyAto vandituM sAdhana sa dRSTaH sAdhumadhyagaH // 163 / / tapasvI svarNapadmasthaH satkArtasvarabhAsvaraH / kUrmonnatapado gUDhazirojAla: sulakSaNaH / / 164|| dadhatkarikarAkAramurujaI jhaSodaraH / vizAlavakSA lamborubhujaH karajitAmbujaH / / 165 // vidhujaitramukhastuGganAzAvaMzastatekSaNaH / pralambakarNayugala: kAntimahantapaddhatiH // 166 / / aSTamIndulasadbhAla'chatrAkArottamAGgabhRt / ananyopamasaubhAgyabhAgyalAvaNyabhAjanam // 167 // dhvaninA pratyabhijJAte tasminme'jani vismayaH / idAnIM kathamIdRkSaH sa evAyaM taponidhiH // 168 // athavA'tra kimAzcarya ? candanenoditaM hi me / labdhipAtrANi munayaH kAmarUpA bhavanti hi // 169 / / jAyante te'NuvatsUkSmA guravo'pi ca zailavat / pUrayanti svadehasya vistAreNA'khilaM jagat // 17 // tUlavallaghavo'pi syuH kuryurdevAMzca kiGkarAn / ghaTAd ghaTazataM kuryurmajeyuzca zilAtale // 171 // AkarNayanti sarvAGgaiH sparzAda rogAn haranti ca / vAyuvad gagane yAnti kApi naiva skhalanti te // 172 // ato'yaM yaH kurUpaH prAg dRSTaH samprati cekSyate / sundarAGgastataH pAtraM labdhInAM paribhAvyate // 173 // mayA pradRSTacittena vandito bhagavAMstataH / anye ca munayastaizca dattA''zIH purataH sthitaH // 17 // zrutA pIyUSatulyAgIvito'haM ca tadguNaiH / pRSTaM caikasya sAdhoH kaH kutratyatraiSa sUrirAT ? // 175 // 1. gaza:sthitiH / / Page #197 -------------------------------------------------------------------------- ________________ 122 mahopANyAyazrIyazovijayagaNiviracitA [patramaH sargaH tenoktaM gururasmAkamayaM sUrirbudhAbhidhaH / putraH zubhavipAkasya dharAtalapurezituH // 17 // sAdhutAnandano rAjyaM tyaktvA dIkSAmupAdade / sAmprataM viharatyupravihAreNa taponidhiH // 177 // tadAkarNya sthirIbhUto [dRSTvA tallabdhivaibhavam / jainezvare sthirIbhUto] dharme'haM meruzailavat // 178|| guruM ca zeSasAdhUMzca tato natvA gato gRhe / anyatra viharatyeSa bhagavAnapi niHspRhaH / / 179 // vacmi tena budhAcAryoM yadyAgacchedihorudhIH / paropakArakhyasanI tvajJAtIn bodhayet tadA // 18 // tena yad vaikriya rUpaM mama sthairyAya nirmitam / vizvasthairyAya tadasau vyApiparti na saMzayaH // 181 / / vimalaH prAha so'pyatrAbhyarthanIyastvayA''game / ratnacUDo'vadat kurve tvadAdezaM na saMzayaH // 182 // sAmprataM tu gRhe yAmi pitroH saMdhIraNAkRte / vimalaH prAha vismAryo nAhaM kArya mIhitam / / 183 // suhRdvicchedadUnA'tha babhASe cUtamaJjarI / bhrAtA'si me kumAra ! tvaM smartayA nirguNA'pyaham // 184 / / vimalaH sma vadatyAyeM ! guruM ca guruvallabhAm / smarAmi yadi no tanme dharmadhIH kIdRzI bhavet // 185 // itthaM mAmapi sambhASya gatau tau nijamandiram / dharmAlApamimaM vyaktaM zRNvato'pi tadA mama // 186 // .. suptasyeva gatasyeva hRdaye gurukarmaNaH / na sthitaM padamapyekamupekSAmarutA dRtam // 187 // tato vizeSataH stutvA bhagavantaM vinirgataH / bhagavadbhavanAd bhakto vimalaH sahito mayA // 188|| prAha mAM ratnacUDena ratnaM dattamidaM mama ! prayojane mahatyetat kadAcidupayokyate // 189 // mama cA''sthA'dhunA nAtra tato nazyatyanAdarAd / nidhAyedaM kacid deze gacchAvastadihaiva hi // 190 // ratnaM vastrAJcalAd dattamityuktvA vimalena me / mayaikatra pradeze tanikhAya sthagitaM sthalam // 19 // tataH pure gatAvAvAmahaM svabhavane gataH / vijRmbhite bahulikA-steye mama zarIrake // 192 // tato'valamgya nIcatvamaparyAlocya cAyatim / vismRtya vimalasnehaM smRtvA ratnaM guNAvaham // 193 // tajihIrSannahaM tatra pradeze sahasA gataH / tataH pradezAdukhAtaM nikhAtaM cAparasthale // 194 // nikhAtastatpradeze ca pASANastanmito mayA / vimalo vettvapuNyairme grAvedaM nanvabhUditiH // 195 / / tataH samAgato gehaM lacitaM tadinaM mayA / AgatA rajanI jAtA cintA suptasya me tadA // 196 / / nAnItaM yad gRhe ratnaM virUpaM tatkRtaM mayA / dRSTaM tadA tadanyena hRtaM hanta bhaviSyati // 197 / / adhunA kiM karomIti vitarkAkulacetasaH / vinidasya vyatItAya rAtrirme duHkhasAkSiNI // 198 // prabhAte drutamutthAya taM pradezamahaM gataH / samAgato madbhavane vimalo vimalAzayaH // 199 // na dRSTo'haM gRhe tena pRSTaH parijano mama / ka vAmadevaH ? sa gataH krIDAnandanamityavak // 2.0 // . tato madanumArgeNa vimalo'pi samAgataH / dUrAd dRSTo mayA''gacchan jAto'haM vyAkulo bhiyA // 201 // ratnapradezaM vismRtyA''dAya pASANamaJjasA / saGgopya taM kaTIpaTyA gato'haM gahanAntare // 202 // samprApto vimalastatra dRSTo'haM bhayavihvalaH / pRSTaM mitra ! kimekAkI bhIto'si kimihA''gataH ? // 203 // mayA proktaM zrutaH prAtarbhavAnatra samAgataH / tenA''gato'hamapyatra trastazca tvadadarzanAt // 20 // 1. ratnaM guNAn bahUn // 19 // Page #198 -------------------------------------------------------------------------- ________________ zlo0 176-234 ] vairaagyrtiH| yAsyAmi svasthatAM dRSTe sAmprataM tu drutaM tvayi / vimalo'vaka susampannaM gacchAvo jinamandire // 205 // mayetthamasviti prokte gatau tatrA'vizat tataH / vimalo'bhyantare dvAradeze'haM cakitaH sthitaH / / 206 / / vyacinti ratnahari nUnaM mAM jJAtavAnayam / tannazyAmi drutaM no cedayamuddAlayiSyati / / 207 // videzaM yAmi na pure hyasmAnmokSaH sthitasya me / naSTastatasyaheNAgAmaSTAviMzatiyojanIm // 208 // adrAkSaM tatra pASANaM ratnagranthau vimudrite / kRccheNa cetanAM prApa hA ! hato'smIti mUrchitaH // 209 // iSTapradezAbhimukhaM valitastajjihIrSayA / punaH pravRddhAnuzayaH steyamAyAviluptadhIH // 210 // itazca vimalenAhaM jinagehAnirIyuSA / na dRSTo jAtacintena vane'zeSe gaveSitaH // 211 // tatrAnAsAdya sarvatrA'nveSito nagare'pyaham / tatrA'pyadRSTvA sarvatrA'nveSakAH preSitA narAH // 212 // dRSTasteSvahamekenA''gacchannaktazca vartate / vimalastvadviyogena vAmadeva ! bhRzAturaH // 213 // tato dhyAtaM mayA nAhaM vimalenA'smi lakSitaH / vigataM me bhayaM nItaH samIpe vimalasya taiH // 214 // snehenA''liGgitastena dvAbhyAM muktA'zrudhoraNI / savyAjAvyAjacittAbhyAM papraccha vimalastataH // 215 / / vAmadeva ! vadeyaM taM kAlaM kimanubhUtavAn ? / mayoktaM tvayi caityAntaH praviSTe pravivikSuNA // 216 // mayA'mbaracarI dRSTAM samAyAntI nabho'dhvanA / prabhodbhAsitadikacakrA puNyalAvaNyazAlinI // 217 // AkRSTA'sizca lekhevaM cAndrI rudrAhibhISaNA / gatastAM prekSya bhIpremakarambitarasAntaram // 218 // tadaivotpATaya nItaH khe hA ! kumAretyahaM raTan / tayA stanopapIDaM ca sasneha mavagRhitaH // 219 // viSavatpratibhAtA sA sutaM ca prArthayatyapi / cumbantI ca balAd vaktraM tvayA virahitasya me // 220 // atrAntare samAyAtA tatrA'mbaracarI parA / vilokito'hamanayA sA'pi mAM cakametarAm // 221 // uddAlane pravRttAyAM mama tasyAM tayorabhUt / ghoraM parasparaM yuddhaM dvayoH khacarayoSitoH // 222 / / tato vyAkulakhecaryAH patitaH phalavat karAt / cUrNitAGgo'pi naSTo'haM punaH saMhRtibhautibhAga / / 223|| amIbhiH puruSadRSTaH prApitazca tvadantike / kumAra ! mArajaitredamanubhUtaM sphuTaM mayA // 22 // tacchRtvA'nupadhisnehAd raJjito vimalo hRdi / pratyAyito mugdha iti hRSTA bahulikA ca me // 225 // atrAntare magna ivAmbhodhau daSTa ivA'hinA / kAmapyahaM dazAM prAptaH zocyAM pluSTa ivAgninA // 226 // utthitaM zUlamudare vilUne iva locane / tIvA zirotiruditA sphuTitaM sandhibandhanaiH // 227 // ullalAsa mahAzvAso vimalo vyAkulo'bhavat / vaidyamaNDalamAhUya kAritA bheSajakriyA // 228 / vizeSo na tathA jAto vimalo ratnamasmarat / gato vane pradezaM taM yatnatastannirUpitam // 229 // adRSTvA tatra tad ratnaM hA ! jIviSyatyasau katham ? / iti cintAparo'bhyaNaM vimalo me samAgataH // 230 // atrAntare prAdurabhUdekA vRddhanitambinI / karAlarUpA nirmuktaphetkArA vilulatkacA // 231 // bhauto janaH kRtA pUjA pRSTA dhUpaM pradAya sA / kA tvaM bhaTTArike'sIti sA prAha vanadevatA // 232 // mayaiva vAmadevo'yaM vihito mRtasannibhaH / yadanenApadambho'pi vimalo vazcitaH suhRt // 233 / / asya ratnaM hRtaM nyastaM pradeze'nyatra pApmanA / gRhItvA taddhiyA naSTaH pASANaM punarAgataH // 234 // Page #199 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ paJcamaH sargaH dRSTyA pranthisthapASANamAnIto rAjapUruSaiH / AlajAlamidaM cakre hantavyo'yaM mayA'dhunA // 235 // vimalaH prAha mA kArSIritthamasyAnaghe ! vyathAm / nihato'haM bhaviSyAmi hate hyasmiMstapasvini // 236 // vanadevatayA mukto vimalaprArthanAt tataH / hasito bAlasArthena nikhilairnindito janaiH // 237 / / bahiSkRto'haM svajanailaghutistRNAdapi / tathA'pi prAktanasthityA vimalo mAM vilokate // 238 // na vipriyaM darzayati bhASate mUrkhabhASitaiH / na zocyaM bhavatA mitra ! durArAdho hyayaM janaH // 239 // duSTe'pi mayi ziSTatvaM vimalo naiva yajjahau / chindato'pi taro chAyAM prakRtirdadato hi sA // 24 // sajjanAH sajanA eva durjanA eva durjanAH / vizadA na tamovyUhA malinA na vidhoH karAH // 241 // khaLatAyAstathA dRSTiH sajjanena bahiSkRtA / khalaceSTAM yathA nAyaM puraHsthAmapi pazyati // 242 // vimalenA'nujagRhe tatastyakto'pyaI janaiH / madanvito'nyadA prApto vimalo jinamandiram // 243 / / stotuM prAvarttatArhantaM sa vidhAyAkhilAM kriyAm / atrAntare ratnacUDaH samprAptaH sacarAnvitaH // 244 // AkarNya so'tha madhurAM vimalasya stutidhvanim / saha striyA ca khacaraicitranyasta iva sthitaH // 245 // atha tuSTAva vimalaH pazyanniva puraH sthitam / udbhinnapulako'rhantaM gambhIramadhuramvaniH // 246 // nRtyanniva dhyAnalaya zaM majjannivA'mRte / kSAlayanniva kalyANIbhaktiharSAzrubhirmalam // 247 // puNyAdhivistArakaraH suvRttaH pIyUSavarSI tamasAM vihantA / karoti mannetracakorakasya mudaM bhavAnindurivorudIptiH / / 248 // bhaktiM carIkatti vibho ! tvadIyAmAjJAM barIbharti ca yo vizuddhAm / na saMsarIsati sa tasya nUnaM puro narInati mahodayazrIH // 249 // na vismayo mohamalimluco yat tvayAnabhAjo bahireti cittAt / pazcAnanAdhiSThitakAnanAt kiM zagAlabAlo na palAyate vA // 250 // prazAntadRSTiM sthirasannivezAM vikArahInAmatisuprasannAm / na nAtha ! mudrAmapi tIrthikAste'nukurvate kA'nyaguNapravRttiH // 251 // jagaddhataM yena durAzayena so'pi tvayA'hanyata mohamallaH / bhAnuH samudyan prabalapratApaH sarvakaSaM kiM na tamaH pramASTiM // 252 // tvadAnanenduM jinarAja ! dRSTvA mano madIyaM dravatIndukAntam / zamAmRtA''pUrNaguNAlavAlaiH pravarddhatAM tvatkaruNAlatA'taH // 253 // nihatya mithyAtvapizAcamIza ! tava prasAdAt paTutAM gato'smi / tathApi tRSNA chalayatyaho ! mAM svAmin pizAcI vinivArayainAm // 254 / / mamaikatastvadUcanAnuvRttistathA'nyataH saMsatipAzabandhaH / paMthIva paGgorgamanaM tadetanna zobhate tyAjaya sarvabandham // 255 // 1. baddhasya mArge gamanaM t|| Page #200 -------------------------------------------------------------------------- ________________ 125 palo0 235-278 ] vairaagyrtiH| tvaM nighRNaH karmacamUvinAze na mohabandhuH paravat kadApi / tvadbhaktamaccittavinAzibhUribhAvArighAte kimupekSase tat // 256 // sikto'smi saddarzanatastvayA'haM drumo vivekairapi puSpito'smi / guNAzrayaiH pallavito'smi rAgaiH karmakSayAt tat phalitaM kuruSva // 257 / / narendra-devendravibhUtayo yAstavAhibhakteranuSaGgalabhyAH / / na tAsu lubdhaM mama cittamuccairmukhye phale dhAvati mokSa eva // 258 // kathaM samartho'pi kaSAyaluptaM mAM vIkSya citte karuNAM na dhatse / amI kaSAyAH sphuTapauruSasya huGkAramAtreNa tava mriyante / / 259 / / kiM kRtrimo'sti tvayi me'nurAgo nAhaM kRpAyAstava bhAjanaM yat / nirIkSito'haM kRpayA tvayA tu pibAmi kumbhodbhavavadbhavAbdhim // 26 // kAyaH praNAmaikaratastavAyaM stotrI guNAnAM tava bhAratI me / tvayyeva lInaM hRdayaM sadeti svakiGkare kiM kurupe na toSam // 261 // mAtA pitA tvaM mama nAyakazcAnaupAdhikastvaM jina ! bAndhavo me / 'phalaM tato bhaktyucitaM pradehi kimAlajAlamama vipralApaiH // 262 // ityevaM vimalaH stutvA jinaM yAvad mahAzayaH / paJcAGgapraNati cakre brahmAdvaitAnubhUtibhAk // 263 // tAvat prAdurabhUd ratnacUDaH khecarasaMyutaH / stavanaM vItarAgasya kRtaM sAdhviti kIrtayan // 26 // dhanyastvaM kRtapuNyastvaM bhaktiryasyedRzI jine / bhavAt tvaM mukta evAsi nirlepaH padmapatravat // 265 // abhinandheti vimalaM vanditvA bhaktito jinam / niSaNNo vimalAbhyaNe vidhivacchuddhabhUtale // 266 // vidhAyocitakarttavyaM niSaNNA cUtamaJjarI / vidyAdharanarendrAzca niSaNNA natamaulayaH // 267|| atha pRSTasukhodantau saMlApaM to pracakratuH / ratnacUDo jagau kAlavilambo yadabhUd mama // 268 // budhAcAryazca nAnItastatrA''karNaya kAraNam / ito gato'haM vaitADhye dRSTA mAtA zucA'ditA // 269 // pitA ca madviyogena mayA sandhIritAvimau / gate dine pramodA''Dhaye zaSyAyAM nizyahaM sthitaH // 27 // dhyAyataH paramAtmAnaM kSINakarmasamuccayam / AgatA dravyato nidrA bhAvato jAgarasya me // 271 // uttiSTha kRtapuNyeti giraM zRNvannahaM tataH / vibuddhaH purato'drAkSaM devatA bhAsvaratviSaH // 272 // tAH prAhuH pUjanIyo'si jaine dharme sthiro'si yat / rohiNyAdyA vayaM vidhAH puNyA''kRSTAstavA''gatAH // 27 // sarvAH pazcanamaskAramantramAhAtmyayantritAH / pravezaM te kariSyAmaH zarIre puNyapAvane // 274 // bhAvyaM cAsmatpravezena bhavatA cakravarttinA / idaM vidyAdharabalaM dvAri tiSThati mRtyavat // 275 // tataH pravizya cakre tatpraNati tUryanisvanaH / saha vaitAlikAnAM ca prasRtA madhurA giraH // 276 // tadA'cinti mayA nUnamidaM dharmasya pATavam / atarkitopanamrA yad vidyAH siddhA mamA'khilAH // 277 // harSasthAnaM na cedaM me yad vighno'yamupasthitaH / vimalena samaM dIkSAgrahaNaM na bhaviSyati // 278 // Page #201 -------------------------------------------------------------------------- ________________ 126 mahopAdhyAyazrIyazovijayagaNiviracitA [ paJcamaH sargaH ukto hemamayo bandhaH puNyaM puNyAnubandhyapi / vidyAbhRccakravartitvamuktaM me candanena ca // 279 // tanme kA gatirityevaM bhRzaM bhAvayatastanau / vidyAH praviSTA rAjye cAbhiSikto'haM nRpavajaiH // 28 // navarAjyocitaM kRtyaM kurvato me kiyatsvapi / tato dineSvatIteSu tvadAdezo hRdi smRtaH // 281 // cintitaM ca mayA sUrina budhAkhyo gaveSitaH / na nIto vimalAbhyaNaM pramattatvamaho ! mama // 282 // bhrAnto bhUmaNDalaM bhUri tato'haM taM gaveSayan / dRSTazcakatra nagare tvadvArtA ca niveditA // 283 / / tenoktaM bhadra ! gaccha tvaM vadedaM vimalAya ca / pazcAdeSyAmyahamayaM hetustadvandhubodhane / / 284 // pracchanno ratnacUDena vimalAyoditastataH / budhAcAryasya sandezaH sa tu nA''karNito mayA // 285 / / ratnacUDo jagAvevaM vilambo'bhUd mamA'dhunA / nA''nIto budhasUrizca vimala: prAha zobhanam // 286 // tataH praviSTAH sarve'pi nagare modapUritAH / svasthAnaM ratnacUDo'gAt sthitvA dvitrAMzca vAsarAn // 287 / / vimalastata Arabhya mukterAsanabhAvataH / rAjyazriyaM nAdriyate saMskaroti vapuzca na // 288 // vandhuramAmadharmasya na ca gandhamapIcchati / kAlaM nayati saddhyAnAd virakto bhavacArakAt // 289 // taM tathAvidhamAlokya pitrozcintodapadyata / yadayaM yauvanastho'pi viSayeSu na lIyate // 290 // tadetadasya caritaM lokAtItaM vijRmbhate / vartamAne'tra munivad rAjyaM niSphalamAvayoH // 29 // viSayeSu kumAro'yaM tat pravartiSyate katham / svayamabhyarthanIyo'yaM dAkSiNyAd manyate yathA // 292 // iti siddhAntayitvA tau gatau vimalasannidhau / Ucatuzca sutA'si tvaM rAjyadhurdharaNakSamaH // 293 // kRtAryayasi tAruNyaM kiM na tadArasaGgrahaiH / mujhe na viSayAn kiM vA na vardhayasi santatim // 29 // vyacinti vimalenedaM sUktamAbhyAM kilAnayoH / upAyaH pratibodhasya bhaviSyatyayameva hi // 295|| tato babhASe vimalaH pramANaM pitRgImama / kintveSa madabhiprAyaH pitRbhyAmavadhAryatAm // 396 // sukhaM sampAdya sarveSAM hRtvA duHkhaM ca duHkhinAm / sundaraM yat svayaM rAjyaprabhutvamanubhUyate // 297 / / nirAkulaH sukhaM bhuGkte yastu lokeSu duHkhiSu / prabhutA tasya kA nAma ? sa hi kukSimbharirmataH // 298 // dAhadIkSAgurau bhISme tad grISmasamaye'dhunA / kurvan tAtA'mbayorAjJAM bandhuvargeNa saMyutaH // 299 // samitraH sadanArAme manonandananAmake / karomyahaM rAjalIlAM vilAsarucitocitaiH // 30 // niyujyatAM ca puruSA duHkhitAnAM gaveSakAH / samAya mayA sArdhaM teSAM zarmAnubhAvyatAm // 301 // imAM putragiraM zrutvA muditau pitarau hRdi / Ucatuzca tvayA vatsa ! sAdhUktaM guruvatsala ! // 302 // atha zItagRhaM rAjA sphItaM sajjamakArayat / dalairupavane'bjinyAzchannaM dharmadalairiva // 303 // abhitaH kadalIkRptazaityalIloruvibhramam / veSTitaM gRhanadyodhaiISmapiNDadravairiva // 30 // lisaM candana-karpUrakSodaimodairivA''dvataiH / hRtadharmayazovallimRNAlozIrarAjitam // 305 // kRtAni tatra ziziraiH zayanIyAni pallavaiH / mRdUni sukhadAnyucaiH kalpitAnyAsanAni ca // 3.6 // kumAro vimalastatra saha lokaiH pravezitaH / sthito'sau tatra lipsAGgaH sarasaizcandanadravaiH // 307 // pATalAdAmakalito guNDitazcandrareNunA / muktAdAmAbhirAmazrImallikApuSparAjitaH // 308 / / Page #202 -------------------------------------------------------------------------- ________________ pralo. 279-336 ] vairaagyrtiH| 127 vIjyamAnastAlavRntaiH sUkSmakomalavastrabhRt / hAravibhrAjitazcArutAmbUlAruNitAdharaH // 309 / / moditaH kAkalIgItaiH sphItairnRtyaiH kRtotsavaiH / lalanAvibhramodvelaratisAgaramadhyagaH // 31 // pramodamarpayan pitrorbandhUn siJcannivAmRtaiH / netrayorjanayan sarvalokAnAM kaumudImudam // 311 / / niyuktapuruSA duHkhadaurgatyopahatAn janAn / pravezayanti tatroccaisteSAM duHkhaM praNudyate // 312 / / itthaM rAjJi samAje ca sthite sammadamedure / keciniyuktapuruSAH praviSTAH zItamandire // 313 // nairaM saMsthApya tairekA dattA javanikA'ntarA / vyajijJapan praNamyaivaM devAdezavazaMvadaiH // 314 // vicaradbhirmahAduHkhI dRSTo'smAbhirayaM naraH / atrA''nIto'tibIbhatsa iti ca sthApito'ntare / / 315|| zrutveti dhavalovIzaH prAi yuSmAbhirIkSitaH / kA'yaM kathaM mahAduHkhI ? teSvekaH prAha cArugIH // 316 / / devAdezAd vayamito gatA duHkhididRkSavaH / nagaraM satatAnandaM dRSTvA prAptA mahATavIm / / 317 // dUrAt tetra naro dRSTo madhyAhnArkArciSA'gninA / bhUtale taptalohAbhe pAdatrANojito vrajan // 318 // dUrAduJcairabhihitastiSTha bhadeti tiSThata / yUyaM sthito'hamityuktvA gantuM pravavRte ca saH // 319 // AnautastaramUle'sau balAd gatvA mayA tataH / davadagdha iva sthANurdRSTaH sarvaiH kRzo'sitaH // 320 // kSudhitastApavAn khinnaH pipAsAzoSitAdharaH / kSaratsvedo galatkuSThalula kRmikulAkulaH // 321 // zUlabhRnmukhabhanena dIrghazvAsAjjvarArditaH / bhagnanetro jarAjIrNaH zIrNanAsAkarakramaH // 322 // cIvarairjIrNamalinairalAbuyugalena ca / kambalena sadaNDena yuto dAridrayabhAjanam // 323 // pratyakSanArako jJAtaH so'smAbhibhUriduHkhabhaH / uktazca bhadra ! madhyAhe bambhramISi kimIdRzam ! // 324 // Azritya zItalacchAyAM na tiSThasi sukhena kim / sa prAha gurunirdezAd bhramAmi svavazo'smi na // 325 / / tadA cintitamasmAbhiraho ! kaSTaM mahataram / imAM dazAM gatasyA'pi parAdhInatvamasya yat // 326 // punaH proktaM tato'smAbhirguruH kiM te kariSyati / sa prAha RgikAH santi mamASTau yamasannibhAH // 327 // granthadAnena tebhyo mAM gurumeM mocayiSyati / vicintitaM tadA'smAbhiridaM kaSTaM mahattamam // 328 // yadIdRzadazasyApi dAnigrahakadarthanA / tanmocanadurAzA cetyato duHkhI paro'stu kaH ? // 329 // taM pratyuktaM tato'smAbhirehi rAjakule'nadha ! / kSaNamokSo yathA te syAd dAridrayaM ca vilIyate / / 330 // sa prAha bhavatAM bhadrAH ! kRtaM maccintayA'nayA / kadApi naiva mucye'haM mocito hi bhavAdRzaiH // 331 // ityuktvA sa drutaM gacchannIto'smAbhirbalAdiha / sonmAdo'yamiti jJAtvA rAjazAsanakAribhiH // 332 // tato babhASe dhavalakSitIzo me'tikautukam / pazyAmyenaM javanikA tarIkuruta drutam // 333 // tato javanikAM te drAgapaninyunirIkSya tam / yathoktarUpaM nRpatiH sasamAjo visimiye // 334 // vimalastu sudhIrdadhyau budhAcAryaH sa eSa hi / aho bhagavato landhiH karuNA'ho ! mamopari // 335 // aho ! svasukhavaimukhyamaho ! svArthAnapekSatA / aho ! saujanyaniSThatvamaho / nirvyAjabandhutA // 336 // 1. vaH / avagADhapriyAlIlodvelazRGgArasAgaraH // 310 // 2. saMsthAdhya te'tha puruSamekaM javanikAntare / naji // Page #203 -------------------------------------------------------------------------- ________________ 128 mahopAdhyAyazrIyazovijayagaNiviracitA [ paJcamaH sargaH AhAdAya yathA candro jIvitAya yathA'mRtam / tathA loke svabhAvena parArthaH sAdhusaGgamaH // 337 // tadeSa vaikriya rUpaM vidhAya bhagavAnayam / ihAyAto mahAbhAgo bandhUn bodhayituM mama // 338 // ayaM sandiSTavAn ratnacUDadvArA hi me purA / bhinnarUpo'hameSyAmi vyaktaM vanyastvayA ca na // 339 // duHkhitAnveSaNaM kArya kevalaM svArthasiddhaye / iti saMsmRtya vimalo manasA taM namo'karot // 340 // dattastenApi manasA dharmalAbhaH sukhAvahaH / antaHzItagRhaM so'tha rAjamRtyaiH pravezitaH // 341 // drAkRtya sa niSaNNo'tha bhUtale khedanissahaH / galAvalambitazvAsaH pravRttaH pracalAyitum // 342 // hasanti tAdRzaM prekSya janAH kecana taM tataH / zocanti ke'pi nindanti ke'pyevaM bravate mithaH // 343 / / duHkhI dInastathA zrAntastRSitazca bubhukSitaH / sthito'yamatra kiM veti na kiJcit pracalAyate // 344 // tadAkarNya vacastena kruddhena budhasUriNA / bhASitaM bhAsvarau kRtvA dIpavannetragolakau // 345 // yuSmatto'pi virUpo'hamAH pApA ! duHkhito'thavA / mAM duHkhitaM virUpaM ca yad dRSTvA hasatAdhamAH ! // 346 // kSudhitAstRSitAH kRSNAH kuSThinaH khedavihvalAH / jvarazUlajarAgrastAH sonmAdAstApapIDitAH // 347 // . yUyameva parAyattA vikalAkSA RNArditAH / yUyaM ca prapalAyadhvaM nAhaM bho bAlizA janAH ! // 348 // yUyaM praviSTA niHzaGka bhoH pApAH ! kAlagahare / ye'dhunA hasatavaM mAM munimudrIkSya durbalam // 349 // dRSTvA tau bhAskarAkArau jvalantAvakSigolako / vidyudAmAM ca rasanAM zrutvA ca kSobhikAM giram / / 350 // hanUmatkopanirdadhalaGkAdurgastharakSasAm ! avasthAM yayurAsthAnasthitAH prakSubhitA narAH // 351 // babhApe dhavalo rAjA tadedaM vimalaM prati / kumAra ! martyamAtro'yaM nAsti durlakSalakSaNaH / / 352 // malAvilaM galatkAnti prAgabhUdasya locanam / mUSottaptasuvarNAbhamadhunA tu vijRmbhate // 353 // rAhugrastendujAtIyaM dRSTamasya purA''nanam / dedIpyate'dhunA tvetat tejasA vizvadAhinA // 354 / / bhAratI puSkarAvartagarjitapratipanthinIm / raNadhIramapi svAntaM zrutvA'sya mama kampate // 355 // tacchanno muniveSeNa devo'yaM ko'pi lakSyate / kruddhaM prasAdayAmyenaM yathA bhasmaukaroti naH // 356 // jagAda vimalaH satyaM cAru tAtena nizcitam / bhaktigrAhyaH prasAdho'yaM praNatyA viSamo bhRzam // 357 / / tacchrutvA lolakoTIro vilasatkarakuDmalaH / praNanAma muni rAjA samAjazcAkhilastataH // 358 // jagau bhUpaH sahasvatajjanAnAM bAlacApalam / kRtvA prasAdaM prahasya dehi me divyadarzanam // 359 / / iti vijJapya taM rAjA yAvad bhUyaH samIkSate / tAvat sa dadRze dIptaH sAkSAdiva divAkaraH // 360 // niviSTaH svarNakamale vinidrakamalekSaNaH / AsyenollasatA bhAsA pUrNimendaM viDambayan // 361 // vIkSya taM tAdRzaM sarve vismitAH sanRpA janAH / parasparamabhASanta bhRzamutphullalocanAH // 362 // nistejAH prAgabhUdeSa sAmprataM mahasAM nidhiH / jagaccamatkArakarI daivIyaM kAmarUpatA // 363 // papracchAtha nRpo bhAlavinyastakarakuimalaH / brAhi me bhagavan ! kaistvaM ! devo vA dAnavo'thavA // 36 // . muniH prAha na devo'haM nApi pArthiva ! dAnavaH / yatirasmi yatitvaM hi liGgenaivAvagamyate // 365 // 1. kRSNAH kSudhApipAsArtAH // 2. kastvaM ki devo'syuta dAnavaH // 36 // Page #204 -------------------------------------------------------------------------- ________________ 129 glo0 337-395 ] vairAgyaratiH / bhUmIndraH prAha yadyavaM tvayA kimiti tatkRtam / idAnImIdRzaM rUpaM pUrvaM bIbhatsadarzanam ? // 366 // svadehavartino doSA bhavatA kena hetunA / pradarzitAH kathaM cAbhUH kSaNAd divyAkRtiH punaH ! // 367 // munirAha mahArAja ! mayA pUrva pradarzitam / bIbhatsarUpaM jIvAnAM bodhAya bhavavartinAm // 368 / / sarve'pi tAdRzA jIvAH saMsArodaravartinaH / svasvarUpaM na jAnanti tathApi hatabuddhayaH // 369 // atastatpratibodhAya tAdRg rUpaM mayA kRtam / muniveSadharaM yacca kRtaM tatkAraNaM zRNu // 370|| munayo dhUtapApA ye te kRSNAstRTkSudhArditAH / kuSThino'pi bahirjeyAstatvato bhUpa ! sundarAH // 371 // ye tu saddharmavimukhA gRhasthA bhogagRdhnavaH / sukhino'pi hi te jJeyA duHkhino rogapIDitAH // 372 // gRhiNAM kRSNavarNAdyA doSAH santi yathA'khilAH / sAdhUnAM ca na santyete tadidaM kIrtayAmi te // 373 // uttaptasvarNavarNo'pi bahirbuddhidhanairjanaH / pAtakadhvAntalipto'ntaH kRSNavoM nigadyate // 374 // bahiraJjanavarNo'pi svAnte sphaTikanirmalaH / na kRSNaH procyate prAjJairgaura evA'bhidhIyate // 375 // sAdhustatkRSNavarNo'pi gaurAGgo dharmabaddhadhIH / gRhasthaH svarNavarNo'pi kRSNaH pApaparAyaNaH // 376 / / imamarthamabhipretya mayoktaM zatruzAtana ! / mUDhA ! na kRSNavarNo'haM yUyameva tathAvidhAH // 377 // sA bubhukSA na viSayaistRptiyo'dhigatairapi / tayA bubhukSitAH sarve bhavacakranivAsinaH // 378 // te hi yadyapi dRzyante tRptibhAjo bhRtodarAH / jJeyAstathA'pi tucchA''zA bubhukSAkSAmakukSayaH // 379 // sAdhavastu sadA tRptAH prazamodgAramoditAH / riktodarA api jJeyA muktA bhAvabubhukSayA // 380 // dhRtvA hetumimaM citte bubhukSApIDitA mayA / proktAH sarve janA rAjastRptazcAtmA pradarzitaH // 381 // pipAsA'nAgateSvicchA bhogeSu naranAyaka ! / stambhanI jJAnajihvAyAH zamakaNThasya zoSaNI // 382 // pibanto'pyudakaM svAdu tayA sarve pipAsitAH / jainadharmabahirbhUtA janA bhavavivartinaH // 383 // munayo bhAvibhogeSu niSpipAsAH sadaiva hi / tenoktaM niSpipAso'haM yUyaM sarve tRSA'rditAH // 384 // kuSThaM mithyAtvamurvIza ! kutarkakRmijanmabhUH / galadAstikya jambAlamabAlamatayo viduH // 385 / / mArgAnusAriNI buddhiM nAsikAM nAzayatyadaH / kurute ghargharAvyaktaghoSaM jAtyAdimAnataH // 386 // zama-saMvega-niveda-kAruNyAni ca dehinAm / hasta-pAdasamAnyetacchATayatyanivAritam // 387 / / jaino dharmo na yaiH spRSTo bhAvataste hi jantavaH / sarve mithyAtvakuSThena naSTAGgAstena sarvathA // 388 // dRzyante manmathAkArAste yadyapi bahirdazA / kSatAGgAH kRmijAlena tathApi paramArthataH // 389 // kuSThametanmunInAM tu nAsti sarvAGgasundarAH / tena te karmadoSeNa bahiH kuSThAnvitA api // 39 // proktaM mayedamAlocya yUyaM bhoH kuSThino janAH ! / samyaktvena gariSThAtmA nAhaM kuSThI kadAcana // 391 // duHvadhUlibhRto dI| viSamo doSataskaraiH / karAlaviSayavyAlo vicchinnaprazamodakaH // 392 // jJAnacchAyojjhito vyAptaH kAmaiH kaNTakibhirdumaiH / krodhabhUdharabhUbhagnapAnthapuNyaparAkramaH // 393 // khedaheturjinadRSTo bhavo'dhvA bhAvacakSuSA / vahantyatra sadA jIvA gRhItvA karmazambalam // 394 // kadApi dharmarahitA na kurvantyutprayANakam / tena saMsAriNo jIvA vijJeyAH khedavihalAH // 395 // Page #205 -------------------------------------------------------------------------- ________________ 130 mahopAdhyAyazrIyazovijayagaNiviracitA [paJcamaH sargaH dRzyante zItalacchAyAzritA yadyapi gehinaH / tathApi tattvato jJeyA dhAvanto bhavavarmani // 396 / / munayastu vivekAdrau sarvadA jainasatpure / sthitAzcittasamAdhAnamaNDape candrazItale // 397 / / nirvRtAste mahAtmAno bahiH khedaM gatA api / tattvataH khedanirmuktA jJeyAH kSitipurandara ! // 398 // nidAnamidamAzayya mayA pUrva niveditam / ahaM na khedanihato bhavantaH khedavihvalAH // 399 / / tRSNAvivardhako rAgo nAzyo vairAgyalaGghanaiH / karmAjIrNasamutthazca prokto bhAvajvaro budhaiH // 400 // tena saMsAriNaH sarve jvaragrastA narAdhipa ! / vidyate rAgagandho'pi munInAM tu na karhicit // 401 // asAtavedyodayato jAtu jAtajvarA api / tena te vizvarA jJeyA jvaramUlapramAthinaH // 402 // IrSyA bhUpa ! mahAzUlaM muditAmusvabhaGgakRt / vivekahRdayonmAthi dayAzvAsanirodhakam // 403 / / kSamante na parollAsamIrSyAzUlahatA janAH / tat kurvanti paradrohAd vaktrabhaGgaM muhurmuhuH / / 404|| tacchUlaM bhavamUDhAnAmasti na vatinAM punaH / vinivRttAH paradrohAt te hi sarvahitAvahAH // 405 // ekAkArAH sadA bhUpa ! jantavo bhavavartinaH / anantaduHkhadaurgatyavalIpalitapUritAH // 406 // mukharandhragalallAlAhAlAhalamRSoditaiH / AzAyaSTimavaSTabhya gacchanto'pi skhalatkramAH // 407 // galatsattarkaradanA niSThIvantaH pade pade / karmodayakRtakSobhalobhazleSmanipIDitAH // 408 // jarAjarjaritA dInA anukampyA mahAtmanAm / dIkSAbhogocitaM prAptaM naitairvijJAnayauvanam / / 409 // avidyAjanma taimUDhairjarasaivAtilacitam / na vidyAjanma te prAptA na mRtA bhAvamRtyunA // 410 // munibhistu mahArAja ! labdhaM vidyAbhidhaM januH / prAptaM vivekatAruNyaM bAlyaM naivAnvabhUyata // 411 // aprApya taruNAH santo jarAM saMsAradIrghatAm / tathaiva te mariSyanti notpatsyante yathA punaH // 412 // jvarazUlajarAgrastA yUyaM proktAstato mayA / jvarazUlajarAhInaH svasya cAtmA prakAzitaH // 413 // kurvanti sadanuSThAnaM na budhaiH preritA api / vAritA api kurvanti pApAnuSThAnamAdRtAH // 414 // mUrdhni moharajaH kSitvA pralapanti yathA tathA / paridhAnaM trapAM muktvA kAmanRtyaM vitanvate // 415 // gale valganti pUtAnAM tRSNAviTraliptapANayaH / pravadantu tathA dharma yathA bhogAn labhAmahe // 416 // itthaM viceSTamAnA hi sarve saMsAravartinaH / sonmAdA nAyamunmAdaH sAdhUnAM bhUpa ! vidyate / / 417 // idaM kAraNamAzritya mayA pUrva niveditam / sonmAdA bho janA ! yUyaM nAhamunmAdabAdhitaH // 418 // kaSAyAkhyaH sadA tApo ghoraH saMsAravartinAm / dhRtihantA cyutazamasvedazledabhayaGkaraH // 419 // dandAnte hi te tena liptAGgAzcandanairapi / sAdhavastu sadA zAntA nistApAstApasUdanAH // 420 // bAhyastApo'pi no teSAM zaminAmupatApakRt / tattApapIDitA yUyaM proktA nAhaM tu tAdRzaH // 421 // idaM putra-kalatrAdi nirmitaM bhinnakarmabhiH / kuTumbamekavRkSasthapakSisaGghAtasannibham // 422 // 1. "p!| muninAM tu na gandho'pi rAgasya hRdi vartate // 4.1 // ' atra pAThabhede 'munInAM tu na' sthAne 'mahAtmanAM na' ityapyadhikaM pAThAntaraM pranthakRtava likhitam // 2. netevivekatAruNya dIkSAbhogocitaMtama 10 Page #206 -------------------------------------------------------------------------- ________________ zlo0 396-450 ] vairaagyrtiH| niHsnehaM caJcalaM tucchaM tathApi hRdayapriyam / ajJAtaparamArthAnAM bAlAnAM pratibhAsate // 423 // klizyante ca tadarthaM te svayaM karmakarA iva / divArAtrau ca dhAvanti mohAndhA dhanamarjitum // 424 // vinidrAH zerate rAtrau bhuJjate'pi sukhena na / bhramanti pazuvad mUDhAH pIDitA bhUricintayA // 425 / / parAyattAH kuTumbasya tattvArthaM te na jAnate / yat kuTumbArthapApasya bhokSye'haM phalamekakaH // 426 / / mAtA-pitrAdisambandho mRgatRSNopamo'khilaH / santoSAmRtasaukhyaM kastAttvikaM tena hArayet // 427 // kuTumbapaJjaraM tyaktvA ye tvevaM bhAvanAbhRtaH / niSkrAntA na parAyattAste svAdhInasukhAbdhayaH // 428 // gRhapAzavimuktAnAM teSAM yA gurvadhInatA / sA grIvAbharaNaM naiva rajjurAkarSaNI bhave // 429 // yUyamuktAH parAyattAH saJcintyedaM svamAnase / svAdhInatvaM mayA svasya vaco'dhvapathikIkRtam / / 430 // pazyanti nAntaH kAmAndhAH pazyanto'pi bahirdazA / vikalAkSAstataste syuH sAdhavastu na tAdRzAH // 431 // sajjAkSA eva tajjJeyA bahinaSTadRzo'pi te / vikalAkSA mayetyete proktA nAhaM tu tAdRzaH // 432 // ye cASTAvRNikAH proktAH karmANyaSTa pratIhi tAn / dAnagrahaNikairlokAH kadarthyante hi tairdhazam // 433 // 'tiryagbhave kvacid dInAH sthApyante'tibubhukSitAH / kSiptvA narakakArAyAM pIDyante niSkRpaiH kacit // 434 // puNyAkhyo hiyate gehopaskaraH kvApi durgatau ! Ahatya pArNinA kApi cintApaGke viloThyate // 435 // sAdhUnAM te na bAdhAyai zuddhaprAyamRNaM hi taiH / granthena gurudattena zodhayanti ca te sadA // 436 // RNArditAstataH proktA yUyaM nAhaM tu tAdRzaH / RNikA bAdhakA naiva RNaM zodhayato hi me // 437 // karaM karma bhavo ghoro raudraM rAgAdimaNDalam / jIvitaM dRSTanaSTaM ca calAH sarvA vibhUtayaH // 438 // pramAdo dehinAM zatrurdeho'yaM kSaNabhaGguraH / jarA-mRtyU karagatau bhogAH paryantadAruNAH // 439 // ityAdikamanAlocya kAmabhogAzayo kramau / prasArya jJAnatatpAtrasaGganetre nimIlya ca // 440 // avidyAzayane sarve svapanti bhavajantavaH / mahAghuraghurArAvaM kurvantaH krodhaceSTitaiH // 441 // zabdairapi na budhyante pradIrdheste vivekinAm / bodhitA api kRcchreNa ghUrNante mohanidryA // 442 // valganto'pi tato jJeyA gRhiNaH pracalAyitAH / munayastA vinA nidrAM suptA api hi jAgrati / / 443 // svasyAnyeSAM ca pazyanti te hi gatyAgatI zrutaiH / tad yUyaM pracalAyadhve nAhamityAsthitaM mayA // 444 // daridrA bhUpate ! jJeyA ye saddharmavivarjitAH / paraprArthanayA bADhaM dInA viSayabhikSavaH // 445 // yeSAM tu bhAvaratnAni cittApavarake sadA / dedIpyante munijanAH svAdhInA dhanino hi te // 446 // te svayaM bhuJjate zarma puSNanti ca jagajanAn / alAbuhastA api te vijJeyAH paramezvarAH // 447 // anAdinidhanajJAnadhano'haM tad bhavAdRzaiH / svaM dAridrayamanAlocya daridro bhAvitaH katham // 448 // malino'pi sa vijJeyo yaH karmamalabhAritaH / mudritAzucikumbhAbhaH kSAlito'pi bahirmazam / / 449 // hAra-tArakanAthAMzu-kSIranirmalamAnasaH / nirmalastattvato jJeyo bahirmaladharo'pi hi // 450 // 1. dhAryante kSudhitAH kvApi tiryagbhavacatuSpathe // 2. cintApake viloThayante kvacidAhatya pANinA / puNyAkhyo hiyate gehopaskaraH kvApi durgatau // 435 // sAdhUnAM // Page #207 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazodhijayagaNiviracitA [pakSamaH sargaH bhAvamAlinyamadhyAtvA tadidaM svahRdi sthitam / hasito'haM janaiH kena hetunA malabhAgiti // 451 // surA-'sura-naraiH pUjyo dharmI saubhAgyavAn muniH / vadantyadharmabhUyiSThaM durbhagaM bhAvato naram // 452 // kRSNapAkSikamUrdhanyaM yaM nindanti vivekina: / sa daurbhAgyAkaraH prANI taM stuvanti narAdhamAH // 453 // zIlasaubhAgyapUrNo'pi muniveSeNa dhArmikaH / kenA'haM hetunA lokairnindito durbhagAgrimaiH // 454 // uktadoSAnvitA lokA rAjyabhAjo'pi duHkhinaH / anAkhyeyarasollAsanimIlitadRzo'pi hi // 455 // vyAghravaktre praviSTasya karAle tIkSNadaMSTrayA / mRgasya yat sukhaM bhUpa ! tat sukhaM bhavavartinAm / / 456 // yathA zophasya puSTatvaM yathA vA vadhyamaNDanam / sukhAbhimAnajanito vilAso dehinAM tathA // 457 // azaknuvanto nirgantuM duHkhAzanihatA api / gRhiNo dharmarahitA bhUpate ! nArakopamAH // 458 // satsAdhUnAM tu nAstyeva kSudropadravasambhavaH / naSTaM mohatamasteSAM jJAnodyoto vyajambhata // 459 // zamAmRtaM pariNataM truTitA bhavavallarI / dharmameghasamAdhizca sthirIbhUto mahodayaH / / 460 // santoSadA dhRtiH patnI zraddhA cittaprasAdakRt / sukhAsikA''hlAdakarI hitA vividiSA sadA // 461 // vijJaptiH pATavAdhAtrI medhA sadbodhakAriNI / naizcintyakRdanuprekSA maitrI cittAnuvartanI // 462 // karuNA vatsalA''kAlaM muditA'ntaHprasAdakRt / upekSodvegahI cetyeSa teSAM priyAgaNaH // 463 // imAbhiranuraktAbhirmodamAnA munIzvarAH / indrAdyalabhye tiSThanti nimagnAH sukhasAgare // 464 // dehAdapi svamAtmAnaM tiSThanti praviviSya ye / teSAM sukhaM vijAnAtu kaH paro'nubhavaM vinA // 465 // kumArI na yathA vetti sukhaM dayitabhogajam / na jAnAti tathA loko yoginAM samatAsukham // 466 // tadevaM sukhapUrNo'pi nindito'haM mudhA janaiH / paramArthamajAnAnaiH svasukhasmayanATitaiH / / 467 // nRpatiH prAha yadyevaM bhogA duHkhaM zamaH sukham / nedaM prabuddhayate kasmAt tadeSa nikhilo janaH // 468 // munirAha mahAmohazailuSeNa vinATitaH / jano na budhyate tattvaM yathA'sau baTharo guruH / / 469 // bhUpaH prAha bhadantAsau ko nAma baTharo guruH ? / kathaM na jJAtavAMstatvam ? tanme brUhi mahAmune ! // 470 // munirAha mahArAja ! sAvadhAnamanAH zRNu / muniH prAhAtivistINoM grAmo'styeko manoharaH // 471 // zivAyatanamastyekaM tatra ratnaudharitam / bhRtaM manovividhaiH skhaNDa-khAdhaka-pAnakaiH / / 472 // dhana-dhAnya-hiraNyADhyaM varacelavajAnvitam / sampUrNopaskaraM zarmasAmagrIdhAma nirmalam // 473 // tasya sAragururnAma zaivAcAryo'sti nAyakaH / sakuTumbo vasaMstatra sonmatto vetti no hitam / / 474 // svakuTumba na puSNAti bhavanarddhi na pazyati / jJAto'sau tAdRzo dhuuteshcauraistdgraamvaasibhiH // 475 // kRtaM taistena bhautena saha sakhyaM mano'nugaiH / te caurAH pratibhAsante priyAstasya hitAvahAH / / 476 // svakuTumbaM parityajya taiH sAdhaM vilailAsa saH mAhezvarairniSiddhazca mA kRthAzcaurasaGgamam // 477 / na manyate sa tadvAcaM tato mUrkhamavetya tam / te sAragururityAkhyAM hRtvA''hurbaTharaM gurum // 478 // 1. tiSThanti manAH saMsArAtItazarmamahodadhau // 46 // dehA // 2. vilasatyasau / mAhe // Page #208 -------------------------------------------------------------------------- ________________ glo0 451-507 ] vairaagyrtiH| 133 cauramitrAnvitaM jJAtvA svAminaM baTharaM gurum / sarve mAhezvarAstatte vijahurdevamandiram // 479 // tataH saprasaraizcauraiyogazaktyA'sya varddhitaH / unmAdo bADhamAyattaM tat kRtaM zivamandiram // 480 // madhyApavarake dhRtvA'bhibhUtaM tatkuTumbakam / muditaM dvArameko'tra sthApitastaskarAgraNIH // 481 // kRtatAlAravAstasyAgratastaM nATayantyatha / gAyanti te ca dhruvakairgItaM te sphItamAnasAH // 482 // svakaTambavyatikaraM baTharaH svAM viDambanAm / haraNaM bhavanaDhestadvairitAM ca na vetti saH // 483 // divA rAtrau ca santuSTazcauramadhye sa nRtyati / vipulAstatra ca grAme catvAraH santi pATakAH // 484 // hIna-hInatarau dvau dvau zreSTha-zreSThatarau tathA / kSudhito yAcate bhikSAmathAsau baTharo guruH // 485 // tatastairapitaM tasya taskarairghaTakarparam / bhikSAmaTetyabhihito maSIpuNDkacarcitaH / / 486 // bhikSArthI tadyuto'thAgAt sa hInatarapATakam / narttito'nugRhaM tatra kRtatAlAravaiH sa taiH / / 487 // tatsaMjJitaiH SiGgalokaistatrAsau tADito bhRzam / yaSTi-muSTi-mahAloSTaprahArairatidAruNaiH // 488 // anubhUya mahAduHkhaM nirgataH pATakAt tataH / bhikSAvivarjito bhagnakarparastaskaraiH saha // 489 / / taiH zarAvaM tato dattamAnIto hInapATake / bhikSAM na lebhe tatrApi bavA SiDgajanaidhRtaH / / 490 // tataH zarAvake bhagne nItastaiH zreSThapATake / datvA tAmramayaM pAtraM bhikSA tatrAznute'lpikAm // 491 // SiGgairdevagRhasvAmI tatrApi sa kadarthyate / nIto bhagne tAmrapAtre sa zreSThatarapATake // 492 // rAjataM bhAjanaM dattaM tatrA'sau labhate'dbhutAm / bhikSA susaMskRtAM svAmI kRtastaidhUrtataskaraiH // 493 // taM bhautaM nATayantyevaM pATakeSu punaH punaH / teSu te taskarAstAlAravagAnaparAyaNAH // 494 / / bhikSAmAtreNa tuSTAtmA sa tu tAM svaviDambanAm / na vetti dveSTi ca stenadoSaughakathakaM janam // 495 // rAjan ! pradarzitastubhyaM sa eSa baTharo guruH / yenAyaM sadRzo lokaH svAbhAvikasukhacyutaH // 496 // bhUpaM bhAvArthajijJAsuM jJAtvetyupaninAya ca / sUri mo'tra saMsAraH sadA'vicalitasthitiH // 497 // jJeyaM svAbhAvika rUpaM jIvasya zivamandiram / sambhRtaM sukhasAmAgyA bhAvaratnaughapUritam // 498 // bhautAcAryazca tatsvAmI jIvaH svAbhAvikA guNAH / kuTumbaM tasya vijJeyaM hitakAri manoharam // 499 // unmattaH karmayogenai jIvo nAdriyate ca tat / bhAvaratnabhRtaM vetti rUpaM svAbhAvikaM ca na // 500 // caurA rAgAdayo doSA dhUrttA jIvasya vaJcakAH / tena mitrIkRtAH karmonmAdaM saMvardhayanti te // 501 // tasya rUpaM vazIkRtya kSiptvA'ntastatkuTumbakam / mudrayanti manodvAraM sadyaste nATyavidyayA // 502 // te'tha svAbhAvika rUpaM muSitvA tasya mandiram / mahAmohaM bRhadbhUta cakrustatra mahIpatim // 503 // jIvaM tasyAgrato hRSTAH sonmAdaM nATayanti te / zrUyate'sau kalakalo gItatAlAravoddhataH // 504 // mAhezvarAstu te jJeyAH prabuddhA ye jinAgame / lokasya vArayantyete rAgAdistenasaGgatim // 505 // hitaM na manyate vAkyaM sa tU-mAdena vihvalaH / tat taiH sAraguruH proktaH so'jJatvAd baTharo guruH // 506 // jainamAhezvaraistasya tyaktaM ca zivamandiram / rAgAdicauravazagaM lokabhautamavetya tam // 507 // 1. lokasya // 2. 'na loko nA // 3. lokasya va // 4. lokaM // Page #209 -------------------------------------------------------------------------- ________________ 134 mahopAdhyAyazrIyazovijayagaNiviracitA [ paJcamaH sargaH bhikSA taM yAcamAnaM ca bhogAkAGkSAkSudhAturam / rAgAdayo bhavagrAme bhrAmayanti madoddhatAH // 508 / / tiryaga-nAraka-mAnuSya-devasambandhino bhavAH / catvAraH pATakAstatra proktarUpAH prakIrtitAH // 509 / / kaparaM ca zarAvaM ca tAnaM rAjatameva ca / kIrtitaM narakAdyAyurlokabhautasya bhAjanam // 510 // tatra pApamaSIlipto narakAyuSkakapare / dIno'sau yAcate bhogabhikSAM narakapATake // 511 // na tatra labhate bhikSAM rAgAdistenasaMjJitaiH / ghorairnarakapAlaizca SigatulyaiH prapIDyate / / 512 // . anantatIvraduHkhaughamanubhUya tataH kacit / AyuSkarpa re bhagne nirgaccheccauraveSTitaH // 513 // paryaTedatha bhikSArthI tiryagjanmani pATake / tatrApi nAznute bhogAn bAdhyate ca kSudhAdibhiH // 514 // niSThite tiryagAyuSke mAnuSyakamavApnuyAt / puNyacchAyAlavAt tatra labhate bhogabhojanam / / 515 // tatrApyupadravaistaistaiH pIDyate dhUrtasannibhaiH / tAmrapAtre narAyuSke bhagne gacchet surAlayam // 516 // bibhrANo rAjatAkAramamarAyuSkabhAjanam / tatra puNyamahAcchAyo labhate bhogabhojanam // 517 // evaM loko bhavagrAme bambhramIti punaH punaH / unmattastaskarAdhIno hasan gAyan rudan bhRzam / / 518 / / bhikSAlavaM samAsAdya tucchaM vaiSayikaM sukham / bhautavat sukhamAnI sa svAM na vetti viDambanAm // 519 // bhraMzito yamahaizvaryAt kuTumbAcca viyojitaH / hitAMstAneva rAgAdIn loko'yaM vetti bAndhavAn // 520 // bhikSAbhUtamidaM tucchaM labdhvA vaiSayikaM sukham / tathA nRtyati mUDhAtmA yathA'sau baTharo guruH // 521 / / dharaNInAtha ! tenedaM lokastattvaM na manyate / duHkhAbdhimadhyapatitaH sukhitvamabhimanyate // 522 // babhASe dhavalaH kSmAbhRt tadunmattA bhRzaM vayam / luptaM rAgAdibhizcauraiH svarUpaM zivamandiram // 523 // paryaTAmo bhavagrAme naSTabhAvakuTumbakAH / sudurlabhA bhogabhikSA tuSTAstallavalAbhataH // 524 // magnA duHkhodadhAvasmAt kathaM mokSo bhaviSyati ? / sUrirAha yathA jAtaM tasya vArtAntaraM tathA // 525 // tathAhitairupadrUyamAnaM taM samprekSya baTharaM gurum / mahAmAhezvarasyA'bhUt tasyaikasya kRpopari // 526 // pRSTastena mahAvaidyastatastadupadezataH / AttopakaraNo rAtrau gato'sau zivamandiram // 527 // nATayitvA'tha taM suptA bahuvelaM malimlucAH / mAhezvaraH zivagRhaM gato dIpaH sphuTIkRtaH // 528 // bhavitavyatayA'pazyat khinnastaM baTharo guruH / yayAce cAmbu sa dadau tatastattatvarocakam // 529 // tatpAnAnaSTa unmAdo nairmalyaM cetanA yayau / dhRstei taskarA dRSTA dadau mAhezvaro'zanim // 530 // jagau ca vairiNaste'mI tadetena nipAtaya / vajreNa tena te caurAH samutthAyAkhilA hatAH // 531 // udghATitaH sphuraddhAmA cittApavarakastataH / kuTumbaM svaM sphuTIbhUtamudabhUd ratnasaJcayaH // 532 // dRSTA'khilA svasadmazrIH pramodAtizayo'jani / parityajya bhavagrAmaM gataH zivamaThe'tha saH // 533 // bhUpaH prAha niyojyeyaM kathamatra jane kathA / gururjagau mahAmAhezvaro dharmaprabodhakRt // 534 // lokabhautaM bhavagrAme dRSTvA rAgAdipIDitam bhikSAmAtreNa santuSTamunmattaM ca kRpAparaH // 535 // 1. dRSTA vajraM mAhezvarI dadau // 530 // jgau| 2. gatastyaktvA bhavaprAmaM maThe sAraguruH zive // 533 // bhUpaH / / Page #210 -------------------------------------------------------------------------- ________________ zlo0 508-565 ] vairaagyrtiH| asmAd duHkhAt kathaM mokSaH syAdasyeti vicintayan / jinavaidyopadezena taddhitAya pravarttate // 536 // rAgAdiSu prasupteSu kSayopazamabhAvataH / tatsvarUpe dIpayati jJAnadIpaM zivAzraye // 573 // samyaktvaM pAyayantyambu datte ca caraNAzanim / rAgAditaskaragaNaM lokastena nihanti ca // 538 // tatastasya vizAlaH syAnnirmala: kuzalAzayaH / kSIyante prAcyakarmANi badhyante nUtanAni na // 539 // yAti duzcaritAvezaH prabhavatyapramattatA / mithyAvikalpAH zAmyanti samAdhizca pravardhate // 540 // udghATayatyeSa tatazcittApavarakaM nijam / svAbhAvikakuTumba sajjJAnAlokena pazyati // 541 // jihAsati bhavagrAmaM niHsaGgAnandavAMstataH / zATa sUkSmANavo yAnti rUkSatAM tasya gacchataH // 542 // cintA vyAvarttate yogo jambhate dhyAnasaGgataH / apUrvakaraNaM yAti mahAsAmAyikastataH // 543 / / nihatya kSapakazreNyA ghAtikarma jino bhavan / anugRhNAti jagatIM samudghAtaM tato vrajet // 544 // karmacakraM samIkRtya tato yogAgnirudhya ca / samArohati zailezI sarvakarmakSayAvahAm // 545 / / tyaktvA tato bhavagrAmaM svAbhAvikakuTumbayug / zivAlayAbhidhamaThe sadA''ste sukhanirbharaH // 546 // anena hetunA proktaMmabhUt sAraguroryathA / vArtAntaraM tathA cet syAdduHkhaM na kSIyate tathA // 547 // idaM zrutvA munervAkyaM rAjA lokAzca moditAH / prAhuzca tvAM prapannAnAM vRttAnto'yaM na durlabhaH // 548 // AjJapyatAmidAnI ca yadasmAbhirvidhIyate / munirAha bhavadbhistat kriyatAM yatkRtaM mayA // 549 / / nirviSNena bhavagrAmAd dIkSA bhavanibarhaNI / mayA gRhItA sA grAhyA bhavadbhiH sukhamicchubhiH // 550 // nRpaH prAha vayaM nAtha ! tvayA yatnena bodhitAH / bhavAMstu bodhitaH kena svayambuddho'thavA vada // 551 // sUrirAha mahArAja ! laghutAyai svavarNanam / bruve tathApi sadbhataM tvatkutUhalapUrtaye // 552 // astIha kautukaiH pUrNa puraM nAmnA dharAtalam / rAjA zubhavipAko'sti tatra tejodivAkaraH / / 553 // sAdhutA sundarI tasya puNyasiMhasthitau darI / tayoH suto budho jAto visphurabuddhipATavaH // 554 // krameNa vardhamAno'sau babhUva guNaratnabhUH / zIlenAlaGkRtazcArurUpeNa makaradhvajaH // 555 // bhrAtA zubhavipAkasya mahAnarthakaraH paraH / tathA'zubhavipAko'sti devI tasyA'styasAdhutA // 556 // tAbhyAM viSAGkaraH krUro mando nAma suto'jani / guNahIno'pi madavAn vardhamAno babhUva saH // 557 // pitRvyaputrabhAvena maitryabhUd budha-mandayoH / sarvatra sahitAveva svairaM vicarataH sma tau // 558 // itazca dhiSaNA nAma pure'styamalamAnase / zubhAbhiprAyabhUpasya jayantIva sutA zuciH // 559 / / budhena pariNItA sA gRhAyAtA svayaMvarA / vicArAkhyaH sutastasyA manorathazatairabhUt // 560 // anyadA budha-mandAbhyAM dadRze bhAlaparvataH / vilasadbhayAM nijakSetre sAnusthakabarIvanaH // 561 // tasyAdhastAd gatA dUraM dRSTA nAsA mahAguhA / tatrA'pavarakadvandvaM dRSTaM bhUyo'ndhakArabhRt // 562 // itthamAzcaryayutayoH pazyatorbudhamandayoH / guhAto nirgatA nArI kAcit pavanacaJcalA // 563 // darzayantI puraH prItiM sA kRtvA praNati tayoH / jagau sAdhukRtaM nAthau ! yuvAbhyAM yadihAgatam // 564 // mandastAM komalollApaiH sasnehaM samabhASata / kA tvaM bAle ! kimarthaM vA vasasyatra guhAntare ? // 565 // . Page #211 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [paJcamaH sargaH iti zrutvA vaco mUchoM prApa sA zokapIDitA / mandasyaitat kimityevaM jagau bhUyazca pRcchataH // 566 // yuvayorvismRtirnAtha ! mama zokasya kAraNam / ahaM bhujaGgatA nAma yuvayoH paricArikA // 567 // ahaM bhavadbhayAmevAsyAM guhAyAM sthApitA purA / asyAM hi ghrANanAmAsti vayasyo yuvayoH priyaH / / 568 / / tiSThAmi bhavadAdezAt tasyA'haM paricArikA / saGgataM cirakAlInaM yuvayoH saha tena hi // 569 / / pure'saMvyavahArAkhye sthitiH prAg yuvayorabhUt / ekAkSAkhye gatau karmapariNAmAjJayA tataH // 570 // vikalAkSe tataH prAptau tatrA''ste pATakatrayam / dvItIyapATake tatra trIndriyAkhye sthitau yuvAm / / 571 // datteyaM vAM guhA karmapariNAmena bhUbhujA / prasAdamIyuSA tatra ghrANAkhyazca kRtaH suhRt // 572 / / sthAneSu tAdRzeSveSa tataH prabhRti vAM hitaH / anvAgato yuvAbhyAM ca guhAsthaH parilAlitaH // 573 / / AgatAbhyAM vizeSeNa lAlito nRgatiM purIm / ahaM mujaGgatAkhyA ca kRtA'sya paricArikA / / 574 // tadevaM cirasambaddhau kurutho gajamIlikAm / yuvAM yadi tato'nyat kiM paraM me zokakAraNam // 575 // yuvAbhyAM prAktanasthityA tad dhAryA premapaddhatiH / iti zrutvA budho dadhyau dhUrteyaM naiva zobhanA // 576 / / ISatsmitaM salajaM ca kulastrI mRdu bhASate / iyaM ca bRhadATopA vitanoti viparyayam / / 577 / / ityupekSAparastasyAM budho nottaramapyadAt / snehakrIto'bhavat tasyAH sAkSAd mandastu kiGkaraH / / 578 // uvAca kiM karomyeSa ? tataH prAha mujaGgatA / sevyaH sRhRt tvayA gandhalubdhabuddhirayaM sadA // 579 // candanA-guru-karpUra-kastUryAdi sugandhi yat / tad rocate'sya nAmApi durgandhasya na rocate // 580 // iSTopanatyA'niSTasya dUratazca nivAraNAt / ghrANena lAliteneha tad bhAvi bhavatoH sukham // 581 // mandaH prAha karomyevaM tiSTha bhadre ! nirAkulA / sA'pi tadvacasA tuSTA dadhau maunaM budhaH punaH // 582 // dadhyau ca kSetrametad me zailazcayaM mahAguhA / ghANo'pyasyAM sthitaH pAlyo mama nAstyatra saMzayaH // 583 // asyA nAryA girA kArya kevalaM nAsya lAlanam / AkSetramokSaM kAryA'sya dhAraNA lokayAtrayA // 584 // iti nizcitya taM ghrANaM pAlayannapi no budhaH / doSaudhairyujyate kIrti labhate zuddhamArgagaH // 585 // mandastu pAlayan ghrANaM puraskRtya bhujaGgatAm / lolyAt taMtamyate bADhaM sugandhidravyasajhahaiH // 586 // zaGkApizAcyA durgandhaM jihIrSazca nihanyate / dhRtisaukhyaM na labhate hasyate ca vivekibhiH // 587 // itazca prAptatAruNyo vicAro nRpanandanaH / dRSTvA''yAto'khilAn dezAn gato dezadidRkSayA // 588 // dvadi prahRSTau dhiSaNA-budhau tatra samAgate / muditaM rAjabhavanaM kRtastasyAgamotsavaH / / 589 // AkarNya ghrANasambandhaM saJjAtaM budha-mandayoH / rahasi svIyapitaraM vicAraH sa idaM jagau // 590 // vayasyo ghrANanAmA'yaM na yukto duSTadhRSTadhIH / yadahaM bhavacakre'gAM gato dezadidRkSayA // 591 // rAjamArge mama dRzostatraikA yoSidAgatA / maddarzanAd mukhe magnA mayUrIva dhanAgamAt // 592 // mamApi pramado dRSTvA tAmabhUdanivAritaH / kutastyo'sIti pRSTo'haM nato dattAziSA tayA // 593 // mayoktaM budharAjasya putro'haM dhiSaNAtmajaH / dezAn didRkSurAyAto dharAtalapurAdiha // 594 // harSAzrupUrNanayanA zrutvedaM sA'GganA'vadat / prAgeva vidito vatsa ! tvaM me premaikabhAjanam // 595 // . . Page #212 -------------------------------------------------------------------------- ________________ glo0 566-625 ] vairaagyrtiH| mayA tvaM bAlako muktastanmAM vetsi viziSya na / mArgAnusAritA''khyA'haM mAtuH priyasakhI tava // 596 // tava mAtA mama prANAH pitA te jIvitAdhikaH / tayorevAhamAdezAd dezAn draSTuM vinirgatA // 597 / / jAtamAtre tvayi sute, bhAgineyo'si tena me / sarvasvaM paramAtmA ca kiM kiM tvaM me na vartase ? // 598 // kRtaM cAru yadAyAto dezadarzanakAmyayA / dezATanaM kila jJAnapUHkapATavipATanam // 599 // tacca cArutaraM vatsa ! bhavacakre yadAgataH / atra dRSTe'khilaM dRSTamidaM sarvAdbhutA''spadam // 600 // dhanyA'smi ca yayA dRSTastvaM hRtkumudacandramAH / mayA'pyuktaM kRtArtho'smi milito'haM yadambayA // 601 // darzayatvadhunA'mbA me nikhilaM bhavacakrakam / sA'pi tad bADhamityuktvA savRttAntamadarzayat // 602 // athaikatra mayA dRSTaM puraM tatra mahAnagaH / niviSTaM zikhare tasya ramaNIye paraM puram // 603 / / tato mayoktaM kiM nAma purametadadhaH sthitam ? / kiM nAmA'yaM girirmAtaH zikhare kiM paraM puram ? // 604 // mArgAnusAritA prAha puraM sAttvikamAnasam / idamatrAtituGgo'yaM vivekavaraparvataH // 605 / / vikhyAtaM zikharaM cedamapramattatvanAmakam / idaM jainapuraM tatra sthityApyuccaM guNairiva // 606 // idaM vadannyAmevAsyAM puruSairveSTito mayA / nIyamAno mayA (?) dRSTo rAjaputro raNakSataH // 607|| mayoktaM ko'yamambAstraiH kathaM ca nizitaiH kSataH ? / kutra vA nIyate ? ke'mI lagnAzca paricArakAH ? // 608 // mArgAnusAritA prAha rAjate'tra mahAgirau / rAjA cAritradharmAkhyo yatidharmazca tatsutaH // 609 // saMyamo nAma tasyA'yaM puruSaH pauruSAdhikaH / gato'traiH kvacidekAkI mahAmohAdibhiH kSataH // 610 // nepyantImaM svabhavane raNabhUmeH padAtayaH / tiSThantyasya pure jaine bahavaH khalu bAndhavAH // 611 // mayoktaM draSTumicchAmi bhAvyatra yadataH param / nItvA mAM zailazikhare sarva mAtaH ! pradarzaya // 612 // mAM ninAya puraM jaina tato mArgAnusAritA / dadRze maNDape cittasamAdhAne sa bhUpatiH // 613 // mohAthainihataM dRSTvA saMyamaM tatra cAgatam / kecid muJcanti huGkArAn kecit khiyanti roSaNAH // 614 // bhujamAsphoTayantyanye pare bhrukuTibhISaNAH / jAyante ke'pi raktAGgAH pare'sidhRtadRSTayaH // 615 // kecit pravRttATTahAsA kecidUrjitagarjitAH / kecit karAhatabhuvaH ke'pi sAkSAt kRzAnavaH // 616 // tAdRzaM kSubhitaM prekSya nikhilaM rAjamaNDalam / cAritradharmarAjendraM sadbodho nItivijagau // 617 // dhIrANAM yujyate nAyaM sambhramaH kAtarocitaH / tadete vinivAryantAM deva ! kSubdhAndhisannibhAH // 618 // bhAvaH parIkSyatAmeSAmatheGgitanivAritAH / cAritradharmarAjena te sarve maunamAsthitAH // 619 // svaM svaM vivakSitaM brUtetyuktAzca pRthivIbhujA / nRpA jaguryodukAmAstyAga-zaucA-nRtAdayaH // 620 // vilambo'dyApi no yuktaH saMyamAbhibhave vibhoH / siMhaH kiM svavanonmAthigajaghAte vilambate // 621 // vRddhikRd viSavRkSANAmaparAdhakSamA dviSAm / teSAM vIryakuThAreNacchedanaM hitakAraNam // 622 // ullAso'galiteSu syAdabhreSviva ravitviSAm / kRtamlAniSu nAsmAkaM mahAmohAdizatruSu // 623 // kAraNaM devapAdAnAmanicchaiva dviSAM sthitau / nidrayaiva mRgArAtaH karI krIDAvane bhavet // 624 // alaM vairicamaM hantumekaiko'pi bhaTastava / eko'pi pUraH kSundhAbdheH plAvayatyeva kAnanam // 625 // vai-18 Page #213 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ paJcamaH sargaH krodhakaNDUM riputaruskandheSvapaninISatAm / tvadupekSAGkuzo'smAkaM dvipAnAM pratibandhakaH // 626 // dviSadbhirabhibhUtAnAM niSphalaM deva ! no'dhunA / channasyAntarbalattejaH kRzAnoriva bhasmanA // 627 // prekSya tAn raNakaNDUlAnevaM bhUpAn sa bhUpatiH / gato guhyasabhA mantrimahattamasamanvitaH // 628 // gatA tatrApi sA sArddha mayA mArgAnusAritA / pRSTau rAjJocitaM tatra tato mantrimahattamau // 629 / / mahattamo'vadattatra samyagdarzananAmakaH / uktaM tyAgAdidhIrairyat takriyaivAdhunocitA // 630 // zatrUNAmapamAnena mAnI tiSThati ko'lasaH / vinA'pamAnakRddhavaMsaM maunino na dhRtirbhavet // nAgniH prajvAlayatyuccairAkrAmantaM krameNa kim // 631 // tasyA'jananirevAstu yo'ridagdho'pi jIvati / sa nindyaH sarvalokAnAM sa laghuH pavanAdapi // 632 // ekArirapi vIryADhyaH samutthAya jigISati / atyayuktaM tava sthAtuM yasyA'nantAH kilArayaH // 633 // tadaridhvAntasaGghAtaM vinirdhUyodayI bhava / rAjArke'yabhidhAyAsau virarAma mahattamaH // 634 // cAritradharmarAjo'tha papraccha sacivAgrimam / sadbodhaM kimiha nyAyyaM kartuM vairiparAbhave ? // 635 // sa prAha deva ! no yuktamanyathA pratibhASitum / asmin mahattamenoccairmamAdreriva bhASite // 636 // tathApi tvatkRpAnunnaH kiJcidenaM pratibruve / iti vijJapya rAjAnaM sa jagAda mahattamam // 637 // dakSo'si svAmibhakto'si dhuryastejasvinAmasi / vaco yenedRzaM proktaM guruNA'pi hi durvacam // 638 // dviSAmabhibhavaH satyaM duHsaho mAnikesarin ! / satyaM mohAdayo vayAH satyaM pUrNa balaM ca naH // 639 // prastAvaH kevalamihApekSaNIyo jigISatA / prastAvaM phaladaM prAhurnIti-pauruSayorbudhAH // 640 // sthAnaM yAnaM tathA sandhivigrahazca paraiH saha / saMzrayo dvaidhabhAvazca SaD guNAH parikIrtitAH // 641 / / upAyaH karmasaMrambhe vibhAgo deza-kAlayoH / puruSadravyasampacca pratikArastathA''padAm // 642 // paJcamI kAryasiddhizca smRtamityaGgapaJcakam / sAma-dAna-bheda-daNDA upAyAH parikIrtitAH // 643 // prabhutvo-tsAha-mantrAkhyAH proktAstisrazca zaktayaH / mitra-kAzcana-bhUmInAM lAbhAH siddhitrayaM tataH // 644 // AnvIkSikI trayI vArtA daNDanItistathA'parA / vidyAzcatasro bhUpAnAM phalavatyaH svagocare // 645 // nItisAramidaM jJeyaM rAjJo bhAvArthasaMyutam / vinA bhAvaM tu vijJAnamandhasyAdarzasannibham // 646 // bhAvAnabhijJo'sAdhye'pi pravartata hi vastuni / tato hAsyo bhavelloke samUlazca vinazyati // 647 // idaM ca sarva yuddhasya mUlanaSTaM prayojanam / phalavAMstAvakotsAhaH kathaM tatra bhaviSyati ? // 648 // vayaM mahArayaste ca bhavacakrapuraM tathA / sa karmapariNAmo rAT sA ca cittamahATavI // 649 // yasyAyattamidaM sarvaM bhavajantoH sa vetti na / nAmApyasmAdRzAM kintu mohAdIn bahu manyate // 650 // yatrAdhikaH pakSapAto bale'sya vijayeta tat / tat tenAnAdRtAnAM no yujyate gajamIlikA // 651 // pradIpA iva vidvAMsaH saGkacanti pravRddhaye / tailapUramiva prApya prastAvanayavistaram // 652 // nazyato'pi na dakSasya nyUnaM bhavati pauruSam / pratimeSaM bhRzaM hantuM meSopasarati sphuTam // 653 // 1degdhvaMsaM na syAt tejasvinaH sukham // 631 // tasyA / / 2. meSo hyapasaratyeva pratimeSajighAMsayAM ||65||mh Page #214 -------------------------------------------------------------------------- ________________ pralo0 626-683 ] vairaagyrtiH| 139 mahattamo jagAvArya ! so'smAn vijJAsyate na vA / upasthitAzca ripavaH svasthaiH stheyaM kathaM tataH ? // 654 // jagau mantrI mA tvariSThAH kAlasAdhye prayojane / baladraye samAno'sti sa karmapariNAmarAT // 655|| bhavajantustadAyattaH kedAcittena bodhitaH / sa kariSyati naH pakSaM haniSyAmo ripUMstadA // 656 // tena kAlavilambo'tra rocate me prayojane / aprastAvanizA tejobhAno bhyudayAvahA // 657 // mahattamo jagau tarhi dUtasteSAM prahIyatAm / dUtena bharttitAste yad maryAdAM vyatiyanti na // 658 // " sacivaH prAha na prebhyo dUtaH stheyamasambhramaiH / " "mahattamo jagau keyamatibhItirbhavAdRzAm ? // 659 // daNDapUrvazca yadi te dUtasteSu na rocate / preSyatAM sAmapUrvastat mithaH sandhividhau paTuH" // 660 // sadbodho'tha jagau " sAma kruddhe kalahavRddhikRt / udgiratyagnimevoccaistaptalohe dhRtaM payaH // 661 // phalena jJAyatAmetad yadvA dUtaH prahIyatAm / jJAtvA tatazca tadbhAvaM vidheyaM rucitocitam " // 662 // idaM cAritradharmasya saMlagnaM vacanaM hRdi / preSitaH satyadUtastaimahAmohabale gataH // 663 // mayA saha gatA tatra sA'pi mArgAnusAritA / pramattatAnadItIre cittavikSepamaNDape // 56 // mahAmohanRpasyAne satyadUtaH sthito jagau / "cittavRttimahATavyA bhavajantuH kila prabhuH // 665 // bahiraGgAntaraGgANAM purANAM bhUbhujAmapi / sa evezaH samo'sau naH ko virodhastato mithaH // 666 // svAmibhaktAH kSayaM bhRtyA na svapakSasya kurvate / dRDhaM bhavatu naH prema yuSmAbhiH saha tannRpa !" // 667 // satyoditamidaM zrutvA mahAmohasabhAsthitAH / krodhAndhA jagaduH sarve samaM bhrakuTibhISaNAH // 668 // svAmI no bhavajanturyat taduktaM duSTa ! kena te / pAtAle'pi gatAnAM vo na trANamanayA girA // 669 / / AlajAlapralApistad vraja dUtAdhama ! drutam / sajjA bhavata sarve'pi vayaM yoddhaM samAgatAH // 670 // datasya tarjanAmevaM kRtvA te prasthitAH krudhA / mahAmohaM puraskRtya sarve'pi kavacAvRtAH // 671 // satyenApi prabhoH sarvA teSAM ceSTA niveditA / dRSTvA''yAtAM mohacamU tena sajjIkRtaM balam // 672 // AyodhanaM tayorlagnaM dAruNaM sainyayoddhayoH / cittavRttimahATevyAM khaDgAkhaTni parasparam // 673 // udastAstrakRtodyotaM rajodarzitadurdinam / ghanAghanasamaM bhUri turyodhairgajitorjitam // 674 // pATayantaH parAnIkaM mahAmohabhaTAH sphuTam / udvellitAstatra yamA bahurUpA ivAgatAH // 675 // hatavAjirathanAtaM dalitAkhilavAraNam / cAritradharmarAjasya cakampe'thAkhilaM balam // 676 // jitaprAyastato naMSTvA svasthAnaM sa gato drutam / lInaH sthito'risenA tu sthitA ruddhvA madoddhatA // 677 // mahAmohanarendrasya rAjyaM pariNataM tataH / mArgAnusAritA prAha " dRSTaM vatsa ! kutUhalam " // 678 // dRSTaM mayoktaM kintvatra jJAtumicchAmi kAraNam / sA prAha jagatIM jetuM rAgakesarimantriNA // 679 // mAnuSANi niyuktAni paJcAtmIyAni kutracit' / vijitAni purA tAni santoSeNeha doSmatA // 680 // cAritradharmanRpatestantrapAlena lIlayA / kalahastannimittoyaM jAto'mISAM parasparam // 681 // . 1. yadA tena prabodhitaH // 2. 'TavyAM rAjahaMsAlibhItidam / / 673 // tatAtrataDidudyotaM // 3. tu prajaharSa mdoN|| 4. 't / jitAnIha purA tAni santoSeNa dhanuSmatA // 680 // Page #215 -------------------------------------------------------------------------- ________________ 140 mahopAdhyAyazrIyazovijayamaNiviracitA [ paJcamaH sargaH sparzanaM rasanA ghrANaM dRSTiH zrotraM tathA param / paJcaitAni jagaduHkhakarANi jagadurbudhAH // 682 // tato mayoktaM pUrNaM me dezadarzanakautukam / adhunA'haM gRhe yAmi tayoktaM vatsa ! gamyatAm // 683 / / AgamiSyAmyahamapi vegenAnupadaM tava / tato'hamAgato gehe tad ghrANo'yaM na sundaraH // 684 // mAnuSANAM tRtIyo'yaM rAgakesarimantriNaH / jagatpratAraNapaTuH paryaTatyatinighRNaH // 685 // itthaM budhAya baudheye nivedayati sattvaram / mArgAnusAritA''yAtA tayA tadgIH samarthitA // 686 // ghrANaM budhastato'narthakAraNaM jetumaihata / ito bhujaGgatAnunno gandho ghrANamalalAyat // 687 // asau sugandhidravyANAmanveSaNarato'nyadA / sa devarAjabhAryAyA bhaginyA bhavane gataH / / 688 // sapatnIputraghAtA) gandhAyogastayA kRtaH / mAraNAtmA kSaNe tasmin lAlAviSakarambitaH // 689 // tAM gandhapuTikA dvAre muktvA sA'ntargRhaM gatA / tvAM vilokyA''gato mando vidadhe tatra mutkalAm // 690 // dadau prANAya tAn gandhAMstato'sau pralayaM gataH / tAM prANaduSTatAM dRSTvA virakto nitarAM budhaH // 691 // tena ziSTAtmanA pRSTA tato mArgAnusAritA / kathaM heyo mayA prANaH ? sA''ha hitvA bhujaGgatAm // 692 // . tiSTha tvaM sAdhumadhyastho doSAyetthamidaM na te / budhenApi kRtaM sarvaM tadvaco hitakRt tathA // 693 // tato gRhItadIkSo'sau parijJAtAgamaH zuciH / AcAryaiH svapade bhUrilabdhipAtraM nivezitaH // 694 // sa eSo'haM budhAcAryo bhavadbodhavidhitsayA / vihAya gacchamekAkI svacchabuddhi samAgataH // 695 / / ayaM vairAgya heturme jAto yuSmAdRzAmapi / idaM sampadyate sarvaM pazyatAM jJAnacakSuSA // 696 // janma-mRtyu-jarA-vyAdhibAdhito'yaM bhavo'khilaH / idamevAbhayasthAnaM bhUpa ! jainendrazAsanam // 697 // yujyate kSaNamapyekaM dhIra ! tanna vilambitum / hIyatAM bhogagaralaM pIyatAM prazamAmRtam // 698 // tato dhavalarAjena sarve sAkUtamIkSitAH / lokAH proktAzca saMlagnaM kIdRzaM bhavatAM vacaH // 699|| procuste'nena vacasA jIvitAH sudhayA vayam / kriyatAM tUrNamAdiSTaM dharmasya tvaritA gatiH // 700 // tadAkarNya paraM harSa rAjendraH prApa pUtadhIH / rAjyAbhiSekamAdhAtuM provAca vimalaM tataH // 701 // putra ! gRhNAmyahaM dIkSAM tvaM rAjyamanupAlaya / vimalaH prAha " kiM citte vallabho'haM tavAsmi na ? // 702 // yat svayaM yAsi nirvANe mAM sthApayasi janmani / gale rAjyazilAkSepo mama tAta ! na yujyate" // 703 // tacchatvA'titarAM tuSTaH proce na tvAM tyajAmyaham / rAjye tatazca saMsthApya putrakaM kamalAbhidham // 704 // dinAnyaSTavidhAyoccairjinapUjAM mahodayAm / pradAya ca mahAdAnaM zubhe kAle samAhitaH // 705 // . sabAndhavaH sapatnIko vimalena samaM nRpaH / sapauraloko niSkrAntaH samyaktvaM jagRhuH pare // 706 // vAmadevasya mama tu prabodho na tadA'pyabhUt / jJAto dhuuto mayA sUrirasau bahulikAspRzA // 707 // rAjAdInAM mayA dIkSAvasare ceti cintitam / muniH siddhendrajAlo'yaM lokAn sarvAnavaJcayat // 708 // grAhayiSyati tenaitAneSa dIkSAM vazIkRtAn / vimalo'pi vayasyo me mAM neSyati balAt saha // 709 // tadAdau vazcayAmyenamiti matvA palAyitaH / sarvatrAnveSito dIkSAdine'haM vimalena ca // 710 // 1. lIlAvatAM sugandhAnAmanyadAnveSakaH sadA // Page #216 -------------------------------------------------------------------------- ________________ zlo0 682-740 ] vairaagyrtiH| adaSTvA mAM budhAcAryaH pRSTaH kAgAt suhRt sa me ? / jJAnavAn sa ca niHzeSaM tasmai maJcaritaM jagau // 711 / / vimalaH prAha bhavyaH kiM nAyaM bata zaThAzayaH ? / sUriH provAca nA'bhavyaH prakRtyA sundaro hyayam // 712 // doSaH sarvo'pi caitasya bhaginIbhrAtRsaGgajaH / bhaginyasya bahulikA bhrAtA ca steyanAmakaH / / 713 // tadazo'yaM purA cake ratnasya haraNAdikam / vimalaH prAha bhAvyasya kadA tatyAgasusthatA // 714 // sUrirAha gate bhUrikAle tAbhyAM sa mokyate / RjutA'steyate kanye pariNIya zubhAzayAt // 715|| tacchrutvA vimalenAhamayogyatvAdupekSitaH / prApto'haM kAJcanapure dRSTazca saralo vaNim / / 716 // gatastasyA''paNe tatra dIptiM bahulikA yayau / kRtaM tatpAdapatanaM cakSurmodAzruNA bhRtam // 717 / / uktaM mayA ca dRSTvA tvAM janakasya smarAmyaham / putra evAsyaputrasya tvaM mameti jagAda saH // 718 // nIto'haM svagRhe tena bandhumatyAH samarpitaH / svabhAryAyAstayA snAnabhojanAdi ca kAritaH // 719 // pRSTazca nAmagotrAdi mayA sarvaM niveditam / sajAtIyo'yamityuccairmuditaH saralo hRdi // 720 // jagau bandhumatI bhArye ! dhAtrA nUnamaputrayoH / putro'yamAvayordatto vRddhatvaparipAlakaH // 721 // tacchrutvA bandhumatyApa mudaM mayyeva mandiram / saralena ca niHkSiptaM haTTasthaM darzitaM dhanam // 722 / / haTTa eva sa zete ca madayukto dhanamUrchayA / anyadA tiSThato he sandhyAyAM sukhamAvayoH // 723 // preSito bandhulenaitya saralAhvAyako jagau / vastavyaM madgRhe SaSThIjAgare'dya tvayA suhRt / / 724 // tato'haM saralenokto yAmyahaM bandhulAlaye / dusyajo mitranirbandhastat tvaM gatvA''paNe vasa // 725 / / mayoktaM gamanenAlaM haTTe tAtojjhitasya me / ambAyAH pAdamUle'haM vatsyAmyadyAvizaGkitaH // 726 // tato'ho ! snehasAro'yamiti saJcintayan hRdi / evaM bhavatviti vadan muditaH saralo gataH // 727 / / sthito gRhe'haM rAtrau ca steyavIrya vijRmbhitam / ardharAtre gato haTTa hartumantardhanaM tataH // 728 // dRSTazcodghATayan haddamAgatairdANDapAzikaiH / muktastaiH pratyabhijJAya kiM karotIti cintibhiH // 729 // tadantardhanamutkhAtaM mayodghATyApaNaM tataH / tasyaiva pazcAdbhUbhAge nikhAtaM cApaNasya vai // 730 // rAtrau vibhAtaprAyAyAM kRto hAhAravo mahAn / milito nAgaro lokaH samprAptaH saralo'pi ca // 731 / / AvirbabhUvuH pracchannAH sthitA ye dANDapAzikAH / saralaH prAha kiM jAtaM? mayoktaM muSitaM dhanam // 732 // so'yak tvayA kathaM jJAtaH mayoktaM tvAM vinA'dhRtiH / ihAgAM rAtrizeSe'haM dRSTametat tadedRzam / / 733 // dadhyuH zrutvetyado dANDapAzikAstaskaro hyayam / asyAho ! vaJcanAzaktiraho ! vizrambhaghAtitA // 734 // tataste jagaduH zreSThin ! citte bhava nirAkulaH / labdho'sti caura ityetaiH sAkUtamahamIkSitaH // 735|| jAtaM tato mama bhayaM grahISyAmaH salotrakam / ityAlocya gatAstAvad pracaNDA dANDapAzikAH / / 736 // lavitaM tadinaM bhUrivikalpAkulitasya me / gacchan rAtrau dhanaM hRtvA gRhIto dANDapAzikaiH // 737 / / jAtaH kolAhalo loko milito nAgaro'khilaH / ripusUdanarAjJo'gre nIto'haM dANDapAzikaiH // 738 // tena vadhyatayA''jJaptaH saralo'tha samAgataH / patitvA pAdayo rAjJo jagau me'sau priyaH sutaH // 739 // mudhyatAM kRpayA tanme sarvasvaM gRhyatAmidam / mAmamuJcat tato rAjA tasyA'yacchacca taddhanam // 740 // Page #217 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [paJcamaH sargaH jagau ca saralAyedaM putro'yaM tava tiSThatu / madabhyarNe tava gRhe na yukto'yaM viSAGkuraH // 741 // duzceSTitaiH parAbhUto naSTaH puNyodayo'tha me / zreSThinA pratipannaM tad vacanaM bhUpatestadA // 742 // sthito dhikkAranihato dono'haM rAjamandire / zAnte bahulikA-steye rAjadaNDabhayAd mama / / 743 // tathApi sarvakAryeSu loko mAM parizaGkate / mayyevAnyakRtaM caurya datte pratyeti no vacaH // 744 // vidyAsiddhena kenApi rAjJaH zrIgRhamanyadA / muSitaM lakSito nAsau doSo mayyeva so'rpitaH // 745 / / tato'haM gADharuSTena rAjJA bADhaM kadarthitaH / saralasyApi vacanaM nAdattaM tIvratejasA // 746 // ullambito'haM viraTan jIrNA prAg guTikA mama / bhavitavyatayA dattA guTikA'bhinavA tataH // 747 // gataH pApanivAsAyAM nagaryAmantyapATake / tatrAnubhUya duHkhAni guTikAntaralAbhataH // 748 // paJcAkSapazusaMsthAne pure gatvA gatastataH / muktvA'saMvyavahArAkhyaM sarveSu nagareSvaham / / 749 // prApto vahulikAdoSAt tiryag strItvamanantazaH / tAbhyAM me pApamitrAbhyAM sthAne sthAne na kiM kRtam ? // 750 // nigadati bhavajantAvityado dhIvizAlA, mukulitabhavabhItizcintayAmAsa citte / ... ahaha ! bhuvi durantaH steya-mAyAvikArastyajati tadapi naite bodhahIno manuSyaH // 751 // kathamayamanubhUtAnantajanmapratAnaH, prabhavati guTikA kA strI kimasya pratIpA / kimidamakhilamantAmamitrAdyanenoditamiti hRdi bhavyo vismitastiSThati sma // 752 // kalayati mukharAgAddhIvizAlainamartha, rahasi tadidamasyAH praznayiSyAmi pazcAt / iti manasi sa dadhyAvAgamo vetti sarva, sadasi sulalitA nu smeranetrA zRNoti // 753 // bhavajanturuvAcA'tha prokto'haM nijabhAryayA / tvayA''ryaputra! gantavyamAnandanagare'dhunA // 754 // tuSTAsmi tvayi datto'yaM suhRt puNyodayazca te / sahAyaH sAgarazcAyaM mUDhatArAganandanaH // 755 // tadvacaH pratipadyA'haM guTikAM prApya tAdRzIm / Anandanagare tAbhyAM sahito gantumudyataH // 756 // iti sapadi nizamya prANadaurjanyavArtAmapi ca nicitagUDhasteyamAyAvipAkam / ya iha nibhRtacittaH syAt svatattvaprabuddhaH sa bhuvi zuciyazaHzrIH zlAdhyabhAvaM bibharti // 757 // . // iti vairAgyaratau paJcamaH sargaH // Page #218 -------------------------------------------------------------------------- ________________ // SaSThaH srgH|| athAstyAnandanagaraM bahiraGgamanoharam / yuktaM suparvabhilokaH purandarapuropamam // 1 // tatrA'sti kesarI bhUpaH pratyarthidvipadarpahRt / guNaratnadarI devI tasyAsti jaya sundarI // 2 // asti tannagarAdhAro vANijo harizekharaH / bhAryA bandhumatI tasya suvaMzA giribhUriva // 3 // rUpasyeva paraM rUpaM zriyo mUrttirivAparA / tasyA kukSAvahaM bhadre ! bhavitavyatayA dhRtaH // 4 // jAto'haM pUrNakAlena mitrAbhyAmanvitastayA / muditau pitarau tAbhyAM suhRdau me na lakSitau // 5 // pitRbhyAM me kRtaM nAma yathA'yaM dhanazekharaH / mitrAbhyAM sahitastAbhyAM jAto'haM vilasan sukhI // 6 // prApto'haM yauvanaM bhadraM smarasiMhavanaM tadA / tyaktvA dharmakalAmekAM gRhItAH sakalAH kalAH // 7 // tadA sampAditAstena suhRdA sAgareNa me / vitatAzcittakallolAH prakSubdhena kSaNe kSaNe // 8 // dhanameva jagatsAraM zlAghAyAH kAraNaM dhanam / rAjAdyA yad viziSyante talloke dhanajRmbhitam // 9 // tapaH-zrata-vayovRddhA dhanavRddhasya kiGkarAH / ekA dhanakalA pUjyA taccAndrIvezvarAzritA // 10 // yAvana dRSTA ratnaudhAstAvanme nirvRtiH kutaH / gatvAdezAntaraM kuryAM tad gRhaM ratnapUritam // 11 // tAtAbhyarNamahaM prApto vikalpairisthamAkulaH / uktaM mayA'nujAnIhi tAta ! kartuM dhanArjanam // 12 // gacchAmyahaM videzeSu sphorayAmi ca pauruSam / pitA prAha dhanaM te'sti dAnabhogakSamaM bahu // 13 // tadeva tvaM niyuJjAnaH kulaprAptaM yathecchayA / gRhe tiSTha viyogaM tu soDhuM zaknomi no tava // 14 // mayoktaM pUrvapuruSazrIrmAtevopabhujyate / stanadhayena yUnAM tu tasyA bhogatrapAkaraH // 15 // tad madutsAhabhaGgorubhUtajvaraninISayA / mahAniyamavat tAta ! soDhavyA virahavyathA // 16 // dRDhaM jJAtvA'tha nirbandhaM jagau mAM harizekharaH / vatsa ! sampUryatAmicchA dUre dezAntaraM param // 17 // vidyante kuTilA lokAH kAminyo vaJcanodyatAH / bhUyAMso durjanAH stokAH sajanA vaNijaH zaThAH // 18 // bhANDajAtaM ca duSpAlyaM vikAri navayauvanam / nirAgAH kupitAzcaurA durbodhA kAryapaddhatiH // 19 // kvacid vijJena mUrkhaNa kvacit kApi dayAlunA / kacit krUreNa dhRSTena kacid bhautibhRtA kvacid // 20 // kRpaNena kvacit kApi tyAginA bakavRttinA / kacit kApi vidagdhena bhAvyaM tat sudhiyA tvayA // 21 // mayoktaM gIH pramANaM me tAtasyeyaM mahodayA / kRtArtho gRhameSyAmi sattvamAtradhano'pyaham // 22 // ityuktvA pitarau natvA nirgato rudatostayoH / sArdhamAntaramitrAbhyAmahaM dezAntaraM prati // 23 // kramAjjayapure prApto dakSiNAmbhodhipArzvage / bahirvane niSaNNazca pravRtta iti cintitum // 24 // ullaGyAbdhi caladvIciM ratnadvIpe vrajAmi kim / caNDikAM vA svarudhiraistarpayitvA'rthaye dhanam // 25 // pAtAlaM vA khanAmyuccaiH zeSavyApAravarjitaH / AnayAbhyathavA gatvA mahAdrau rasakUpikAm // 26 // Page #219 -------------------------------------------------------------------------- ________________ 144 mahopAdhyAyazrIyazovijayagaNiviracitA [ SaSThaH sargaH vikalpayata itthaM ca sAgarakSobhitasya me / puraH sthite papAtocairdRSTiH kiMzukapAdape // 27 // praroho bhUmisamprAptastacchAkhAyA vinirgataH / dRSTo mayA tatazcAyaM khanyavAdo hRdi smRtaH // 28 // nAstyeva kSIravRkSasya praroho dhanavarjitaH / stokaM vA bhUri vA tatra dhruvaM bilvapalAzayoH // 29 // prarohe bhUri tat sthUle tanuke stokamucyate / rAtrau jvalati tad bhUri somaNi svalpamIritam // 30 // viddhe tatra bhaved raktaM yadi ratnAni lakSayet / atha kSIraM sitaM rUpyaM pItaM ca kanakaM bhavet // 31 // prarohaH syAduparyuccairyanmAtro'pi tAvati / pradeze nihitaM nUnaM vidyate tannidhAnakam // 32 // upariSTAt tanuzcet syAdadhastAt pRthulo yadi / praroho'sau nidhiM prApto viparItastu so'nyathA // 33 // palAzasya praroho'sau tanuko yannirUpitaH / stokaM dravyamihAstIti taccitte cintitaM mayA // 34 // nakhaviddhAt tataH kSIraM pItavarNaM vinirgatam / tato mayA suvarNena bhAvyamatreti bhAvitam // 35 // tatpradezo mayA khAtaH sAgarapreraNAdatha / dRSTaM bhRtaM ca dInAraistatroccaistAmrabhAjanam // 36 / / sahasramAtraM tatprAptaM sAgaraH sphItimAyayau / tatraivAropitaH so'yaM puNyodayaguNo mayA // 37|| bhANDamUlyamabhUt tanme praviSTo nagare tataH / bakulazreSThinA dRSTo haTTamArge vRSojjvalaH // 38 // kRtaM saMbhASaNaM tena vitatAH snehatantavaH / nItazca bhavane svIye bhojitaM cAru bhojanam // 39 // pRSTaH kulAbhidhAnAdi mayA proktaM yathAsthitam / yogyaM jJAtvA tataH svIyA putrI me pariNAyitA // 40 // tatastenoditaM vatsa ! svIyaM gRhamidaM tava / atra tiSTha nirudvigno vilasan saha vatsayA // 41 // mayoktaM svArjitaM vittaM vinA bhogo viDambanA / prasthApaya susArthena ratnadvIpaM brajAmi tat // 42 // zreSThI prAha kRtaM vatsa ! tavAndhyullaGghanecchayA / madIyena dhanena tvamatraiva dhanamarjaya // 43 // mayoktaM yadi nirbandhastavAyaM tat pRthaggRhe / sthitaH svIyena vittena paNe'haM pRthagApaNe // 44 // zreSThinA'pi tathetyukte lagnastatra dhanArjane / tena sAgaramitreNa preryamANaH pratikSaNam / / 4 / / gatA dayAlutA naSTA dharmadhIH kSINamArjavam / karmAdAnAni sarvANi kRtAni bahuzo mayA // 46 // tRDabubhukSe mayA soDhe dhanalubdhena sarvathA / rAtrAvapi na supto'haM nApi bhogA niSevitAH // 47 // klezena tAvatA sAddhaM sahasraM tadabhUn mama / sahasradvayavAJchA'bhUt tatprAptAvayutaspRhA // 48 // prAptaM tadapyupAyena tato lakSe gataM manaH / nAnopAyaprasaktena mayA tadapi mIlitam // 49 // tato'pi prayutecchA'bhUt sAgarAdezavartinaH / kAlena bhUyasA sA'pi pUritA klezakoTibhiH // 50 // koTiprAptau tato vAJchA jAtA me sA'pi pUritA / bahUpAyairmahArambhairnRpasevAdivRttibhiH // 51 // puNyodayasya mAhAtmyAd yAvat koTirapUryata / sAgaraH prerayAmAsa koTInAM tAvadarjane // 52 // icchA'nivartanIyA'bhUt tataH sAgaralaGghane / bakulazreSThine svIyo'bhiprAyazca niveditaH // 53 // sa prAha pUryamANo hi puruSo bhUribhirdhanaiH / jvAlAbhirindhanaragnirivecchAbhiH pravardhate // 54 // na kadApi nivRttiH syAt tasya ratnAcalairapi / zreyasI tad dhRtiH puMsAM dhanalobhAndhatA tu na // 55 // 1. puNyodayaguNo mohAt sa tatrAropito mayA // 2. tvA kamalinI // Page #220 -------------------------------------------------------------------------- ________________ pralo0 27-83 ] vairaagyrtiH| 145 tiSTA'traiva niyuJjAnastadidaM draviNaM bahu / mayoktaM tAta ! mA vAdIrevaM dhurya ! vivekinAm // 56 // lakSmIryoSidiva kIbAda nirArambhAt parAGmukhI / kuTileva viTaM tyaktuM sArambhaM tu na vAJchati // 57 // yo na muJcati saMrambhaM prAptaiH klezazatairapi / aGkasthale patatyasya lakSmItya svayaMvarA // 58 // stokaprAptyaiva santuSTe zriyo rAgo na vardhate / ratiM badhnAti kariNI na hi svalpajalAzraye // 59 // anujAnIhi me tAta ? ratnadvIpe gamaM tataH / zreSThI prAha na tatrApi zrIrbhAgyaM lacayiSyati // 60 // tathApi yadi te vatsa ! nirbandho duratikramaH / anujJAto mayA'si tvaM gaccha tad yatra rocate // 61 // tataH pramudito muktvA pramadAM sadane pituH / anyairmahAdhanairyuktaH sAmagryA paripUrNayA // 62 // antarmitrayutaH kAle zubhe vihitamaGgalaH / yAnapAtraM samAruhya calito vAridhAvaham // 63 // madhye'dheryAnapAtraudyaizcaladbhirdhaninAM hRtA / antavyomatrajadevavimAnazrIH sitadhvajaiH // 64|| tadvegavicaladvIcibaddhapheno'mbudhirbabhau / sahAsa iva samprekSya vaNigutsAhasAhasam // 65 // taraGgahastairvitatairAliGganniva vAridhiH / papraccha yAnapAtrANAM svAgataM garjitacchalAt // 66 // vArSI vegaM dadhuH potA utsAhA vaNijAmiva / dauHsthyairiva tataH kSubdhaiH kacchapaiH prapalAyitam // 67 // prAptAni yAnapAtrANi ratnadvIpaM suvAyunA / vaNigbhiH prAbhRtaM dattvA tato bhUpaH prasAditaH // 68 // jagRhuH pratibhANDAni te'tha bhANDaughavikrayAt / praticeluH prAptalAbhAH svadeze zeSavANijAH // 69 // tatraiva sthApito'haM tu sAgareNa prasarpatA / prArabdhaM ratnavANijyaM vidhAya vitatApaNam // 70 // anyadaikA''gatA vRddhA nArI sA mAmavocata / " astyAnandapure rAjA kesarI tatpriye ubhe // 71 // jayasundaryAhvayaikA'parA kamalasundarI / jAtAn jAtAn sutAn hanti gRdhnU rAjyasukhe nRpaH // 72 // apatyasnehato naSTA tataH kamalasundarI / garbhiNI mAM sakhIM lAtvA mahATavyAM papAta ca // 73 // tatrAnubhUtaH klezaugho rAtrizeSe ca vedanA / jAtA zUlAGgabhaGgAyaistasyA hRdayadAriNI / / 74 // AsannaprasavAM matvA vAcA sA''zvAsitA mayA / kurvatyA mama tatkAlocitaM karma mumUrccha sA // 75 / / yonidvAreNa niragAd dArakaH svAminI mRtA / vajrAhateva jAtA'haM bhUtAviSTeva zUnyahRt // 76 // pravRttA ca pralapituM dehi svAmini ! me giram / ka gatA tvaM sutaM hitvA yasyArthe rAjyamujjhitam // 77|| gataivaM vilapantyA me rajanI ravirudgataH / tatpatheneyuSA dRSTA sArthavAhena tAdRzI // 78 // AzvAsya tena vRttAntaH pRSTo nigadito mayA / vismito'sau mayA pRSTaH ka gantavyaM tvayA'nagha ! // 79 // jagau so'haM prayAsyAmi ratnadvIpaM mayA smRtam / zrutaH kamalasundaryA nRpastatra sahodaraH // 80 // bhAgineyaM susArthena gatvA tasyA'rpayAmyaham / sArthavAhena tenA'haM prAptA dvIpamimaM tataH // 81 // darzito nIlakaNThAya bhAgineyo manoharaH / vArtA kamalasundaryAH sarvA ca kathitA mayA // 82 // khedagarbho'sya harSo'bhUd harirityabhidhA kRtA / dArakasyAtha so'syA'bhUd vardhamAno'tivallabhaH // 83 // 1. lakSmIH klobAdiva narAni // 2. pRthak pUritapotaudhaiH sahito'nyamahAdhanaiH / / 62 // // 3. nIlakaNThosti kamalasundaryAstatra sodaraH // 8 // Page #221 -------------------------------------------------------------------------- ________________ 146 mahopAdhyAyazrIyazovijayagaNiviracitA [SaSThaH sargaH mAhito'sau kalAH sarvAH samprAptazcAruyauvanam / zriyA surakumArasyA''kAraM nyakkurute kRtI // 8 // asyoktaH pUrvavRttAnto mayA tena zrutaH punaH / bhavAnAnandanagarAdAgato vaNijAM varaH // 85 // tataH sadezajaM matvA tvAM draSTuM so'bhivAJchati / tatsamIpaM tato gantuM bhavAnarhati kovidaH // 86 // tato harikumArasya vasumatyA tayA samam / gato'bhyarNaM tayA tasya jJApito'haM jaharSa saH // 87 // asthApayat samAzliSya gADhaM mAmardhaviSTare / jagau cokto'mbayA tAtamitraM me harizekharaH // 88 // tvaM ca tasya sutastena bhrAtA'si mama sarvathA / mayoktaM yAdRzastAto bhRtyaH kesaribhUpateH / / 89 // tAdRzaste'hamapyasmi tad bhRtye ko'yamAdaraH / tataH so'kArayad gADhaM tuSTo mitrAgamotsavam / / 90 // tato harikumAreNa saha lIlAM vitanvataH / dinAni me sukhaM yAnti samprApto'tha madhUtsavaH / / 91 // tato harikumAro'sau mayA yukto vanaM gataH / sthitazrUtatale kUjatkokilAkRtavibhrame // 12 // tAvat tatrA''gatA kAcid vratinI raudrarUpabhRt / vRddhA sA citralikhitAM tasya kanyAmadarzayat // 93 // kumArabhAvaM pazyantI sA tataH stimitA sthitA / savikAraM tamAkSiptamAlokya ca vinirgatA // 94 // kumAro'pi ca tAM pazyan dRSTo mitraiH smarAhataH / dIrghaniHzvAsa-hukArA-vyaktagI-mUrddhakampanaiH // 95 // abhUt kSaNaM sa mandAkSaH kSaNaM visphAritekSaNaH / kSaNaM smeraH kSaNaM lInaH kSaNakSaNavilakSaNaH // 96 // sasmitaM manmathaH proce tato nAnArasAkulam / kiM narInRtyate citte kumAra ! sphAravibhramaiH // 97 // vidagdhaH so'vadat tasmai niDhuvAno nijAzayam / hRSyAmyasmAdahamitazcitrakRtkarakauzalAt // 98 // citre'smin likhitA bAlA datte nAlApameva hi / anyaistu vibhramaiH sarvaiH sAkSAdbhUtaiva dRzyate // 99 // vibhAvayAmi tadidametaccitrakakarmaNaH / bahukriyAvyagramatirvizvakarmA'pi nAdhikaH // 10 // kiM satyamidamityUce manmathaH padmakesaram / so'pyAha prANinAM mitra ! vicitrAzcittavRttayaH // 101 // citre'tikuzalA kanyA bhAti citrakRto'pi me / lalitaH prAha kiM citraM dRSTaM kvApyanayA kRtam ? // 102 // citte gUDhe kumArasya devInAmapi durgame / dRSTaM naitatkRtaM citramityUce padmazekharaH // 10 // vibhramaH prAha citraM kiM ? nanvAzcaryamidaM sphuTam / mUDha ! zleSAdidaM hyetadityUce padmakesaraH // 104 // kapolo'vak kathaM gamyaM hRtamasya mano'nayA / mUDha ! liGgairativyaktairityUce padmakesaraH // 105 // yAvanna bhavati zrAntaM manaH kAmAvalaGghanAt / na niHzvAsAdayo bhAvAstAvadAvirbhavanti hi // 106 // kumArameva pRccha syAd yadi na pratyayo mayi / proce harikumAro'tha kRtaM yattatpralApataH // 107 // cAru praznottaraM kiJcit paTha tAvadanAvilaH / sahAsaM sa jagau cetaH kumArasya vinodayan // 108 // pibain vAco nu kAM zrotrapuTapeyAM sudhAM mama / kastRptiM yAti ? sAdhuzca kAM tyajatyavadAtadhI: ? // 109 // zrutvedaM zUnyahukAraM kumAro vyAkulo dadau / punaH papATha vispaSTadhRtaye padmakesaraH // 110 // citrakanyAhRtasvAntastathA'pyasthAt sa tAdRzaH / smitvA sarve tato'pazyan vadanAni parasparam // 111 // 1. gataH / bhUrimitrAzritazcArusahakAratarostale // 92 // taa|| 2. yAM dadau kare ||93||ku|| 3. hRdi prApnoti kazcitraM, kA citrAmadhigatya me / vAcAmAcArapUtAtmA, sAdhustyajati kA punaH // 1.9 // ahaM mama vAcaH zrotrapuTapeyAM sudhAM kRti piban nu tRpti yAmi / avadAtadhIH sAdhuzca ahaMkRti tyajati // Page #222 -------------------------------------------------------------------------- ________________ pralo0 84-128 ] vairaagyrtiH| ceto harikumArasya pratyAvRttaM tadIkSaNAt / punaH zrutvA'tha tat tenAvaSTambhAd dattamuttaram // 112 // ahaMkRtim / tato'tivismitaH padmakesaro'nyat punarjagau / kathaM badhnAti kAH prAjJaH ? ke gItarasalampaTAH ? // 113 // tadapi pratyudatarad vicintya hRdaye hariH / sAraGgAH / vilAsobhidadhe vyaktaM tato'hanmatavAsitaH / / 114 // pUjAyAM kiM padaM syAt ? kuru dahanavapurbodhanaM ? niHstanaH kaH ?, zUnyaM kIdRk puraM syAd ! vanamapi vipulaM kIdRzaM naiti zobhAm ? / kA vezyA ? kA mahatrI ? samiti bhavati kaH sattvabhAjAM bhaTAnAM :, dhAvallAvaNyapUre vapuSi jinapateH kA nimajanti nityam // 115 // harijaMgau bRhad vyastasamastamidamityadaH / punaH paTha papAThA'sau vicAryodataraddhariH // 116 // surAGganAnetrasarojarAjayaH / jahAsa vimalazcAru kumAro'syAharan madam / vilAso'vak paThatvanyaH sarvasmayaharo hyayam // 117 // manmatho'bhidaghe kluptaM mayA spaSTAndhakadvayam / tadartha kathayatvAryaH suvibhAvyAvilambataH // 118 // rAjan ! rUpeNa nArINAM harasevAlatAphalam / kAmAjJayA'pi vAmAkSyo yAnti naitAvatI bhuvam // 119 // sadAkhyAtimanojJazrIlIlADhyaguNagauravam / abhidhatte ca tejaste raNasammardadhIratAm // 120 // harijaMgAda harase bAlatAyAH phalaM trapAm / ityeSa prathame bhaGgaH sadAkhyeti dvitIyake ||121 // - bAlA api rUpAtizayAtsurataprArthanAparAH kRtvA tAsAM trapAmapanayasi / kAmastu vayaHkramAdinA dhASTaryamApAdayatIti kAmAdapyadhikastvaM rAmANAmunmAdaka iti prathamasya bhAvArthaH / dvitIyasya tu sulabha eva / gUDhatUrya mayA padyaM tadaikaM viniveditam / sampUrNaH paThitaH zloko hariNA paripUrya tat // 122 // dAne megho rato dharme prazastaH prauDhatejasA / yastanoti satAM prItiM yazastasya samedhate // 123 // tacchRtvA vismitAH sarve vayasyA dhIraho ! parA / kumArasyeti so'nyevaM vyasmarat citrakanyakAm // 124 // pArApataM priyAcATukAriNaM prekSya tAmatha / smarannasAvabhUt kampraH patacchIla iva hRdaH / / 125 // tato mayoktaM kimidaM kumAra ! tava bAdhate / sa prAha nAgatA''sId me nidrA rAtrau ziro'rttitaH // 126 // gacchantu vA'tra tiSThantu tadete manmathAdayaH / ehi tvameko nidrAmi yaccandanalatAgRhe // 127 // kumAraH prAvizat tatra mayA saha gatAH pare / pallavaiH ziziraiH zayyAmArUDho'sau kRtAM mayA // 128 // 1. prAjJaH sAraM zreSThaM yathA syAt tathA gAH vANI: badhnAti-grantharUpatayA viracayati / gItarasalampaTAH sAraGgAH-hariNAH / 2. prAbalya kena vAcya ? kalayati rasanA ke ? bhavet pakSiNaH kA, sambuddhi buddhimantaH kva ca viracanayA kurvate sarvayatnam / / kaH prArthyaH ? kena tulyo'lasa iha ? garagIH kIdRzI syAt purA'rthA, vyApadvallokRpANI bhavati jinapateH kIdRzI brahi . vANI ?||udaarsNvegviraagvaasnaa / pUjAyAM su iti padam / dahanamagnistasya vapuSaH-zarIrasya bodhana-sambodhanaM kuru / ra:-agniH, tasyAjhaM zarIraM rAGgam , tatsambodhana he rAga! / niHstanaH nA puruSaH / anetR anAyakaM puraM nagaraM zUnyam / ghanaM-nibIDamapi vanam asaro sarovararahita zobhAM naiti / jarA vezyA sarvagAmitvAt mahatrI vA mahattvaprApakatvAt / samiti yuddhe sattvabhAja bhaTAnAM jayo bhavati / TIppaNyazcemA vai. ka. latAtaH sumuddhtaaH|| Page #223 -------------------------------------------------------------------------- ________________ 148 mahopAdhyAyazrIyazodhijayagaNiviracitA [ SaSThaH sargaH na tatra labhate taptasaikate mInavad ratim / vihite'thopaviSTo'sAvAsane komale mayA // 129 // tatrApi nAznute saukhyaM zUlAgraprotacauravat / karotItastato lagnaH skandhe caMkramaNaM mama // 130 // tathApi smaratApena mucyate na mahIyasA / lacitA zItale'pItthaM bRhadvelA latAgRhe // 131 // pracchannaistatsthitaiH sarvaM kumArasya viceSTitam / dRSTaM kutUhalavazAd vayasyairmanmathAdibhiH // 132 // jayadhvaniriva prauDhaH puSpeSostApadAyinaH / utthitaH zaGkhanAdo'tha madhyAhnasamaye mahAn // 133 // manmathAdyAstataH sarve sambhUyaitya latAgRhe / harimUce " gRhe gantumadhunA'vasaro'sti naH" // 134 // harijaMgau " yAta yUyaM vimucya dhanazekharam / zAntAyAM zUlatApAtavAgamiSyAmyahaM punaH" // 135 // pratIta eva sarveSAM tasya taddheturAntaraH / tathApyetAdRzo jalpazchalAd mitraiH pravattitaH // 136 / / Ayurveda vidagdho'si bhoH kapola ! nirUpaya / vikAraH kiM nimitto'yaM ? zamopAyo'sya kaH punaH ? // 137 // kapolaH prAha " doSANAM vAyuH pittaM kaphastathA / zArIro mAnaso hetU rajazva tama eva ca // 138 // prazAmyatyauSadhaiH pUrvo divyayuktivyapAzrayaiH / mAnaso jJAna-vijJAna-dhairya-smRti-samAdhibhiH // 139 // rUkSaH zIto laghuH sUkSmazcalo'tha vizadaH kharaH / viparItaguNaivyairmArutaH saMprazAmyati // 140 // sasnehamuSNaM tIkSNaM ca dravyamamlarasaM paTu / viparItaguNaiH pittaM dravyairAzu prazAmyati // 141 // guru-zIta-mRdu-snigdha-madhura-sthira-picchalAH / zleSmANaH prakRti yAnti viparItaguNairguNAH // 142 // karpha svAdvamla-lavaNAH kaSAya-kaTu-tiktakAH / janayantyanilaM pittaM kaTvamla-lavagA rasAH // 143 // svAdvamla-lavaNA vAyuM kaSAya-svAdu-tiktakAH / jayanti pittaM zleSmANaM kaSAya-kaTu-tiktakAH // 144 // ajIrNaprabhavA rogAstaccAjIrNaM caturvidham / Ama vidagdhaM vizra(STa)bdhaM rasazeSaM tathA param // 145 // Ame sadRzagandhaH syAd vidagdhe dhUmagandhatA / vizra(STa)ghe gAtrabhaGgazca rasazeSe'nadveSitA // 146 // AmeSu vamanaM kuryAd vidagdhe cAmlakaM pibet / vizra(STa)dhe svedanaM kuryAd rasazeSe tathA svapet // 147 // itthaM sthite kumArasyA'jIrNaM tApena lakSyate / ato vidagdhatAvazyAt pittaM cukSobha vAyuyuk // 148 // antastApazca zUlaM ca vardhate'sya tato'dhikam'" / " ajJAtvA prakRtiM yat tat kiM brUSe" vibhramo jagau // 149 / / kapolaH prAha " vijJAtaM prakRtyAyakhilaM mayA / vikAro'yamajIrNasya kumArasyAparasya na" // 150 // tato'ho ! mUDhatA'syeti cintayan siSmiye hariH / prAhurvayasyAH saMsiddhaM kArya nastvadvinodataH // 151 // sA parivAjikaivaikA vikArasyAsya bheSajam / kArya paryeSaNaM tasyAstat kumArAvilambataH // 152 // . tato'haM prahitastena tadanveSaNakAmyayA / pazyAmi smAntarAle tAM nagarAbhimukhaM vajan // 153 // pRSTA sA citravRtAntaM jagAvastIha sundara ! / nIlakaNThasya nRpaterdevI zikhariNI zuciH // 154 // prAptA'haM tadgRhe bhikSAkRte dRSTo viSAdabhAga / sarvaH parijanaH pRSTA devI tatkAraNaM z2agau // 155 // mayUramaJjarI putrI jIvitAdapi me'dhikA / bandhule ! te pratItaiva seyamA tapanodayAt // 156 // kenApi hetunA zUnyA jAtA tIvrajvarAratiH / bhUSaNAni na gRhAti nAGgarAgaM tanoti ca / / 157 // 1.m / prakRtyAyavidan yat // Page #224 -------------------------------------------------------------------------- ________________ zlo0 129-184 ] vairaagyrtiH| 149 nAsvAdayati tAmbUlaM kandukena na khelati / muhurdhAvatyabhidvAraM sakhIbhyaH pariruSyati // 158 // tanmAM bhagavati ! brUhi kimeSA cintayatyaho ! / kadA ca lapsyate'bhISTaM nimitte'si sphuranmatiH // 159 // dRSTvA horAM tataH proktaM dhvajAdinyAsato mayA / eSA jIvaM cintayati naraM nRpasutaM harim // 160 // yata:" dhvajo dhUmastathA siMhaH zvA balIvarda ityapi / kharo gajendro dhvAzca aSTA''yAH parikIrtitAH" // 161 // kAla-vAsara-velAnAM muhUrta-kakubhostathA / nakSatra-grahayozcaiva nisargabalamaSTamam / / 162 // dhvajaH kharastathA dhvAhnaH prastute ca prayojane / samApannAstrayo hyAyA nyastAd gomUtrikAtrayAt // 163 / / prathamAjjJAyate cintA dvitIyAt tu zubhAzubham / tRtIyAt kAlanirdezaM kuryAdAyAditi zrutiH // 164 // tatrazuni dhvaje vRSe caiva jIvacintA prakIrtitA / siMha-vAyasayormUlaM dhAtudhUmebha-rAsabhe // 165 / / dhvajasya prathamaM pAtAt tajjIvaM cintayatyasau / narAdivyaktibodhazca sphuTaH kAlabalAdibhiH / / 166 // avazyaM tasya lAbhazca dhUmopari kharAgamAt / athaiva ca tRtIyasya pAtAd dhvAsasya yat smRtam // 167 // sthAnaM lAbhaM ca kurute, rAsabho dhvaja-dhUmayoH / siMhasyopari nAzaM bhoH ? zeSeSu tu sa madhyamaH // 168 // dhvaja-kuJjarayorvarSa mAso vRSabha-siMhayoH / pakSAH zva-kharayojJeyA dhUma-vAyasayordinam // 169 // tataH zikhariNI tuSTA''sannajAmAtRlAbhataH / jagau ca yat tvayA proktaM tatra me nAsti saMzayaH // 170 // etatsakhyA mama proktaM prAtadRSTo'nayA hariH / tatrAnurAgAtizayAt tataH prAsA dazAbhimAm // 171 // karotu bhagavatyeva tadasyAstatsamAgamam / borbu bhAvaM kumArasya citriteyaM tato mayA // 172 // tatpradarzanato jJAtvA kumArAzayamAgatA / devIM proktavatI muSTimadhye'sau mama varttate // 173 // tayA mayUramaJjaryAH proktaM pratyeti sA tu na / zikhariNyA tato rAjJe prokto vyatikaro'khilaH // 174 // prahitA''nayanAyA'haM harestAbhyAM tato drutam / ityuktvA sA mayA sArdhamAgatA harisannidhau" // 175 / / mayA bandhulayA coktaM haraye rAjazAsanam / sarve'pi rAjasadane tataH pramuditA gatAH // 176 // mayUramaJjarI nIlakaNTho'tha haraye dadau / tataH zubhe'hni sajAto vivAhasya mahotsavaH // 177 // pANau gRhItvA tAM prApto hariharSa ramAmiva / tato rAjA ca lokazca rAgaM tasmin paraM dadhau // 178 // itazca sa haribhUripuNyavAn premanirbharaH / yantrito mama puNyena madviyogaM na vAJchati // 179 / / prAptA mayA tatprasAdAd vilAsA devadurlabhAH / yazazca candravimalaM sajjanaspRhaNIyatA // 180 // janitAH kuvikalpaughAH sAgareNa tathApi me / yanmamAya hareH saGgo heturarthArjanakSateH // 181 // rasnaughamiha lAsyAmi nirvinamiti cintitam / atrApi mitrarUpo me vino'yaM samupasthitaH // 182 // sarvathA rAjaputro'yaM tyaktuM zakayazca nAdhunA / ruTo hyapaharedeSa sarvasvamapi mAmakam // 183 / / tad ratnopArjanaM kurve harerapi ca raJjanam / atyAsaGgastu mitre'smin mama svArtha vinAzayet // 184 // 1. 't / tRtIyasthAnapAtena pAtAd // Page #225 -------------------------------------------------------------------------- ________________ 150 mahopAdhyAyazrIyazovijayagaNiviracitA [ SaSThaH sargaH kRtaM mayA yathA dhyAtaM ratnaudho militastataH / kacit pazyAmi ratnAni gato mUrchA punaH punaH // 185 // kvacit spRzAmi hastena muhurucchAlayAmi ca / kacid vakSaHsthale dattvA harSamagno bhavAmi ca // 186 // nikhanAmi kacid garte zaGkAM dhRtvotkhanAmi ca / sukhaM dine ca rAtrau ca nAvizvAsAd babhUva me // 187 // dhyAnaM sarvajagadratnasaGgrahasya mayA dhRtam / sthito'haM sadane nityaM ratnopArjanalolupaH / / 188 // itazca dvau zrutau kAlapariNatyanujIvinau' / imaM pracakraturjalpaM mitho maithuna-yauvanau // 189 // vaizaH saMsArijIvo'yamAvayordhanazekharaH / prastAvaH zrayaNe'syA'sti dvayoH sAmpratamAvayoH // 19 // kRtvA jalpamimaM pUrvaM yauvano mAmupAgataH / tavApyavasaro gantumasti tasyAntike'dhunA / bhASitaM maithunenApi tatsambandhaM kuruSva me // 191 // yauvanenoditamasau pUrva saMsevito mayA / tad dRDhaM tava sambandhaM kariSyAmi sahAmunA // 192 // evaM tau kRtasambhASau prAptau maithuna-yauvanau / uktazca yauvanenAhaM vatsalo'yaM suhRd mama // 193 // ato'hamiva sarvatra draSTavyo'yaM sadA tvayA / akRtrimadRzA dRSTastava dAsyatyasau sukham // 19 // tato yauvanavAkyena tenAhaM mudito hRdi / pratipannau ca mayakA tau prItenAntarAtmanA / / 195|| . maithunAya mayA dattaH prAsAdaH svAntasaMjJakaH / yauvanAya ca gAtrAvyastatsambandho dvitIyakaH // 196 // kRtA vilAsazauryAcA yauvanena guNA mama / maithunena kRto'tRpto bhuktaiH strINAM zatairapi // 197 // maithunenerito yAvad rantumIhe paNAGganAm / dhanarakSAparastAvat sAgaro mAM niSedhati // 198 // ito maithunanirdeza itaH sAgaralacanam / sampannastadayaM nyAya ito vyAghra itastaTI // 199 // sAgarasyAtivAllabhyAd maithunAjJA'natikramAt / tato mayA kRtaM karma dAruNaM lokagarhitam // 20 // yAH kAzvid bAlavidhavA raNDAH proSitabhartRkAH / vatinyo'nyAzca mUlyena vinA tAH sevitA mayA // 201 // tato'haM maithunAdhInastRpto naivAntya jAsvapi / yoSitsambandhibhiokaistADitazca vigopitaH // 202 // hari-puNyodayabalAt kevalaM naiva mAritaH / jIvanmRtastu dhikkAraprahArairnAgaraiH kRtaH // 20 // tathApi me na mUDhasya vyAvRttaM maithunAd manaH / jAto'haM priyamitre'sminirmidhyasnehanirbharaH // 204 // abhUt tucchamateritthaM maithuno mama vallabhaH / tato'pi vallabhataraH sAgaro rAgarocitaH // 205 // mitrayugmena tenetthaM mayakA'bhimataM sukham / duHkhitenApyakhaNDAbhyAM pakSAbhyAmiva pakSiNA // 206 // antaHpuraM puraM rAjyaM harau raktamathAkhilam / babhUva nIlakaNThasya parAkuNThitavikrame // 207 // tato'bhUt tasya vipulA samRddhiH koza-daNDayoH / janAnurAgo vallInAM sampadA navavAridaH(de) // 208 // athA'sau kuJjarArUDho rAjalokena veSTitaH / chatreNa dhriyamANena cArucAmaravIjitaH // 209 // yukto mayUramaJjaryA paulomyA maghavAniva / pure'khile viziSTazrIvicacAra vayasyayug // 210 // itazca vIkSya vipulaM prajArAgaM harau nRpaH / nIlakaNTho dadhau citte kalupatvaM durAzayA // 211 // acintayacca sa punarvRddho'haM tanayojjhitaH / tantraM sabAndhavaM sarvamanuraktaM harau mama // 212 // 1. nau| kadAciccakraturjalyaM // 2. yauvanenoditaM mitra / bhavajanturmamA'dhunA / ghanazekhararUpeNa gato'sti vazavartitAm // nA Page #226 -------------------------------------------------------------------------- ________________ 151 glA0 185-241 ] vairaagyrtiH| mahAbalo'yaM drumavat tanmAmunmUlayiSyati / vardhamAnaH samuttolyabalAdapratibandhakaH / / 213 // nopekSaNIyastadayaM yato nItivido viduH / ardharAjyaharaM bhRtyaM yo na hanyAt sa hanyate // 214 // amantrayat tato rAjA karttavyaM harimAraNam / subuddhimantriNA sArdhaM so'pi rAjA'nuvRttibhAk // 215 / / vajrAhato'pi vAkyena tena pratyabravIdidam / yuktaM te rucitaM deva ziSTAnAM yuktabudvayaH // 216 // subuddhirnIlakaNThazca tataH svaM svaM gRhaM gatau / subuddheratha saJjAtAH saMkalpA manasIdRzAH // 217 // dhig bhogasukhalabdhatvaM dhig mahAmohajRmbhitam / dhig rAjyaM kASThavadIrNa kuvikalpaghuNavajaiH / / 218 // jAmAtA bhAgineyazca priyo'syAbhUta puro hariH / tRSNAkRSNAhidaSTasya sAmprataM bhAti zatruvat // 219 // nihantuM rAjyalobhena rAjA yadyapi vAJchati / rakSaNIyastathA'pyeSa nararatnaM mayA hariH // 220 // tato damanakaM ceTaM pracchannaM prajighAya saH / mantrI tena hareruktaM dezastyAjyo'dhunA tvayA // 221 // subuddhayuktamiti zrutvA nirbhayo'pi harirmanaH / samudralaGghane cakre taM vRttAntaM ca mAM jagau // 222 // yad rAjA kAryakupito mantriNA ca hitaiSiNA / AdiSTamiti gantavyamullayAmbhonidhiM mayA // 223 // pratiSThasva tvamapi tat tvAM vinA mama no dhRtiH / mayA'pi gADhadAkSiNyAd vacastasya pratizrutam // 224 // yAnapAtradvayaM sajjIkAritaM sudRDhaM tataH / tatraikaM mama ratnaudhairbhUtamanyat punahareH // 225 // harirmayUramaJjaryA vasumatyA ca saMyutaH / pradoSe'haM ca samprAptau tIraM vArAM nidherubhau // 226 // ArUDho yAnapAtre sve vidhAvabhyudgate hariH / ArurukSuH svabohitthamapyahaM sthApito'ntike // 227 // marudvegAdatha tayorgacchatoryAnapAtrayoH / vyatIyuH katicid vArdhI vAsarA bahulacite // 228 / / atrAntare pApamitrarUpau sAgara-maithunau / mamaivaM cakraturbuddhiM nAzitahIkulakramau // 229 // bhRtaM mamaikaM bohitthaM ratnairanyaddharedidam / mamaivopasthitaM bhAgyaistat tyaktuM naiva yujyate // 230 // mayUramaJjarI ceyaM yAvad bhuktA na bhAminI / padmAkSI mantharagatirjaghanastanagauravAt // 231 // raMmbhoruH kSAmamadhyA ca lAvaNyAmRtavAhinI / tAvat kiM mama ramyeNa yauvanenAvakezinA // 232 // tadidaM ratnabohitthamenAM ca hariNekSaNAm / hariM vyApAdya gRhNAmi nAnyathA cittanirvRtiH // 233 // tato vismRtya tasyoccairniAjasnehahRdyatAm / aGgIkRtya mahApApaM kuladUSaNakAraNam // 234 // rAtrau zarIracintArtha bohitthAnte sthito hariH / drAkRtya patito'mbhodhau pApena prerito mayA // 235 // . drATkArAdutthitailokaiH kRtaH kolAhalo mahAn / mayUramaJjarI bhItA sthito'haM zUnyadhIriva // 236 // cukopa mayi tatprekSya tAdRzaM karma nighRNam / samudrAdhipatirdevastutoSa ca harerguNaiH // 237 // so'bdhinIrAt samutpATya bohitthe'sthApayad harim / artha kaviriva prauDhaM padye hRdayagaharAt // 238 // mattaH prAtaH zazIvAbhrAnnaSTaH puNyodayastadA / matsammukhaM babhASe'tha sa devo bhISaNAkRtiH // 239 // re narAdhama pApiSTha ! zrI-ho-dhIparivarjitaH / pApakarmedRzaM kRtvA kiM tvamadyApi jIvasi ? // 240 // ityuktvA mAM gRhItvA'sau gagane kopanaH sthitaH / hariH praNamya taM devamevaM snehAd vyajijJapat // 241 // 1. va sphItaM 5 // Page #227 -------------------------------------------------------------------------- ________________ 152 mahopAdhyAyazrIyazovijayagaNiviracitA [SaSThaH sargaH mucyatAmeSa mitraM me kRpAlumayi yadyasi / AkRSyAbdherahaM kSepyo na mitravirahAvaTe // 242 // abhUd ghRtaM tatkopAgnau snehamugdhaM vaco hareH / mayi gADhataraM ruSTastato devo'bravIdidam / / 243 // mugdho'si tvaM na jAnAsi pApasyAsya viceSTitam / tad gacchAbhimataM sthAnaM yacchAmyasya phalaM punaH // 244 // ityuktvA'haM tathA tena kSipto'gAdhamahodadhau / yathA gato'vanitalaM pASANa iva niSThuraH // 245 // AgataH punarUvaM mAM mRtaM matvA yayau suraH / potadvayaM kramAt prAptaM velAkUle hareH punaH // 246 // itazcAnandanagare zrutaH kesaribhUpatiH / mRto harikumAreNa tatrAgAt sa tato drutam / / 247 // jagrAha paitRkaM rAjyaM bAndhavAnAM niveditam(te) / vasumatyA samaste'pi vRttAnte klezavarjitam // 248 // anuraktAzca sarve'pi lokA bhUriguNe harau / tenaikaM ratnabohitthamarpitaM janakasya me // 249 // itazca pAtAlatalAdunmagno jalavIcibhiH / preryamANo badhyamAnaH santataistantujantubhiH // 250 // matsyapucchacchaTAsphoTaiTulatkamaThakaNTakaiH / udvRtairnakacakaizca bibhyacchaGkhakulaizcalaiH // 251 // gahanairvidrumavanairmuhyamAnaH kathaJcana / prApto'haM jaladhestIraM saptarAtreNa pAtakI // 252 // samprApto marutA zvAsaM kSutpipAsA'bhibAdhitaH / bhrAntaH phalajalArthI san prApto marusamaM vanam // 253 // labdhA tatrApi kRcchreNa prANavRttiH kathaJcana / karaNIya yato'dyApi vartate bahu pAtakam // 254 // athAkIrNaM grAmapurairvasantaM dezamAgataH / riktatvAllajjamAno'hamupatAtaM gatastu na // 255 / / nAzAt puNyodayasyAtha mitradvayajuSo mama / vANijyAcaraNe'I syAt karSaNe vRSTireva na // 256 // sevAM kurvaMstato rAjJo raNe yoddhamupAgataH / tatrApi nizitAstraughaprahAraireva pIDitaH // 257 // mayA'nyadA balIvardA gRhItA vAhanecchayA / mRtAstilakarogeNa te sarve madabhAgyataH // 258 // kharasArthena vANijye mayakA'tha cikIrSite / sa sArtho muSitazcaurai jAto'haM karmakRt tataH // 259 // vRttistathApi no labdhA bhUtvA'nyasyAtha sevakaH / gato'bdhau potamAruhya bhagnaH so'pi madaMhasA // 26 // uttIrya phalakenA'bdhi dvIpaM prApyAthai kaJcana / pravRttaH khanituM bADhaM dhUliH prAptA paraM kare // 261 / / athA'nyatra nage gatvA dhAtuvAdaH kRto mayA / mRdbhirmUlaizca pASANaiH sthitaH kSAraH paraM kare / / 262 // kRtA tato dyUtalIlA tatra dyUtakarairjitaH / tato lAtuM vibhAvaryAM praviSTo rasakUpikAm // 263 // siMhena trAsitastatra kathaJcinna mRtaH punaH / vinA puNyamabhUd vyarthamitthaM karmAkhilaM mama // 264 // labdhA bhikSA'pi na kApi bubhukSAkSAmakukSiNA / pAdaprasArikAM kRtvA maunaM dhRtvA tataH sthitaH // 265 / / sAgaraH prerayAmAsa tato mAM mandamAdataH / aviSAdaH zriyo mUlaM punaH kuru dhanArjanam // 266 // ityAhitakudhIstena pAtakeSu pravarttitaH / kRtAni tAni pApAni yAni yAnyAdideza saH // 267 // dhanagandho'pi na prAptaH paraM puNyodayaM vinA / na gataH zvazurasyApi gRhe mithyAbhimAnataH // 268 // tadApi prerayanneva maithuno yauvanAnvitaH / mAM tiSThatISTAlAbhena citte dandahyate param // 269 / / itazcAnandanagare hariNA sUriruttamaH / dRSTo manoramodyAne niSaNNastaM praNamya saH // 27 // 1. lambhito // 2. tha rodhanam / pr|| 3. mAM tiSThati tadiSTaM tu nApyate sukRtaM vinA // 269 / / ita // Page #228 -------------------------------------------------------------------------- ________________ lo0 252-299 ] vairaagyrtiH| tato bhagavatA tena dezanA klezanAzinI / dattA nRpo jaharSoccaistAmAkarNya zravaHsudhAm // 271 // acintayacca hRdaye bhagavAn sarvabhAvavit / tadidaM paripRcchAmi kimaho ! tatra kAraNam ? // 272 / / jAto'haM prAk priyastasya sa ca me dhanazekharaH / kiM punaH kSaNamAtreNa kSipto'haM tena vAridhau ? // 27 // kupitaH kiM sa devo'sya kutaH kSipto'mbudhAvasau / kiM jIvati mRto vA'sau ? tAvat sUriravocata // 27 // vyailIkaM tvayi yadbhUpa ! cakAra dhanazekharaH / tatrAparAdhyataH pApamitre sAgara-maithunau // 275 // sa hi cAruH svarUpeNa tAbhyAM tu kriyate'nyathA / tvadvohitthasya haraNe sAgareNAsya dhIH kRtA // 276 // mayUramaJjarIbhoge maithunena kRtA matiH / tadvazAt tvaM jale kSiptastenAtaH kupitaH suraH // 277 // tena tvaM rakSitaH kSiptaH so'bdhau tadapi no mRtaH / adhunA pApamitrAbhyAM nAnAdezeSu pIDyate // 278 // itthaM caturjJAnabhRtA sUriNA'bhihite nRpaH / dadhyAvaho munerjJAnaM kliSTo'ho ! dhanazekharaH // 279 // punaH papraccha surIndraM harimayi kRpAparaH / kadA tyakSyati saMsarga sa tayoH pApamitrayoH ? // 280 // sUrirAha narendrAsti zubhracittamahApuram / rAjA sadAzayastatra devI tasya vareNyatA // 281 // viyete tanaye tasyA ubhe vitatalocane / ekA brahmaratinAma dvitIyA muktatAbhidhA // 282 // yadA te kamyake bhArye lapsyate dhanazekharaH / AbhyAM pApavayasyAbhyAM tadA nUnaM viyokSyate // 283 // tayovilAsamAsAdya galadvedyAntarapratham / jJAnAnandaghane sthAne zive sthAsyati nirbhayaH // 284 // tato harinarendreNa punaH pRSTaH sa sUrirAT / lapsyate te kathaM kanye bhagavan ! dhanazekharaH // 285|| sUrirAha mahArAja ! pratIto hi bhavAdRzAm / sa karmapariNAmAkhyo rAjAsti guruvikramaH // 286 // prasannastava mitrAya sa kanye dApayiSyati / nAtra kazcidupAyo'nyastagmuzcAkulacittatAm // 287 // tadAkarNya vacaH sUrebhUtvA mayi nirAkulaH / kRtAJjaliH punaH proce sUrirAjaM harinRpaH // 288 // bhadanta ! yat tvayA proktaM pApamitraprasaGgataH / tena ghoraM kRtaM karma prakRtyA tu sa nirmalaH // 289|| saMzaye tatra kiM prANI svarUpeNApi nirmalaH / paradoSeNa duSTaH syAt sUriromityavocata // 290 // lokAnAmantaraGgANAM doSAH sAkramikA dhruvam / ekaM kathAnakaM rAjan ! zRNu tatra samAhitaH // 291 // pratItametad yat karmapariNAmasya bhUbhujaH / devyAH kAlapariNatezcApatyAni bahUnyapi // 292 // khaladRgdoSato bhItairavivekAdimantribhiH / vinimRtAni vidyante bhuvane sthitivedibhiH // 293 // itazcAsti mahAsattvaH siddhAntaH puruSottamaH / karmAcatyantabhedajJo hitadaH sarvadehinAm // 294 // vineyastasya mRdudhIraprabuddhAbhidho'jani / sa papraccheha bhagavan ! kimiSTaM kiM tato'nyathA ? // 295 // siddhAntaH prAha sarveSAmabhISTaM dehinAM sukham / jJeyaM duHkhamaniSTaM ca pravRtti-vinivRttitaH // 296 / / aprabuddho'bravIddhetuH kastayoratha taM jagau / siddhAntaH sukhakRd rAjyaM duHkhakAri tadeva ca // 297|| nodbhAvyazca virodho'tra dharmabhedavyavasthiteH / duHkhaM duSpAlitaM datte sukhaM rAjyaM supAlitam // 298 // aprabuddho'vadad rAjyaM stokAnAmeva dRzyate / siddhAntaH prAha sarveSAmantaraGgastadasti hi // 299 // 1. gAvad vicintayAmAsa bhagavAn // 2. virUpaM // Page #229 -------------------------------------------------------------------------- ________________ 154 mahopAdhyAyazrIyazovijayagaNiviracitA SaSThaH sargaH ekaM vA tadanekaM vetyaprabuddhena bhASite / jagau yathAsthitaM tattvaM sUririguNAkaraH // 30 // " eka sAmAnyatastaddhi naikarUpaM vizeSataH / sAmAnyarAjye saMsArijIvastatra mahAnRpaH // 301 // jJAnadhyAnAdiratnaudhaiH kozastatra bhRtaH smRtaH / gAmbhIryaudAryazauryAyAH syandanAstatra sundarAH // 302 // gajAH sauSThavasaujanyaprabhutvapraNayAdayaH / vAgmitvamukhyAsturagA dAkSiNyAdyAH padAtayaH // 303 // cAritradharmanAmA ca rAjate pratinAyakaH / mahAnRpasya saMsArijIvasyAtihitAvahaH // 304 // tasya mantrI ca sadbodhaH samyaktvAkhyo mahattamaH / yatidharmastathA zrAddhadharmazca tanayAvubhau // 305 // santoSastantrapAlazca subhAvAdyA mahAbhaTAH / saMsArijIvasaurAjye tallakSmIH kena varNyate ? // 306 // bhUmistatra mahArAjye cittavRttimahATavI / purANi zubhracittAdInyasyAM rAjanti koTizaH // 307 // tasyAM tadrAjyabhuktau ca kaSAyAbhidhaLUSakAH / ghAtikarmAkhyacaraTA bhramantIndriyataskarAH // 308 // nokaSAyAkhyaluNTAkA upasargaparISahAH / bhujaGgA vilasantyuccaiH pramAdAH SiDgasannibhAH // 309 // teSAM dvau bhrAtarau sarvapradhAnau parikIrtitau / AdhaH karmapariNAmo mahAmoho dvitIyakaH // 310 // .. dapiSThau tau ca manyete bhUriyaM naH pare'tra ke / ko'yaM saMsArijIvo'sti ? ko vA cAritradharmakaH ? // 311 // sa karmapariNAmAkhyastataH siddho mahAnRpaH / rajastamomukhAnyeSa nagarANi nyavezayat // 312 // asthApayanmahAmohaM palliprAyeSu teSu saH / tasya sarve balaM dattvA svayaM pazyati nATakam // 313 // paraM saMsArIjIvasya zaktimAkalayanniva / cAritradharmarAjAdibalaM pazyannivAtulam // 314 // tatsAmrAjye'pi nAtyantaM nirapekSo'vatiSThate / praNayaM darzayatyeSAM kurute cAnuvarttanam // 315 // tatazcAritradharmAdyairmadhyastho'yamiti zritaH / jAtaH saMsArijIvasya praSTavyaH svaprayojane // 316 // tRNavad manyate sarva mahAmohastu dormadAt / balaM cAritradharmAdeH sarvakaSaparAkramaH // 317 // saMsArijIvo no vetti yAvat svAM rAjyasampadam / tAvat tadAjyabhuktiM sa svIkRtya hRdi mAdhati // 318 // yadA saMsArijIvastAM pazyati svIyasampadam / svazatruNA tadA sAI mahAmohena yudhyati // 319 // jAyete cA'nayoyuddhe mitho jaya-parAjayau / parAjayamitaM duHkhaM sukhaM ca jayasammitam // 320 // saMsArijIvaH prApnoti yuddhAbhyAsAd yadA'tulam / vIryaM tadA nijaM rAjyaM gRhNAti hatazAtravaH // 321 // tatastasyonmanIbhAvasamAdherdhvastapApmanaH / nityaM vijJAnamAnandaM brahmajyotiH prakAzate // 322 // sAmAnyarAjyasAmagrI kAraNaM sukha-duHkhayoH / pAlanApAlanAjAtA seyamekA'pi tattvataH // 323 // . vizeSatastvanekatvaM rAjyasyetthaM vibhAvaya / yaH karmapariNAmAkhyo bhUpatiH kIrtitaH purA // 324 // . sUnavastasya cAnantAstebhyo dattamanekatAm / idameva mahArAjyaM yAti pAtravizeSataH // 325 // keSAMcid duHkhahetustat keSAMcit sukhakAraNam / itthaM hi bhoktRbhedena bhogyaM rAjyaM vibhidyate " // 326 // aprabuddho'vadat " karmapariNAmasuteSvatha / kurvatsu teSu tadrAjyaM kimabhUt kasya ? saMdiza" // 327 // siddhAntaH prAha " te'nantAH kiyatAM vaktumIzmahe / vRttAntaM tadato viddhi tadbhAvaM vyaktisaGgrahAt // 328 // SaTa putrAstasya vidyante nikRSTazcAdhamastathA / vimadhyamo madhyamadhIruttamazcottamottamaH // 329 // . Page #230 -------------------------------------------------------------------------- ________________ pralo0 300-359 ] vairaagyrtiH| 155 rAjyAni draSTumeteSAM vitarko'nucarastvayA / preSyaH SaTsvapi rAjyeSu sarvo'thoM budhyate yathA" // 330 // prajighAyAprabuddho'tha pramANIkRtya tadvacaH / vitarka sa samAyAto varSaSaTke tilacite // 331 // provAca " so'ntaraGgAyAM rAjyabhuktAvahaM gataH / udghoSyamANaH paTahaH zrutastatra purAdiSu // 332 // nikRSTo varttate rAjA sukhaM pibata khAdata / yatheSTaM svasvakRtyAni janAH ! kuruta nirbhayAH // 333 // tAM zrutvA dhoSaNAM kSobhaM rAjAdyAH samupAgatAH / mantrayanti hi kIdRkSo datto bhUpatireSa naH" // 334 // tato jagau mahAmohaM sacivo nirnimittakaH / " kSobho'yamAgato bhAgyAdasmAkaM hIdRzaH prabhuH // 335 // yo na naH pIDane zakto yo'smannirdezakArakaH / asmatpadAtivarge'pi bhRtyavad yo bhaviSyati // 336 // sa karmapariNAmena kurUpo durbhagaH kRtaH / krUro lokadvayabhraSTazcaturvargavivarjitaH // 337|| dono devagurudveSI doSANAmekamAspadam / nirguNaH zaktizUnyAtmA so'smAkaM kiM kariSyati ? // 338 // tapasvI naiSa jAnIte svarAjyabalasampadaH / svarUpamapi bhAvena nApyasmAn rAjyahArakAn // 339 // manyate bandhubhUtAn, nastadasmin harSakAraNe / mahAvarddhanakaM kattuM yujyate janatuSTa ye " // 340 // akArayad vardanake mahAmoho'tha tadgirA / gAyanti sma ca tadbhutyA vipulAnandapUritAH // 341 // yenedamIdRzaM rAjyaM samprAptaM bhUribhUtibhRt / aho ! so'smadadhInobhUdidaM rAjyaM hitaM hi naH // 342 / / mahotsavo yayau sphAtimekaM tannagarAdiSu / muditA ghAticaraTAH prabhaviSyAma ityalam // 343 // hariSyAma iti prItiM dadhurindriyataskarAH / kaSAyallaSakAH sphAtiM lUSayiSyAma ityadhuH // 344 // nokaSAyAkhyaluNTAkA upasargaparISahAH / bhujaGgAzca pramAdAkhyA SiGgAzca nanRtustarAm // 345 / / cAritradharmasainye ca zrutvA tAM rAjyaghoSaNAm / jAtaH kSobho mahAnace sadbodhaH sacivastathA // 346 // deva ! rAjA nikRSTo'yaM rAjyanAmApi vetti na / dviSAM naH pakSapAtyeSa saMvitte jAtu naiva naH // 347 // mahAmohAdibhistAvadekaM vitrAsitA vayam / dvitIyamIdRzaH svAmI devo durbalaghAtakaH // 348 // upaplavAya tadasau dhUmaketurna utthitaH / iti mantrivacaH zrutvA vitrastAste narezvarAH // 349 // zrutvA nikRSTarAjyaM tat saJjAtA dInavihvalAH / lokAH sAttvikacittAdinagareSu ca bhUriSu // 350 // mahadantaramudvIkSya sainyayoratha tAdRzam / Ananda-zokasampatterjAtaM me kautukaM mahat // 351 // cintitaM ca mayA prekSe nikRSTo'sau ka tiSThati ? / yad vA drakSyAmi rAjAnaM rAjyArthaM tamihAgatam // 352 // tAvat tasya svayaM rAjyaM mahAmohAditaskaraiH / adhiSThitaM tatastatra praveSTuM na zazAka saH // 353 // sainyaM cAritradharmasya jitvA tat tairvazIkRtam / nikRSTastu bahistasthau taiorTa galahastitaH // 354 // ahaM janeSu bAhyeSu taM didRkSustato gataH / rAjyabhraSTastatra dRSTo nikRSTo nRpatirmayA // 355 / / pApakarmarataH krUro matsarI lokaninditaH / puruSArthaparibhraSTo malaklinnakalevaraH // 356 // tRNakASThAdi vikrIya lekhAnayanato'thavA / nindyakarmA karotyeSa duSpUrodarapUraNam // 357 // ye ke'pi krUrakarmANaH zvapAkAdyAH suduHkhitAH / teSAM rUpaM bhajatyeSa tathApyAdriyate dvidhaH // 358 // mahAmohAbhibhUtena rAjyaM duSpAlitaM tvayA / iti tatra nRpaH karmapariNAmacukopa ca // 359 // Page #231 -------------------------------------------------------------------------- ________________ 156 mahopAdhyAyazrIyazovijayagaNiviracitA SaSThaH sargaH kSipto duHkhAni sahate tenAsau pApipaJjare / idamajJAnajaM tasya jAtaM duHkhakadambakam // 360 // rAjyaM varSe'dhamasyA'bhUd dvitIyasya tathA'khilA / DiNDimodghoSaNAt sainyadvaye vArtA ca pUrvavat // 361 // avarNayad guNAn tasya mahAmohAya mantrirAT / IdRgeSo'dhamaH karmapariNAmena nirmitaH // 362 // marthakAmakRtAsaGgo vidveSI dharma-mokSayoH / paralokAnapekSazca tapaHzIlavidUSakaH // 363 / / cAritradharmasainyasya dveSTA'smAkaM ca vallabhaH / tadetasyApi yad rAjyaM tadasmAkaM na saMzayaH // 364 // kevalaM bhuktideze'sau na pravezyo yadatra naH / jAnIyAceSTitaM sarvaM vIryamastyasya kiJcana" // 365 // bahirdhattaM kathaM zakya iti prokte'tha bhUbhujA / mantrI prAha vidheyosau pratibaddho'rtha-kAmayoH // 366 // itthaM bahidhRto hyeSa nAntarjAtu pravekSyati / tadAkarNya mahAmohastaskArye niyuyoja tam // 367 // asti tanmantriNaH putrI dRSTiH paramayoginI / sA prAha taM karomyeSA vazagaM naH (vaH) prasAdataH // 368 // dhanakAmavihIno'pi nikRSTo'dhaHkRto mayA / adhamasya bahiSkAre tatsaktasya ka me zramaH // 369 // tato yogyetyanujJAtA mantriNA ca mahIbhujA / yayau dRSTirbahiSkartumadhamaM taM narezvaram // 370 // .. sainyaM cAritradharmasya tadAkarNya prakampitam / zokA-krandAdayo jAtA dIrghA rAjye'dhamasya ca // 371 // yoginyatha sthitA gatvA netrayoradhamasya sA / tadAvezAdasau jAto rUpAlokanalolabhaH // 372 // lolacakSuH sa nArINAM vibhramaM muhurIkSate / kakSAstanAntaraM tAsAM guhyoruvadanaM tathA // 373 // sa pazyannadhamo rUpaM sudhAkuNDe nimajjati / zraddhatte nAdhikaM svarga lIlAlAlitahaksukhAt // 374 / / asau dRSTayetthamAkSipya nijarAjyAd bahiSkRtaH / svAsthyAdiva rujA'pathye niyojya paridIrghayA // 375 // tato'sya nijarAjyAdijJAnahInasya tad hRtam / mahAmohAdibhI rAjyaM hatAstadanujIvinaH // 376 // bAhye sukhe viparyasto bAhyadezasya bhUpatiH / SiDgaprAyo'tha jAto'sau nAstiko jJAnigarhitaH // 37 / 7 / hAsyaM sa dhArmikaM lokamulaka iva bhAskaram / pApaM ca manyate zlAghyaM saGghAtaM tamasAmiva // 378 // anyadA prekSya mAtaGgI yuvatI rUpazAlinIm / tasyAmadhyupapanno'bhUdasAvakalitAyatiH // 379|| enaM tato bahizcakrarbahiraGgajanA api tyajyate hyaGgajAto'pi malavanmalino janaH // 38 // rAjyAd duSpAlitAt karmapariNAmena duHkhabhAg / tato dazAM nikRSTasya nIto'sau pApipaJjare // 381 / / jAto vimadhyamo rAjA vatsare'tha tRtIyake / mahAmohaM jagau mantrI DiNDimodghoSaNe zrute // 382 // "nimnadeze jalasyeva gatiH sainye'sya naH sadA / cAritradharmasainye'pi syAdUrdhvaM tu prayogataH // 383 // dRDhAdaro'sau sainye naH parasya zithilAdaraH / aihikAryarato madhye paralokamapIkSate // 384 // sadaiva pratibaddho'sau bhAvato dhanakAmayoH / kadAcid dharmakArye'pi bhavatyAryamatiH param / / 385 / / bhadrakaH stutikRt prAjJaH sarvadevatapasvinAm / dAnazIlaparaH pUtaH sacchAstrArthAvidUSakaH // 386 / / asmAkaM nAtihitakRt tadasau deva ! bhUpatiH / pravezanIyo no rAjye dhartavyo'dhamavad bahiH" // 387 // evamasviti tenokte srvairdRssttipurHsraiH| asau bahiSkRtazcauraistadrAjyaM ca vazIkRtam // 388 // 1. sya tatpravRttyA praka // 2. dhArmika lokaM dinezamiva kauzikaH / pApaM // Page #232 -------------------------------------------------------------------------- ________________ zlo0 360-417 ] vairaagyrtiH| 157 nAtyantaM pIDitaH karmapariNAmAjJayA tu taiH / apekSA'kAri cAritradharmasainye ca kAcana // 389 // bahirbhUto'pyasau rAjyaM pAlayatyantarA'ntarA / tena cAritradharmAdyA manAgApyAyitAzca te // 390 // pravarttate yathAkAlaM trivarge'pi vibhajya saH / bhavatyadhamavat tena naikAntAsukhabhAjanam / / 391 // sthitAH svasvasadAcAre ye hi sAmAnyadharmiNaH / rAjAno brAhmaNAdyAzca teSAM rUpaM bhajatyasau // 392 / / karmaNA'sau gatastenocitena bhuvane tataH / tasyopari tatastuSTaH sa karmapariNAmarAT // 393 // kadAcit pazusaMsthAne sukhahetau nayatyasau / kadAcid mAnavAvAse kadAcid vibudhAlaye // 394 / / turye varSe ca rAjA'bhUd madhyamo ghoSaNe kRte / mahAmohamahIndrAya sacivo'bhidadhe giram // 395 // dharmA-rtha-kAma-mokSeSu rAjA'yaM satatodyataH / tathApi manyate mokSaM pAramArthikamarthavit // 396 // saktastaddhetudharme ca na prasakto'rtha-kAmayoH / cintayannapi tadoSAn tavRttiH karmaNeritaH // 397 // jihAsurapi no bhAvabandhanaM vijahAtyasau / dhana-putra-kalatrAdibhavapAzena yantritaH // 398 // asmAbhi parAbhyo'sau tena siMho mRgairiva / sevya eva paraM svAminnityuktvA virarAma saH // 399 // zuddhaM paricinoti sma siddhAntamatha madhyamaH / apIDayat tatazcaurAna manAk cittATavIgatAn // 400 / sevakA iva tasyAsan mahAmohAdayastataH / dezodezena rAjyaM svaM madhyamenAtha lakSitam // 401 // sainye cAritradharmasya bandhubhAvamabudhyata / siddhAntasyAyamAdezAnmohAdInAM ca cauratAm // 402 // vIryollAse svarAjyasya madhyamaH kramatastataH / madhyabhAge sthito bhUmimAkramya kiyatImapi // 403 // tena cAritradhamAdyA manAgAhlAditA nRpAH / mahAmohAdayazcaurAH kRtAH kampitamAnasAH // 404 // yoginyapi na tasyAbhUt dRSTiratyantabAdhikA / AtmIyaM yApayan rAjyaM loke'sau zlAdhyatAM gataH // 405 // sa dezavirato jAto rato jainendrazAsane / zrAddhAnuSThAnametenAnuSThitaM zuddhalezyayA / / 406 // tatastuSTibhRtA karmapariNAmena bhUbhujA / asaMkhyasukhasampUrNe nIto'sau vibudhAlaye // 407 // caturNA bhUbhujAM prekSya teSAM caritamIdRzam / ahaM sakautuko jAtaH paJcamaH kiM kariSyati ? // 408 // tAvadatrottamo rAjA mahArAjye vijRmbhate / iti prAmAdiSu mahAn prasRto DiNDimadhvaniH // 409 // vyAkulA ghoSaNAM zrutvA jAtAstAmAntarA nRpAH / jago cAritradharma ca sadbodhaH svasthatAkRte // 410 // ayamasmAkamatyantahitakArI narAdhipaH / na bhetavyamitaH svAminnayaM vetti nijAM sthitim / / 411 // asmAt lakSayatyeSa bandhubhUtAnasaMzayam / mahAmohAdikAn krUrAnapi svaparipanthinaH // 412 // vardhako'smadalasyAyaM mahAmohAdinAzakaH / asmadIyamidaM rAjyaM tadasya paramArthataH // 413 // prItAzcAritradharmAdyAH zrutvA tAM mantriNo giram / kRtaM vardhanakaM lokAH pravRttA gAtumAdRtAH // 414 // aho ! uttamarAjye'smin paramoSigatikSatiH / kramAd bhaviSyatIdaM ca satAmAnandakAraNam / / 415|| sthitimuttamarAjyasya tAmAkarNya mahodayAm / mahAmohAdayastrastA nilInAH kauzikA iva // 416 // atha rAjyaM samAsAdya pituruttamabhUpatiH / tadA papraccha siddhAntaM sarvAM rAjyasthiti nijAm // 417 // 1. degstA muktaprANA iva sthitAH // 416 // atha // Page #233 -------------------------------------------------------------------------- ________________ 158 mahopAdhyAyazrIyazovijayagaNiviracitA [ paJcamaH sargaH kathaM tatra pravekSyAmi mahArAjye'tidurgame ? / caurAn kathaM haniSyAmi ? kA nItiH zreyasI mama ? // 418 // sphoraNIyaM mayA sthAne pauruSaM kutra kIdRzam ? / tat sarvaM vada vettA'sti sarvopAyavidherbhavAn // 419 // .. pRSTaH sannuttamenaivaM siddhAntaH samabhASata / vatsa ! rAjyasya yogyo'si nAtrArthe ko'pi saMzayaH // 420 // uddizya mokSaM tanuSe dharma saMsArabhItibhAg / yazaH sukhaM ca te tatra bAdhakaM nAnuSaGgikam // 421 // pitrA rAjyaM pradattaM yat tad jJAtaM tattvatastvayA / tatra pravezanopAyametaM viddhi narottama ! // 422 / / praSTavyA guravaH pUrva rAjye pravizatA''ntare / adhyetavyaM tadAdiSTaM dharmazAstraM prayatnataH // 423 / / vibhAvyastasya bhAvArthaH kAryA tadvihitakriyA / santaH sevyAstathA'santastyAjyA dhAryA dayA hRdi / 424 // vacaH satyaM mitaM vAcyaM nAdattaM grAhyamaNvapi / kAminyo viSavad jJeyA mocyaH sarvaH parigrahaH // 425 // dhAryA vratocito veSo viharttavyamasaGginA / AhAropadhizayyAdizuddhA kAryA'GgayApanA // 426 // deyo naivAvakAzazca nidrA''lasyAdividviSAm / jAtu nAdhyupapattavyaM hRdyeSu viSayeSu ca // 427 // jugupsanIyA na punaH kurUpAdyarthasantatiH / kSAlanIyaH sadaivAtmA nirmalairbhAvanAjalaiH // 428 // .. dhAryAH samiti-santoSa-tapaH-svAdhyAya-guptayaH / titikSitavyAH saddhyAnAdupasarga-parISahAH // 429 // . yatitavyamasampannayogeSu dhRtidhIjuSA / tatretthaM kurvato rAjye pravezo nRpaterbhavet // 430 // tatra rAjye praveSTavyaM bhavatA'pyanayA dizA / grahItavyazcAntaraGgo'bhyAsanAmA sahAyakaH // 431 // sainyAcAritradharmasya paro vairAgyanAmakaH / sameSyati sahAyaste tAbhyAM siddhiH kare tava // 432 // tAbhyAM yuktena bhavatA rodravyA'ntardviSAM gatiH / tatsainikA nihantavyAH sthirIkAryA suhRccamUH // 433 // pUrvadvAre praveSTavyaM tatra rAjye tvayA tataH / santi tadvAmadigbhAge pU-AmAdIni vidviSAm // 434 // suhRdAM dakSiNe bhAge cittavRttimahATavI / sarvAdhArA punasteSAM tadante nirvRtiH purI // 435 // .. asti pazcimadigbhAge sthitA'tItya mahATavIm / tava rAjyaphalaM pUrNa tAM prAptasya bhaviSyati // 436 // tasyAmeva tvayA'nyatra gantavyamavilambinA / audAsInyAbhidhamahArAjamArgamamuJcatA // 437 // AyAnti vividhAstatrAdhyavasAyajalAzrayAH / tadbhAvavAri kaluSaM na peyaM rogavRddhikRt / / 438 // maitrI-pramoda-kAruNya-mAdhyasthyairnirmalIkRtam / peyaM tad yenai sarvaste zramastApazca hIyate // 439 // nadyAyAti vivekArbahumadhye'sya dhAraNA / prAptavyA zAsanasthairyAvyAkSepabalatastvayA // 440 // tatrotthAsyanti ye caurA mahAvyutthAnagarttataH / bhavatA bhaJjanIyAste bhAvanAM'zaninA'khilAH // 441 // drakSyasi praguNaM dharmadhyAnadaNDolakaM tataH / gantavyaM tena gatvA'sau mahAmArge patiSyati // 442 // sabIjayogasaMjJAne gacchatastatra bhAvi te / prAvalyaM dharmasainyasya mohapralayapUrvakam // 443 // rajastamolayAcchubhrA bhavitrI rAjyabhUrapi / lapsyase'vahitaH zukladhyAnadaNDolakaM tataH // 444 // vimalaH kevalAloko bhAvI te tena gacchataH / tato nirbIjayogAkhye vahanmArge patiSyati // 445 / / samudghAtaH kevalinA vidheyastatra ca tvayA / viSamArIn samIkartuM hantavyA yogarAkSasAH // 446 // 1. praveSTavyaM tat tvayA'pyanayA dizA / svAGgikazca grahItavyo'bhyAsanAmA ||2.yen tApaste zramastRSNA ca hiiyte|| Page #234 -------------------------------------------------------------------------- ________________ pralo0 418-476 ] vairAgyaratiH / 159 sphuTIbhaviSyati tataH zailezI nAma vartanI / nirvRti nagaroM sA tvAM prApayiSyati nizcitam // 447 // audAsInyAmucaste'sau bhAvI vyatikaro'khilaH / anyacca bhavatA grAhyA samatAyoganAlikA // 448 // pAtanIyA nijA dRSTistasyAmanubhavastataH / sarvArthaviSayo bhAvI tena yuktaM kariSyasi // 449 // vyApAraH sarvazAstrANAM dikpradarzana eva hi / pAraM tu prApayatyeko'nubhavo bhavavAridheH // 450 // pazyatu brahmanirdvandvaM nirdvandvAnubhava vinA / kathaM lipimayI dRSTiAGamayI vA manomayI // 451 / / tato'nubhavasaMsiddherakSarAtItamArgagaH / akSarAtItapadavI nirvRti lapsyase sukham / / 452 / / tatrAntaraGgarAjyasya phalabhoktA bhaviSyasi / sarvakarmojjhitaH siddhaH siddhAnantacatuSTayaH / / 453 / / rAjyapravezAdArabhya vardhamAnA vibhUtayaH / bhaviSyati na karttavyastAsu saGga stvayA'nagha ? // 454 // pAlyAzcAritradharmAdyAH smarttavyaM vacanaM mama / padaM krameNa dAtavyaM nautsukyena vinA kramam // 455|| evaM te bhAvinI siddhirgaccha rAjyaM kuruSva tat / parizramo me saphalaH prApte rAjyaphale tvayA // 456 / / yathA siddhAntavacanamanvatiSThadathottamaH / ninan mohacamUM sarvA svarAjye praviveza ca // 457 / / audAsInyAbhidhaM mArgamamuzcannivRtiM purIm / gatvA bhuGkte sa rAjyaM svaM zakracakradharastataH // 458 // cittavRttimahArAjyamevamuttamabhUbhujA / yatkarmapariNAmena pradattaM tat supAlitam // 459 // tatastamapi jitvA'sau samprApto nirvRti purIm / svArthamAtraprasaktAnAM sneho na pratibandhakaH // 460 // athottamottamo rAjye SaSThavarSe niyojitaH / vihitaM ghoSaNaM deze DiNDimena yathAkramam // 461 // mahAmohAdayazcaurAstato jAtA mRtA iva / cAritradharmasainyaM ca paryAloce dadhau mudam // 462 // mahAvardhanakaM jAtaM taddezeSu ca bhUriSu / uttamasyeva sampanno vRttAnto'syApi cAkhilaH // 463 // kevalaM tena no pRSTaH siddhAnto rAjyasAdhanam / sarvA rAjyasthitistasya viditA svata eva hi // 464 // saurAjyabhAjA tenoktaH siddhAnto gaNadhAriNAm / upakArIti tairaGgopAGgarUpeNa nirmitaH // 465 // asyopadezaH siddhAntastenAyaM nopadezakaH / yenAdhvanA svayaM yAti tamevopadizatyasau // 466 // taM mArgadezakaM sarve sevante nRsurAsurAH / atizete'sya bAhyA'pi samRddhirvizvasampadam // 467 // sauvarNo rAjato rAtnazcetyete tasya nirmalAH / bhAnti krIDAdrayaH sAlA vizvatrayajayazriyAm // 468 // azokapAdapo bhAti purastasya sphuradyutiH / satAmiva manodehaH santataM rAgamudgiran // 469 // puSpavRSTiH patatyuccaiH purastasya prasAriNI / tArAliriva tadvaktracandrArAdhanahetave / / 470 / / vyApnoti taddhvanirdivyo bhuvaM yojanasammitAm / vizvarAgajayodbhUtavikhyAtisphAtibhAjanam // 471 // rAjate cAmarazreNI tasya vistAritejasaH / plavamAnA prabhApUre haMsAliriva nirmalA // 472 // siMhAsanAni rAjante catvAri caturAkRteH / prabhoH kaSAyasiMhAnAM caturNA darpahAriNaH // 473 // mUrdhni bhAmaNDalaM tasya dhvastadhvAntaM virAjate / udayAdrI pracaNDasya mArtaNDasyeva maNDalam // 474 // purastasya dhvanan vyomni dundubhirdevatADitaH / vidhatte vizvadharmArthijanAhvAyakaceSTitam // 475 / / tasya chatratrayaM bhAti tApatrayanivAraNAt / kIrttitrayamivodbhUtaM vizvatrayahitaiSiNaH // 476 // Page #235 -------------------------------------------------------------------------- ________________ 160 mahopAdhyAyazrIyazovijayagaNiviracitA [ SaSThaH sargaH prAtihAryairahAryazrIrasAvityevamAdibhiH / vibhrAjate mahAbhAgaH zreyaHsAgaracandramAH // 477 / / niHsvedo nirmalo dehastasya hRyo nirAmayaH / raktaM mAMsaM gokSIra-hAra-tArakasannibham / / 478 // na dRzyA''hAra-nirhAraceSTA carmadRzAM nRNAm / ambhojasurabhiH zvAsaH sahajeyaM guNAvalI / / 479 // koTIkoTyo'pi mAntyasya kSetre yojanamAtrake / tadbhASA bhAti sarveSAmekA'pi svasvabhASayA // 480 // tettejasA prazAmyanti mAri-vaira-rugItayaH / pUrvotpannA na bhAvinyo nRNAM prAdurbhavanti ca // 481 / / yojanAnAM zate na syAd durbhikSaM tatprabhAvataH / stenAdibhIravRSTizcAtivRSTizca kadApi na // 482 // mohakSayodbhavA ete guNAstasyendunirmalAH / cArureSa dhvajacchatrasaccakrAsanacAmaraiH / / 483 // dadhate kAJcanAbjAni padanyAse'sya nirjarAH / vapratraye'zokatale zobhate'sau caturmukhaH // 484 // adhomukhAH kaNTakAH syustasmin viharati kSitau / drumA namanti tasyAne dundubhirdandhvanIti ca // 485 // bhavatyavasthitaM tasya keza-roma-nakhAdikam / RtavazcendriyArthAzcAnukUlAstasya sarvadA // 486 // bhUmirgandhodakaiH siktA puSpavRSTizca jAyate / pakSiNo'pi ca kurvanti tadvihAre pradakSiNAm / / 487 // vAti vAtaH sadA tasyAnukUlo yAti jAtucit / devakoTina tatpAdeite devakRtA guNAH // 488 // ityuttamottamasyeyaM bhUtirvAggocarAtigA / imAmanubhavanneSa nRpo'gAnivRti purIm // 489 // . tvadAdezaM vidhAyettham rAjyaSaTkaM nirIkSaNAt / Agato'haM tvadabhyarNe yathA dRSTaM ca bhASitam // 49 // ... vitarkavAcaM zrutvainAmaprabuddho vyacintayat / siddhAntena yathoktaM me tathaivedamabhUdaho ! // 491 // pAlanApAlanAd rAjyaM kAraNaM sukha-duHkhayoH / tenoktaM tad vitarkeNApItthameva samarthitam // 492 // nikaSTA'dhamayorjAtaM tada daHkhasyaiva kAraNam / tada rAjyaM sarvethA yena tAbhyAM daSpAlitaM kRtama // 493 // vimadhyamasya sampannaM tat svalpasukhakAraNam / bahirbhUtena tenedaM yatkRtaM mandapAlitam // 494 // madhyamasya punarjAtaM tadbhUrisukhakAraNam / pravizya tena yadidaM pAlitaM madhyamAdarAt // 495 // dvayozvaramayorjAtaM niHzeSasukhakAraNam / tadrAjyaM pAlitaM yena tAbhyAM sarvocitAdarAt // 496 // rAjyaSaTrakamidaM jJAtvA sarva jJAtaM mayA kila / IgavivarttabhRdvizvaM tathA cAhurmanISiNaH // 497|| yena saMvatsaro dRSTaH sakRt kAmazca sevitaH / tena sarvamidaM dRSTaM punarAvartakaM jagat // 498 // tato jAtaH prabuddho'sau naSTA sarvA'prabuddhatA / idaM prasaGgataH proktaM mayA tubhyaM narezvara ! // 599 / / kathaM doSo'nyadoSeNa syAditi prastutaM punaH / nikRSTAdhamavat tatra nizcayo doSasaGkramaH // 50 // yathA mohAdibhizcauraistau dRSTyA ca prapIDitau / tathA'sau mitradoSeNa pIDyate dhanazekharaH // 501 // harirAha mahAbhAga ! naSTo'sau mama saMzayaH / gateSu teSu bhUpeSu SaTsu kiM bhAvi ? tad vada // 502 / / sUrirAha mahArAja ! ye ke'pi bhuvi dehinaH / te karmapariNAmasya putrAH sarve'pi tattvataH // 503 // AvartamAnaistaiH sarvaiH SaDbhedAntarbhaviSNubhiH / sA sthitiH pAlyate'nyAnyairnirlepazca na jAyate // 504 // tiSThantvanye sutAstasya viddhi mAmeva tatsutam / svarAjye yaH praviSTo'haM siddhAntoditamArgataH // 505 / / 1. bhAti bhAmaNDalaM tasya mArivairarugItayaH / pUrvotpannAH prazAmyanti nAnyAH // 2. tasmAt // . Page #236 -------------------------------------------------------------------------- ________________ glo0 477-532] vairaagyrtiH| 161 hatArivargazcAritrasainyasya paripoSakaH / bhuJjAno rAjyamAyAtaH khyAtakIrttirihottamaH // 506 // svasaMvedanasiddhaM me yad rAjye paramaM sukham / svapne'pi nAsti tad rAjan ! zakracakrabhRtAmapi // 507 // yathA'hamuttamaH karmapariNAmasya nandanaH / nikRSTAdyAstathA'nye'pi sanyanantAH pravAhagAH // 508 // harijaMgAda yadyevaM tadAhaM teSu kIdRzaH / sUriH prAha narendra ! tvaM madhyamaH pratibhAsi me // 509 // trivargamArAdhayasi yad vibhajya divAnizam / idaM madhyamarAjyasya lakSaNaM ca prakIrtitam // 510 // harirmohakaridhvaMsaharimAha tato gurum / alaM madhyamarAjyena mamAnenAgarIyasA // 511 // AtmIyamuttamaM rAjyaM bhadanta ! mama dApyatAm / sUrirAha mahArAja ! tvayA cAru vicAritam // 512 // mahAnto naiva tuSyanti svalpena vipulAzayAH / mRgavat kiM mRgArAtistRNagrAsena tuSyati // 513 // ApAtaramyaM tucchaM ca tyajan vaiSayikaM sukham / muktAvRttiSThate bhavyo bhavaM svapnopamaM vidan // 514 // yadi tvamauttamaM rAjyamAdAtumabhikAGkSasi / tadA bhAgavatIM dIkSAM gRhANa bhavanAzanIm // 515|| idaM sUrervacaH zrutvA harirAjaH pramoditaH / putraM zArdUlanAmAnaM rAjye saMsthApya cArudhIH // 516 // dinAnyaSTa jinendrANAM kRtvA pUjAmahotsavam / dattvA dAnaM tathA'rthibhyo gurUn satkRtya bhAvataH // 517|| samaM mayUramAryA paraizca nRpapuGgavaiH / tasyottamaguroH pArthe niSkrAntaH zAntazAtravaH // 518 / / tataH prApyauttamaM rAjyaM vijJAnAnandamedaraH / vijahAra mahodAramAnasaH pRthivItale // 519 // rAgye pariNamatyasya paryAyAt samavardhata / zuklasya zuklajAtyasya svabhAva janitaM sukham // 520 // itazca maithunenAhaM sAgareNa ca nATitaH / bhrAnto bahuSu dezeSu klezalakSANi soDhavAn // 521 // 'athA'nyadA mahAraNye patito'tyantabhISaNe / zrAnto medasvalasvedaH sthito bilvadrumAntike // 522 // prarohaM bhUmigaM dRSTvA tacchAsvAnirgataM mayA / jJAtvA nidhAnaM khAtA sA sAgarapreritena bhUH / / 523 / / tato dRSTvA mahAkumbhamudvartuM ratnapUritam / adhogataM bhAgyamiva pravRtto'haM pramodbhAg // 524 // sphoTayanniva digbhAgAMstAvadbhISaNanAdataH / kAlaH karAlavadanaH krodhaJcalitalocanaH // 525 // abhAgyena samAhUtaH kRtAnta iva mUrtimAn / udbhUtastatra vetAlo dIrghadaMSTraH sudAruNaH // 526 // tenAhamAraTannaccaiH kSiptvA vadanakoTare / pATito'trAntare jIrNA guTikA me purAtanI // 527|| tatastAmaparAM dattvA bhavitavyatayA tayA / nItaH pApiSThavAsAyAM puryAM saptamapATake // 528 // tatrAnubhUya duHkhAni sarvasthAneSvanantazaH / bhrAnto'nantaM punaH kAlamanyAnyaguTikAbalAt // 529 // prokto'haM kRtasatkarmA bhavitavyatayA'yadA / Aryaputra ! tvayA stheyaM gatvA sAhrAdapattane // 530 // tathetyuktavato dattastayA. puNyodayaH sakhA / guTikA ca mamAnyA'tha prasthito'haM varAnane ! // 531 // iti maithunalobhalolatAphaladhArAmavadhRtya kRtyvit| viratau sthiratAmupaiti yo labhate'sau suyazaHzriyaM phalam / / 532 // // iti vairAgyaratau SaSThaH sargaH // . 1. pravRttaH sAgarAjJayA // 505 // sphodeg / vai-21 Page #237 -------------------------------------------------------------------------- ________________ // saptamaH srgH|| athAsti nAmnA sAhAdaM puraM zakrapuropamam / sadAnandaM sadodyotaM mahAratnamayaieNhaiH // 1 // tatrollAsitabhUrmitramayUrAnandakArakaH / nAmmA ca pariNAmena jImUto nAma pArthivaH // 2 // asti tasya mahAdevI lIlA lIleva mUrtibhRt / tasyAH kukSAvahaM nIto bhavitavyatayA tayA // 3 // pUrNe kAle prasUto'haM mAtA toSamupAgatA / tayA tadaiva jAto'pi dRSTaH puNyodayastu na // 4 // sutajanma priyaMkaryA jImUtAya niveditam / dattaM tena mahAdAnaM kAritaM bandimocanam // 5 // ucite samaye tasya mahAnandapuraHsaram / ghanavAhana ityuccairnAma pitrA pratiSThitam // 6 // itazcAsti laghurbhrAtA jImUtasya mahIpateH / nIradAkhyo mahAdevI padmAkhyA tasya vizrutA // 7 // majanmAvasare sA'pi pUtaM prAsUta dArakam / akalaGka iti spaSTaM nAma tasya pratiSThitam // 8 // pravRddhau sukhasandohairahaM ca sa ca lAlitau / bAlye dhUlyAdinA sArddha krIDitAvaviyoginau // 9 // maitrI tenA'kalaGkena kaumAre'jani me saha / kadApi na pRthaga bhUtaM tayA syUtaM mano dvayoH // 10 // adhItavantAvekasmAdAcAryAt sakalAH kalAH / prAptau krameNa tAruNyamAvAM madanakAnanam // 11 // sa cA'kalaGko bAlye'pi kaumAre'pi ca yauvane / na nindyaceSTitaiH spRSTaH kesarIva zvalakSaNaiH // 12 // zAnto vinItaH puNyAtmA satyagIrdevapUjakaH / sthirastanukaSAyazca prakRtyA svacchamAnasaH // 13 // so'jJAtaparamArtho'pi tattvajJAnIva bhAsate / jAtyasyAghaTitasyApi ratnasya zrIH raiva hi // 11 jAtaH susAdhusamparkAd dakSo'thAsau jinAgame / prajJApanIyaH zraddhAvAn zuddhamArgAnusAridhIH // 15 // so'kalaGkastathApyuccaiH snehaM mayi na muJcati / kRtasmara-madhunIDAM krIDAM saha mayA'karot // 16 // mayodyAne'nyadA nIto lIlArtha budhanandane / mamoparodhAt tatrAsau cikrIDa praharadvayam // 17 // madhyAhne prasthito'thA'sau gRhaM prati mayoditam / kSaNaM vizramya yAsyAvo vayasyAtra vanAntare // 18 // akalako vacaH zrutvA tanmadIyamudAradhIH / udyAnabhAgamadhyasthamavizajinamandiram // 19 // tatrArhantamabhiSTraya purANaM puruSottamam / mahAmunIn dadarzA'sau mayA sAdhaM vinirgataH // 20 // te ca tatrASTamI matvA samAyAtA upoSitAH / natvA'rhantaM bahiH sUtraM gaNayantaH pRthak pRthak // 21 // nirmalacchavayo dIprAH sthirA dUre sthitA mithaH / rAnA dIpA iva bahipendava ivAthavA // 22 // akalaGkastataH prAha kumAra ghanavAhana ! / pazyeme munayaH sUryA iva tejovirAjitAH // 23 // manmathA iva rUpeNa gAmbhIryAt sAgarA iva / sthairyeNa merava iva zriyA kalpagumA iva // 24 // 1. AnandapUrNacittena samaye'tha mamocite / ghana // 2. yamubhau ma // 3. snehaM mayi na tatyAja so'kalaGkastathApi hi / kRta // 4. m / tena dRSTA mathA sAdhaM nirgatena susAdhavaH // 21 // te . Page #238 -------------------------------------------------------------------------- ________________ glo0 1-53 ] vairaagyrtiH| adRSTasRSTivaiSamyApavAdApaninISayA / ekarUpAH kRtA ete dhAtrA kiM sRSTipATavAt ? // 25 // eSAM lAvaNyapuJjAnAM rAjyocitamahobhRtAm' / suduzcaravatAdAne ko heturiti kautukam // 26 // tadehi tAvat pRcchAvaH pratyekaM munipuGgavAn / amUn kiM kasya vairAgye kAraNaM samabhUditi ? // 27 // mayaivamastviti prokte pArzvamekamunergatau / akalaGkena pRSTo'sau kiM te vairAgyakAraNam ? // 28 // muniH prAha zRNu grAmavAstavyo'haM kuTumbikaH / lokodare tatra nizi pradIpanakamutthitam // 29 // prasasarpa mahAdhUmo jvAlAjAlamavardhata / vaMzasphoTaravaH sarvaiH zruto lokAH samutthitAH // 30 // rudanti DimbharUpANi nAryo dhAvanti vihvalAH / raTantyandhAH kalakale jAte krozanti paGgavaH // 31 // SiGgAH kilakilAyante muSNanti parimoSiNaH / sarvasvAni ca dahyante zocanti kRpaNA bhRzam // 32 // amAtApitRkaM sarvaM saJjAtamasamaJjasam / kazcit pradIpane tatra vibuddho mantravid mahAn // 33 // utthAya grAmamadhyasthe sa ca gocandrake sthitaH / tenAtmakavacaM kRtvA rekhayA'kAri maNDalam // 34 // zabdena tena mahatA''hUtA grAmeyakA janAH / maNDale me pravizata yUyamAgacchatAtra bhoH ! // 35 // sarvasvAni ca nAGgAni dahyante bhavatAM yathA / tacchrutvA prAvizan tatra lokAH svalpatamAH kila // 36 // prahilA iva zeSAstu pradIpanakatastataH / dahyamAneSu geheSu tRNakASThAdi cikSipuH // 37 // tasya vidhyApanaM kartumISughRtabhRtairghaTaiH / maNDalasthA jagurvahizamopAyo'sya naiSa vaH // 38 // jalena vidhyApayata vahni pravizatA'tra ca / maNDale yUyamasmAkamiva zAntirbhaved yathA // 39 // tat teSAM na vacaH kecit karNenAkarNayantyapi / kecidvasanti nindanti ke'pi ruSyanti kecana // 40 // maNDalasthAstato lokAstasthurmInena tAn prati / kaizcittu vacanaM teSAmAdRtaM puNyabhAjanaiH // 41 // mamApi pratibhAtaM tad bhavitavyatayA vacaH / praviSTo drutamutplutya tato'haM tatra maNDale // 42 // te grAmINA mayA dRSTAH prApya prabalamArutam / pradIpanena doptena dahyamAnA hatAzayAH // 43 // maNDalastheSu lokeSu pravrajatsu kiyatsvapi / ahaM pravajito bhadra ! vairAgye hetureSa me // 44 // imAM munegiraM zrutvA'kalaGko mudito hRdi / calito'nyamuneH pArzve na buddho'rtho mayA param // 15 // akalaGko mayA pRSTastataH kimayamAha te ? / kaM bhAvamAkalayya tvaM hRSTo'syatha jagAda saH // 46 // yo'yaM lokodaragrAmaH svavAsAhoM niveditaH / muninA viddhi saMsAraM taM mitra ghanavAhana ! // 47 // rAtristatra sadA'vidyA lagnaM tasyAM pradIpanam / rAgadveSAgninA dhUmastAmaso bhAva utthitaH // 48 // jvAlaugho rAjaso bhAvo vaMzasphoTaravaiH samAH / kalahAstatra roSAgneruttiSThanti ca jantavaH // 49 // rudanti DimbharUpAbhAH kaSAyA hRdayagrahAH / azuddhalezyA saMjJAzca nAryo dhAvanti vihvalAH // 50 // bhavakolAhale mUrkhA raTantyandhA ivAturAH / jJAnino'pi kriyAzUnyA janAH krozanti paGgavaH // 51 // uccaiH kilakilAyante nAstikAH SiDgasannibhAH / muSNantIndriyacaurAzca dharmasarvasvamaGginAm // 52 // rAgAgninA ca dahyante sarvasvAni zarIriNAm / kiM kurma ? iti zocanti tad dRSTvA kRpaNAH pare // 53 // 1. m / ko dIkSAgrahaNe heturiti me hRdi kautukam // 2. tatra bhAvAgnerutti // Page #239 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ saptamaH sarva bhavapradIpanaM raudraM varNitaM muninedRzam / amAtApitRkaM caitaduktaM trAturabhAvataH // 54 // vibudro mantravit tatra sarvajJaH paramezvaraH / tena cotthAya vihitaM vizAlaM tIrthamaNDalam // 55 // gocandrakAkRtau tacca madhyaloke prakAzitam / dhRtvA dharmAtmakavacaM sUtramantrasya rekhayA // 56 // tena dezanayA''hAnaM samutsAhyAGginAM kRtam / prAvizan maNDale stokA bhavasthAnantabhAgagAH // 57 / / anye baddhAH kalatrAdau kurvanti dhanasaJcayaM / kSepo'yaM tRNakASThAde yo janmapradIpane // 58 // kSepo'tra ghRtakumbhAnAM kaSAyoddIpanaM muhuH / tiSThanti vAritAste ca na mUDhA maNDalasthitaiH / / 59 // zamAmbunA na kurvanti zAnti na pravizanti ca / maNDale naiva zRNvanti hitaM hAsAdi kurvate // 60 // kecideva prabudhyante yathA'sau bhASate hitam / prabuddho'sau munigirA praviSTastIrthamaNDale // 61 // dRSTAzcAnena te lokAH saMsAragrAmavAsinaH / rAgadveSAgninA'tyantaM dahyamAnAH prasarpatA // 62 // azuddhabhAvapavanaprerito'sau mahAnalaH / dahatyatibharIbhUto jIvAn grAmeyakAniva // 63 // dRSTvA'sau tAn tathAbhUtAn bhIto yat prAvrajad bhavAn / saGghamaNDalamukhyatvaM tad yayAviti nizcinu // 6 // munimadhyasthitazcaiSa na saMsArapradIpane / dahyate dharmameghena vidhyApayati tat param // 65 // pradIpanakamuddiSTaM tadidaM muninA''vayoH / pratibodhAya tadbhAvabodhAd modamahaM gataH // 66 // bhAvazcAyaM muneratra yuvayordahyamAnayoH / pradIpane dhruvaM yuktaH pravezastIrthamaNDale // 6 // bhAvo'yaM rocate mahyaM tubhyaM kiM rocate na vA / iti zrutvA'kalaGkasya vaco'haM maunamAzritaH // 68 // dvitIyasya muneH pAzvamakalako mayA saha / gatvA natvA'tha taM bhaktyAspucchad vairAgyakAraNam // 6.9 // sa prAha gRhavAso me vairAgyAyAnaghAbhavat / tathAhi gRhamekatra grAme jIrNamabhUd mama // 70 // nizi caurAH samAgatya khananti tadanAratam / muSNanti yadi pazyanti dhanaM kacana kiJcana // 71 // krUrAH patanti mArjArAstatra niryAnti pannagAH / vRzcikAH saJcarantyuccairduHkhayanti ca mUSakAH // 72 // bhagnA'bhUt tatra zayyA me vAsaH zaTitameva ca / cauraimuSitavittasya prANavRttizca bhikSayA // 73 // kurUpA danturA kANA nityaM kalahakAriNI / bhAryA ca bahvapatyAnAM janayitrI mamAbhavat // 74 // malamUtrairapatyAnAM nAsAvazuci limpati / gRhaM tanoti nAtithyamatitherAgatasya ca // 75 // pulaM ca tRNadhUlInAM gRhAd nApanayatyesau / guNavandhyA na sandhyAyAM dIpamuddIpayatyapi // 76 // gRhapAdhai mamAbhUvan cANDAlAH prAtivezmikAH / vyAdhAzca mainikA mlecchA madyapAzca sahasrazaH // 77|| asthibhistadviniHkSitairanyaizcAzucisaJcayaiH / nAbhUd gRhavibhAgo me tadgRhebhyaH kadAcana // 78 // sarvo'pi mAdRzaH prAyastadgrAmastho'khilo janaH / tato na tatra kenApi vArito nApi ninditaH // 79 // duravasthAM gatasyApi tAdRzIM kurute ratim / viD garttAzUkarasyeva gRhavAsaH sa me sadA // 80 // gRhasthAnanyadA'drAkSamekatrAhaM gataH pure / mahAsaudhasthitAn pUtAn tairahaM pratibodhitaH // 81 // madgrAmagRhavAsasya svarUpaM tainiveditam / saMhRtA mohamAyA ca svatulyastairahaM kRtaH // 82 // 1. tyasau / tamomayyAM na zarvayyAM dIpa // Page #240 -------------------------------------------------------------------------- ________________ zlo0 54-191 ) vairaagyrtiH| tato dadhe kRpAM dRSTvA tadgrAmagRhavAsinaH / tadayaM gRhavAso me jAto vairAgyakAraNam // 83 // tadAkarNya pravRttoho jAtismRtimavApnuvan / akalaGkaH smRtAbhyastazruto bhAvamalakSayat // 84 // taM natvA calitaH so'tha tRtIyamunisammukham / kimanenoktamityuccairmayA pRSTo jagAvidam // 85|| grAmo bhavapravAhAkhyaH prokto'nena mahAtmanA / gRhaM tatra svacaitanyaM jIrNa paryAyahAnitaH // 86 // khananti tadavidyAyAM rAtrau viSayataskarAH / muSNanti zubhasaGkalpaM dhanaM pazyanti te yadi // 87|| patantIndriyamArjArAH zamamUSakabhakSiNaH / madAnAmudayastatra vyAlanirgamasannibhaH // 88 // vRzcikAnAM ca saJcAro dainyoddIpanalakSaNaH / saGkalpA mUSakA dhyAnasAragranthicchidA'rtidAH // 89 // bhaGgazca sukhazayyAyAstatra duHsprahArataH / tucchAzAlakSaNaM cAsya vAsaH zaTitamiSyate // 90 // bhikSayA prANavRttizca vAsavAderapISyate / bhavasthasya parAdhInapudgalAdAnalakSaNA // 9 // bhAryAsya mamatAdoSadantoccatvena danturA / paralokekSaNAbhAvAt kANA kAryyAt kurUpiNI // 92 // kurute'sAvabhimatAlAbhena kalahaM sadA / sUte'nantAnyapatyAni rAgAdIni punaH punaH // 93 // vikArairmRdutAtraizca tanmUtramalasannibhaiH' / dhAraNAgomayarasaiha nAzuci limpati // 94 // atitheH kuladharmAdiprasaGgAdAgatasya sA / AtitheyIM vitanute na nAma paramAtmanaH // 95 // svacaitanyagRhAt karmaphalasaMvittilakSaNam / notsArayati sA hanta tRNadhUlikadambakam // 96 / / satsaGgAkhyamavidyAyAM rAtrau dIpaM tanoti na / bhAryArUpeNa tadasau sampannA gRhabhaGgakRt / / 97 // ghAtikarmANi cANDAlAstenoktAH prAtivezmikAH / khalasaGgAbhidhA vyAdhA guNaughamRgaghAtinaH // 98 // mainikA mUrkhatonmAdA medhAmInanibarhaNAH / mithyAtvasaJcayA mlecchA bhASAdezArthatAbhidaH // 99 // madyapAH kumanorUpA vyatyAsamadaghUrNitAH / avivekAsthivikSepAzucIni prakSipanti te // 10 // tatastadgRhapArthakyaM na satAM lakSyatAM gatam / nindyatAM tAdRzAnAM ca sarvatadgrAmavAsinAm // 101 // anyadA sa mahAtmA ca pure jainAbhidhe gataH / dRSTAzca tatra munayaH samatAbhAryayA yutAH // 102 // sthitA jJAnamahAsaudhe bhAvaratnakRte nave / tejasvino mahAvIryAH sarvadoSavivarjitAH // 103 // yutAH satyAdimiH putraiH zobhanaprAtizmikAH / tAttvikI zreyasAM bhUmi kalayanto gRhasthatAm // 104 // taiH samyaktvauSadhiM datvA mohamAyA'sya saMhRtA / udvignaH sa tato matvA svIyagArhasthyaduHsthatAm // 105 // tAM tyaktvA tAtvikaM tena gArhasthyamurarIkRtam / bhavagrAmagRhastheSu jAtA'sya mahatI kRpA // 106 // pradarzayannayaM svIyAM gRhavAsasya duHsthatAm / vairAgyakAraNaM svAntamAkSipatyAvayorapi // 107 // yAdRzo gRhavAso'sya nindyo duHkhaikakAraNam / channo'pyajJAnasammohAdAvayorapi tAdRzaH // 108 // tyAgArho'yaM na tanmitra ! kiM tavApyavabhAsate ? / vAcamityakalaGkasya zrutvA'haM maunamAsthitaH // 109 // muneratha tRtIyasya so'kalaGko mayA'nvitaH / gato'ntikamapRcchat taM kuto'bhUstvaM virAgavAn // 110 // tena proktaM mayA bhadra ! madyapAnakamIkSitam / tadeva mama sampannaM bhavavairAgyakAraNam // 111 // 1. bhaiH / santoSagoma // Page #241 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazoSijayagaNiviracitA [ saptamaH sargaH . citrAsavasurApUrNa rAjitam zitinIrajaiH / lokaizca cArucaSakasarakaM madaghUrNitaiH // 112 // nAnAvidhavilAsADhayaM kRtatAlamahAravam / divyakAntajanAkIrNaM mattastrIkRtavibhramam // 113 // vINAmadalakAMsyAdinAdavarddhitasammadam / sevitaM sarvasAmagrIyuktamApAnakaM mayA // 114 // tatrAnantA na ceSTante na bhASante ca ghUrNitAH / madena vyavahAraM ca naiva kurvanti laukikam // 115 // anye'pyanantAstadrUpAH santi tatra janAH param / kArya lokavyavahRteste kurvantyantarAntarA // 116 // tAdRzAstatra santyanye'pyasaGkhyAH pArthivAdayaH / pare punarasaGkhyAtA nirbharaM madyapAyinaH // 117 / / na jighranti na pazyanti nApi zaNvanti kiJcana / lihanti jihvayA kiJcit kintvArATimuco bhRzam // 118 // na zRNvanti na pazyanti saGkhyAtItAH pare punaH / jighranti kevalaM kiJcit pare saGkhyAtigAH punaH // 119 // nA''karNayanti kintvakSaNA pazyanti purataH zritam / tatrA'saGkhyAH pare madyAllakSitAH zUnyamAnasAH // 120 // anye punarasaGkhyAtA dRSTA vispaSTacetanAH / durmadyamattatA teSu kintvAkAlamavasthitA // 121 // pATyante te ca bhidyante chidyante ripubhistataH / madoddhatAH prakurvanti mithastItrAM ca vedanAm // 122 // . . bhrAmyanti madiroddhAntAstatrA'saGkhyAH pare'pi ca / ajJA avyakta ghoSAzca gacchanti jananImapi // 123 // . anye'pi tatra vidyante saGkhyAtItA manuSyakAH / gADhamattAstathA'nye ca te punardvividhAH smRtAH // 124 // tatra ye gADhamattAste viluThanto bhuvastale / vAtaM pittaM malaM mUtraM bhakSayanti muhurmuhuH // 125 // itare bhadra ! saGkhyAtAste punarmadirAmadAt / gAyanti parinRtyanti yuSyanti ca hasanti ca // 126 / / bhUyo luThanti dhAvanti valganti ca parasparam / cumbanti vaktranetrANi bAlAnAM yoSitAM tathA // 127 // kurvante'nAryakAryANi sahante tInavedanAH / na tu madyAd virajyante rAjabhirdaNDitA api // 128 // anye santi madAdhmAtAzcaturvRndavyavasthitAH / sadA kelipriyAH saGkhyAtItA nRtyAdinirbharAH // 129 // ApAnakasthA madhyasthAH saGkhyAtAH santi cApare / amadyapA madyapaiste brAhmaNA iti kIrtitAH // 13.0 // sthitA anantA modante pare tvApAnakAd bahiH / ApAnakasya vaiSamyaM pazyanto madavarjitAH // 131 // eteSu lokamedeSu trayodazasu hiNDitaH / anantazo vimucyA'haM bhedamAdyaM tathA'ntimau // 132 // viN-mUtra-zleSmajambAla-vAntapittA'zucisthale / kacilluThan kvacid riGkhan durmayAt kvacidAraTan // 133 // uttiSThanipatan dhAvan hasan nRtyan raNaM sRjan / kuTyamAno janairduHkhadhoraNIranubhUtavAn // 134 // drAhmaNairanyadA dRSTastairApAnakamadhyagaiH / kRtaH kRpAlubhirmadyatyAgAya mayi taiH zramaH // 135 // vacaH pUtkurvatAM teSAmahaM tu madaghUrNitaH / ne jJAtavAn paryaTitastatastatra punaH punaH // 136 // . athAnyadA kvacit teSAM vacane huM kRtaM mayA / yatitaM taizca yAvan me madyadhasmarako gataH // 137 // tairmadyadoSAH kathitA mayi saMlabdhacetane / kArito madyaviratiM jAto'haM brAhmaNastataH // 138 // teSu pravrajitazcAhaM yadadyApi na jIryati / mayaM tajArayiSyAmi dIkSayA bhAvarukchidA // 139 // idaM munivacaH zrutvA bhAvajJAnAt pramodabhAk / akalako mayA pRSTo vyAjahArAzayaM muneH // 140 // 1. na kiJcicchutavAn bhrAntastatastatra // Page #242 -------------------------------------------------------------------------- ________________ 167 pralo0 112-169 ] vairaagyrtiH| ApAnakatayA bhedra ! bhavameva jagI muniH / jIvA anantAH santyatra madyapAH karma madyati // 141 // viziSya cAsavAyante kaSAyA ghAtikarmaNAm / paTalAni surAyante bhAjanannyAyurAlayaH // 142 // caSakanti tadAdhAratayA gAtrANi janminAm / karmamadyopayogitvAnnIlAbjantIndriyANi ca // 143 / / ghUrNante karmamadyena mattAH sarve'pi jantavaH / vilAsahAsavibbokakolAhalaparAyaNAH // 144 // kalahA mardalAyante khalAnAmatra saGkathAH / lasatkaMsAlakAyante dainyaM vINAyate'rthinAm // 145 // vaMzavAdyAyate lokazokAkranditasantatiH / mukhavAdyAyate gADhamagnamUrkhaviceSTitam // 146 / / mattakAnta janAyante sadAnandA ihAmarAH / udAravibhramAH prauDhakAntAyante'psarogaNAH // 147|| saMsArApAnakamidaM lokAkAzapratiSThitam / laulyAya jaDabuddhInAM vairAgyAya vivekinAm // 148 // lokAnAM muninoddiSTA bhedAstatra trayodaza / kIrttitaH prathamo rAzistatrAsAMvyavahArikaH / / 149 / / vanaspataya AkhyAtAstataH sAMvyavahArikAH / kSityambu-vahni-pavanAH kathitAstadanantaram // 150 // tato dvayakSAstatasyakSAstatazca caturindriyAH / tatazcAsaMjJipaJcAkSAH kIrttitA nArakAstataH // 151 // tataH pazcAkSatiryacco narAH saMmUrcha-garbhajAH / tatazcaturvidhA devAH saGgItAstadanantaram // 152 // vAcoyuktyA tataH proktA brAhmaNA iti saMyatAH / muktAtmAnastato gItA bhavApAnakanirgatAH // 153 // eteSu sthAnadazake bhrAnti svasya punaH punaH / vadannadIpayadasau bhavApAnakaduHsthatAm // 154 // yattu taiAhmaNaiH pazcAd dRSTo yatnena bodhitaH / ahamityAdi tatsarvaM yujyate sudhicAritam // 155 // anAdibhavyabhAvena prAptA gharSaNaghUrNanAt / utkRSTAvasthitihAse dravyazrutiranantazaH // 156 / / tathApi yanna labhate na jJAnaM na ca darzanam / saccAritraM ca jIvo'sau karmaghasmarakaH smRtaH // 157 // vibhrAntacittastenaiva brambhramauti bhavodadhau / saddarzanamavApnoti kadAcit kazcideva hi // 158 // kAlAdiyogato bhittvA karmagranthi zubhAzayAt / tataH susAdhuvacasAM bodho huGkAra ucyate // 159 // darzanaM muktibIjaM ca samyaktvaM tatvavedanam / duHkhAntakRt sukhArambhaH paryAyAstasya kIrtitAH // 160 // sati cAsminnadhanyAtmA ramate bhavavAridhau / pazyatyasya paraM rUpaM spaSTaM naSTAkSirogavat // 161 // tad dRSTvA cintayatyevamaho ! bhImo bhavodadhiH / duHkhAya janma maraNa-vyAdhi-zokAyupadrutaH // 162 // sukhAya tu paraM mokSaH sakalakkezavarjitaH / tasya heturahiMsAdihiMsAdirbhavakAraNam // 163 // budaivaM bhavanairguNyaM muktezca guNarUpatAm / mokSopAye prayatate yathAgamamudAradhIH // 164 // zamArogyalavaM prApya saMsArakhyAdhipIDitaH / niHzeSatatkSayopAye duSkare'pi pravarttate // 165|| sadupAyaphalaprAptezcAritrotsAhataH kamAt / bhUtvA sa sarvavit kSINakarmA yAti zivAlayam // 166 // susAdhugurusamparkajanyeyaM zreyasAM tatiH / yuktamuktamatastena bodhito brAhmaNairaham // 167 // sarve hyaviratA jIvAH karmamadharatAH kila / sthitA api bhavApAne sAdhavastatparAGmukhAH // 168 // pravAjito'sau taireva karmamadyAnnivAritaH / jarayitvA bahirgantA tadajIrNamato vrataiH // 169 // 1. mitra / // 2. dhau / rUpaM nirUpayatyasya p|| Page #243 -------------------------------------------------------------------------- ________________ 168 mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH tad bhavApAnake sthAtumIdRze nAvayorapi / yuktamityakalaGkasya gI dyApi mayA''dRtA // 170 // zUnyAraNye muniriva sthito'haM maunamAsthitaH / akalaGko yayau turyamuneH pAca mayA'nvitaH // 171 // so'pi natvA'kalaGkena pRSTo vairAgyakAraNam / tenoktamaradhaTTo me jAto vairAgyakAraNam // 172 / / nityAyukto mayA dRSTo'raghaTTo nirmalAzaya ! / rAga-dveSA-''rta-raudrAkhyAzcatvArastatra karSakAH // 173 // sarvazIrapatistatra mahAmohaH prakIrtitaH / kaSAyasaMjJakA dRptA balIvAstu SoDaza // 174 / / karmakArAH smRtAstatra hAsya-zoka-bhayAdayaH / jugupsA-ratya-ratyAdyAsteSAM ca paricArikAH // 175 / / mithyAtvaM ca pramAdazca tatra tumbadvayaM mahat / vilAsavibhramollAsarUpAstatrArakA matAH // 176 // asaMyamAbhidhaH kUpastatra dRSTo bhayaGkaraH / anantaduHkhapAnIyabhRto'dRSTatalaH sadA // 177 // jIvaloko ghaTIyantraM tena pUritarecitam / maraNAkhyairvahannityaM khATakAraireSa lakSyate // 178 // AtmA jJAnena rahito jJeyastatra pratIcchakaH / mithyAbhimAnasaMjJaM ca tasya vArghaTikaM dRDham // 179|| tatra nirvahaNI kliSTacittatA-bhogalolatA / kulyA dIrghA'nyAnyajanmagaNAH kedArakA matAH // 180 // bIjaM ca karmajAlAkhyaM vApakastatra kIrtitaH / tajjIvapariNAmAkhyo vikArAH sasyasampadaH // 181 // pAnAntiko'styasadbodhaH karmakSetrasya secane / mohAdiSTaH sadodyukto'raghaTTaparipAlakaH // 182 // bhavAraghaTTe tatrAhaM prasuptaH satatabhrame / bodhito'nena guruNA dhyAnasthena mahAtmanA // 183 // uktaM cAnena bhoktA'sti kSetrasyAsya phalaM bhavAn / janto! bhavAraghaTTasya svarUpaM kina vetsi bhoH ! ? ||184 ayaM bhavAraghaTTaste duHkhAnAmekakAraNam / parityaja tadenaM cet sukhena sthAtumicchasi // 185 // mayA proktaM yathA tyakto bhavatyeSa tathA vada / munirAha mahAbhAga ! bhAvadIkSAM gRhANa tat // 186 // bhavAraghaTTastaistyakto bhAvato ye hi sAdhavaH / tatastadAjJAM svIkRtya pravrajyeyaM mayA''dRtA // 187 // ayaM vairAgyaheturme zrutveti munibhASitam / akalaGkastvayA suSTu buddhamityanvamodata // 188 // tatastaM sAdhumAnamya so'kalaGko mayA saha / paJcamasya muneH pAca yayau taM praNanAma ca // 189 / / so'pi tena mahAbhAgo mama bodhavidhitsayA / vairAgyakAraNaM pRSTaH spaSTamAcaSTa zuddhadhIH // 190 // nAnArUpA vayaM caTTAstiSTAmaH kutracinmaThe / tatra cAyAtamasmAkaM bhRzaM bhaktaM kuTumbakam // 191 // anekamAnuSopetaM tantritaM paJcabhirnaraiH / tadasmAmirhita buddhaM zatrubhUtamapi sphuTam // 192 // chAtraikSitamAkaNThaM taiH kRtaM tatra bhojanam / citramajJAtasadbhAvaistaistadbhojanalolupaiH // 193 // babhUva mantrayogena kRtaM tatsannipAtakRt / unmAdakRcca keSAJcicchAtrANAM bahubhakSiNAm / / 194 // tato militakaNThAste stabjihvAH suvihvalAH / kvacit taptAH kacicchItAH kacidudbhrAntamAnasAH // 195 // bhRzaM ghuradhurAyanto lolamAnA bhuvastale / kvacijjhagajhagAyantazchAtrAH zocyAM dazAM gatAH // 196 / / ye tUnmattAH samApannAste devagurunindinaH / lapanti viparItAni pazuvannaSTadharmakAH // 197 / / itazca yo'sau svAdhyAyalInaH sAdhupurandaraH / mahAvaidyakaniSNAto dRSTastenAhamAturaH // 198 // 1. taH kRta bhojana tatra vicitramatha bhakSitam / chAtrairajJAtasadbhAvaistaista // 2. jhapajhaSAyanta // * Page #244 -------------------------------------------------------------------------- ________________ pralo0 170-227] vairaagyrtiH| 169 sannipAtahatasteSAM caTTAnAM madhyago jaDaH / svauSadhaiH sannipAtaM me kRpayA'paninAya saH // 199 // tato jAto manAk spaSTacetano'hamathAharat / unmAdaM chAtrasaMsargajanitaM yatnataH sa me // 20 // mahAzayastatazcAyaM svasthacittaM nirIkSya mAm ! unmattAn sannipAtArtAn caTTAn sarvAnadarzayat // 201 // dRSTAzca te mayA chAtrAH krandanto vyAdhivihvalAH / munIzvaro babhASe mAM gADhaM jAtabhayaM tataH // 202 // bhadra ! bhojanadopeNa prAgabhUstvamapIdRzaH / matkRtopAyato jAtaH sAmprataM svasthamAnasaH // 203 // atyacApi tavAjINaM kizcid dehe tato na cet / kariSyasi maduktaM tat punarITara bhaviSyasi // 204 // bhayAt pratyayalAbhAcca tatastenoditA mayA / pravrajyA svIkRteyaM tadbhojanA jIrNanAzanI // 205 // yAM yAmupadizatyeSa kriyAM tAM tAM karomyaham / adhunA vidhinA me'bhUdidaM vairAgyakAraNam / / 206 // akalaGkastadAkarNya yayAvanyamuni prati / yayau ko'syArtha ityuccairmayA pRSTo jagAvidam / / 207 // anenA'pi bhavo mitra ! proktazvaTTamaThopamaH / parasparamasambaddhAzcaTTAbhAstatra jantavaH // 208 // mAtA pitA ca nAmISAM tattvato'sti na vA dhanam / na bAndhavAzca militAH sarve bhinnA hi jantavaH // 209 // teSAM ca jIvacaTTAnAM saMsAramaThavartinAm / bandhahetvabhidhaM bhaktamAyAtyeva kuTumbakam // 210 // baihavaH santi tallokAH paJca saGgrAhakAH param / pramAdo yoga-mithyAtve kaSAyA-viratI tathA // 211 // bhanAdisaMskAravazAd bandhahetukuTumbakam / idaM ca jIvacaTTAnAM hitakRt pratibhAsate // 212 // chAtrabhojanatulyaM tat karma sampAdayatyalam / bhuJjate jauvacaTTAstanmohamantreNa saMskRtam // 213 // anAyatijJAste tena prayantyudaraM nijam / tadvipAkA yadajJAnaM prApnuvanti sudAruNam // 214 / / anabhigrahamithyAtvasannipAto'yamiSyate / anenaikendriyatve syuH kASThavannaSTacetanAH // 215 / / bhRzaM ghuraghurAyante dvIndriyatve ca jantavaH / trIndriyatve ca lolante bhuktadoSAditastataH // 216 // caturakSAsaMjJipazcendriyatve ca vitanvate / tAmeva ceSTAmadhikAM bhRzaM jhapajhaSAyitam // 217 // garbhajatve vitanvanti te'paryAptA bhavanti ca / ruddhakaNThAH stabdhajihvA bhUriduHkhaughavihvalAH // 218 // bAdhyante tApa-zItAdhairgatAzca narakeSu te / ApannAH pazubhAvaM ca cetayante na kiJcana / / 219 // manuSyatve ca muhyanti devatve zerate bhRzam / dAruNA jIvacaTTAnAM dazeyaM sannipAtajA / / 220 // ye tu svAbhinivezena viparItaM jinAgamAt / ekAntakSaNikAdyartha manyante kunayAzritAH // 221 // AbhigrahikamithyAtvonmAdasteSAmasau smRtaH / sanmArgadUSaNAt te hi pralapanti yathA tathA // 222 // hasantIva tapaH satyacAritraguNanihnavAt / valgantIva vinA hetuM nAstyAtmetyAdivAdinaH / / 223 // sarvajJamataniSNAtai rudantIva nirAkRtAH / yatheSTaceSTAcAreNa nRtyantIva lasatkarAH // 224 // gAyanti ca paThantazca tarkadaNDolakAnnijAn / evaM karmaviSonmAdAd bhavanti grahilA janAH // 225 / / yaccoktaM tena muninA mocito'haM kRpAlanA / mahAvaidyakadakSeNa sannipAtAt sudAruNAt // 226 // tad yuktameva yadamI bhavantyeva kRtazramAH / siddhAnte vaidyakAkAre munayaH zuddhabuddhayaH // 227 // 1. karNya mudito'nyamuni // 2. tadgatAH // Page #245 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNivirocatA [ saptamaH sargaH lakSayanti svarUpaM ca te sarvabhavavartinAm / dayAM ca kurvate karmabhojanAt sannipannake // 228 // ata eva susAdhUnAmAkrozAdiparA api / na ruSAM viSayAH kintu kRpAyA bhavajantavaH // 229 / / sannipAtAt tathonmAdAt karmaNAM ye prapIDitAH / AkrozAdiparAyattAH kurvate teSu kiM ruSA ? // 230 // kopo na yujyate teSu kSArakSepa iva kSate / kathameSAmayaM doSo na syAditi kRpocitA // 23 // karmaveSTitajantUnAM ceSTitAni vivekinAm / zANatvaM yAnti vairAgyazastrottejanahetave // 232 / / labdhvApi nRbhavaM jantUnunmattAn sannipannakAn / dRSTvA jinamatajJaH ko rajyeta bhavacArake // 233 / / tato'yaM karuNADhayena guruNA sannipannakaH / svasthIkRtaH suvaiyena chAtrAbho vacanauSadhaiH / / 234 // yaJcoktaM chAtrasaMsargAdunmAdo'pi mamoditaH / nAzito'nena guruNA tadevamavabudhyatAm // 235 / / guruNA sannipAtAbhe mithyAtve'syAnabhigrahe / hate tadAbhigrahikamabhUttIthikasaGgataH // 236 // nirastaM guruNA yatnAt tadapyunmAdasannibham / tatazcaTTamaThAkAraH saMsAro'sya pradarzitaH / / 237 // tato bhavamaThe dRSTA jIvAzcaTTA ivAmunA / unmattAH sannipAtArtA duHkhabhAjaH pralApinaH // 238 // tataH saJjAtamIreSa prAcyAM svasyedRzI dazAm / guruNoktAM samAkarNya taduktAM kurute kriyAm / / 239 // tatkarmabhojanAjINaM jasyatyeSa noditaH / ayaM vairAgyaheturme muninA mitra ! bhASitaH // 240 // na kevalaM munirasau tenAjIrNena bAdhitaH / AvAmapi tathAbhUtau yuktA dIkSA''vayorapi / / 241 // nAjIgaNamahaM vAkyamakalaGkasya tattadA / madanvito gataH so'tha sAdhoH SaSThasya sannidhau // 242 // pRSTaM tasyApi vanditvA tena vairAgyakAraNam / sa prAha mama vairAgye heturekaM kathAnakam // 243|| guruNoktamidaM bhadra ! tatte saGkIrtayAmyaham / vasantAkhye pure'bhuvaMzcatvAraH ke'pi vANijAH // 244 // cAruyogyo hitajJazca mUDhazcetyabhidhAnataH / parasparaM vayasyAste raudramulladhya vAridhim // 245|| ratnadIpaM gatA ratnasamUhArjanahetave / cakAra ratnavANijyaM tatra cArurananyadhIH // 246 // ratnadvIpe'pi nApyante ratnAnyudyamamantarA / pUrNe'pi hi taTAke kaH pibantyambu vinAJjalim // 247 // ityAvarjayatA lokAn nAnopAyakRtA'munA / pUritaM makSu bohitthamarjitai ratnarAzibhiH // 248 // ratnAnAM guNadoSajJaH kAnanAdau na kautukI / tato'sau satkiyo jJAnI tatra svArthamasAMdhayat / / 249|| yogyo'pi kurute kiJcid ratnAnAM guNadoSavit / arjanaM tasya kiM tvasti kautukaM kAnanAdiSu // 250 // ratnAnAmarjanaM tasya rAjaveSTisamaM bhavet / kautukena vRthA yAnti vAsarAH kAnanAdiSu // 251 // militAni bahoH kAlAt tathApyasya kiyantyapi / ratnAni kiM tvaneneha svalpena bahu hAritam // 252 // hitajJastu svayaM vetti naiva ratnaparIkSaNam / paropadezatastAni lakSayatyeSa kevalam // 253 // vihArA-''rAma-citrAdivilokanakutUhalAt / karoti ratnavANijyaM nAsau tIvrapramAdabhAg // 254 // ratnabuddhayaiva gRhNAti kAcazaGkakapardakAn / ratnadvIpe'pi samprApto dhUrtalokaiH sa vaJcitaH / / 255 // mUDhastu na svayaM vetti ratnarAzIn parIkSitum / upadezaM parasyApi zraddhatte naiva mohataH / / 256 // atyantakautukI cAsau citrodyAnAdidarzane | gRhNAti satyaratnaviTa kAcAdIn dhUrtahastataH // 257 // 1. tAhagapyakalaGkasya vacastana mayA''dRtam mada // 2, 'tti ratnAni na parIkSitum / paroM / / Page #246 -------------------------------------------------------------------------- ________________ lo0 228-287 ] vairaagyrtiH| svasthAnaM bhRtabohittho yiyAsuzvArurityatha / vyacintayad madIyAnAM mitrANAM kA vyavasthitiH // 258 // iti dhyAtvA gato yogyasamIpaM sa jagau gRham / yAsyAmyahaM pravRttiH kA tava yogyastato'bravIt // 259 // bohitthaM pUryate'dyApi na mamArjitavAnaham / ratnAni kAniciccArurjagau kimiyadantaram / / 260 // tato yogyo jagau sarva svapramAdavijRmbhitam / cAruNoktaM tavAyuktamAtmavaJcanamIdRzam // 261 // jAnIpe sukhahetutvaM ratnAnAM tvamazaGkitaH / tathApi tAni nAdatse kAnanAdikutUhalAt // 262 // dhUtiste kautukAdasmAnna cirAdapi bhAvinI / tad varaM svArthasampattiH svArthabhraMzo hi mUrkhatA // 263 // jiheSi kiM na ? ratnAnAM ratnape'pyanarjanAt / ataH pramAdaM santyajya kuru ratnArjanaM sadA // 264 // anyathA'haM prayAsyAmi mama siddhaM prayojanam / evaM pravattamAnastvaM bhraSTaH svArthAd bhaviSyasi // 265 // idaM cAruvacaH zrutvA hINo yogyo bhRzaM hRdi / sarvaM kutUhalaM muktvA jAto ratnArjanothataH // 266 // atha cArurhitajJasya gatvA pArzvamavocata / ahaM sthAne gamiSyAmi tava kiM mitra ! vartate ? // 267 // tatazcArohitajJena kAcAdi svArjitaM dhanam / darzitaM snehasAreNa kathitaM cAtmaceSTitam // 268 // tatazcAruH kRpApUrNo hitamaM pratyabhASata / mugdho'si vipralabdhastvaM dhUrte ratnAparIkSakaiH // 269 // ratnadvIpamupetasya tava kartuM na yujyate / kautukaM kAnanAdau ca svArthasaMsiddhimicchataH // 270 // nizamya tadvacazcArohitajJaH svahitArthitAm / vidastasya tadAdezAt tyaktvA sarva kutUhalam // 271 // tatprasAdena jAnAnaH sarvaratnaguNAguNAn / saGgrahaMzcAruratnAni kAcAdIni parityajan // 272 // svayaM parIkSako jAtaH svArthasiddhiparAyaNaH / atha cArurjagAdevaM gato mUDhasya sannidhau // 273 / / ahaM gRhe vrajiSyAmi pravRttistava mitra ! kA ? / mUDhaH prAha gRhe gatvA kiM bhavAn sAdhayiSyati ! // 274 // vApI-kUpa-mahArAmapuSparAjivirAjite / dvIpe'tra suciraM bhoktuM sukhaM yuktaM manorame // 27 // sthitvA'tra suciraM pazcAd gamiSyAmo nijAlaye / bhRtaM mayA'pi bohitthaM varttate ratnarAzibhiH // 276 // tenAtha darzitaM cAroH zaGkhakAcAkSapUritam / svabohitthaM tadudvIkSya cAruzcitte vyacintayat // 277 // aho ! mUDho'yamunmattaH kautukAstamAnasaH / vaJcito dhUrtalokena zikSayAmi tathApyamum // 278 // iti dhyAtvA sa taM prAha na yuktaM tava kautukam / idaM hi ratnavANijyabAdhakaM nijavacanam / // 279 // aratnAni gRhItAni ratnabuyA parityaja / imAni dhUrtadattAti suratnAni gRhANa ca // 280 // idaM ca lakSaNaM teSAM samyak citte'vadhAraya / iti yAvat kathayati cArustAvat krudhA jvalan // 281 // mUDho jagau vraja tvaM bho ! nAgamiSyAmyahaM punaH / vacasA'nena bhavataH sphuTIbhUtA vayasyatA // 282 // mamaikaM mutkalAcAraM yannirAkurute bhavAn / dvitIyaM dUSayasyuccairmAmakaM ratnasaJcayam // 283 // yadyetAni na ratnAni bhAsvagaNi bhavanti me / tadA zraddhAdhikai ratnaiH paryAptaM tAvakaiH paraiH // 284 // tatazcAruH punarvastukAmastena nirAkRtaH / tamazakyapratIkAraM matvA maunamalambata // 285 // svAzravatvArjitArthAbhyAM mUDhaM tyaktvA'tha zuddhadhIH / sAdhaM yogya-hitajJAbhyAM cAruH sthAnaM nijaM yayau // 286 // prApustrayaM sukhaM tatra te ratnaviniyogataH / bhAjanaM bhUriduHkhAnAM mUDhastu samajAyata // 287 // Page #247 -------------------------------------------------------------------------- ________________ 172 mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH kenacit kruddhabhUpena dvIpAnniSkAzitastataH / agAdhe viSamAvarte kSipto bhIme mahodadhau // 288 // idaM vairAgyakRjjAtaM gurUktaM me kathAnakam / bhAvArthamenamAkarNya so'kalako mudaM dadhau // 289 // madanvitaH pravRtto'tha taM natvA'nyamuni prati / mayoktaM kimanenoktaM muninedamasaGgatam // 290 // akalaGko'vadannedamabaddhaM dhanavAhana ! / bhAvArtha kIrtayAmyasya vyaktaM zRNu tamAdRtaH // 291 // vasantapuratulyo'tra rAziravyAvahArikaH / caturvidhA vANijakAstato jIvA vinirgatAH // 292 // samudro'tra punarjanma-jarA-mRti-payobhRtaH / ptnmohmhaavtto duHkhairyAdobhirAzritaH // 293 // mUrchan kaSAyapAtAlakumbhotthAzravamArutaiH / pApAviratigambhIro bhavavistAra eva hi // 294 / / ratnadvIpasya tu sthAne jJeyo mAnuSyako bhavaH / kutUhalaM ca viSayAbhilASaH kAnanAdiSu // 295 // zaGkhA-kSa-kAcazakalasthAne dharmAH paroditAH / dhUrtAH kutIrthikA jJeyA bohitthaM jIvalakSaNam // 296 // svasthAnagamanaM mokSAvAptiH zuddhanayasthitaH / mUDhasyopari yaH krudro nRpo'sau karmanAmakaH / / 297|| kSepaH samudramadhye'sya durantabhavamajjanam / cAro ratnArjanaM yacca suparIkSyApramAdataH // 298 // tad bhavatyeva cAritraprApteH sAdhormahAtmanaH / samyaktattvArthabodhenAvipralabhyasya tIthikaiH // 299 // avyAkSiptasya viSayeSvanityatvAdibhAvanAt / kSAntyAdibhAvaratnAnAmavilambena saGgrahAt // 300 // yogyasyoktaM budhasyApi kautukaM yacca bAdhakam / tacchAddhe yujyate sarvaM bhAvaratnavido hi te // 301 // sadguNagrahavANijyaM kurvanti kiyadapyamI / gamayanti paraM kAlaM vyartha viSayakautukAt // 302 // tathApi bahukAlena mIlayanti kiyantyapi / guNaratnAni na punaH sAdhuyogyaM guNoccayam // 303 // jJAnAdibhAvaratnaudhaiH pUrNazcArurmunIzvaraH / mokSe yiyAsuH svasthAne vadatyeveti tAn prati // 304 // bho bhadrAH ! kiM manuSyatve svAdhIne sadguNArjane / paripUrNaguNA yUyaM na sampannA yathA vayam // 305 // AtmapratAraNaM nUnaM viSayavyasanaM hi naH / jIvitaM dharmasantaptapatattrigalacaJcalam // 306 // sandhyAbhrarAgasadRzaM tAruNyaM svajanAzrayaH / sneho vidyudvilasitaM yoSito doSabhUmayaH // 307 // jJAnaM dIpaH sumArgasya durgatidhvaMsi darzanam / cittotsavAnAM cAritramarpakaM zodhakaM tapaH // 308 // saMyamo'nAgatAnAM ca karmaNAM vinivArakaH / tyAjyo heturbhavasyeti mokSasyAdeya eva ca // 309 // yuSmAkaM viSayAtyAge mAnuSyaM nanu niSphalam / bhagavadarzanaprAptirapyakiJcitkarI hahA // 310 // tyaktvA'smatsannidhau bhogapakaM gRhNIta tad vratam / asmatsannidhyabhAve tu svArthabhraSTA bhaviSyatha // 311 // idamAkarNya vacanaM munInAM dezasaMyatAH / lajjamAnAH prapadyante saMyamaM pAramezvaram // 312 // pUrayantyAtmabohitthaM guNaratnairanAratam / seyaM cArugirA yogyakAryasiddhigatiH sphuTA // 313 / / hitajJaM prati yat sAdhoH svAbhiprAyanivedanam / bhadrakAnAmabhimukhIkaraNaM tanmahAtmanAm // 314 // sAdhubhirbhadrakA dharmadezanA''mantraNe kRte / vadanti vayamapyuccairdhama snAnAdi kurmahe // 315 // 1. m / tacchrutvA labdhabhAvArthaH / so // 2. tukaM duSaNAdi yat / tacchrAddheSvakhilaM yuktaM bhAva // 3. yaca duSaNam / ta / 301 zlokasya dve api pAThAntare granthakRtavollikhite // Page #248 -------------------------------------------------------------------------- ________________ glo0 288-344] vairaagyrtiH| 173 vilasAmo varaibhaugaiviMcarAmo nijecchayA / ullAsayAmaH svAM kIrti janmasAramavApnumaH // 316 // kAcAdikUTaratnAnAM vanAdeH kautukasya ca / tadidaM puratazcArohitajJasya nivedanam // 317 // tato vadanti munayo bhavyamithyAdRzaH prati / satyamAtmadhiyA dharma yUyaM kurutha sAdarAH // 318 / / vizeSaM vittha no kintu vipralabdhAH kutIthikaiH / snAnAdIni hi hiMsrANi yAnti no dharmahetutAm / / 319 // yatpunatha januSo vayaM sAraM labhAmahe / hAsyaM vivekilokAnAM tadyuSmAkaM vijRmbhitam // 320 // kAye sannihitApAye rogoghe parivalgati / jarAyAM tvaramANAyAM viyoge cittadAhini // 321 // pratyavasthAtari yame zIryamANe zarIrake / gatvare yauvane'yogavipriye priyasaGgame // 322 // pudgalaskandhasambandhatuccheSu viSayeSu yaH / nRNAM sukhaviparyAso vibhramaH sa hi karmajaH 323 // anantabhavasantAnahetureSa tato'naghAH / prAptAyAM dharmasAmagyAmasmAsUpadizatsu ca // 324 // jJAna-zraddhA-kriyAyatte mokSalAbhe svavaJcanam / kartuM na yuktaM bhavatAmIdRzairmohaceSTitaiH // 325 / / tedAkarNya munervAkyaM bhadrakAH zuddhavAsanAH / saddharmopArjanopAyaM pRcchanti vinayAnvitAH // 326 // grAhayanti tatasteSAM sAdhavastaM mahAzayAH / yadetaiH syAd guNairAdau dharmasAdhanayogyatA // 327|| sevyA dayAlutA kopo moktavyaH khalasaGgamaH / tyAjyo guNAnurAgazcAbhyasanIyo nirantaram // 328 // abrahmAsatya-garvANAM tyAgaH kAryaH prayatnataH / mAnyAzca devaguravaH satkarttavyaH paricchadaH // 329 // pUraNIyAH praNayino'nuvidheyaH suhRdgaNaH / paranindA na karttavyA grAhyAH paraguNAH sadA // 330 // sambhASyAH prathamaM ziSTAH svaguNAnAM vikatthane / lajjanIyamaNIyo'pi smArya parakRtaM hitam // 331 // bhAvyaM suveSacaritairanumodyAzca dhArmikAH / 'yatitavyaM parArthe ca yogyataivaM bhaviSyati // 332 // yogo'kalyANamitrANAM santyAjyo gRhibhistataH / kalyANamitrasevA ca kAryA pAlyocitasthitiH // 333 // .: apekSitavyoM lokAdhvA mAnyA ca gurusaMhatiH / etattantraiH sadA bhAvyaM dhAryA dAnAdivAsanA // 334 // sArapUjA'rhatAM kAryA nirUpyA sAdhuzuddhatA / zrotavyaM vidhinA dharmazAstraM nibhRtabhAvanam // 335 // anuSTheyastadarthazcAvaSTabdhavyA ca dhIratA / polocyA''yatirbhAvyaM paralokAvirodhibhiH // 336 // sevyo gurujanaH kArya sadyogapadadarzanam / tadrUpAdi hRdi sthApyaM dhartavyA cArudhAraNA // 33 // vikSepamArgo hAtavyaH sotsAhaiyogasiddhaye / arhadvimbAdi sampAdyaM lekhanIyo jinAgamaH // 338 // kartavyo magalajapazcatuHzaraNasaMyutaH / anumodyaM ca sukRtaM nindyA duSkRtasantatiH // 339 // zrutau sacceSTitaM dhArya pUjyAH sanmantradevatAH / udArairuttamajJAne vartitavyamazaGkitaiH // 340 // tato vo bhavitA zuddhasAdhudharmasya yogyatA / tataH kRtagRhatyAgaiH kAryaH zikSAgrahogamaH // 341 // vidheyA tatvAMjajJAsA svaparAgamavedinA / guruNA saha sambandhAt kAryastadvinayo dRDham // 342 // bhavitavyaM vidhiparairmaNDalyAdiprayatnataH / jyeSThakramaH pAlanIyo bhaJjanIyA na satkriyA // 343 // santyAjyo vikathAkSepo dhAryA zuddhopayogatA / zikSaNIyaH zrutividhirbhAvyaM satpratyayasthiraiH // 344 // 1. sAdhuvAvayaM tadAkarNya bhadra // 2. kAryaH parArthaH saddharma 3. nirUpyaM sAdhulakSaNam / zro // 4. 'tA bihAya saMgaM grahaNazikSA sevyocitA tataH // 31 // vi // Page #249 -------------------------------------------------------------------------- ________________ 174 mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH smayo na kAryo jJAnade'rhasanIyAzca nAbudhAH / tyAgyo vivAdo'buddhAnAM na kArya buddhibhedanam // 345 // kAryaH kupAtre na nyAsaH pAtrataivaM bhaviSyati / bhavatAM vigrahavatI zamazrI vajanmabhUH / / 346 // tataH siddhAntasArANi dArayanti guravo mudA / spaSTamaSTa tato vRddhimupayAsyanti dhIguNAH // 347 // zuzrUSA zravaNaM caiva grahaNaM dhAraNaM tathA / Uho'poho'rthavijJAnaM tattvajJAnaM ca te smRtAH // 348 // sevyA cAsevanA zikSA bhajanIyA pramArjanA / pratyupekSaNamAneyaM bhikSAcaryA ca sAtmatAm // 349 // dAtavyA''locanA samyak zikSyA nirdoSabhojitA / parikarmavidhiH pAtragato grAhyo yathA''gamam / / 350 // vicAracaryA'nuSTheyA prekSyAH sthaNDilabhUmayaH / zuddhamAvazyakaM kArya kAlagrahavidhistathA // 351 // svAdhyAyaniratairbhAvyaM kAryA pratidinakriyA / paJcAcArAH pAlanIyAH sthAtavyaM cApramadvaraiH / / 352 // bhAvI tato vo nirvANapravaNo guNasaJcayaH / evaM guNArjanopAyaM darzayanti mahAdhiyaH // 353 / / bhavanti bhAvaratnAnAM bhadrakAste parIkSakAH / tatastadukta kriyayA jAyante svArthasAdhakAH // 354 // ayaM jJeyo hitajJasya cArUktavarazikSayA / ratnaudhainijabohitthabharaNasyodyamakramaH // 355 // mUDhena ca na cArUktaM pratipannaM viceSTitam / pratyuta pratikUlaM yat tatreyaM bhadra ! bhAvanA // 356 // mUDhAnabhimukhIkartuM yatante munayo yadA / dUrabhavyAnabhavyAn vA tadetthaM te pracakSate // 357 // zramaNA ! bhavadiSTena kArya mokSeNa nAsti naH / bhavatAmapi tatrAlaM gamanena sukhojjhite // 358 // na tatra khAdyaM no peyaM na gItaM hasitaM ca na / na tatra kAntA madirAmadaghUrNitalocanAH // 359 // ayaM saMsAravistAro ramyo naH pratibhAsate / yatheSTamanubhUyante yatra lIlAvibhUtayaH // 360 // kRtaM tanmokSavAdena saMsAraH sukhakAraNam / bhuktvA'tra vipulaM saukhyaM pazcAnmukto gamiSyatha // 361 // bhavanto dharmavAdena yena santi ca garvitAH / asmAkamapi so'styeva devAtithimudAvahaH // 362 // kurmahe caNDikAdInAM tRpti chAgAdizoNitaiH / gavA-'zva-manuja-cchAgaistathA yAgaM caturvidham // 363 / / nihatya duHkhitAn duHkhaM mocayAmaH kRpAlavaH / pApA'bAritaM satraM yacchAmo vipulaM palaiH // 364 // tadAkarNya prabhASante munayo bhavatAmasau / naiva yukto bhavAsaGgaH sukhaM nAstyatra tAttvikam // 365 // bhogA bhogA ivA heyA dAruNAH klezavardhanAH / mAyAkaraNDikA nAryo vilAsAzca viDambanAH // 366 // mokSastvAtmavyavasthAnaM vyAdhikSayasamaM sukham / tasmAt tamutsRjya mavavyAsaGgo vaH svavairitA // 367 // dharmAnuSThAnabuddhayA ca yadidaM jantughAtanam / tadapyanantasaMsAravardhanaM pApajanmabhUH // 368 // mA kurudhvamato dharmamIdRzaM dhUrttavaJcitAH / kurudhvaM sumuniproktaM tadahiMsAdilakSaNam // 369 // mUDhA vitanvate dveSaM zrutvedaM munibhASitam / vadanti yAta yUyaM bhoH ! zikSaNIyA vayaM tu na // 370 // niyantrayatha no bhogairniSiddhainindathA'dhamAH ! / asmAkaM dharmaratnAni tad yUyaM no mahArayaH // 371 // yadi vo rocate nAntaH saddharmo'smAkamIdRzaH / tato'laM bhavadIyena dharmeNa puruSAdhamAH ! // 372 // idamAkarNya munayo bRyuryAvat kRpAparAH / bhUyo dharmagati tAvat kupitAH praharanti te // 373 // 1. tatvavyavamitizca te // 348 // se // Page #250 -------------------------------------------------------------------------- ________________ glo0 345-402 ] vairaagyrtiH| 175 munayastAnupekSante nizcityAsAdhyatAM tataH / na dohane bhaved bhAvo gorvandhyAtve hi nizcite // 37 // zrAddhAnAM bhadrakANAM ca bhavyamithyAdRzAM tataH / bhavet kRtArthatA nUnaM dizA sAdhUpadiSTayA // 375|| mUDhAstu saruSA karmapariNAmena bhUbhujA / ratnadvIpAd narabhavAd nirvAsyante tamobhRtAH // 376|| pAtyante bhavapAthodhau labhante duHkhasantatIH / imaM kathAnakasyArtha buvA'sau virato muniH // 377 // hetAvIdagvivekasya karmavajravibhedane / zrute kathAnake hyatra ko vA na munitAM vrajet // 378 // - ko vA bhRtvA''tmabohitthaM bhAvaratnaiH zivAlayam / na gacchennRbhavaM prApya ratnadvIpasamaM kRtI // 379 // bhadre'gRhItasaGkete tatastacchRNvato mama / akalaGkavaco hAsaM bahvI karma sthitirgatA // 380 // bhadrakatvamabhUt tanme vacaH kiJcit sukhAyitam / sthitastathApyahaM tUSNImakalako madanvitaH // 381 // saptamasya muneH pArzva gatastaM praNanAma ca / prastAve so'pi vairAgyahetuM pRSTo jagAda tam // 382 // saMsRti ma nagarI vidyate'nAdirakSayA / haTTamArgastadIyo me jAto vairAgyakAraNam // 383 / / yo'yaM dhyAnasthitaH sAdhustena me'sau pradarzitaH / dIrghasthityApaNazreNirjanmasantAnanAmakaH // 38 // sukhaduHkhAbhidhaiH paNyaiH paritaH svArthatatparaiH / AzritaH saJcayodyuktairjIvavANijakaiH sadA // 385 // mUlyaiH paNyAni labhyante jaghanyotkRSTamadhyamaiH / bhAvaistadanurUpANi tatrodghATApaNe sadA // 386 // tatra nAmnA mahAmoho balAdhikRta ucyate / kAmAdayazca tabhRtyA rorA niSpuNyakA janAH // 387 // tatra jIvAdhamarNAnAM dhanikaiH karmanAmakaiH / vitanyate dharaNakaM durmocaM khedakAraNam // 388 // mattAH kalakalAyante kaSAyAstatra DimbhakAH / bhramanti ca pramAdAkhyA nAnAzcaryavilokinaH // 389 // anena muninA netre sthitasyAtra mamAJjite / sukhAbhimAnino'pyatra tato dRSTA mayA'nyathA // 390 // jJAnAJjanasya mAhAtmyAt dRSTo dUre sthito mayA / haTTavIthimatikramya zivasamAbhidho maThaH // 391 // tatra dRSTA mayA'nantAH siddhA vyAdhivivarjitAH / sarvAtizayitAnandA upayogasvalakSaNAH // 392 // tato me haTTamArge'bhUd nirvedo maTharAgataH / uktazcAyaM mahAbhAgo mayA sAdhuH kRpAparaH 393 // jAyate kSaNamapyatra haTTamArge ratirna me / tyaktvainaM tat tvayA sArddha maThe yAmaH zivAlaye // 394 // muninoktaM yiyAsuzcenmaThe dIkSAM gRhANa tat / mayoktaM dIyatAM nAtha ! tena dattA praseduSA // 395 // upadiSTA maThaprApteritikartavyatA ca me / tiSThAmi tAmahaM kurvannakalaGkastato'bhyadhAt // 396 // kIdRzI guruNoktA te maThasya prApikA kriyA ? / munirAha mahAbhAga ! gururisthaM mamAdizat // 397 // parigrahe'sti te saumya ! vAsApavarakastava / kAyAbhidhAnaH paJcAkSagavAkSakRtavibhramaH // 398 // tatra kArmaNatanvAkhyamasti garbhagRha bRhat / gavAkSAbhimukhAnekakSayopazamarandhrabhRt // 399 / / tatrAsti kapirUpaM ca cittAkhyamaticaJcalam / sahaiva tena bhavatA dIkSA grAhyA sukhecchunA // 40 // nAkANDe zakyate tyaktuM tat kartavyaM surakSitam / vidyante garbhagRhake bhUyAMso'sya hyupadravAH // 401 // tatredaM bhakSyate dInaM kaSAyairduSTamUSakaiH / vRzcikai!kaSAyaica dazadbhiH paripIDyate // 402 // 1. jJAnAJjanena tenAtra dRSTAH sarve'pi duHkhitAH // Page #251 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH mohamArjAraduHsaMjJAmArjArabhizca khAdyate / rAga-dveSAbhidhazyAmondurAbhyAM ca vilupyate // 403 // tApyate daMza-mazakairupasarga-parISahaiH / vihvalIkriyate vajratuNDairdubodhamatkuNaiH // 404 // pIDyate'lIkasaMjJAbhirgRhagodhAbhiranvaham / kRkalAsaiH pramAdAkhyairdAruNairabhibhUyate // 405 // troTyate SaTpadIjAlairaviratyabhidhaiH sadA / mithyAdarzananAmnA ca tamasA paribhUyate // 406 // tataH patati tarivedanAbhara niHsaham / raudradhyAnamahAgarte duSTavyAlacatuSTaye // 407 // apramattena tadidaM rakSaNIyaM tvayA sadA / tasyAyaM rakSaNopAyaH zrUyatAM zuddhacetasA // 408 // taMtrApavarake santi gavAkSeSu hi pazcasu / vistArabhAjaH pazcaiva viSayA viSapAdapAH // 409 // dAruNAste svarUpeNa nAmnA'pi vyathayantyadaH / ghUrNayantyapi gandhena calayantyapi darzanAt // 410 // nighnanti smaraNenApi sparzanAsvAdanodyatam / nipAtayanti yadidaM tatrAzcarya kimucyate ? // 411 // te cAsyopadravArtasya bhAnti hRdyAmrakA iti / tAnabhyeti gavAkSaistaistato gADhAbhilASataH // 412 // rajyate sundaratvena keSucit tatphaleSu tat / vidveSTayasundarANIti kAnicit tatphalAni ca // 413 // tacchAkhAsu bhramatyuccaiolUThItyarthasaJcaye / tadadhaH patite patra-phala-puSparajobhare // 414 // guNDyate karmasaMjJena tatpuSpaphalareNunA / bhogasnehAbhidhenArdIkriyate madhunA ca tat // 415 // cintitaM mayakA citte bhAvArthagrAhiNA tataH / sAmAnyarUpAH zabdAdyA abhipretA viSadrumAH // 416 // tadvizeSAzca kusumAnyasphuTAH prakaTAH punaH / phalAni zAkhAH sthAnAni tadAdhArasya vastunaH // 417 // lokopacArAd gaditA teSu cittakapergatiH / vadanti hi janA vyaktaM mano'gAdamukatra me // 418 // sotsAheneti buddhvoccairmayA proktaM guruM prati / ayaM bhAvo mayA buddho bhASitavyamataH param // 419 // gururAha tatazcAsya viSavRkSarajaHspRzaH / mahAkSatAni jAyante deho dAhena dahyate // 420 // , tataH kaciccharIra'sya jAyate kRSNarUpatA / kvacicca raktatA garmagRhake'mI upadravAH // 421 // . tato'pramAdasaMjJogravajradaNDabhRtA tvayA / svavIryasaMjJahastena vAraNIyaM nihatya tat // 422 // bahirgavAkSairnirgacchat phalAnAM bhakSaNecchayA / drumeSu viSayAkhyeSu lolyodrekAt punaH punaH // 423 // bahiH saJcArahInasya tato'syA'nabhilASiNaH / zoSaM yAsyati dehasya bhogasnehakRtA''rdratA // 424 // zaTiSyati tato raukSyAt tadrajazca pratikSaNam / kSatAnyapi ca rokSyanti dAho'pi zamameSyati // 425 // bhaviSyati na kRSNatvaM raktatA ca vinaGakSyati / AvirbhaviSyati zvaityaM sthairya ca ramaNIyatA // 426 // daNDena te'pramAdena niSpeSyA mUSakAdayaH / tato garbhagRhasthAyi nirbAdhaM tad bhaviSyati // 427 // tadayaM rakSaNopAyastasya te kIrtito mayA / mayoktaM rakSitenAryaH kastena bhagavan ! mama ? // 428 // gururAha zivaprAptiH syAditthaM rakSitAt tataH / arakSitasya tasya syAccakrakAd bhramaNaM bhave // 429 // tathAhi :tat tairupadravaigoDhaM mUSakAdyaiH prapIDitam / mUSakAdyAH pragalbhante bhakSaNAdeva tasya te // 430 // 1, santi tatrApavarakagavAkSadvArapaJcake / vistAdeg // 2. yA AsphoTaya vIryahastena vAraNIya prasahya tat // Page #252 -------------------------------------------------------------------------- ________________ zlo0 403-459 ] vairaagyrtiH| bhUyazca pIDyamAnaM tairAmrakeSveva dhAvati / punarguNDanamevAsya snehena punarArdratA // 431 // punazca kSatasampattiH punaH sarve'pyupadravAH / asya vAnarajIvasya cakrakaM dustaraM hyadaH // 432 // vidheyazcakrakocchedo rakSatA tadadastvayA / upAyena maduktenAvakramArgeNa gacchatA // 433 // tato bhAvArthaviduSA mayedaM paricintitam / rAgAdyupadrutaM cittaM viSayeSu pravartate // 434 // pravRttasya ca teSvasya jAyate karmaguNDanam / tatastasyArdratA yA syAt sA bhogasnehavAsanA // 435 // tato bhavanti saMsArasaMskArAzca kSatopamAH / vyathayanti tatazcittaM sarve rAgAdyupadravAH / / 436 / / mUSakAdyAH pragalbhante' sarve rAgAdayastataH / dhAvati preryamANaM tairbhUyazca viSayeSu tat // 437 // punaH karma punaH snehaH punaH sarve'pyupadravAH / tadasmin cakrake magnaM cittametanna mucyate // 438 // rakSako vajradaNDo'sya guruNA me'bhyadhAyi yaH / tamapramAdamAdAya vArayiSyAmi tad dRDham // 439 // bhAvayiSyAmi saMsAravilAsaM svapnasannibham / nivartyate tatazcittabandho me bhavajAlataH // 440 // anAghabhyAsatastacca bahirgacchat punaH punaH / Atmanyeva samAdhAya sthApayiSyAmi yatnataH // 441 // tathedaM zikSayiSyAmi bahiniryAsi citta ! kim / svarUpe tiSTha nibhRtaM yathA''nande nimajjasi // 442 / / kiM bahirnidhaye svAntra ! bhrAntvA bhrAntvA viSIdasi / nidhiM svasannidhAveva sthiratA darzayiSyati // 443 // jJAnadugdhaM vinazyeta lobhavikSobhakUrcakaiH / amladravyAdivaizvaryAditi matvA sthirIbhava // 444 // tvayA'ntaHsthaM mahAzalyamasthairya yadi noddhRtam / kriyauSadhasya ko doSastadA guNamayacchataH // 445 // sthairyaratnapradIpazcad dIpraH saGkalpadIpajaiH / tatkutarkeralaM dhUmairalaM dhUmaistathA''zravaiH // 446 // udIrayiSyasi svAnta ! yadyasthairyamahAnilam / samAdherdharmameghasya ghaTAM vighaTayiSyasi // 447 // hitvA bahirbhamaM citta ! tadAtmanyeva saJcara / tavAtmacAro nirvANaM bahizcAro bhavodadhiH // 448 // sarvaM paravazaM duHkhaM sarvamAtmavazaM sukham / bahizca paravattA te sukhaM svAdhInamAtmani // 449 // dandahyamAnaM bhogAgnau bahirbhamasi sambhramAt / dhRtaM zamAmRtabhRte kiM cittAtmani tAmyasi / / 450 / / tiSThAtmanyeva taccitta ! guNapUNe nirAkulam / atra sthitasya te bhogasnehazoSAd rajaHkSatiH / / 451 // durvAsanAvraNAnAM ca rohaNaM te bhaviSyati / tatastavyAdhihInasya bhogarAgo vinayati // 452 / / ye muhUrta sukhAbhAsAd bhuktAH syuH kSatavardhanAH / teSu bhogeSu kA vAJchA nirvAdha padamAzraya // 453 // zikSayitvedamityevaM cittaM tadrakSaNodyamam | kariSyAmi bahirdhAvadvArayiSyAmi sarvadA // 454|| tatpIDakAn kaSAyAdyAn haniSyAmyapramAdataH / bhAvIdaM tena vikSiptayAtAyAtadazordhvagam // 455|| zliSTaM bhUtvA tataH sthAsnusvarUpe svAsthyamApsyati / yAsyanti pralayaM sarve tato rAgAdyupadravAH // 456 // vidyodayena dhyAnena pratipakSaniSevayA / upadraveSu lIneSu sulInaM tad bhaviSyati // 457|| vimuktaviSayagrAmamAtmArAmamidaM tataH / ghaTiSyate zivAyaiva zAntarAgAdyupadravam / / 458 // tiSThAmItyAkalayyAhaM tathA kurvannihAdhunA / akalako'vadad buddhaM tvayA sAdhu gurorvacaH / / 459 // 1. 'nte tataH sarve pratikSaNam / dhA // vai-23 Page #253 -------------------------------------------------------------------------- ________________ 178 mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH prArabdhaM tadanuSThAnaM zobhanaM ca mayA'pyadaH / bhadanta ! cakrakaM zrutvA kalpitaM cakrakAntaram // 460 // tat kiM yuktamayuktaM vA ? munirAha nivedaya / akalako'vadacittaM dravyabhAvatayA dvidhA // 461 // AdyaM paryAptimajjIvagRhItaM pudgalAtmakam / gIyate bhAvacittaM ca jIvastadupayogavAn / / 462 / / tadbhAvacittaM niyamAjIvo jIvazca tanna vA / yena kevalino bhAvacittahInAH prakIrtitAH // 463 // itthaM ca tadvilasitAd mithyAjJAnaviparyayAt / AsaktimanizaM dhatte jIvo rAgAdivastuSu // 464 // snehatantubhirAdatte tataH karmANusaJcayam / janmAntaraM prArabhate tatastena varzakRtaH // 465 / / punastatra vipAryasaH punA rAgAdisantatiH / punazca viSayAkAGkSA punaste snehatantavaH // 466 / / punaH karmasamAdAnaM punarjanmodbhavastataH / punastatra viparyAsaH punA rAgAdikaH kramaH // 467 // bhavAniSThAkaramidaM viparyAsAdicakrakam / mayA'bhyUhitamatrArthe saMvAdo mRgyate tu vaH // 468 // munirAha mahAbhAga ! satyametanna saMzayaH / zAstrArthamArga nAtyeti matirmArgAnusAriNI // 469 // aniSThitabhave heturviparyAsAdicakrakam / ata eva samucchedyo viparyAso mumukSuNA // 470 // ... kASTheyaM tattvabodhasya viveko'yamanuttaraH / ayaM nirAzravo dharmo yad viparyAsavarjanam // 471 // . aviparyastavijJAturapramattasya pazyataH / svasmAd bhinnAn manobhAvAn mohazaktiH pralIyate // 472 // ayaM mameti mantro'yaM mohasya jagadAdhyakRt / ayameva hi naparvaH pratimantro'pi mohajit / / 473 // yazciddarpaNavinyastasamastAcAra cArudhIH / ka nAma sa paradravye'nupayogini muhyati / / 474 // amUDhasya ca na dveSo duHkhe nApi sukhe spRhA / saJcinoti na karmANi rAgadveSojjhitaH punaH // 475 / / tato'sau bIjavirahAda nArabheta bhavAntaram / tatazca cakrakocchedo jAyate'naddhavAtmakaH // 476 // dvayozcakrakayorvetti pravarttananivarttanam / yo'nayostasya saMsAre kathaM syAccittanirvRtiH // 477 // bhAvAd bhavAnivRttastu vetti no cakrakadvayam / jJAnaM samyakpravRttyaiva phalavad bruvate budhAH // 478 // samyagabhyUhitaM tena tvayedaM bhadra ! cakrakam / ukto'sya guruNA nAzazcittavAnararakSaNAt / / 479 / / akalaGko'vadat kenopAyena svAntavAnaram / zivAlayamaThe proktaM guruNA nayanakSamam / / 480 / / gururAha sa tatraitAM dizaM gururadarzayat / santi garbhagRhe tatra lezyAH SaT paripAlikAH // 481 / / kramAt krUratamAH krUratarAH krUrAH svarUpataH / tadvAnarAhitA garbhagRhAnarthaprapaJcikAH // 482 // duHkhAkule haTTamArge tavApyatraiva dhArikAH / nivArikA maThagatestisrastatrAdimAH smRtAH // 483 // uparisthAH punaH zuddhatamAH zuddhatarAH kramAt / zuddhAzca hitadA garbhagRhazuddhividhAyikAH // 484 // nissArikAstavApyasmAddhaTTamArgAd vigahitAt / AnukUlyakRtastisraH zivAlayamaThe gatAH // 485 // pariNAmAbhidhaH SaDbhirapyamUbhizca dardaraH / kRto garbhagRhe tasminnuparyArohaNArthakaH // 486 // tatromadhyavasitisthAnAkhyAH padikAH kRtAH / pRthak pRthagasaGkhyAtAH svasvavarNasamatviSaH // 487 // saMsthitaM tatra padikAsvAdyatrayakRtAsu tat / cittavAnaramutplutya viSavRkSeSu dhAvati // 488 // tato bhavatyanarthAnAM bhAjanaM proktayA dizA / kvacinnaSTaM kvacitkrUraM kvacittaptaM kvacijaDam // 489 // . Page #254 -------------------------------------------------------------------------- ________________ 175 pralo0 460-516 ] vairaagyrtiH| UvamArohaNIyaM tat tAbhyo niHsArya tattvayA / ArohatastatasturyapadikAsu pratikSaNam // 490 // yAsyantyupadravAH kAzya tApaH stoko bhaviSyati / tasyAmrakAbhilASazca manAgalpIbhaviSyati // 491 // zoSaM yAsyatyAnteSad rajaH kiJcicchaTibhyati / tato manAk sukhaM labdhvA tadbhaviSyati bhAsvaram // 492 // kRtAsvArohaNIyaM tat tataH paJcamalezyayA / paidikAsvasya santApo bhAvI stokatarastadA // 493 // upadravAstanutarA bhaviSyanti bhaviSyati / tanIyasyAmravAJchA ca dehaH zuSkatarastathA // 494 // patiSyati rajo bhUri manAk saMrodayati kSatam / prApsyatIdaM mahAhlAdaM dhAvalyaM dhArayiSyati // 495 // vadhiSyate tadaGgena bhaviSyati mahonnatam / ArohaNIyaM tat SaSThapadikAsu tatastvayA // 496 // tAsu cArohatastasya lyaM yAsyanyupadravAH / bhaviSyati stokatamaM duHkhaM laulyaM truTiSyati // 497|| sarvathA cArdratA zoSaM prayAsyati tadaGgataH / bhUyiSTho reNunicayastataH paripatiSyati // 498 // bhaviSyati sadAnandaM zuddhasphaTikanirmalam / ApyAyitaM ca tat tatra dharmadhyAnena vAyunA // 499 // sukhakAritayA mandaH zItaH sattApanAzanAt / guNAmbujarajaHsaGgAt surabhizca sameti saH // 50 // asti vAnarayUthaM ca tatroccapadikAtra ye / saMlInaM viSavRkSeSu sarvathA vigataspRham / / 501 / / zama-santoSa-satyAdyairvAnarendrairadhiSThitam / vAnarIbhiti-zraddhA-dhAraNAdyAbhirAzritam // 502 // samAdhi-brahma-zaucAdivaravAnararAjitam / tasya vAnarajIvasya tadatyantahitAvaham // 503 // ArUDhasyoccapadikAsvAvirbhUya kariSyati / zukladhyAnAkhyagozIrSacandanadravasecanam // 504 // tato'rdhamArge'tikrAnte gADhAnandena nirbharam / samArodayaMti siddhArthamatyuccapadikAsu na // 505 // AtmabhRtena tenoccainItastvaM tAvatI bhuvam / niHsahaM tadvimucyo gantavyaM bhavatA tataH // 506 // paryante padikAmArgamapi tyavatvA svazaktitaH / paJcahasvAkSaroccArakAlaM sthitvA vihAyasi // 507 / / nirAlambena rUpeNoDDIya gantavyamuccakaiH / zivAlayamaThe stheyaM zAzvatAnandazAlinA // 508 // maiyA gurUpadezo'yaM pratipannaH praNemuSA / dizA'nayA vAnarakaM tanmaThe nayanakSamaH // 509 // athAkalako maunIndravacobhAvavidabravId / cAru cArUpadiSTaM te guruNA jJAnabhAnunA // 510 // cAru tadvacanaM kartuM munirAja ! pravarttase / pratyAsIdati muktistvAM kRtedRzamanojayam // 511 // tato'gRhItasaGkete ! so'kalaGko mahAzayaH / ArdIkattuM mama mano vavarSemAM vacaHsudhAm // 512 // sphuTAkSarairanenetthaM muninA yanniveditam / tad bhadra ! bhavatA'bodhi kiM na vA ghanavAhana ! // 513 // cittameva samAkhyAtamanena klezavarjitam / mokSasya prApakaM mukhya sAmagryanyA tadarthikA / / 514 // lezyAnAM pariNAmena tat klezatyAjanakSamam / zuddheSvadhyavasAyeSu gacchadevopapadyate // 515 // idaM heturbhavasyApi zivasyaiva na kevalam / yat pUrvapadikArUDhaM haTTamArge nayatyadaH // 516 // 1. padikAsvaGgasantApo // 2 bhUri kSatIdhai rokSyate manAk / prAdeg // 3. satyAdharvAnaraH parivAritam / 4. kSyati vizrAMtama // 5. dizA'nayA vAnarakaM tanmaThe nayanakSamam / iti me guruNA proktaM tadAjJA kriyate mayA // 509 // athAdeg // Page #255 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH asaGkhyAdhyavasAyeSu carat tat cittavAnaram / vicitrayonirUpasya saMsArasya vidhAyakam // 517 // sadoSaM bhava hetustat nirdoSaM mokSadaM manaH / ata eva pare'pIthamAmananti manISiNaH // 518 / / cittameva hi saMsAro rAgAdiklezavAsitam / tadeva taivinirmuktaM bhavAnta iti kathyate // 519 // guhyAd guhyataraM tattvaM tadidaM kathayAmi te / cittameva hi sadratnaM rakSaNIyaM prayatnataH / / 520 // yAvad dhAvati cittaM te javanaM pavanAdapi / kAmeSu sukhagandho'pi tAvat tava na vidyate // 521 // yadA dhyAnasaromadhye nilInaM svaguNAmbuje / bhaviSyatyalivaccittaM tadA te paramaM sukham // 522 // abhirAmAsu rAmAsu zyAmAsu ca mapISu te / yadA samaM bhavecittaM tadA te paramaM sukham // 523 // pratyavasthAtari kruddhe svAntazuddhe ca sajjane / 'manaste nirvibhedaM cet tadA te paramaM sukham / / 524 / / spharatkAntiSa ratneSu mRtsAyAM ca vibhavyate / yadA na te manovRttistadA te paramaM sakhama // 52 // anabhrAnuparAgendunirmalaM te yadA manaH / rajastamo'nabhibhavAt tadA te paramaM sukham // 526 // pratiSThA zaukarI viSTA rAjyaM citte yadA rajaH / bhogA rogA ivAbhAnti tadA te paramaM sukham // 527 // vyAdhyA ivAnyanindAyAH paradrohAdaheriva / yadA bibheti cittaM te tadA te paramaM sukham // 528 // dharmazcitte pariNameccandane gandhavad yadA / AkAlamekabhAvena tadA te paramaM sukham // 529 // zItatApAdibhirbhAvaH syAccittasyAnupadatA / sarvasahA yadA vRttistadA te paramaM sukham // 530 // yadA na preryate cittaM cinmAtrapratibandhataH / anAdivAsanAvAtaistadA te paramaM sukham / / 531 // . jJAnanIrairvatakSAraidhautapApamalaM yadA / cittavastraM bhavecchuddhaM tadA te paramaM sukham // 532 // samparya brahmaNA sarva samamuccAvacaM jagata / yadA dhyAyati cittaM te tadA te paramaM sakhama // 533 // saMhRtya bubudaprAyAn bhAvAn sAMsArikAn yadA / cittodadhiH sthiraste syAt tadA te paramaM sukham // 534 // parAsyaprekSitAM tyaktvA dAsatAM lapsyate sadA / yadA'nubhavasAmrAjyaM tadA te paramaM sukham / / 535 // na suSuptaM yadA cittaM na suptaM nApi jAgaram / turyAvasthAnubhavabhRt tadA te paramaM sukham // 536|| iti cittaM vinA nAnyaH sukhaheturjagattraye / cittavRttiM tato rakSa lakSayan vAstavIM sthitim // 537 // tato'hamakalaGkasya prItastairvacanAmRtaiH / atikramya sthiti bahIM karmagranthyantike sthitaH // 538 // itazca sainyaM cAritradharmarAjasya yat sthitam / cittavRttimahATavyAM niruddhaM mohasenayA // 539 // tadA tat tAdRzaM dRSTvA pIDitaM zatrubhirbalam / sadbodhamantrI cAritradharmabhUpamabhASata / / 540 // karttavyo deva ! no khedo dRzyate kusumodgamaH / asmanmanorathatarorbhavajanturyadunmukhaH // 541 // dRSTvA'dhunA manAk zubhrAM cittavRttimahATavIm / Uhe'smaijJAnasAmIpye bhavajantuprabhoH sthitim // 542 // darzane'sya ca zaktirnaH zatrughAte sphuriSyati / mantrAdhiSThAyakasyeva mantrazaktirmahIyasI // 543 // tamApRcchya tataH karmapariNAmamahIbhujam / sannidhau mAnavaH ko'pi bhavajantoH prahIyatAm // 544 // bhUyasADanehasA bADhaM tatastenA'nukUlitaH / satRSNo darzane'smAkaM sa nirmidhyaM bhaviSyati // 545 // 1. yadA manaste nibhaideM // 2. smadarzanAbhyaNe bhava // Page #256 -------------------------------------------------------------------------- ________________ prako0 .17-574 ] bairAgyaratiH / tatazcAritradharmeNa proktaM kaH preSaNocitaH / sadbodhaH prAha sarveSAmupakArI sadAgamaH // 546 / / saMstavAt so'sya bahuzo didRkSurno bhaviSyati / 'sa karmapariNAmAkhyastato'smAn jJApayiSyati // 547 // tato vayaM bhaviSyAmaH zatrUna zrutveti mantriNaH / vAcaM cAritrabhUpo mAM pratyamuJcat sadAgamam // 548 // jagau ca mantriNaM rAjA samyagdarzananAmakaH / anena sArdhameSo'pi kiM na preSyo mahattamaH // 549 / / sadbodhaH prAha bhAtyuccaiyukto'nena sadAgamaH / prastAvAbhAvataH kintu nAdhunaiSa prahIyate // 550 // bhUpaH prAha kadA mantrin ! prastAvo'sya bhaviSyati / mantrI prAha yadA soccairgantA rAgaM sadAgame // 551 // tadaiva preSaNIyo'yaM tasya pArzve mahattamaH / bhUyaH sadAgamAsaGgAd yogyatA sA bhaviSyati // 552 // yathA ratne zatakSArapuTazodhye phalAvahaH / uttareNa zramaH prAcyastathA jJeyaH sadAgame // 553 // prApnoti jIvaH saMsArI bhUyo bhUyaH sadAgamAt / vIryaM yadAsyAvasarastadA samyaktvayojane // 554|| prapanne mantrivacane tatastena mahIbhujA / sadAgamaH sannidhAnaM kramAnmama samAgataH // 555 // jJAnasaMvaraNo nAma mahAmohaniyuktakaH / lInaH sthitastato dRSTvA mahAmohasamAgamam // 556 // akalako'tha samprApto dhyAnArUDhasya snnidhau| mayA saha niSaNNazca taM praNamya mahAmunim // 55 // dharmalAbhAziSaM dattvA pUrNadhyAnaH sa dezanAM / akalaGkAya datte sma mohamattebhakesarI // 558 // tasya pArthe mayA dRSTaH sa mahAtmA sadAgamaH / jJApitazcAkalaGkena vayasyAyaM sadAgamaH // 559 // ete hi munayo'syAjJAM layanti na karhi cit / sUrireSo'sya jAnIte mahimAnamudAradhIH // 560 // sarveSAM jAyate jJAvamasmAdeva sadAgamAt / tvamapyenaM prapadyasva kovidAcAryasevayA // 561 // mayA tadanurodhena pratipannaH sadAgamaH / muditena tataH kiJcit viralIbhUtakarmaNA // 562 // tadguNAn kovidAcAryo mama kAMzcidbodhayat / bhadrakatvaM tataH kiJcijAtaM zraddhAnavarjitam // 563 / / sAdhudAnanamaskArapAThAhadvandanAdikam / akalaGkAnurodhena mayA kiJcit tadA kRtam // 564 // akalaGkastu sampRcchaya mAtApitrAdikaM janam / jagrAha kovidAcAryasannidhau saMyama tadA // 565 / / vijahAra ca tenaiva sArddhamanyatra zuddhadhIH / naSTAjJAnaH zivAkAGkI kaSTAnuSThAnakArakaH // 566 // itazcAha mahAmohaM sadAgamabhayAturam / jJAnasaMvaraNaM matvA rAgakesarimantrirAT // 567|| uyantaM yadabalAta kAlaM vayaM cintonjhitAH sthitAH / jJAnasaMvaraNo bhItaH sa sametAta sadAgamAta // 56 // asau saMsArijIvasya tatropekSyaH sthito'ntike / nakhacchedyaM hi na prAjJaH kuThAracchedyatAM nayet // 569 // idaM mantrivacaH zrutvA mahAmohasabhA'khilA / kSubdhA yodhA mahAkrodhAH sarve vaktuM samudyatAH // 570 // hantavyaH sa mahApApo mayA gatvA sadAgamaH / iti pratyekamukvA te sthitA nRpamukhekSiNaH // 571 // mahAmoho'vadad vatsA ! yUyaM kartumidaM kSamAH / hato yuSmAbhirevAsau tataH sarvairmayA hataH // 572 / / ato'haM yAmi taM hantuM yUyamatraiva tiSThata / pratijAgaraNaM kArya yuSmAbhirme'ntarAntarA // 573 / / parigrahaM nayAmyekaM svAGgabhUtamimaM saha / rAgakesariputrasya sAgarasya vayasyakam // 574 / / 1. tasmai karmapariNAmastato // 2. sarve'bhASanta satvarAH // 571 // ha // Page #257 -------------------------------------------------------------------------- ________________ 282 mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH jJAtvA nirbandhamakhilaiH pratipannaM vaco'sya tat / mamAgato tataH pArzva mahAmoha-parigrahau // 575 // vIkSitau tau mayA snehaH saha tAbhyAmabhUd mema / yena tadautyakAsIdanAdyabhyAsavAsanA // 576 // itazcAbhUd yazaHzeSo jImUto bhUmivAsavaH / sthApito'haM ca sAmrAjye mantribandhumahattamaiH // 577 // jAtaH sImAntabhUpAlabhAlacumbitapatkajaH / dinasyArka ivorjasvI rAjyasya pariNAmataH // 578 // tatra puNyodayo heturmayA mohAnna lakSitaH / viSayeSvatha muhyantaM mAmAcaSTe sadAgamaH // 579 // bahizcareSu bhAveSu tuccheSu dhanavAhana / mA kArkani:svabhAveSu mUrchA duHkhaikadhAmasu // 580 // garjajjJAnagajottaragayAnaturaGgamAH / cittAbandhAya yuktAste zamasAmrAjyasampadaH // 581 // bhUtisAmrAjyabhogAdi mahAmohastu me'khilam / vakti vastu hitaM pUrNamAtmanInaM sukhAtmakam / / 582 // datte hitopadezaM ca nAsti jIvo na nirvRtiH / na puNyapApe na svargo bhUtamAtramidaM jagat // 583 / / yato yatheSTaM ceSTasva sukhaM bhuva divAnizam / mA mUDhavacanaM kRtvA vRthA bhUH sukhavaJcitaH / / 584 / / parigrahastu mAM brUte kuru svarNAdisaGgraham / asantuSTo'rthalAbhe hi jAyate sukhabhAjanam // 585 / / . ahaM tvAkarNya vacanaM trayANAmapi tAdRzam / citte dolAyito yAvad vAtAdhUta iva drumaH // 586 // jJAnasaMvaraNo rAjA tAvadAkramya mAM sthitaH / mahAmohaprasAdArthI tatsainyabalapoSakaH / / 587 // tataH sadAgamenoktaM mayA vAkyaM na budhyate / parigraha-mahAmohavAkyAsvAdastu labhyate // 588 // tato dharmakriyAM tyaktvA jAto'haM bhogamUrcchitaH / nivArya sAdhudAnAdi dhanasaGgrahaNe rataH // 589 // . kareNa pIDitA lokAstato mUrchAbhRtA mayA / nArocata mahAmohadoSAd mama sadAgamaH // 590 // parigrahasya vIryeNa pUrNA tRSNA na me dhanaiH / sadAgamo gato dUre matvA mAM tAdRzaM tataH / / 591 // niSkaNTako tatastuSTau mahAmoha-parigrahau / athAgAt kovidaH sUrirakalaGkayuto'nyadA // 592 // tasyAkalaGkadAkSiNyAd gato'haM natihetave / sa sUrirakalaGkazca sasAdhurvandito mayA // 593 // . itazca dazcaritraM me jJAtaM kovidasUriNA / jJAnAlokena lokokterakalaGkana cAkhilam // 594 // tato vyajijJapat sUrimakalako nivedyatAm / sadAgamasya mahimA khalasaGge ca dUSaNam / / 595|| ghanavAhanabhUpAya yathA'sau sukhamApnute / bhaktaH sadAgame duSTasaGgatyAgI vizeSavit // 596 / / sUrirAha zRNotveSa prahaH zrotumahaM sthitaH tato'kalaGkadAkSiNyAdatha sUrIndurabhyadhAt // 597 // kSamAtalapure rAjA vidyate malasaJcayaH / malapaktyabhidhA tasya devI jAto tayoH sutau // 598 // . . kovido bAlizazca dvau saMstavaM tatra kovidaH / sAI sadAgamenocaiH prAgjanmAbhyAsato'karot // 599 // .. tato yAvat punadRSTastAvahAdi kurvataH / jAtA jAtismRtistasya hitatvenAdRtazca saH // 600 // tena svarUpaM tasyoccairbAlizAya niveditam / tena na pratipannaM tu samAkrAntena pApmanA // 601 // itazca prahitA karmapariNAmena bhUbhujA / svayaMvarA zrutiH kanyA prati kovida-bAlizau // 602 // dAsaH saGgAbhidho vaSTastasyAzca prahito'gragaH / paTuH sambandhaghaTane to dvAvapi samAgatau // 603 // 1. mama / anAdyabhyAsayogena dUtena kRtanirbharaH // 576 // it|| 2. sthiraM // 3. bhogAn // 4. dvau tantra janmAntare'jani / sArddha sadAgamenoccaiH kovidasyAtisaMstavaH // 599 // tato // Page #258 -------------------------------------------------------------------------- ________________ lo0 575-633 ] vairAgyaratiH / 183 vRttau tau bhrAtarau zrutyA tayorasti parigrahe / parvato nijadehAkhyo mUrdAkhyaM tasya sAnu ca // 604 // vidyate saparikSepe tasya cobhayapArzvayoH / zravaNAkhyApavarike tayA te pravilokite // 605 / / nivAso rucitastasyAstayobhoranujJayA / sthitA tayoH sA vyalasat tAbhyAM siddhehitA saha // 606 // atha tAM prApya mudito dathyo cetasi bAlizaH / dhanyo'haM yasya sampannA zrutirbhAryA manoharA // 607 // tato matvA zrutau snigdhaM taM saGgaH samabhASata / dampatyoryuvayoH snehaH sampanno ghaTamAnakaH // 608 // paraM saMvardhanIyo'yaM priyasampAdanAt tvayA / bAlizaH prAha kiM tasyAH priyaM ! saGga ! nivedaya // 609 // saGgena bhASitaM nAtha ! priyo'syA madhuradhvaniH / bAlizaH prAha yadyevaM pUrayiSyAmi taM tataH / / 610 // tatastaM dArakaM tuSTaM dadhAra hRdi bAlizaH / zruti cAlAlayad bADhaM vINAdInAM kalasvanaiH / / 611 // zruteH sa lAlane saktaH saGgadAsavazaMvadaH / dharmAd dUre sthitaH SiGgo jAto hAsyo vivekinAm // 612 // . itazca kovidenApi pRSTaH ziSTaH sadAgamaH / eSA priyA mama hitA kiM vA neti nigadyatAm // 613 // sadAgamo'vadanneyaM sasaGgA te hitA priyA / iyaM jagad vazIkata prahitA rAgamantriNA // 614 // zubhAzubhakaraH karmapariNAmo nRpo'sti yaH / vizvAsabhUtRRNAM tasya bhrAtRvyo rAgakesarI // 615 // prasiddhazcaraTo loke tasyAmAtyo vizeSataH / tatputrIyaM zrutirbhadra ! vizvavaJcanatatparA // 616 // iyaM caraTakanyeti loko mA bhUdanAdRtaH / mahArAjasutAtvena saGgo'mUM khyApayatyataH // 617|| na hiteyaM tato bhAryA bhavato bhartRvairiNI / vizvAsamasyAM mA kArSIH sarpiNyAmiva sarvathA // 618 // akANDe zakyate neyaM tyaktuM tyAjyastu sarvathA / dAsaH saGgAbhidho yena neyaM syAd duHkhakAriNI // 619 // saGgenaiva zrutirdRSTA vATikeva viSadruNA / tadvihInA tu madhyasthA na te tAta vibAdhikA // 620 // tat tvayA lolyakRt tyAjyo dAsaH saGgaH sadAzaya ! | sadAgamasya vacanaM prapannaM kovidena tat // 621 // dAsastyaktaH zruteH saGgaH tataH zlAdhyo'bhavad bhuvi / zrAvayannapyasau zabdAn zruterautsukyavAjataH // 622 // itthaM ca lalamAnau tau zrutyA kovida-bAlizau / tyaktasaGgAnyathAbhUtau jAtau labdhasukhAsukhau // 623 // anyadA to samArUDhau bahiraGge mahAgirau / tuGgazaGge'sti tatraikaM randhra devavinirmitam // 624 // adRSTamUlaM manujaivizAlaM bhUtale gatam / gAndharva kainnaraM cAtra mithunaM gAtumeti yat // 625|| tato dve vihite randhre daivike tatparIkSakaiH / atha tatra tadA''yAtaM jigISumithunadvayam // 626 // tAbhyAM gItaM samArabdhaM madhuraM zrutisaukhyakRt / parasparejyA grAmarAmaNIyakamUrchitam / / 627 // tAvadizikharArUDhau tataH kovida-bAlizau / bADhaM randhrasthamithunagItazrutyA prabodhitau // 628 // tatazca hRdayasthena saGgena prerito nyadhAt / zruti tAM bAlizo dvAre gItAkarNanatatparAm // 629 / / tathA kRtaH sa saGgena tilaulyena zUnyahRt / yathA drATkRtya patito randhre zailazilopamaH // 630 // tadAsphoTena kupitaiH sarvairgandharvakinnaraiH / cUrNito bAlizastatra duHkhamAreNa mAritaH // 631: / kovidastu tadAmUrchA zrutiyukto'pi no yayau / gIte samAgamAdezAt tatra saGgena varjitaH // 632 // tatastaM bAlizaM dRSTvA hanyamAnaM sa kovidaH / girizRGgAdapakrAntastataH saMvegamAgataH // 633|| Page #259 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sarga: dharmaghoSAbhidhaM prApya sUri tasyAntike lalau / dIkSAM tena nijasthAne kramAJcAsau nivezitaH // 634 // sa eSo'haM mahIpAla ! vijJeyaH kovidastvayA / bhrAtA me bAliza: sajhaMkumitreNa vinAzitaH // 635 // ahaM sadAmenaiva duHrUjAlAd vimocitaH / sampratyapi karomyAjJAmato'syaiva hitaiSiNaH // 636 // duSTaH saGgastasatyAgyo na tyAjyazca sadAgamaH / hitaiSiNAmidaM tattvaM svacaritreNa darzitam // 637 // AkaryedaM gurorvAkyaM mamedaM hRdaye sthitam / tyAjayatyeSa mAM hanta mahAmoha-parigrahau // 638 // sadAgamena sArddhaM ca saMstavaM kArayatyalam / tataH kiM karavANIti yAvaJcintAparaH sthitaH // 639 // bhAvaM jJAtvA'kalaGkena tAvadukto'hamaJjasA / buddhaM bhAgavataM vAkyaM kiM na vA ghanavAhana ! ! // 640 // mayoktaM suSTu buddhaM sa prAha tat kriyatAmidam / akalake manaH premNo gADharUDhatayA tataH // 641 // acintyatvAta prabhAvasya kovidAcAryasannidheH / karmagrantheH punaH pratyAsannatvAdattarAkSamaH // 642 // akalaGkasya vacanamhaM tat pratipannavAn / bhUyaH sadAgamo'bhyarNe tadA mama samAMgataH // 643 // pravartitaM punardAnAdikaM praguNitA kriyA / dUrIbhUtau manAga mattau mahAmoha-parigrahau // 644 // . Tajayo'thAkalaGkasya zrAddho'haM dravyato'bhavam / nirmUrcha iva saMsAre santuSTa iva vaibhave // 645 // tato mAM tAdRzaM jJAtvA so'nyatra saha sUriNA / vijahArAkalako'tha mahAmoha-parigrahauM // 646 // matvA taM dUragaM pArzve mame prollasitau punaH / gataH samAgamo dUre kriyA sA zithilIkRtA // 647 // jAto'haM bhogamUchauMndhoM dhanasaGgrahatatparaH / kRtAni strIsahasrANi hemakUpA mayA mRtAH / / 648 // ahiraNyAkRtA pRthvI mayA'jyadhanahAriNA / na kRtaM yad mayA mohAt taMt pApaM nAsti bhUtale // 649 / / tataH puNyodayaH kruddho dRSTvA duzcaritaM mama / haMtA zUlAd mahAdevI nAmnA madanasundarI // 65 // atrAntare mahAmohasvAmimUlaM samAgataH / zokAkhyo'vasaraM jJAtvA sa mAmAliGgati sma ca // 651 // smRtvA smRtvA tato devI prANebhyo'pyativallabhAm / muktakaNThaM rudan dIno jAto'haM duHkhapUritaH // 652 // rAjyakArya parityaktaM saMskArazca tanorapi / jAto grahagRhIto'hamativibalamAnasaH // 653 // zrutvA'kalaGkastA vArtA lokoktyA mAmupAyayau / zokena vihvalaM dRSTvA kRpayedamabhASata // 654 // ghanakAhana ! kiM karttamArabdhamasamaJjasam / zokadAvAgnijalado vismRtaH kiM sadAgamaH // 655 // zoko'yaM tava saMsmArya devI madanasundarIm / svAntaM yad bAdhate bhadra ! tabIjaM kiM na budhyase // 656 // kRtAntAhimukhe sarve patitAH santi jantavaH / jIvyate kSaNamapyetairyat tadeva mahAdbhutam // 657|| pratIkSate dazAM naiSa premasambandhabandhurAm / sarvAnnirdalayatyeva janAn sarvaMkaSo yamaH // 658|| mRtyuna bheSajaizcitrairmApaneyaH surairapi / ityazakyapratIkAre tatra ko vibalo bhavet // 659 // antaM svakarmaNA nItAM tAM devIM mugdhaM ! mA zucaH / Atmaiva bhavatA zocyo neSyamANaH svakarmaNA // 66 // karotyevamavizrAntaH sa sudhIdharmadezanAm / dRDhazokAnuvRttyA tu tAmahaM lakSayAmi na // 661 / / pralapAmi ca hA bAle ! hA cArvaGgi ! varAnane ! hA subhra ! hA vizAlAkSi ! hA rambhoru ! priyaMvade ! // 662 / / 1. yetyadeg // 2. yayau / dRSTvA mAmaktizokAttaM kR // 3 akSate / / Page #260 -------------------------------------------------------------------------- ________________ pralo0 634-690 ] vairaagyrtiH| 185 hA bhartavatsale bAle ! hA hA madanasundari ! ka gatA'si rudantaM mAM vihAya ghanavAhanam ? // 663 // dIyatAM darzanaM devi ! pIyatAM tvadvaco mayA / lIyatAM mama dehe ca tvayA zoko'panIyatAm // 664 // akalaGkasya vacanamiti pralapatA mayA / nAdRtaM sa punaH prAha mAM kRpAmanA muniH // 665 // vidhAtuM bAlacaritaM nedaM yuktaM bhavAdRzAm / dhanavAhana ! dhIratvaM bhaja klaibyaM parityaja // 666 // smarAtmAnaM kuru svasthaM mano mohamapAkuru / parigraheNa sahitaM zokaM ca zithilIkuru // 667 // samAcaropadezaM me sadAgamamanuvraja / bhavapradIpanAdIn kiM dRSTAntAnna smarasyaho ! ? // 668 // vyasanAni karasthAni bhavasthAnAM hi dehinAm / viyogAH sulabhAstItravyAdhayazcAvidUragAH // 669 // pratyAsannAni duHkhAni dhruvA ca yamayAtanA / vinA vivekaM na trANaM puruSasya tataH param // 670 // tato'gRhItasaGkete zIdhumatto bhayAdiva / mantrAdivAhinA daSTaH supto bodhadhvaneriva / / 671 // tato'kalaGkavacanAjAto'haM labdhacetanaH / proktaH praNamya zokena moho deva ! vrajAmyaham // 672 / / na mAmatrAsituM datte'kalaGkaH prAha moharAT / duSTo'yaM bhAvi no vidmaH kimasmAdAvayorapi // 673 // ghanavAhanameSo'muM pratArayati tad vraja / adhunA tvaM punaH kArya pratijAgaraNaM tvayA // 674 // tathetyuktvA gataH zoko mayA tat svIkRtaM vacaH / AkalakaM dhRtazcitte priyatvena sadAgamaH / / 675 / / smAritaM pUrvapaThitaM manAga moha-parigrahau / tyaktau kiyAn kRto'pUrvazrutasya grahaNAdaraH // 676 // kAritA jinacaityairbhUH zubhrA yAtrAH pravartitAH / tuSTo'kalaGko jAto me zramo'tra phalavAniti // 677 / / parigrahasya mitrasya virahAd vidhureNa mAm / pranitaH sAgareNAtha saGgaM tu rAgakesarI // 678 // AjJAM tasya dadau so'pi tato bahulikA'vadat / chA yeva sAgarasyAhamanugacchAmi tena tam // 679 / / tatastAmapi sa prAha vatse ! yAtu bhavatyapi / prANabhUtA kRpaNatA'pyanugacchatu sAgaram // 680 // samAgatAni matpAzca tatastAni tadAjJayA / dRSTau tadarzanAd vADhaM mahAmoha-parigrahau // 681 // mAmAliliGga sotsAhamAdau kRpaNatA tataH / jAtA dhIH kimadRSTArtha mameyaddaviNavyayaiH // 682 / / akalaGkazca mAmeSa protsAhayati sarvadA / yadi bhAvastave'zaktastato dravyastavaM kuru / / 683 // tadvArA vyayitaM cAsti mayA bahutamaM dhanam / dhyAyantamAliliGgetthaM snehAd vahulikA'tha mAm // 684 / / tataH kabaddhirjAtA me yathetaH karSayAmyamum / vAgbhajhyA snigdhayA yena na bhavenme dhanavyayaH // 685 // tato'kalaGko'bhihito mayA yUyaM samAgatAH / upakArAya yuSmAbhiH sa ca sampAdito mama // 686 // sampUrNo mAsakalpo vaiH sUrayo monmanIbhavan / upAlambhazca me mA bhUd yUyaM viharatetyatha // 687 / / cintA na kAryA nirdezaM kariSye bhavatAmaham / akalaGko nizamyedaM vihRto gurumabhyagAt // 688 // tato nivArya bhUyo'pi dharmahetordhanavyayam / raktaH parigrahe jAtaH sAgarasyAhamAjJayA // 689 // tataH parigraheNoktaH sAgaraH sAdhvahaM tvayA / rakSitaH kSIyamANAGgo vaidyeneva rujA''rditaH // 690 // 1. rAgakesariNA proktaM vatse ! yAtu bhavatyapi // 2. vyayitaM bhUyo dhanaM kiM karavANyatha / bhyA // 3. vaH monmanIbhUdbhavadguruH // . vai-24 Page #261 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ saptamaH sargaH tvatto'pyeSA kRpaNatA prANadA'bhUd mamAdhikA / hitA bahulikA'pyuccairyayA nirvAsito ripuH // 691 // taccAra cAru vihitaM tvayA''gatya narottama ! / bhaktistaveyaM sadbhAvasauhRdadrumamaJjarI // 692 // evaM bruvANaM pratyAha mahAmohaH parigraham / sAdhUditaM tvayA vatsa ! sAgaro'yaM mamAsavaH // 693 // nirmithyo mama bhakto'yaM nyAsasthAnaM mamaujasaH / matputrarAjyayogyo'yamayaM rakSAkSamastava // 694 // mahAmohena tenaivaM sAgaro gItagauravaH / paribhUya mama svAntaM bAdhate sma sadAgamam // 695 // / tataH sphItadhanAkAGko bahiSkRtasadAgamaH / jAto'haM pUrvavat tyaktadharmA viSayabhikSukaH // 696 // tatastaM mama vRttAntamAkarNya karuNodadhiH / so'kalako madabhyarNamAgantuM punarehata // 697 / / vijJaptAH kovidAcAryAstatastena praNemuSA / dhanavAhanabodhAya vrajAmItyatha te'vadan // 698 // mA gAstadantikaM klezastavAyaM niSphalo yataH / tatpArzve jAgarUko sto mahAmoha-parigrahau / / 699 // tayoH pArthe samAyAnti sAgarAdhAH punaH punaH / mUrchAzoSAdikA doSAH pralApajvarayoriva // 700 // teSAmAzrayabhUtau tAvabdhinadyAvivAmbhasAm / tadvazasya ca tasya syAt ka sadAgamamIlakaH // 701 // Upare bojavapanamandhAolekhyadarzanam / udvarttanaM zabasyedaM tasya yA dharmadezanA // 702 / / atyalpastasya saMskAraH pUrayet tvadgirA bhavan / na svAdhyAyakSati gurvI kUpaM jalamivAJjaleH // 703 // dhanavAhanapArzve tat paryAptaM gamanena te / viparItaphale kArye niSphale ca yateta kaH // 704 // akalaGkastataH prAha kadaitAbhyAM viyokSyate / ghanavAhanarAjo'yaM tataH sUrirabhASata // 705 / / cAritradharmasya narezvarasya mahattamo yo'sti jagatprasiddhaH / vidyAbhidhAnA'sti tadIyakanyA manobhavA jJAtajagatsvabhAvA // 706 // jagattrayAtItavareNyapuNyalAvaNyalIlAguNakalpavalliH / brahmavratasthairyabhRtAM padaM sA dhatte munInAmapi mAnaseSu // 7.7|| tAruNyameSA viSayAvabhAsaM vyatItya bAlyaM ruciraM bibharti / AtmAvabhAsaM zucibhAvakAntivistAravikSobhitarAgivargam // 708 // . tattvAvabhAso vinivRttirUpastasyA vapurbhUSaNatAM bibharti / bAhyaM puro yasya suvarNaratnavibhUSaNaM bhAti satAM na kiJcit / / 709 / / sA sarvakalyANavanAmbudhArA dharmAntarAyadrumapazudhArA / AnandasandohakarI budhAnAM vizrAmabhUmirmanasAM sadaiva // 710 // bhinno mahAbhAgyabhRtaH kilAsyAH prApnoti necchannapi cATuzarma / bhRGgaM vinA'nyo na vasantaphullavAsantikAsaurabhabhogayogyaH // 711 // yadA vadAnyaH pariNeSyatImAM kanyAM narendro ghanavAhano'yam / asmAt tadA yAsyati mohadoSo malaH suvarNAdiva zuddhibhAjaH // 712 // 1. yA''darzadarzanam // Page #262 -------------------------------------------------------------------------- ________________ 187 glo0 691-734 ] vairaagyrtiH| vibharti mohena samaM virodhaM chAyeva sA yad dhruvamAtapena / davAgninevAmbudavAridhArA daurgatyaduHkhena sahaiva lakSmIH / / 713 // cAritradharmasya tathA'sti kanyA nirIhatA nAma nidhirguNAnAm / bhrAtrorabhISTA viratezca kukSisamudbhavA rAjyavivRddhikIM // 714 // pravarddhitA mantrimahattamALa santoSanAmnA'pi ca tantrapena / udArabhAvArNavapUrNimendujyotsnA jagaduHkhalatAkRpANI / / 715 // svabhAvaramyA na hi vAJchatIyaM ratnAdisAdhyAni vibhUSaNAni / dUNyANi bhUSyANyapi tAni nAsyAH kutastarAM bhUSaNatA'stu teSu // 716 // svarNairna bhogairna na ratnapUgaiH kadApi sA lobhayituM ca zakyA / eka vinA bhAgyamihaiva sAdhoH svargApavargoMcitazarmadAyi // 717|| sahasrazaH santyadhibhUmi kanyAH sA ratnabhUrmAvabhUvastadanyAH / na kAstaTinyaH kaluSaM vahanti jagat punIte surasindhurekA // 718 // kalatrameSA yadi nAma labdhA rAjyena ki bharidhanena kiMvA? | kalatrameSA yadi naiva labdhA rAjyena kiM bhUridhanena kiM vA ? // 719 // asyA narendro ghanavAhano'sau yadA vivAhAd bhavitA kRtArthaH / parigraho yAsyati nAzamasya tadaiva daivavyativRttibhItaH // 720 // akalako'vadannAtha! kadA te pariNeSyati / ayaM kanye guruH prAha kAlenAdyApi bhUyasA // 721 // pratyAhAthAkalaGkastaM te kanye lambhayAmyaham / gururAhAdhikAro'tra nAdyApyasti bhavAdRzA // 722 / / dApayiSyati te karmapariNAmo mahIpatiH / tasmai kanye paraH ko'pi tayorasti na dAyakaH // 723 // dApayiSyati te kanye tasmin yuSmAdRzA api / hetubhAvaM vajantyeva tadatrAsyaiva nirbharaH // 724 // tat tyaktvA vastunirbandhaM tiSTha tvaM svasthamAnasaH / tato'kalaGkaH svIkRtya tat tatheti sthitaH sukhI // 725 // ahaM punarmahAmohaparigrahasamAzritaH / tadbhUtyaiH pIDito'nekairbhUyo bhUyo gatAgataiH // 726 // eke gacchanti tabhRtyAH pratyAgacchanti cApare / sAmudrA iva kallolA vanavat plAvayanti mAm ||727 // tadA mama mahAmohe pArzvasthe sarvanAyake / nAsthAt tatsainikaH ko'pi yena nAhaM samAzritaH / / 728 // mUrchito bAhyabhAveSu mahAmUDhatayA kRtaH / midhyAdarzanasaMjJena tyAjito'haM sadAgamam // 729 // pApAni dharmabuddhayA'haM kAritastanmahelayA / kudRSTyA viSayeSvAsthAM nyadhAd me rAgakesarI // 730 // tadbhAryayA mUDhatayA hRtA me bhavadoSadhIH / tathA dveSagajendro'pi tApaM kurvan vyajRmbhata // 731 // tasyA'vivekitA bhAryA vivekaM saMjahAra me / pravarttitazca bhogeSu rAgakesarimantriNA // 732 // viDambitaH punastasya bhAryayA bhogatRSNayA / bhogAnAM mUrchayA''ptAnAmanAptAnAM ca kAjhyA // 733 // hAsena hAsito'nathaM gAmbhIrya nAzitaM ca me / gAtreSu ramito ratyA malapUrNeSu yoSitAm // 734 // Page #263 -------------------------------------------------------------------------- ________________ 188 mahopAdhyAyazrIyazovijayagaNiviracitA [saptamaH sargaH aratyA'pi kRto bhadre / santApoTegavihvalaH / nATitazca bhayenAhaM rAjyabhraMzAdizaGkayA // 735 // zokenA'pyabhibhUto'haM dhananAzAdihetunA / jugupsayA'pi dalitA tattvamArgamatirmama / / 736 // sutairduSagajendrasya rAgakesariNastathA / vihitaM yat kaSAmeM tattu vaktuM na pAryate // 737 // jJAnasaMvaraNenApi hRto jJAnalavo'pi me / darzanAvaraNenAhaM svApito gADhanidrayA // 738 // kacidAhlAditaH kApi vedanIyena tApitaH / ghanavAhanarUpeNa dhAritazcAyuSA tadA / / 739 // nAmanAmnA svavIyaM ca zarIre mama darzitam / tathA gotrAntarAyAbhyAM svasvakAryevinATitaH // 740 // raudrA''rtadhyAnasahitaH kRto duSTAbhisandhinA / anyairapi balaM mohabhaTaiH svaM svaM pradarzitam // 741 // athAyAto nitAntaM mAM kadarthayitumanyadA / mahAmohamahIzakrasamIpe makaradhvajaH // 742 // tuSTo mohaH samAyAtaM taM dRSTvA saparicchadam / so'pi tadarzanAt tuSTaH zikhIva ghanadarzanAt / / 743 // gandhebha iva sannaddhI mahAmohastadanvitaH / vidhAya viSayairandhaM mAmatyantamabAdhata // 744 / / magno bhogapurIpe'haM tato rAtriMdivaM sthitaH / bhUyasA'pi na kAlena tRpti, samapadyata / / 745 // bhogenaiva ca bhogAnAM vRddhA me bhogatRSNakA / tasyAmaurvAnale sAdhUpadezo'mbha ivA'bhavat // 746 // tataH sadAgamo naSTaH sidhyanti ca manorathAH / mama puNyodayastatra heturbuddho mayA na saH // 747 // tato'vadhUya nikhilaM rAjyakArya divAnizam / straiNamantaHpuragataM bhuJjAno'haM mudA sthitaH // 748 // tato' yA yA mayA dRSTA kulajA'kulajA'thavA / sUrUpA strI samAkRSya sA sA svAntaHpure dhRtA / / 749 // gaNitaM na mayA pApaM kalaGgaM dadatA kule / nivArakANAM vacanaM mantriNAmapyupekSitam // 750 // tato me bAndhavA hINA maduzcaritavIkSiNaH / viraktAH sarvasAmaMtA nirviNNaM cAkhilaM puram / / 751 // bhRtyA api ninindurmI guNAH pUjyA na saMstavaH / mayA tu lokagardA sA nAhatA bhogabhikSuNA // 752 // athA'sId me kaniSTho yo bhrAtA nIradavAhanaH / parAkramI trapAzIlo vinIto nItipAragaH // 753 // sarvaiviraktairmatto'sau pauramantrimahattamaiH / ekavAkyaizca sAmantairbhASito rahasi sthitaH // 754 // agamyagAmI mUDhAtmA nirlajjo dharmavarjitaH / zveva rAjyazriyo nAyaM yogyo'sti dhanavAhanaH // 755 // ayaM svavaMzadAhAya samutpanno davAnalaH / tvadrAjyasnAtrasalilaividhyApayitumiSyate // 756 // yAvanna pratirAjyeSu vRttAnto'yaM prasarpati / vicArya kArya rAjA tvaM tAvad bhavitumarhasi // 757|| no cet tavaiSa na bhrAtA na rAjyaM na vibhUtayaH / na vayaM na yazaH zubhraM puraM nedaM bhaviSyati // 758 // yuktaM prokto ghanairisthaM sa paryAlocamAgataH / naSTo mama durAcINodvignaH puNyodayastathA // 759 / / pApamayargalIbhUtaM vRddhaM bhAvadviSAM balam / sthitimA'ghIyasI cAbhUt sarveSAM karmaNAM punaH // 760 // tatastadvacanaM lagnaM bhrAtuzcetasi saGgatam / evamastviti tenokte matto baddho janairahaM // 761 // madhye matparivArasya niSeddhA ko'pi notthitaH / kSipto'haM cArake krUraistato mantrimahattamaiH // 762 / / rAjye ca sthApito harSapUrNa radavAhanaH / tuSTAH kusvAminAzena lokAH susvAmino guNaiH // 763 // 1. tathA // Page #264 -------------------------------------------------------------------------- ________________ zlo0 735-791 ) vairaagyrtiH| cArake'haM sthitastatra paGkaviNmUtrapicchale / tRSitaH kSudhito baddhastADito bAlakairapi // 764 // rAjyabhraMzasamutthena 'manastApanapIDitaH / prApto narakavat tApaM zArIraM mAnasaM tathA // 765 // tathApi mohadoSeNa nirviNo na bhavAdaham / suciraM cArake tatra duHkhAnyanubhavan sthitaH // 766 / / krodhAndhaH sarvalokeSu nAnAsaGghalpakIlitaH / rauddhyAnazilAkrAnto bhUrikAlamahaM sthitaH / / 767 // atha me guTikA jIrNA prAktanI bhavitavyatA / dattvA'parAM tAM pApiSThavAsapuryA ninAya mAm // 768 // saptame pATake tatrApratiSThAnagRhe sthitaH / sAgarANi trayastriMzannibhinno vajrakaNTakaiH // 769 // paJcAkSapazusaMsthAne tatazca zapharo'bhavam / punargato'pratiSThAnaM zArdUlo'haM tato'bhavam // 770 // tataH pApiSThavAsAyAM gato'haM turyapATake / tato mArjAratAM prAptaH soDhaM duHkhaM mayA'tulam // 771 / / muktvA'saMvyavahArAkhyaM nagaraM bhavitavyatA / itthaM sthAneSu sarveSu paribhramayati sma mAm // 772 // bhojayatyA mahAmoha-parigrahaphalAnyaham / tayA'gRhItasaGkete ! yonau yonau viDambitaH // 773 // bhramato'nantakAlaM me tuSTA'tha bhavitavyatA / zrAntA iva tanUbhUtA mohAdyA api vidviSaH // 774 // punargranthisamIpasthA jAtA me karmaNaH sthitiH / nIto'haM bharatakSetre bhavitavyatayA tataH // 775 // sAketanagare nandavaNino janitaH sutaH / bhAryAyA dhanasundaryA gaTikAdAnayogataH // 776 // amRtodara ityAkhyA mama pitrA pratiSThitA / prApto'haM yauvanaM hRdyaM smarasiMhaguhopamam // 777 // dRSTaH sudarzanaH sAdhudhRtadhyAno vane mayA / vihitA dezanA tena bhUyo dRSTaH sadAgamaH // 778 // kizcid bhadrakabhAvena namaskArAdipAThakRt / dravyazrAddhastato jAtastato'gAM vibudhAlaye // 779 // *sthito bhavanavAsitve sAIpalyopamasthitiH / sukhAni tatra (khAnaH sadAgamabahiSkRtaH // 780 // bhAryayA punarAnItaH pure'haM mAnavAlaye / bandhudattavaNigbhAryA tatrAsIt priyadarzanA // 781 // tasyAstanayabhAvena jAto'haM bandhunAmakaH / samprAptayauvano'drAkSaM susAdhuM sundarAbhidham // 782 // mayA tasya samIpastho dRSTo bhUyaH sadAgamaH / punarapyasya sambandhi jJAnamalpaM ca zikSitam // 783 // tato'haM zramaNo jAto dravyatastatprabhAvataH / mahardhiya'ntaro devo jAto'haM vibudhAlaye // 784 // vismRtatvena no nIto mayA tatra sadAgamaH / punazca mAnavAvAse gatena pravilokitaH // 785 // itthaM cAnantazaH kAlamanantaM bhramatA bhave / mayA sadAgamo dRSTo vismRtazca punaH punaH // 786 // vismRte'smin mayA bhrAntaM bhavacakra nirantaram | dravyazrAddhayatitvena punaH prAptaH kathazcana // 787 // kvacid dIrghA kacid hasvA bhramato bhavacakrake / jAtA karmasthitirjAtAH kacid me prabalA dviSaH // 788 // . kacit sadAgamo jAtaH prabalastannivArakaH / itthaM cAnantakAlIno(liko)'bhyAso jAtaH sadAgame // 789 // tatazca nirmalAM dRSTvA cittavRttimahATavIm / sadbodhamavadat samyagdarzanAkhyo mahattamaH // 790 // Arya ! vijJapyatAM devaH prastAvo gamanasya me / pArthe saMsArIjIvasya tvadukto vartate'dhunA // 791 // 1. mahAduHkhena // 2. sAdhurmayodyAne dideza saH / dharma tadA tadabhyarNe bhUyo // 3. sthito surakumAratve saa|| 1. bhuJjAno vismRtyaiva sadAgamam // 780 // bhaa|| Page #265 -------------------------------------------------------------------------- ________________ 190 mahopAdhyAyazrIyazovijayagaNiviracitA [ saptamaH sargaH sadbodhenoditaM samyak tvayA saMlakSito'vadhiH / tadvijJaptena sa tato rAjJA me prahito'ntike // 792 // tenoktaM deva ! vidyeyaM prAbhRtIkriyate yadi / tadA saMsArIjIvasya santoSo jAyate mahAn // 793 // sadbodho'vocatAdyApi prastAvo'syA na vidyate / yena saMsArijIvastvAM sAmAnyenaiva bhotsyate // 794 // vizeSatazca tvadrUpaM yAvat tena na budhyate / na tAvad yujyate dAtuM tasmai kanyeyamuttamA // 795 / / ajJAtakulazIlo'syAH kuryAcet sa parAbhavam / tannimittaM tadA zalyaM syAdasmAkaM duruddharam // 796 // tad gaccha tvaM vinA vidyAM candraH pUrNakalAmiba / bhUyasA'nehasA rUpaM tAvakaM sa ca bhotsyate // 797 // AdAyA'haM tadA vidyAmAgamiSyAmi te'ntike / sa lapsyate zaraccandrasphurajjyotsnotsavaM tadA // 798 // sadAgamasya sAnnidhyaM mohAdInAM ca tAnavam / bhavajantoH zamalavAsvAdo devadikSutA // 799 / / hRdvizrotasikA khedavizrAmazcatyamI guNAH / vidyAM vinA'pi bhavato gacchatastatra bhAvinaH / / 800 // tato mahAmantrivaco rAjJazcAjJAM pramANayan / eka evAgatastUrNaM matpAzca sa mahattamaH / / 801 // itazcAnanda-nandinyoH sUnurnAmnA virocanaH / jAto'haM mAnavAvAse samprAptazcAru yauvanam // 802 // . .. gato'haM kAnane cittanandane tatra saMyataH / dharmaghoSo mayA dRSTastadA'bhUt karmatAnavam // 803 // niSaNNastaM mahAbhAgaM vanditvA zuddhabhUtale / tena mAM bhadrakaM jJAtvA kRtA saddharmadezanA // 804 // atrAntare prAdurabhUt punarmama sadAgamaH / rucitaM tadvacaH pRSTo muniH kimucitaM mama // 805 / / munirAha tvayA cintyA doSAH saMsAragocarAH / ArAdhyaH paramAtmA ca siddhAnantacatuSTayaH / / 806 // vandyAstadupadiSTAdhvagAmino munayo'naghAH / jJeyAni nava tattvAni peyaM jinavaco'mRtam // 807 / / neyaM tadaGgAGgibhAvamanuSTheyaM hitaM nijam / upaceyaM zubhopAyaiH puNyaM puNyAnubandhi ca // 808 // vidheyaM nirmalaM svAntaM heyaM saGkalpamaNDalam / leyaM guruvacaH sAraM deyaM cetastadAdare // 809 // avageyaM khalavacaH stheyamakSubdhacetasA / itthaM bruvANe sUrIndre samprApto'sau mahattamaH // 810 // vIkSitazca sudurbhedagranthibhedAdasau mayA / zraddhAnamAtmarucyA'bhUd maunIndre vacane tataH // 811 // buddho bandhudhiyA samyagdarzanAkhyo mahattamaH / ukto munIndro nirdezaM kariSye bhavatAmaham // 812 // taM munIndraM tato natvA gato'haM bhavane nije / tataHprabhRti jAto'haM sudRSTinivarjitaH // 813 / / tadeva satyaM niHzakaM yajinendraH praveditam / etAvanmAtratuSTo'haM jAtaH kugrahavarjitaH // 814 // jJAnaM sadAgamenApi tadA me bahu 'dezitam / sUkSmo bhAvaH paraM dRSTo na mayA mandacakSuSA // 815 // paTuvAco'pi guravaH sUkSmajJAnasya hetavaH / viziSTayogyatA'bhAvAnna tadAnIM mamA'bhavan // 816 // sUkSmajJAnojjhitaM jAtaM tataH zraddhAnameva me / panyopamapRthaktve tu kSINe zrAddhatvamAgatam // 817 // sAmAnyatastadAdezAnniyamAH pAlitA mayA / zraddhayA tatprabhAveNa gato'haM vibudhAlaye // 818 // saudharme tatra zayanAt sphuratkusumasaurabhAt / pravarollocasantAnAcchannAt komalavAsasA // 819 // samutthitaH kSaNArddhana jyotiryotitadikpathaH / sphuratkoTorakaTaka-hAra-keyUra-kuNDalaH // 820 // 1. darzitam // Page #266 -------------------------------------------------------------------------- ________________ pralo0 792-850 ] vairaagyrtiH| saMstuto devadevIbhiH susnigdhamadhuroktibhiH / haricandana-mandAra-santAnasragavirAjitaH // 821 // vilokya tAdRzI bhUtiM vismitaH paryacintayam / kRtaM mayA kiM sukRtaM ! jJAnaM prAdurabhUt tataH // 822 // virocanabhavAvasthA mayA tenAvadhAritA / samAyAtau ca samyaktvamahatama-sadAgamau // 823 // bandhutvena prapannau tau kRtaM kRtyaM tathocitam / vilokya pustakaM rAtnaM bhagavatpUjanAdikam // 824 // tataH svhRdyaanndivissygraamlaalitH| sthitastatra manAganyUnasAgaradvitayAvadhi // 825 // tatazca mAnavAvAse sunurmadana-reNayoH / AbhIro'haM kalandAkhyo bhavitavyatayA kRtaH // 826 // na mAmanvAgatau tatra mahattama-samAgamau / tannAntarIyako dRSTaH zrAddhadharmo na to vinA // 827 // jAtaH prAcInasaMskArAt kevalaM pApabhIrukaH / jyotiSko'haM tato jAto bhadrakatvAnubhAvataH // 828 // tatra lAlayatA bhogairindriyANi sadA mayA / sevito dRDharAgeNa mahAmoha-parigraho // 829 // tato'haM dardurAkAro ruSTayA priyayA kRtaH / nAnAvidheSu sthAneSu bahuzo bhrAmitastataH / / 830 // tatazca mAnavAvAse kAmpilyanagare kRtaH / dharAyA vasubandhozca tanayo vAsavAbhidhaH // 831 // zAntAkhyaM sUrimAsAdya tatra saddharmadezakam / punadRSTau mayA bhadre ! mahattama-sadAgamau // 832 // dvitIyakalpe samprAptastatprabhAvAt surAlaye / tatrApi smRtimArUDhI mahattama sadAgamau // 833 // bhuktvA'tulaM sukhaM tatra suciraM kAJcane pure / Agato mAnavAvAse mohAt to tatra vismRtau // 834 // itthaM saGkhyAtigA vArA dRSTau naSTau ca tAvubhau / sAmAnyazrAddhadharmo'pi dRSTaH sati mahattame // 835 // asaGkhyavArAstadRSTAstrayo'mI varabAndhavAH / dRSTazca kevalo'pyeSo'nantavArAH sadAgamaH // 836 // sabAto matsamIpastho yatra yatra mahattamaH / tatra tatrA'bhavat puNyodayaH sukhanibandhanam // 837 // jAtA karmasthitilevI lInA mohAdayo'pi ca / yadA te prabalA jAtAstadA puNyodayo gataH // 838 // jitau mohAdibhiH kApi mahattama-sadAgamau / dezakAlabalaM prApya kacit tAbhyAM ca te jitAH // 839 // itthaM kAlamanantaM te jAtA bhaGgajayaspRzaH / pakSapAtAjayo'bhUdu me bhaGgastasya viparyayAt // 840 // kRto'nyadA zAlibhadra-kanakaprabhayoraham / suto vibhASaNaH panyA pure sopArake tayA // 841 // atha sUri sudhAkUpaM samprApya zubhakAnane / punadRSTau mayA bandhU mahattama-sadAgamau // 842 // tato gurUparodhena jAto'haM zramaNastadA / tattvazraddhAnasahito bhAvacAritravarjitaH // 843 // liGgamAdAya maunIndraM munimadhye'pi tiSThataH / karmadoSAd mano me'bhUd vaibhASyanirataM tataH / / 844 // tataH prabalatAM prAptA mahAmohAdayo dviSaH / bhAvato vigatau dUre mahattama-sadAgamau // 845 // tapasvinAM suzIlAnAM jAto'haM nindakastadA / anyeSAmapi nindaudhairmukhamulitaM mama // 846 // kimanyat tIrthanAthAnAM zrutasya gaNaghAriNAm / saGghasya cAzAtanayA pApakUpo mayA bhRtaH // 847 // yativeSo'pi jAto'haM mithyAtvI guNadUSakaH / tato'nantaM punaH kAlaM bhramito'haM svabhAryayA / / 848 // na sA vipad na sA pIDA na sA tIvraviDambanA / apArddhapudgalAvataM yA na soDhA mayA tadA // 849 / / svakIyavRttAntamiti bruvANe saMsArijIve zravaNAmRtAbham / bhAvAryabodhAd hRdaye'gRhItasaGketayA kizcidadhAri citram // 850 // Page #267 -------------------------------------------------------------------------- ________________ 102 mahopAdhyAyazrIyazovijayagaNiviracitA [ saptamaH sargaH. prajJAvizAlA'pi nizamya vAcaM tAM tAdRzIM cintayati sma citte / aho ! mahAmoha-parigrahau dvau doSau durantAvanivAryavIryo / / 851 // krodhAdidoSAd gaditairanathaiH samyaktvahInAnna hi vismayaH syAt / tatsaMyutAbhyAM bhavapAtamAbhyAM zrutvA tu citrIyata eva cetaH / / 852 / / te ke nu doSA nanu ye bhavanti samyaktvasUryasya purastamAMsi / imau tu hI duSTatarau peyodarAhuprabhau drucinAzadakSau // 853 // imo samastAH samudAyarUpau krodhAdidoSA api vA'nuyAnti / tadetayorIdRzaduHkhajAtasampAdakatvaM na hi citrakAri // 854 // krodhAdayo'pi prabhavanti ghAte satAM guNAnAmanivAryamANAH / tathApi cAsAvanayorvizeSollekhArthamevetthamudAjahAra // 855 / / itthaM mahAmoha-parigrahotthaM phalaM nizamyApi na pApalokaH / prabuddhayate sadguruvAkyalakSaiH kiM kurmahe tatra vahUpacAraiH ? // 856 // eSA'pyazeSA'panayaprasUtiH zrutiH zrutA kovidasUrivAkyaiH / tathApi mohAndhatayA jano'syAH kathaM vRthA dhAvati lAlanAya / / 857 // unnItabhAvAmiti dhIvizAlA samprekSya bhavyo vadati sma mAtaH / dhyAtaM tvayA kiM nijagAda sA'pi nirAkulA tvAM nikhilaM pravakSye // 858 // dattAvadhAnaH zaNu tAvadasya vAkyaM kRthA mA taralatvamantaH / saGkIrtitaprAyamanena vRttaM sarvaM tadasya drutamastu pUrtiH // 859 // .. tatastatra sthite tUSNIM nRpaputre sa sAdaram / saMsArijIvaH provAca ziSTamAtmakathAnakam // 860 // nIto'hamanyadA patnyA bhadilAkhyapure tayA / kRtaH sphaTikarAjasya suto'haM vizadAhayaH // 861 / / vimalAkukSijo ramye yauvane vartamAnakaH / suprabuddhamuniM dRSTvA pratibodhamupAgataH // 862 / / bhUyastatra mayA dRSTau mahattama-sadAgamau / pAlito to mayA samyag gRhidharmeNa saMyutau // 863 // zraddhAyuktaH sthitastatra sUkSmajJAne tu nAzrayam / gRhIdharmAnubhAvAcca jAtaH puNyodayo'nadhaH // 864 // tatastRtIyakalpe'haM bhogasammardasundare / tayA palyA sadAnande dhRtaH sAgarasaptakam // 865 // tatazca manujAvAse tatazca vibudhAlaye / gamanAgamanaM bhUrivAramitthaM ca kAritaH // 866 // dvAdazApi mayA svargA bAndhavatrayasaMyujA / pratyekaM prekSitA bhadre ! kvacit tyaktazca bAndhavaiH // 867|| tayA'tha dvAdazasvargAnmanujAvAsasammukham / prasthApito vizAlAkSi ! puNyodayasuhRdyutaH // 868 // bhavati vigatasvAntadhvAntaH parigraha-mohayoH, pariNatimimAM zrutvA duSTAM zruterapi yaH sudhIH / sa iha labhate dharmadhyAnaprathAprasarajjina-pravacanakathAnItasvAtmAnubhUtiyazaHzriyam // 869 // // iti vairAgyaratau saptamaH srgH|| 1. payodarAhUpamau ta // 2. chAdayatastameva // 3. ntH| anena sarva svacaritramuktaprAyaM tadasya // 5. mayA zuddhazrAdadharmeNa saM0, zrAddhadharmaratnena sN.|| iti pAThAntarANi pranthakAreNaivollikhitAni // Page #268 -------------------------------------------------------------------------- ________________ // aSTamaH srgH|| athA'sti sapramodAkhyaM puraM kailAsasannibham / yat sarvamaGgalollAsimahezvaravirAjitam // 1 // nirIkSyAdRSTapUrvAn yallalanAlokavibhramAn / jAtAH kiM vismayAdeva nirnimeSAH surAGganAH ? // 2 // tatronmUlitazatrutrIpatravallivirAjate / rAjA rAjanyagandhebhasannibho madhuvAraNaH // 3 // yogIvAbhUt parapurapravezaikakutUhalI / yatkhagastadyazaHkSIrapAnamAtradhRtavataH // 4 // kSubdho'bdhiryanmahAdAnajalasAtkAravAJchayA / piturduHkhAdato dagdhA kukSirlakSmamiSAd vidhoH // 5 // tasya cAsti mahAdevI lAvaNyaguNazAlinI / kRtarambhAmanaHstambhA dhAmnA nAmnA sumAlinI // 6 // nivezito'haM tatkukSau puNyodayayutastayA / niSkrAntaH kAlaparyAyAt saha puNyodayena ca // 7 // saJjAtaM mayi jAte ca sollAsaM nRpamandiram / udgate mahasAM patyAvambhoruhavanaM yathA // 8 // kRtaM pitrocite kAle nAma me guNadhAraNaH / samprApto lAlito vRddhiM dhAtrIbhiH paJcabhistataH // 9 // itazcAsti sagotro matpiturmitraM narezvaraH / yathArthanAmA tanayastasya cAsti kulandharaH // 10 // vardhamAno dRDhasnehaH saha tena sumedhasA / jAto'hamarpitasvIyamanaHsadbhAvagocaraH // 11 // kRtakrIDau samaM sAI kalAbhyAsaparAyaNau / smaradvipamadAvasthAmAvAM taruNatAM gatau // 12 // itathAsti purAdUre svazobhAjitanandanam / AhlAdamandiraM nAma vanaM drumalatAdhanam // 13 // tacca sevitamAvAbhyAM netrAnandi dine dine / dUre yoSivayaM dRSTaM gatAbhyAM tatra cAnyadA // 14 // uhirantIva lAvaNyamaGgaiH zRGgAraraGgibhiH / tatraikA'sthAt smitAsyeva dvitIyA'pi ca tAdRzI // 15 // atha sA kuTilaistIkSNairAkarNAntAvalambitaiH / nAmitabhUlatAmuktairdagbANairmAmatADayat // 16 // ullAsitastanI cUtazAkhAmAlambya sA sthitA / ghaTanA vA manombhodhiM gAhituM me pracakrame // 17 // sambhrAntaM vismitaM snigdhaM sAkUtaM lajitaM tathA / tasyAzcittaM mayA'lakSi lakSaNaiH snehanirbharam // 18 // svAnte pravizya sA raktA mama svAntamaraJjayat / abhedaraJjanavidhiH smarasyAyamalaukikaH // 19 // tato mayA hRdi dhyAtaM kiM rambheyaM ? ratiH kimu ? / kinnarI vA guNadarI kiM vA zrImUrtizAlinI ? // 20 // iti dhyAyannahaM citte jAtaH smaravikArabhAk / sAkUtaM suhRdA dRSTastena vijJAtacetasA / / 21 / / AkAragopanaM kRtvA mayetthaM cintitaM tadA / sakAmadRSTayA no yuktaM parastrIdarzanaM satAm // 22 // tadasmAd madvilasitAt kimanena vicintitam / iti hINo mukhaM tasya parIkSArtha nyabhAlayam // 23 // tato. jJAtAzayaH kRtvA nigUDhAM kAkalI jagau / kulandharo mAmadhunA kumAraukasi gamyatAm // 24 // 1. nAmitabhrUdhanurmu0 // 2. mano bibheda (nunoda) me kAmakandukotkSepalIlayA / iti dve api pAThAntare pranthakAreNavollikhite // vai-25 Page #269 -------------------------------------------------------------------------- ________________ 194 mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH bRhadvelAM vilasitamaparAhno'tha varttate / mayoktaM tava yaccitte rocate tad vidhIyatAm // 25 // AvAM tato gatau gehe kRtaM kArya dinocitam / upasthitA'tha madanajvaraveleva zarvarI // 26 // tasyAM viviktazayyAyAM tiSThato mama sA priyA / siMhamadhyA phaNisphAraveNIdaNDA gatA hRdi // 27 // sA zalyaM manasaH zocyAmakariSyad dazAM mama / nAbhaviSyat suhRtpuNyodayo yadi samIpagaH // 28 // vilagantyapi sA citte tenA'bhUnnAtibAdhikA / sa hi sAMsArikArtheSu manobAdhAnirAsakRt // 29 // smRtvA tathApi tAM kAmamAhAtmyena mamAjani / kasyeyaM kIdRzI veti manAk cintAturaM manaH // 30 // iti dhyAtvA gato nidrAM nyavartata vibhAvarI / samAyAtaH samIpaM me prabhAte ca kulandharaH // 31 // manAk taddarzanAkAGkSAvazAt so'bhihito mayA / punarvayasya ! gacchAvaH kiM tatrA''hlAdamandire // 32 // tataH kulandharaH prAha girA smRtapavitrayA / kiM tatra gamyate ? kiM te nidhAnaM tatra vismRtam ? // 33 // bhAvajJo'yamiti jJAtvA mayoktaM mitra ! mucyatAm / hAso gatvA vane kasya sA kIDhaga veti vIkSyatAm // 34 // bhavitrI parabhAryA ceta tadA grAhyA na jAtu me / kanyakA cenna muJcAmi dhAvatastAM harerapi // 35 // kulandharastataH prAha mA vayasya ! tvarAM gamaH / rocate yad vayasyAya gacchAvastad vidhIyate // 36 // tato gatau tatra vane sthAnaM tat sunirIkSitam / adRSTvA tatra tAM bAlAmudvigno'haM manAga hRdi // 37 // vane paryaTya cUtaM taM prekSamANaH punaH punaH / yAvat tatra niSaNNo'haM kulandharasamanvitaH / / 38 // nAryekA madhyamAvasthA tAvadRSTvA suvigrahA / tato'bhyutthitamAvAbhyAmuttamAGgaM ca nAmitam // 39 // prauDhanAryA tayA dRSTaH savizeSamahaM tathA / proktaM vatsa ! ciraM jIva tvaM mamApi priyAyuSA // 40 // uktaH kulandharo'pyuccaidIrghAyubhavatAd bhavAn / bhavatorvAcyamastIti nRpaputraM nivezaya // 41 // , prapannaM tadvacastena niviSTaM nikhilaistataH / mAmuddizyA''ha sA vatsa ! zRNu citte samAhitaH // 42 // asti vidyAdharasthAnaM vaitADhyAkhyo mahAgiriH / tatra gandhasamRddhAkhyaM puraM sarvasamRddhimat // 43 // zAsti vidyAbhRtAM cakrI tad bhUpaH kanakodaraH / ahaM tasya mahAdevI varte kAmalatAbhidhA // 44 // nirapatyatayA bhUyAn viSAdo'bhavadAvayoH / grahazAnyAdivihitamupacArazataM tataH // 45 // mama prAduramUd garbhastato vayasi madhyame / prasUtA'haM sutAM dehAtiyotitadiGmukhAm // 46 // jAto rAjJo mahAn toSaH kAritazcotsavo mahAn / kRtaM tannAma madanamaJjarIti zubhe dine // 47 // . varddhitA sA sukhabharairjAtA cittapramodakRt / kalaughaM grAhitA sAI sakhyA lavalikAkhyayA // 48 // udyauvanA kalArUpAtizayairna mamocitaH / puruSo'stIti buddhayA'bhUt puruSadveSiNI tataH // 49 // jJAtvA putryAH svarUpaM tad viSaNNA'haM bhRzaM hRdi / mayA niveditaM rAjJe so'pi khedamupAgataH // 50 // so'kArayat samutpannadhIH svayaMvaramaNDapam / sarve tena samAhUtA vidyAdharanarezvarAH // 51 // sarvopAgatAH sarve te svayaMvaramaNDape / yathAsthAnaM sthitAH prApto rAjA'pisaparicchadaH // 52 // praviSTA'haM gRhItvA tAM vatsAM madanamaJjarIm / tatra pradarzitAstasyA rUpato guNatazca te // 53 // 1. tataH kulandhareNoktamadhairya mitra! mA kRthAH // 2. Agatya sarve sarvaryA // ete ume api pAThAntare manthakRtevollikhite // Page #270 -------------------------------------------------------------------------- ________________ 195 pralo0 25-81] vairAgyarAtaH / dRSTvA sA tatra nikhilAn vidyAdharanarezvarAn / nyavArayad ghRNAM dhRtvA tanmithyAguNavarNanam // 54 // jagau ca mAta teSu ko'pi me rocate varaH / tadAkarNya viSaNNA'haM tad bhUpAya niveditam // 55 // viSaNNaH so'pi mAM prAha vatsA vezmani nIyatAm / mA'syA bhUd vapurasvAsthyaM cittaduHkhodayAditi // 56 // nirgatA'haM tato lAtvA tAM svayaMvaramaNDapAt / prAptA gRhamiyaM svIyaM niSaNNA'viratAgrahA // 57 // tato lavalikA prAha mAM mAtaH ! ko bhaviSyati / asyAH pANigrahopAyo ? mayA proktaM na vemyaham // 58 // iyaM tava priyasakhI nUnaM duSkararocikA / praSTavyA tad bhavatyeva paryAloco hato'tra naH // 59 // ityuktvA rodituM lagnA vikIrNarahamazrubhiH / tato lavalikA prAha viSAdaM svAmini ! tyaja // 6 // praznayiSyAmyahamimAM neyaM santApakAriNI / pitrobhaviSyatItyevaM mama svAsthyaM kRtaM tayA // 61 // itazca khecarorvIzAste svayaMvaramaNDapAt / dRSTvA'vRtavarAmeva gatAM madanamaJjarIm // 62 // vilakSA hRtasarvasvA iva loSTuhatA iva / kanakodararAjendraM ruSA'sambhASya nirgatAH // 63 // tato rAjA yayau zokaM laGkitaM varSavada dinama / sapto rajanyAM nAyAtA nidrA daHkhena kevalama // 6 // nidrAlave'tha gamitaprAyAyAmAgate nizi / svapne catvAri dRSTAni dvau narau dve ca yoSitau // 65 // taiH proktaM muJca khedaM tvaM narendra kanakodara ! / varo dRSTacaro'smAbhistava putryA bhaviSyati // 66 // tavAnyAnveSaNenAlamiyaM nAnyavarocitA / dveSyA asmAbhirevAsyAH kRtA vidyAbhRto'khilAH // 67|| jAtaM prabhAtaM svApnArthaM buddhvA svastho'bhavannRpaH / athA'pRcchallavalikA sakhI madanamaJjarIm // 68 // adhunA vada kiM kArya ? sA prAha pitarau yadi / AjJAM dattastadA bhrAntvA svayameva vasundharAm // 69 // varaM vRNomi rucitaM pUrayAmi manoratham / prAha tanme lavalikA mayA rAjJe niveditam // 70 // anena cintitaM citte vatsayA cArumantritam / lAbhopAyo varasyAyaM svapnoktasya bhaviSyati // 71 // sA'nujJAtA tatastena dhAtrI lavalikAnvitA / babhrAma nikhilAM tatra vyatItAH ke'pi vAsarAH // 72 // ahaM rAjA ca tatsnehAt sthitau sonmAthako bhRzam / atrAntare lavalikA saviSAdA samAgatA ||73 / / ekAkinI viSaNNAM ca tAM dRSTvA cittamAvayoH / viSaNNaM sA mayA pRSTA bhadre ! kuzalinI sutA // 74 // sA prAha devi ! kuzalaM sutAyAstava vartate / sampanno yastu vRttAntaH sarva taM kathayAmi te // 75 // nirgatyetaH kilAvAbhyAM prekSitaM bhUmimaNDalam / bhUrigrAmapurAkIrNaM nAnAvRttAntasaGkulam // 76 / / sapramodapuraM prApte kramAt tatra bahirvanam / AhlAdamandiraM dRSTaM sthite tasyopari kSaNam // 77 // sukumArAkRtI tatra dRSTau rAjasutAvubhau / smarArtA'bhUt priyasakhI pazyantyekaM tayoH punaH // 78 // avatIrya mayA sArdhaM bhUtale sA tataH sthitA / tayordaggocare cUtavane dUrasthite manAk // 79 // prekSamANA nRpasutaM tameva cAnimeSadRg / nyastA'jadrohiNI dRSTistasyAstenApi sammukham // 8 // tataH sA snigdhadRk pItacandrikeva cakorikA / sphuTamodA vikasitA paminIva raveH karaiH // 8 // . 1. kRtvA // 2. sA svIyabhavanaM // 3. varAthaM bhUdirakSayA / gatA lavavikAyuktA // 4. mAtaH! // imAmi pAThAntarANi granthakArasya // Page #271 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH pranRtyantI mayUrIva pAthodaprekSaNonmadA / amAntI svAntakallolaistaTinIva rayoddhatA // 82 // sA vismitasudhApUraiH zubhritadrumapallavA / mayA rasAntare magnA dRSTA pazyati vallabhe // 83 // tatastAM tAdRzI prekSya mayA manasi cintitam / toSitA'nena yUneyamaho ! duSkararocikA // 84 // asyA nirbhagnacApo'pi bhUvidhau nanu vedhasA / aho ! asya guNaireva hanti bAlAmimAM smaraH // 85 / / AnurUpyeNa mithunamidaM dhAtraiva yojitam / sadbhAvamIlanAt siddhamadhunA naH samIhitam // 86 // saMyogamanayoryuktaM vidhAya kurutAM vidhiH / ayogyayogajanitasvakalaGkApamArjanam / / 87|| atha sAI vayasyena tataH sthAnAd gato yuvA / tataH sA prApa saGkocaM sUrye gata ivAbjinI // 88 // gataratneva saJjAtA bhRzaM manasi vihvalA / tato mayoktaM kaH khedo yadyasau rucito varaH ? / / 89 // samIpe gamyatAM bhartRdArike ! janakA'mbayoH / tayoH svAM rucimudbhAvya tvarayA triyatAmayam // 10 // sapramodapurezasya madhuvAraNabhUbhujaH / bhaviSyatyeSu tanayo guNaryogyastavedRzaiH // 11 // bhUbhRdbhirna yadAkrAntaM nikhilairapi te manaH / AkrAman dRtribhAgena tadeSa mAbhRtAM guruH // 92 // . tayoktaM me lavalike ! rucito'yaM bhRzaM janaH / ahaM tu rucitA nAsmai tUrNaM gacchet kuto'nyathA // 93 // unmUlayati dhairya me snehastenaikapAkSikaH / nirbhagnakataTaH sindhupUraH prAntadrumaM yathA // 94 // mayoktamevaM mA vAdIna svAmini ! ruciM vinA / sa syAt tava mukhajyotsnApAnalampaTalocanaH // 15 // rucitA'si bhRzaM tasya zaGkAmapanayAnaghe ! / rocate kiM na bhRGgAya mAlatI hasitA madhau / // 16 // vaidagdhyAdeva tUrNaM ca tenApakramaNaM kRtam / pariNAmaguruH snehaH satAmApAtato laghuH // 97 / / iti madvacasA kiJcit svasthIbhUtA'pi sA'bravIt / sakhi ! gantuM na zaknomi vapurasvasthamasti me // 98 // na moktavyaM mayodyAnamidaM tAtA'mbayorvada / tvaM ca vArttAmimAM tUrNaM gatvA tattvArthakovide ! // 99 // tato matvA''grahaM tasyA durvAraM vinivezya tAm / guptadrumalatAmadhye talpe pallavanirmite // 100 // . AgatA'hamihotpatya tamAlazyAmalaM nabhaH / devo'mbA ca tadatrArthe pramANaM vAcyamuttaram // 101 // tato rAjJoditaM devi! tvaM tAvad yAhi satvaram / vatsAM sandhIrayaSyAmi sAmagrIsampadA vaham // 102 // yanme mano'sti sAzaGkha ruSA vidyAdharA gatAH / tadvRttAntopalambhAya prayuktazcaTulo mayA // 103 // tena sampAdanaM yuktaM sAmagryAH prAbhRtasya ca / varayogyasya tatkAlavilambo me bhaviSyati // 104 / / tat tUrNa devi ! gaccheti dhRtvA''jJAM mUrdhni tAM prabhoH / vegAdimAM lavaliko puraskRtyAhamAgatA // 10 // dRSTA pallavatalpe sA sthitA madanamaJjarI / tatraiva kizcid dhyAyantI yoginIva vaco'tigam // 106 // jJAtvA lavalikAvAcA snigdhayA labdhacetanA / mAmAgatAM samutthAya patitA mama pAdayoH // 107 // mayA proktaM ciraM jIva vatse ! prApnuhi vallabham / mano'bhivAJchitaM bhujhva sukhAni subhagA bhava // 108 // tatazcotthApya sA''vAtA mUryutsaGge nivezitA / uktA ca khedaM mA kArSIH siddhaM tava samIhitam // 109 // tvarAM karoti sAmagryAH kArye'tra janakastava / tacchatveyat ka me bhAgyamityuktvA nyagmukhI sthitA // 110 // 1. mAbhRddhi // Page #272 -------------------------------------------------------------------------- ________________ glo0 82-239 ] vairaagyrtiH| 197 atrAntare gato bhAnurastamullasitaM tamaH / prakSAlitanabhaHpaGkA candrajyotsnA ca paprathe // 111 // vinodya tAM vicitrAbhiH kathAbhirativAhitA / kRcchrAnnizodite sUrye proktA lavalikA mayA // 112 // nirUpaya nijasvAmimArga sthitvA vihAyasi / cirayatyeSa kimiti zrutvA socaM sthitAmbare // 113 // sthitvA ca kSaNamAtraM sA samuttIrNA pramodabhAg / mayoktaM kiM saharSA'si ? kiM svAmI te samAgataH? // 114 // anayA proktamadyApi svAmI nAmba ! samAgataH / kintvAgatau rAjasutau tau draSTuM bhartRdArikAm // 115 // nirIkSitaM vanaM tAbhyAM na dRSTA bhartRdArikA / tato viSaNNastatpreyAn dvitIyeneti bhASitaH // 116 // stheyaM cUtavene'traiva kumAra guNadhAraNa ! / yatra sA prekSitA subhrUranyatra bhramaNena kim // 117 // kadAcid daivayogena sA tatraivopalabhyate / evamastviti tenokte taM dezaM tau prajagmatuH // 118 // tato'haM muditA'smIti sA nizamyApi tadvacaH / pratyAyitA'pi zapathaiH pratyayaM na dadhau hRdi // 119 // mayA proktaM lavalike ! kumAraM me pradarzaya / yena svayaM tamAnIya vasAmAhlAdayAmyaham // 120 // tatastayA'hamAnItA kumAra ! tava sannidhim / tadutthAya kumArastAM duHkhArtA draSTumarhati // 121 // kulandharasya vadanaM mayA saMprekSitaM tataH / tenoktaM gamyatAmatra kiM kumAra ! virudhyate ! // 122 // tato'smAbhirgataM tatra sA dRSToddiSTalakSaNA / jAtaH sukhAmRte magnastadarzanarasAdaham // 123 // prAptaH preyAn sa evAyamiti hRSTA'valokya mAm / uktvA cirAd dRSTa iti kAgacchediti tarkabhAg // 124 // svapno'yaM pratyaya iti saviSAdA sthiratvataH / sanirNayA viyoge'pi jIvitetyuditatrapA // 125 // prapadyate kathamasau mAmityudvegaritA / prekSate mAmayamiti savikAsA ca sA'bhavat // 126 // anekabhAvasaGkIrNarasanirbharamAnasA / sA vIkSitA mayA snigdhalolalocanapaGkajA // 127 // tataH sA kAmalatayA proktA te pratyayo'jani / vatse ! lavalikAvAkye smitvA'thAdhomukhI sthitA // 128 // jAtaH pramodaH sarveSAmAgato'trAntare nRpaH / sphuradratnaprabhAjAlai rividyAdharairyutaH // 129 // AhvAdamandirodyAnamavatIrya nabhastalAt / ratnairbhUtavimAnaudyaH sAnandaH kanakodaraH // 130 // kRtamasmAbhirutthAnaM pratipattiH kRtocitA / sthitAH sarve yathAsthAnaM tenA'haM vIkSitazviram // 131 // nizcitazca sa evAyamiti santuSTacetasA / pRSTA kAmalatA sarvaM vRttAntaM prAha mAmakam // 132 // IdRze nararatne yA nirbabandha manastayA / svAgraho devi ! niyUMDhaH prAheti kanakodaraH // 133 // tataH kAmalatA prAha satyametanna saMzayaH / kadApi kiM kAmayate zakrAdanyaM pulomajA ? // 134 // atrAntare samAgatya caTulena niveditam / kanakodarabhUpasya karNe kimapi dhImatA // 135 // tato vilambena kRtamiti kAmalatAM prati / vadan madanamaJjaryA vivAhaM kanakodaraH // 136 // akArayan mAM saMkSepAt sthAne tatraiva pAvane / adarzayad vimAnaughaM nAnAratnabhRtaM tataH // 137 // kulandharAya proce'mUn ratnapUgAnihA''nayam / rAjaputrasya kozArthaM tadetAn svIkarotvasau // 138 // sa prAha yUyamevAtra pramANaM prazna eSa kaH / pradAya tAM tatastuSTo rAjA kanakazekharaH [kanakodaraH] // 139 // -- 1. 'vane tatra // Page #273 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH hRSTA kAmalatA bADhaM cintAsantApazAntitaH / prIto lavalikAdizca parivAro'khilastadA // 140 // ahaM madanamaJjaryA ratnapUgADhyayA tayA / zobhA raviriva prApto dhAmADhayadivasazriyA // 141 // atrAntare mahAmeghanikurambamivAgrataH / vidyAdharabalaM dUrAdAgacchad vyomni vIkSitam // 142 // kunta-tUNIra-cakrA-si-zakti-nArAca-tomaraiH / zUla prAsa-dhanu-daNDa-gadAbhizca bhayAnakam // 143 // siMhanAdamaho kRSTidmanairmukharitAmbaram / kRtAdbhutaM mahAyodhaimUtaH zauryarasairiva // 144 // smayamAnamiva prekaprabhAjAlaimadoddharam / tatkSaNenA''gataM pArzve dRSTamasmAbhirunmukhaiH // 145 // tato vidyAdharAn prAha svakIyAn kanakodaraH / sajjIbhavata sarve'pi caTuloktamabhUt sphuTam // 146 / / maNDapAd mAmasambhASya pUrva ye nirgatA ruSA / jJAtvA''gatA sutAM dattAM kiJcidAlocya te mithaH // 147|| idameSAmabhipretaM yadayaM guNadhAraNaH / hIno na bhUcaro'smattaH kanyAM svIkartumarhati // 148 // khagAniva khagAnetAn bhUcarasyopajIvinaH / nirasya mAnameteSAM tad yUyaM hantumarhatha // 149 // AkarNya raNakaNDalabhujAstata svAmino vacaH / nabhazcarA utpatituM bhUyiSThAste pracakramuH // 15 // atrAntare mayA'cinti cAru nedamajAyata / yato'tra pralayo'mISAM mama hetorbhaviSyati // 151 // stambhitaM tad baladvandvaM tadAnImeva kenacit / uttAnanetramUrddhadhazcitranyastamiva sthitam // 152 // nirvyApAra nirATopaM dadRze tad baladvayam / manaHkhedAt kumArasya dvidhAbhUtamivAmbaram // 153 // teSAmatha nabhaHsthAnAmahaM daggocaraM gataH / sArdhaM madanamaJjaryA niviSTo viSTare sukham / / 154 // tato mAM prekSya taiAtamaho! rUpamaho ! guNAH / aho ! narottamasyA'sya mAhAtmyaM vAkpathAtigam // 155 // aho! madanamaJjaryAH susamIkSitakAritA / vRtto'yamIdRzo bhartA yayA saubhAgyabhAgyabhUH // 156 // anena stambhitA nUnaM vayaM svoyena tejasA / saha mitreNa panyA ca svayaM yanmutkalo'styayam // 157|| tad duSTukRtamasmAbhirIdRzo yannarottamaH / jighAMsita ito jADyAt stambho'smAkaM na nocitaH // 158 // ataH paramayaM svAmI vayaM cAsya padAtayaH / dhyAyanta iti te citte kenacinmutkalIkRtAH // 159 // lagnA nabhazcarAstUrNamAgatya mama pAdayoH / raNArthaH paryavasitastadutsAho mama stave // 160 // uktastairahamasmAkaM kSantavyaM duSkRtaM tvayA / vayaM jAtA guNakrItA nAtha! bhRtyAstavAdhunA // 161 // tato'bhUt teSu kanakodaro vigatamatsaraH / jAtazca mutkalaH sarvairanyonyaM kSamitaM tataH // 162 // sarve pramuditA jAtAH khecarA bAndhavAdhikAH / tadAkAgatastatra pitA me madhuvAraNaH // 163 // ambA cAntaHpuraiH sA zeSA apyAgatA janAH / tataH pitRpadadvandvaM mayA'nyaizca nRpairnatam // 164 // samaM madanamaJjaryA mAtA'pi praNatA mayA / anye'pi lokA vidhinA yathArha bahumAnitAH // 16 // AliGgito'haM tAtena harSAzruplutacakSuSA / kulandhareNa vRttAntaH sarvo'pyasmai niveditaH // 166|| sarve'pi khecarAH procustAtasyAgre sutastava / dhanyo'yaM varavIryo'yaM pUtA'nena vasundharA // 167 / / ayaM jIvitado'smAkaM devo'yaM gurureSa naH / ityambaracarastutyA muditau pitarau mama // 168 // 1. lamAste khecarAstUrNa // 2. vArtA zrutvA''gatastatra tA rAjA madhuvAraNaH // 3. tAta // Page #274 -------------------------------------------------------------------------- ________________ glo0 140-197] vairaagyrtiH| 199 atha sarve pramodena sapramodapure'vizan / tAtenA''hlAdito'tyantaM sabandhuH kanakodaraH // 169 // sarve vidyAdharAstuSTAH prahRSTA nagarIjanAH / anirvAcyasukhotkarSaM tadinaM mama lacitam // 170 // priyAyA ratnarAzezca lAbhAt pratyarthibhaGgataH / tAtAmbAcittatoSAcca jAtazcittotsavo mahAn // 171 // samaM madanamaJjaryA sthito'haM vAsasamani / tatrA'nubhUtavAn rAtrau ratotsavasukhaM mahat / / 172 // atyantAbAdhitasvAntaH kevalaM laulyahAnitaH / labdhanidrAsukhaH prAtaH prabuddhaH priyayA saha // 173 // kRtaM prAbhAtikaM kRtyaM tAtAmbAnamanAdikam / sannidhAnamathAyAto mitraM mama kulandharaH // 174 // mAM pratyabhihitaM tena nirAkulahRdA mayA / trayaH pumAMso dve nAryAvadya svapne nirIkSitAH // 175 // tairuktaM vihito'smAbhiH sukhaudho guNadhAraNe / zubhamasyAkhilaM kurmo vayameva kulandhara ! // 176 // tirobabhUvurityuktvA mAnuSANi mamAgrataH / tAni kAnIti no vidmaH kAryaM kurvanti yAni te // 177|| mayoktaM janakAdInAM svapna eSa nivedyatAm / vyakto yathA syAd bhAvArthastenoktastAtaparSadi // 178 // uktastadarthastAtAdyairekavAkyatayA tataH / kumArasyAnukUlAni devarUpANi kAnicit // 179 // IdRzI yaiH kumArasya kRtA kalyANadhoraNI / yaizcAsya priyamitrasya svapne sarva niveditam // 180 // nizamya tat kAmalatAvacanaM ca smarannaham / sandehadolAmArUDhaH svIyacitte vyacintayam // 181 // catvAri mAnuSANi prAk kiM nRpaH kanakodaraH / kiM vA kulandharo'drAkSIt svapne paJcAdya dRSTavAn // 182 // kAni vA devarUpANi mama kAryANi kurvate / kiM ca kAraNamAzritya sarvathA gahanaM hyadaH // 183 / / atIndriyajJaM sAdhu cet prekSe kurve'tra nirNayam / mayedRksaMzayenApi tAtAyuktaM na dUSitam // 184 // atha te khecarAH sarve kanakodarasaMyutAH / muditAH katicit sthitvA dinAni mama mandire // 185 // maddhRtyabhAvamAdRtya gatAH svasthAnamanyadA / sukhaM tadupanItaM me pUrNakAmamavardhata / / 186 // sArdhaM madanamaJjaryA kaumudyevAmRtadyutiH / laulyatApojjhitaH saukhyaM bhuJjAno'haM sthito'tulam // 187 / / anyadA suhRdA yuktastatraivA''hAdamandire / adrAkSaM kandanAmAnaM sabhAryo'haM munIzvaram // 188 // taM praNamya niSaNNo'haM tasyAgre zuddhabhUtale / vihitA tena saddharmadezanA''hAdadAyinI // 189 // punastadA''gatau tau me bAndhavau lakSitau mayA / sadAgamo'yameSo'tra samyagdarzananAmakaH // 190 // guruvAkyaprabuddhena tau mayA hitakAriNau / buddhau sAtanarendreNa tadA mayi vijambhitam // 191 // abhUd yo mayi raktAtmA satpure vibudhAlaye / vilalAsa mayA sAI sapramodapure ca yaH // 192 // satkAntAratnapUgAdilAbhAd yA'bhUt sukhAsikA / tato'nantaguNA jAtA guruvAkyazrutau mama // 193 // tadA kulandhareNApi mahattama-sadAgamau / tathA madanamaJjaryA prapannau munisannidhau // 194 // viziSya dezanAM cakre tatastuSTo'dhikaM muniH / cittavRttau tato bhItA mohAdyA rodhakaM jahuH // 195 // cAritradharmarAjena tadA sadbodhamantrirAT / uktaH samprati zubhrAbhUccittavRttimahATavI // 196 // ISadare ca ripavaH santi santyaktarodhakAH / saMsArijIvasavidhe vidyAmAdAya tada vaja // 197 // . 1. sadbodhaH sacivastadA // Page #275 -------------------------------------------------------------------------- ________________ 200 mahopAdhyAyazrIyazovijayagaNiviracitA [aSTamaH sargaH upakandamuni(ni) jJAtaH sthitaH sa ca carairmayA / tatrAvazyaM bhavantaM sasnehena pratipatsyate // 198 // sadbodhaH prAha rAjendra ! yuktamuktamidaM tvayA / atra prayojane'dyApi vilambaH kintu yujyate // 199 // sa hi puNyodayastasya sa ca sAtAbhidhaH suhRt / kiyantamapi kAlaM sto bhUribhogaphalAvahau // 20 // yAvat tadanuvRttyA'yamadhyAste bhogabhAggRham / tAvanna me savidyasya yuktaM gantuM tadantike // 201 // . dharmAdapi bhavan bhogo ruNaddhi caraNAgamam / candanairapi saJchanno mArgo bhavati durgamaH // 202 // kevalaM preSyatAM tasya pArzve'sau svasutaH prabho ! / gRhidharmaH sabhAryastatprastAvotyadhunA zubhaH // 203 // imaM deva ! sa bhAvena gatamAtraM prapatsyate / iSTA bhavitrI tasyA'sya kAntA sadaguNaraktatA // 204 // sadAgamasya sAnnidhyAd dravyato'nantazo'munA / asau gato yadA tvasya gataH pAca mahattamaH // 205 // tadA tenA'pyayaM nIto vAtsalyAtizayAt saha / palyopamapRthaktve taM gate'sau bhAvato'zrayat // 206 // tato yadA yadA dRSTau mahattama-sadAgamau / asaMkhyavArAH sa prApto bhAvenA'muM tadA tadA // 207 // . . . adhunA tasya pArzva sto mahattama-sadAgamau / prahIyatAM vizeSeNa tatpArzve tadasau drutam // 208 // karmahAso manaHzuddhirgurvI caiva sukhAsikA / tasyA'smadAbhimukhyaM ca syAd viziSyAsya saMstavAt // 209 / / prasthApyatAM tatastasya gRhidharmo'yamantike / yAsyAmi pazcAt prastAvaM gatvA'haM vidyayA'nvitaH // 210 // mantriNo vacanaM zrutvA tadidaM nItinirmalam / cAritradharmarAjendraH prajighAya sutaM nijam // 211 // ApRcchya sa tataH karmapariNAmamahIbhujam / madantike samAyAtastatraivA''hlAdamandire // 212 // AvirbhUto mamAgre'sau zRNvataH kandadezanAm / prakAzitazca tenApi zrito bandhudhiyA mayA // 213 // guNaraktatayA yuktastathA dvAdazamAnuSaiH / kulaMdhareNa palyA ca gRhidharmo mamAdRtaH // 214 // . mayA pRSTo munIndro'tha kandaH svapnArthasaMzayam / sa prAha nirNayo na syAdasyAtizayinaM vinA // 215 // sarvajJA guravaH santi dUre me nirmalAbhidhAH / tAn vandiSye yadA te'muM tadA prakSyAmi saMzayam // 216 // saMzayo hRdi te jAto yo'yaM svapnadvayAdhvanA / ekamArgapraNAlyA taM te chetsyanti mahAdhiyaH // 217 // mayA proktaM kathaJcit te bhadanta ! guravo yadi / atrA''yAnti bhavet tarhi zobhanAdapi zobhanam // 218 // munirAha mahAbhAga ! gato'haM gurusannidhau / tvagirA tAMzca vijJApya pUrayiSyAmi kAmitam // 219 // jJAtvA'tra te bhavadbhAvameSyanti svayameva vA / samyaktvasahitaH pAlyo gRhidharmastvayA param // 220 // idaM kandamunervAkyaM zrutvA tacchAsanasthitaH / samitrazca sabhAryazca taM natvA'haM gRhe gataH // 221 // tataH so'pi muniyukto munibhirgurusannidhau / prayayAvupavindhyAdri karIva kalabhAnvitaH // 222 // atha lokAntarIbhUtaH pitA me madhuvAraNaH / tato rAjye'bhiSikto'haM bandhumantrimahattamaiH / / 223 // ujjvalairapi raktaM me guNaipAlamaNDalam / marudbhirapi sadbhaktisthairya mayi samAdRtam // 224 // na nAmitaM kaciccApaM kRtA bhra va bhaGgurA / tathApi mAM natAH sarve zatravo bhayabhaGgurAH // 225 // ekacchatramabhUd rAjyaM paracchatrahRtermama / tathApi vipulA chAyA citraM jagati paprathe // 226 // 1. ca snehena // Page #276 -------------------------------------------------------------------------- ________________ pralo0 198-255 ] vairAgyaratiH / 201 tathAvidhe'pi sAmrAjye cukSubhe naiva me manaH / puNyodayasya mAhAtmyAt kintu bADhaM dhRtiM dadhau // 227|| bibhrataH zuci samyaktvamudyuktasya sadAgame / gRhidharmAdarabhRtaH sAtAhlAditacetasaH // 228 // puNyodayapavitrasya magnasyA''nandasAgare / suzIlaparivArasya kAlo bhUyAn gato mama // 229 / / (yugmam ) kalyANo nAma kalyANIbhaktiauM priyadArakaH / anyadA praNipatyaivamAsthAnasthaM vyajijJapat / / 230 // AhlAdamandire deva ! deva-dAnava-mAnavaiH / pUjitA nirmalAcAryA mahAbhAgAH samAgatAH // 231 // zrutvA kalyANavacanaM tanmudo mama no mamuH / citte bahistAH prasRtAH prasAdavyapadezataH // 232 // tato'GgalagnabhUSAdiyuktaM tasmai samarpitam / dInArANAM mayA lakSaM tuSTena priyabhASiNe // 233 // tataH sarvasamRddhayA'haM savayasyaH sabhAryakaH / nagarAnirgataH sUripadavandanahetave // 234 // atha dRSTAH surakRtasvarNAmbhojasthitA mayA / sUrayo dezanodyuktA munivRndena veSTitAH // 235 // tatastyaktA'si-koTIra cAmara-cchatra-vAhanaH / ahaM kRtottarAsaGgaH praviSTastadavagrahe // 236 // datvA bhagavataH samyag dvAdazAvarttavandanam / munIn yathAkramaM natvA zeSAn labdhvA tadAziSaH // 237 // niSaNNo bhUtale zuddhe prIto'haM saparicchadaH / dezanA guruNA''rambhi tataH karmaviSApahA // 238 // bhavAmbhodhau mahodAmaduHkhakallolabhISaNe / bho bhavyAH ? zaraNaM dharma vinA'nyatnAsti dehinAm // 239 // saMyogA viprayogAntA vipadantAzca sampadaH / jarAntaM cAru tAruNyaM kiM paryantasukhaM bhave ? // 24 // bhave yanmadhuliptAsidhArAsvAdasamaM sukham / tatrA''sthA dhImataH kasya yujyate duHkhamizrite // 241 // sarvadvandvavimuktAnAM siddhAnAmeva tAtvikam / saMsiddhasarvakAryANAM nirdvandvaM vartate sukham // 242 // janmAbhAve jarA-mRtyorabhAvo hetvabhAvataH / tadabhAve ca siddhAnAM sarvaduHkhaparikSayaH // 243 // vRttibhyAM deha-manasorduHkhe zArIra mAnase / bhavatastadabhAvAcca siddho siddhau mahAsukham // 244 // tyaktabAhyA''ntaragranthairathavA labhyate sukham / tAttvikaM munibhiH zAntainiHspRrbhavacArake // 245 // sukhino viSayAtRptA nendropendrAdayo'pyaho ! / bhikSurekaH sukhI loke jJAnatRpto niraJjanaH // 246 / / sarve duHkhadviSo jIvAH sarve ca sukhakAGkSiNaH / na vinA sAdhutAM hanta ! sukha-duHkhakSayau punaH // 24 // nizcitya tadidaM tattvaM saMsAraM pravihAya bhoH ! / vidhIyatAM mahAsattvA ! bhavadbhiH sAdhu sAdhutA // 248 // idaM me bhagavadvAkyaM rucitaM laghukarmaNaH / kurve bhagavadAdiSTamiti citte ca cintitam // 249 // sUrIndre dezanAM dattvA virate'trAntare muniH / kandanAmA''ha bhagavan ! vilambaH kasya nocitaH // 250 // bhagavAnAha jijJAsoH sazaGkasyAntike guroH / kandaH prAha yadA zaGkAM bhUbhujazchettumarhatha / / 251 // bhagavAnAha sAdhUktaM rAjA prAha muni prati / bhadantA'nugRhIto'hamevaM praznayatA tvayA // 252 / / tataH kandamuniH prAha yogyA yUyamanugrahe / bhagavadvacanaM rucyamAkarNayata samprati // 253 / / ahaM natottamAGgaH san sthitaH prahRtarastataH / bhagavAnAha sandehastavAyaM guNadhAraNa ! // 254 // svapne dRSTAni catvAri kanakodarabhUbhujA / kulandhareNa paJcaiva mAnuSANIti kA bhidA ? // 255 // 1. duSkaraH // Page #277 -------------------------------------------------------------------------- ________________ 202 mahopAdhyAyazrIyazovijayagaNiviracitA [aSTamaH sargaH kAni tAni kimarthaM vA mama kAryANi kurvate / kiM tAni devarUpANi kiM vA svapnadvayaM mRSA ? // 256 // mahatyasti kathA tatra kathaM sarvA nivedyatAm / rAjA''ha kathayantvalpAM bhagavanto hitAya me // 257 // tataH saMkSepataH proktA mama vaktavyatA'khilA / ArabhyAvyavahArA''khyAda nagarAta sarvavedinA // 258 // uktaM ca phalitaM tena mahAmohAdibhistava / rAjyamuddAlitaM hyAsIdiyantaM kAlamAntaram // 259 / / . cAritradharmarAjAdyA hitAstaizca bahiSkRtAH / pratIpastadvalaM karmapariNAmo'pyapUpuSat // 260 // adhunA cAnukUlyaM te sArvabhaumaH karotyasau / tenaiva ca kRtA kAlapariNatyUjutA tvayi // 261 // prasAditA ca tenaiva bhAryA te bhavitavyatA / prahvIkRto'GgabhUtaste svabhAvaH svamahattamaH // 262 // protsAhitaH sahacarastava puNyodayastathA / AzvAsitAzcaritrAdyA mohAdyAzcAvardhAritAH / / 263 / / yataH prabhRti jAto te mahattama-sadAgamau / bAndhavau tata ArabhyA'nukUlatvayyayaM nRpaH // 264 // tatastena sukhazreNI kRtA te vibudhAlaye / protsAhito'dhunA'pyeSa suhRtpuNyodayastava // 265 // tena sampAditA bAhyA bhAryA madanamaJjarI / anena darzitaH svapnaH kanakodarabhUbhujaH // 266 / / . varo madanamaJjaryA dRSTo'smAbhistavAtra kaa| cinteti tatra yat proce mAnuSANAM catuSTayam // 267 // tat karmapariNAmAdirUpaM tena prakAzitam / gopitaM svasya mAhAtmyaM gAmbhIryAt punarAtmanA // 268 // vidyAdhareSu vaimukhyaM tasyA yajanitaM svayam / tanmukhenaiva tadapi prAkAzayadayaM kRtI // 269 / / tato'sau bhASitaH karmapariNAmena bhUbhujA / AtmA yadgopitazcAru puNyodaya ! na tat kRtam // 270 // tvAM vinA sundaraM kArya na vayaM kartumIzmahe / prakAzanIyastenA''tmA nAnyathA naH sukhaM bhavet // 271 // tadAjJApAratantryeNa svAtmAntarbhAvatastataH / kulandharAya paJcAsau mAnuSANi nyarUpayat / / 272 // idaM teSAM caturNAM ca paJcAnAM ca pradarzane / kAraNaM ko'pi sandehaviSayo nAtra vidyate // 273 / / mayoktaM bhagavan ArAt priyAlAbhAnmamAkhilaH / sukhAvagAhaH kiM puNyodayenaiva vinirmitaH / // 274 // bhagavAnAha vihito na kevalamayaM tava / puNyodayena kAryANi bhUyAMsi tava cakrire // 275 / / samaM kanakamaJjaryA nandivardhanajanmani / yogaste janito'nena premAmbudhividhUdayaH // 276 // . ripudAraNakAle ca lambhitA narasundarI / vAmadevadazAyAM ca vimalaste suhRtkRtaH // 277|| dhanazekharakAle ca prApitA ratnarAzayaH / pradattaM ca mahArAjyaM dhanavAhana janmani // 278 // akRtrimo'kalaGkasya snehazcotpAditastvayi / sarvasthAne sukhaM dattaM na jJAto'yaM paraM tvayA // 279 // niHzeSadoSapuJjeSu hiMsA-vaizvAnarAdiSu / Aropito guNavyUho bhavatA mUDhacetasA // 28 // mayoktaM nAtha ! yadyevaM mama puNyodayaH suhRt / prAgapyAsIt tadetAvadinaduHkhodbhavaH kutaH ? // 281 // bhagavAnAha nityaM te cittavRttau baladvayam / asti cAritrarAjAdyaM tathA mohanRpAdikam // 282 / / tatra sAdhAraNaH karmapariNAmo baladvaye / balavRddhikarastattadudayApekSalakSaNaH // 283 / / 1. karmapariNAma-kAlapariNati-svabhAva-bhavitavyatAlakSaNAni catvAri mAnuSANi // 2. kAraNaM tatra sandehaM mA kArSI guNadhAraNa?!] / Page #278 -------------------------------------------------------------------------- ________________ zlo0 256-312 ] vairAgyaratiH / 203 tasya senApatI dvau staH pApa-puNyodayAbhidhau / pratikUlaH svabhAvena tatra pApodayastava // 284 // yat karmapAraNAmasya sainyaM vidveSi te dRDham / tadevAdhikarotyeSa hitaH puNyodayastu te // 285|| yat karmapariNAmasya sainyaM te bAndhavAdhikam / tadevAdhikarotyeSa pUrNimAvidhunirmalaH // 286 // puNyodayaH kvaciddatto bhavitavyatayA tava / sa ca pApodayo'nAdirUDhastvAmanvavarttata // 287 // anantakAlabhramaNaduHkhaM tena vyadhAyi te / hiMsAdiSu hitatvaM ca tenaiva parikalpitam / / 288 // puNyodayazca tadoSAd hitakArI na lakSitaH / tenaiva cittavRttestvaM mahArAjyAd bahiSkRtaH // 289 // chAditaM tena cAritradharmAdibalamANikam / mahAmohAdi sainyaM ca poSitaM duHkhakAri te // 290 // puNyodayo'pi no tenAnubaddho'nubabandha te / sukhaughamantaHsaMlonajvarAnudbhavasannibhaH // 291 // doSaH puNyodayasyAsya tanna kazcana vidyate / kintu pApodayasyaiva doSaH sarvo'pyayaM dviSaH // 292 / / mayoktaM bhagavan ! pApodayo'sAvadhunA katham ? / tUNImAste guruH prAha svatantro'yaM na kahiMcit // 293 // yatkarmapariNAmAdinirdezena pravarttate / dUrIkRto'sAvadhunA tairdurAtmA tvadantikAt // 294 // yataH prabhRti pAveM te samAyAtaH sadAgamaH / amIbhistata Arabhya tatprAbalyaM nirAkRtam // 295 // ISadUre sthitaste'sau prAptaH puNyodayo'ntike / tataH sadAgame prItiH saJjAtA te'ntarA'ntarA // 296 // tanmAhAtmyAt sukhaM labdhaM tvayA taistvaM kacit punaH / kRtaH pApodayaM dattvA duHkhI tyaktasadAgamaH // 29 // AlocyA''locya tairevaM mIlito'nantazastava / pApodayAntarAt puNyodayayuktaH sadAgamaH // 298 // yadA vetaistavA''nItaH pArthe samyaktvanAmakaH / mahattamo dUratarIkRtaH pApodayastadA // 299 // nItastvaM vibudhAvAse tataH puNyodayAnvitaH / AnIto manujAvAse kRtA kalyANasantatiH // 30 // punaH pApodayo dattastyAjitAste subAndhavAH / evaM cAsaMkhyavArAste kRtau viraha-saGgamau // 301 // tvatto'dhunA tu tairdUratamaH pApodayaH kRtaH / madhuvAraNaputratve tUSNImAste tato hyasau // 302 // . AsannAste kRtAstaizca sAtapuNyodayo'dhunA / pApAnubandhavirahAd divyAH puNyAnubandhinaH // 303 // tena te vardhate nityaM laulyamuktA sukhAvaliH / hite te svapnadRSTAni mAnuSANyeva jAgrati // 304 // yadA hi pratikUlAni tAnyabhUvaMstavopari / tadA pApodayadvArA duHkhaM taistava darzitam // 305 // anukUlaistu taiH puNyodayadvArA sukhAsikA / dattA te tena tAnyeva kAraNaM te zubhAzubhe // 306 // mayoktaM tat kimatrArthe varte'kiJcitkaro'nvaham / sUrirAha mahAsattvamaivaM maMsthAH kadAcana // 307|| amUni parivAraste tvamevAkhilanAyakaH / tvadyogyatAmapekSyaiva teSAM tAstAH pravRttayaH // 308 // tataste kAraNaM mukhyaM sundaretaravastuSu / yogyatA'nAdizaktyAkhyA pare tu sahakAriNaH // 309 // hetustvaM pariNAmitvAt kAryANAmAtmabhAvinAm / tanmukhyaH pratipadyante gauNatvaM cAnyahetavaH // 310 // mayoktaM nAtha ! yadyevaM kAryasampAdako mama / kimiyAneva hetvoghaH kiM vA'styadhikamapyataH ? // 311 // sUrirAha mahArAja ! zRNu yA nirvRtiH purI / asti nirdvandvasukhabhUnirAtaGkA nirAmayA // 312 // 1. savidhe gRhidharmayug // Page #279 -------------------------------------------------------------------------- ________________ 204 mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH asti tasyAM mahArAjaH susthitaH paramezvaraH / sundaretarakAryANAM sa hetuste jagatprabhuH // 313 // ekarUpo'pyaneko'sAvacintyaguNabhAjanam / avyayo niSkala: zuddhaH paramAtmA sanAtanaH // 314 // sa buddhaH sa mahAdevaH sa viSNuH sa pitAmahaH / sa vItarAgo bhagavAn kathitastattvadarzibhiH // 315 / / niriccho na karotyeSa tvatkAryavyUhamicchayA / kinvAjJA vidyate tasya lokAnAM karaNocitA // 316 // yadutakAryA nirandhakAreyaM cittavRttirmahATavI / hantavyaM ripubuddhyA ca mahAmohAdikaM balam // 317 // cAritradharmarAjAcaM poSyaM bandhudhiyA balam / AjJeyamiyatI vizvahitakRt pAramezvarI // 318 // dhyAnena brahmavidhinA stavena vratacaryayA / iyamArAdhyate ziSTairduSTAcArairvirAdhyate // 319 // tAM ca yo yAvatIM dhImAnArAdhayati sarvadA / ajAnato'pi tadrUpaM tasya tAvad bhavet sukham // 320 // yo yAvat kurute mUDhastadAjJAyA virAdhanam / tAvad duHkhaM bhavet tasya tadrUpAvedino'pi hi // 321 // tadAjJAlacanAd duHkhaM tadAjJAkaraNAt sukham / ataH sa nirvRtistho'pi jagatAM heturucyate // 322 // zubhAzubhAnAM kAryANAmataste guNadhAraNa ! / sa eva paramo heturiSyate nAtra saMzayaH // 323 // pUrvaM tadAjJAlopAt te jAtA duHkhaparamparA / adhunA sukhalezo'yamIdRzastadvidhAyinaH // 324 // yadA tu tasya sampUrNAmAjJAmArAdhayiSyasi / tadA sukhaprakarSo yo jJAsyase(si) tadrasaM svayam // 325 // pradhAnaguNabhAvena tadete hetavo'khilAH / militAH kurvate kAryaM natvekenApi varjitAH // 326 // mayoktaM kAryasAmagrI sampUrNeyaM niveditA / sUrirAha mahArAja ! prAyazaH pratipAditA // 327 // antarbhAvo'vaziSTAnAM hetUnAmatra kathyate / yad vA yadRcchA niyatI praviSTe bhavitavyatAm // 328 // tato vigatasandehastat svIkRtya gurorvacaH / pRSTavAnaparaM sUriM sandehaM prAg vitarkitam // 329 // . bhUmau vyomna ca saspardva nabhazvarabaladvayam / stambhitaM kena bhagavaMstadA raNarasoddhatam // 330 // . sUribhASe tatrApi hetuH puNyodayastava / paramastasya mAhAtmyAt prasannA banadevatA // 331 // tayA baladvayaM sarvaM stambhitaM rakSitA mRtiH / tvadicchayA khecarANAM muktAste zAntavigrahAH // 33.2 // tayA'pi yat kRtaM kArya jJeyaM puNyodayasya tat / ayameva hi satkArye bAhya hetupracodakaH // 333 // puNya-pApodayau tasmAd mukhyahetU zubhAzubhe / nimittamAtraM bAhyAstu padArthA guNadhAraNa ! // 334 // mayoktaM bhagavan ! naSTo'dhunA me saMzayo'khilaH / buddhaM ca tattvaM yat pUrva susthitAjJAvilaGghanAt // 335 // taiH karmapariNAmAdyairmahAmohAdipoSataH / kruddhaiH pracoditAt pApodayAd duHkhaM babhUva me // 336 // yadA svayogyatApekSasusthitAnugrahAd mama / jAtaM jJAnaM kRtaH poSazcAritrAdibalasya ca // 337 // taiH karmapariNAmAdyairanukUlaistadA mama / prauDhapuNyodayadvArA dApyate sukhamAlikA // 338 // kevalaM bhagavadbhiryat proktaM puNyodayena te / IdRk sukhalavo dattastatra me kautukaM mahat // 339 // yato yasmin dine labdhA mayA kanaka(madana)maJjarI / divyaratnasamUhAzca bhAbhi nusanAbhayaH // 340 // Page #280 -------------------------------------------------------------------------- ________________ pralo0 313-369 ] vairaagyrtiH| 205 cintAmAtreNa zamitaM khecarANAM ca viDvaram / bandhubhUtA mithaste ca prapannA mama bhRtyatAm // 341 // tAtA-mbAdimanastoSaH kRtastaiH khecaraiH saha / prApto mahotsavaigeMhaM gItaM sarvairyazo mama // 342 // tadinaM me mahAnandAt pratibhAtaM sudhAmayam / vardhamAne ca madanamaJjarIsnehapAdape // 343 // jAte kandamunIndrasya darzane mitratAM gate / sAte sadAgame zrAddhadharme samyaktvabhAji ca // 344 // rAjye pariNate'tyantaM yaH sukhAtizayo'jani / jAtA tena mamAvajJA svargalokasukheSvapi // 345 // bhagavatyadhunA dRSTe tathA bhaktyAbhivandite / naSTe ca cittasandehe yat sukhaM tad vaco'tigam // 346 // tat kathaM sukhalezo me bhagavadbhiniveditaH / asmin sukhalave pUrNa sukhaM kiM nu bhaviSyati ? // 347 // sUrirAha mahArAja ! yadA tvaM pariNeSyasi / daza kanyAstadA pUrNa jJAsyase'(sya)nubhavena tat // 348 // tatpremapariNAmotthanamazarmavyapekSayA / tavAyamadhunA zarmaleza evAvasIyate // 349 // tato mayoktaM bhagavan !. kAntAM madanamaJjarIm / tyaktvainAmapi ziSyaste bhaviSyAmIti me'sti dhIH // 350 // pariNeSye bhavatproktAstatkathaM kanyakA daza ? / bhagavAnAha tava tA vinA prabajitena kim ? // 351 // vayaM pravAjayiSyAmo bhavantaM tAbhiranvitam / tAdRzyo hi kuTumbinyastyAgArhA na kadAcana // 352 // tacchRtvA'haM gurubrUte kimetaditi vismitaH / tataH kandamuniH prAha kA nu kanyA bhadanta ! tAH? // 353 // bhagavAnAha nagaraM cetaHsaundaryamasti yat / rAjA zubhAzayastatra vidyete dve ca tatpriye // 354 // sthiratA-zAntate nAma kanye kSAnti-daye tayoH / manonairmalyasaMjJAnaM tathA'sti nagaraM param // 355 // rAjA hitAzayastatra namratA-pUrNatAbhidhe / devyau tasya taiyo sto mRdutA-satyate sute // 356 / / tathA'nyadasti nagaraM svAntavaizadyasaMjJakam / rAjA rucyAzayastatra tadbhArye zuddhi-ziSTate // 357 // RjutA-'caurate nAma dve kanye tattanUdbhave / paraM bhAvaprasAdAkhyaM puramasti guNakabhUH // 358 // rAjA zuddhAzayastatra tasyAtmaratirucyate / devyau kanye tayordhanye dve brahmarati-muktate // 359 / / anyA ca mAnasI samyagdarzanena vinirmitA / svavIryeNA'sti vidyAkhyA kanyA sanyAyavAsabhUH // 360 // cAritradharmarAjasya devyAzca virateH parA / asti kukSisamudbhUtA kanyA nAmnA nirIhatA // 361 // vAsAbhijananAmAni tadevaM kIrtitAni te / dazAnAmapi kanyAnAmAryakandamune ! sphuTam // 362 // tataH kandamuniH prAha lapsyate tAH kathaM nRpaH ? / babhASe bhagavAn karmapariNAmAnukUlyataH // 363 // anena yogyatA kAryA guNAbhyAsena kevalam / yathA tasya pitRRNAM ca tAsAM syAdatra raktatA // 364 // prAha kandamuni thA ! yuSmadAjJAvazaMvadaH / ayamasti vadantvasya tattallAbhocitAn guNAn // 365 // babhASe bhagavAnArya ? kSAnti samabhikAztA / maitrI samastasattveSu bhAvanIyA prayatnataH // 366 // parAbhavaH parakRtaH soDhavyastatprasaGgataH / anumodyA paraprItizcintyaH svAnugrahastataH // 367 / / nindyo hetutayA cAtmA paribhAvakadurgateH / hitabuddhyA prapattavyA svasya nyakArakAriNaH // 368 // saMsArAsAradarzitvapravRddhagurubhAvataH / vidheyaM sarvathA svAntaM niSprakampamanAvilam // 369 // 1. kanyakAstA bhadanta kAH // 2. tayoH kanye mRdutA-satyatAbhidhe // 3. manoharam // 4. tallAbhaupayikAn // Page #281 -------------------------------------------------------------------------- ________________ 206 mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH paropakAraH stoko'pi dayAM pariNinISitA / tyAjyo nikhilasattvAnAM darzanIyA ca bandhutA // 370 // paropakAraH karttavyaH sevyA ca samatA sadA / nodAsitavyamanyeSAM vyasaneSu mahAtmanA // 371 / / moktavyo jAtivAdazca mRdutAM svIkariSyatA / kulAbhimAnaH santyAyo varjanIyo balasmayaH // 372 // svAntAd rahayitavyazca rUpotsekaH prasRtvaraH / parihAryastapogaryo nirvAsyo dhanitAmadaH // 373 // zrutAvalepaH kSetavyo lAbhAvaSTambhasaMyutaH / vAllabhyakasyAnuzayaH kAryazca zithilaH sadA // 374| vinayo'bhyasanIyazca sAtmIkAryA ca namratA | navanItasahAdhyAyi karttavyaM sarvathA manaH // 375|| tyajato bhayavaiklavyaM parihAsamakurvataH / anudghATayato marma pareSAM zAntacetasaH // 376 // vAkpAruSyaM ca paizUnyaM maukhayaM coktivakratAm / abhUtodbhAvanaM bhUtanihavaM cApyatanvataH // 377 // varaNatra jamAgatya svayameva nidhAsyati / guNAnuraktA dayitA kaNThe rAjJo'sya satyatA // 378 // sadbhAvasAramAcAramanuzIlayatA sphuTam / tyajatA cittakauTilyamRjudaNDopamAtmanA // 379 // zalyamuddharatA pratyAharatA kliSTalezyatAm / mahArAjena RjutA vazIkAryA prayatnataH // 380|| ... parapIDAparadrohabhIrutAM hRdi bibhrati / jAnAne ca paradravyApahArApAyahetutAm // 381 // saMsmRtya durgataH pAtaM kampamAne ca rAgiNI / eSyatya cauratA nUnaM svayameva svayaMvarA // 382 // viveko nirbharaH kAryo muktatAM punaricchatA / bhAvyA''tmanaH sadA bAhyAbhyantaragranthabhinnatA // 383 / / dItA granthapipAsA ca zamanIyA zamAmbhasA / artha-kAmAmbu-paGkAbhyAmUddha stheyaM ca padmavat // 384 // pANI jivRkSatA brahmarati kandamune'munA / svakIyA mAtara iva prekSyAH sarvA api striyaH // 385 / / na vastavyaM tadvasatau na kAryA jAtu tatkathA / na secyA tanniSadyA na prekyaM taHsundarendriyam // 386 / / stheyaM ratisthamithunakuDyAbhyaNe kadApi na / na smArya pUrvalalitaM nA''hArya snigdhabhojanam // 387 / / tyAcyA tadatimAtrA ca rADhA ca tanugocarA / ratAbhilASitA sarvodalanIyA ca yatnataH // 388 // . anityatAmazucitAM duHkhatAmAtmabhinnatAm / pudgalAnAM bhAvayate dehAdipariNAminAm // 389 // tyajate kuvikalpaudhaM tatvaM vimRzate hRdi / sadbodho'smai samAdAya vidyAkanyAM pradAsyati // 39 // (yugmam ) bhogAbhilASAstApAya manaso mRtaye januH / kuTumbasaGgaH klezAya viyogAya priyAgamaH / / 391 // zokAya janavAllabhyamAtmabandhAya kalpanA / kITasya kozakArasya tantunA racanA yathA // 392 / / pravRttiH paramaM duHkhaM nivRttiH paramaM sukham / ityasya dhyAyato raktA bhaviSyati nirIhatA // 393 // (vizeSakam ) tadete sadguNAstAsAmupalambhAya bhUbhujAm / dazAnAmapi kanyAnAM saMstotavyAH prayatnataH // 394 // rAjJo'sya kurvatazcaivaM sa karmapariNAmarAT / cAritradharmarAjAcaM svabalaM darzayiSyati // 395 // anurUpaguNAbhyAsAd raJjanIyAzca te bhaTAH / raktAste'smin haniSyanti mohAdidviSatAM balam // 396 // bhAvarAjyaM tato labdhvA niSkaNTakamayaM nRpaH / kAntAbhirvilasaMstAbhiH prakRSTaM zarma lapsyate // 397 // tataH kandamuniH prAha kAlena kiyatA punaH / mahArAjasya bhagavan ! setsyatIdaM prayojanam / / 398 // bhagavAnAha SaNmAsairmayoktaM tvarayAmyaham / AdAtuM bhagavan ! dIkSAM vilambastadiyAn vRthA // 399 // . Page #282 -------------------------------------------------------------------------- ________________ 207 zlo0 370-428 ] vairaagyrtiH| sUrirAha mahArAja ! tvarayA'tra kRtaM tava / iyameva hi saddIkSA yanmaduktasya pAlanam // 400 // dravyaliGgaM hi bhavatA prAg gRhItamanantazaH / vinoktasthitimAptaM tu na viziSTaphalaM tataH // 40 // kurvastiSThopadiSTaM me mA tvariSThAstato'nagha ! / prAha kandamuniH svAmistadvivAhe kramo'sya kaH ? // 402 // sUrirAhA''ryapArzve'sya maduktamanutiSThataH / vidyAM kanyAM samAdAya sadbodhaH samupaiSyati // 403 // grAhayitvA'sya tAM kanyAM pANau sthAsyati so'ntike / tato brUte sa yat kiJcit tatkAryamamuneti dig // 404 // taitastadbhagavadvAkyaM svIkRtya praNipatya tam / gato'haM nagare tasyopadezaM kartumudyataH / / 405 // mama taM kurvataH samyag gacchatsu divaseSvatha / anyadA bhAvanAbhAjo nidrA nizi samAgatA // 406 // pravRddhA sA bhAvanayA prabuddhasya tayaiva me / rAtrizeSe tato jAtaH pramodo vismayAvahaH / / 407 // tadA samIpamAyAtaH sadbodhaH pravilokitaH / dRSTA mayA ca tatpArzva sarvA'vayavasundarA // 408 // vimarzamAlatIdAmasphuratsaurabhasampadA / dhAraNAveNidaNDena lambamAnena rAjitA // 409 / / AstikyavadanA dIrghapramANanayalocanA / pInavairAgyasaMvegavizAlastanamaNDalA // 410 // AdhyAtmikamanovRttistomaromAlirAjitA / gambhIrAtmajJatAnAbhiH zamacArunitambabhRt // 411 // sadasakhyAtiramyoruH zucivRttatapaHkramA / lasatparAparaguNAnurAgakarapallavA // 412 // spRhaNIyaguNopetA hRdayAnandakAriNI / kanyA vidyAbhidhA dhanyA snehastimitacakSuSA // 413 // sA sadbodhena pANau me grAhitA laJcitA nizA / prabhAte bhagavanmUlaM gato'haM saparicchadaH // 414 // vanditA munayaH sarve pRSTA nirmalasUrayaH / nizodantamabhUt kiM me tAdRzI varabhAvanA ? // 415 // kiM vA tAdRk samutpannaH pramodo vismayAvahaH ? / bhagavAnAha bhUmIza ! samAkarNaya kAraNam // 416 // tuSTaste sadanuSThAnAt sa karmapariNAmarAT / gatvA savidyaH sadbodhastena protsAhitaH svayam / / 417 // yathA gaccha bhajasvorvIvAsavaM guNadhAriNam [guNadhAraNam / tataH svaprabhumApRcchya prasthito'sau tavAntikam // 418 // jJAtvA pravRttimenAM ca mahAmohAdayo dviSaH / pApodayaM puraskRtya cintayAMcakrire mithaH / / 419 / / tadA jagAda viSayAbhilASo nihatA vayam / sadbodho yadi saMsArijIvapArce vrajedayam // 420 // sarve'pi pathi kurvantu tattasya skhalanodyamam / tadA pApodayaH prAha kimArya ! kriyate'dhunA // 421 // yat karmapariNAmopi jAtaH sadbodhapakSakRt / purA hi balavAn pakSastabalena babhUva naH // 422 // udAsIno'pi devazced bhavedatra baladvaye / tadApi yujyate yoddhumasmAkamaribhiH samam // 423 // idAnIM yAti sadbodhasta pArve devazAsanAt / tannAsya skhalanaM yuktaM devo dUrIkaroti naH // 424 // prastAvaM saMsthitA yUyaM tallandhumadhunArhatha / sadbodho yAtu tatpArzve pazcAd vijJAsyate'khilam // 425 // idamAkarNya kupito jJAnasaMvaraNo nRpaH / jagAda yadi tatpArzve sadbodho yAti lIlayA // 426 // jIvitena tadA kiM me malinenAyazobharaiH ? / yUyaM tiSThata tad bhItA yAtavyaM tu mayA dhruvam // 427 // ityuktvA calite tasya pratiskhalanakAmyayA / jJAnasaMvaraNe rAjJi sarve'pi calitA hiyA // 428 // 1. tato bhagavato vAkyaM tat svIkRtya praNamya tam // Page #283 -------------------------------------------------------------------------- ________________ 208 mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH / ruddho mArgastadA''gatya sadbodhasacivasya taiH / cAritradharmasainyaM cedAgata tAvatI bhuvam // 429 // ghoramAyodhanaM lagnaM tatazca balayostayoH / parasparasamAhvAnaroSanirghoSabhISaNam // 430 // ekato vidhuvacchubhaM bhramaracchavi cAnyataH / baladvayaM miladgaGgA-kAlindIjalavad babhau // 431 // bhagnayodhaM hatagajaM chinnacchatraM patadratham / balayostadabhUd yuddhaM mithaH pauruSazAlinoH // 432 // jayaH syAdiha kasyeti draSTuM saMzayasakramAt / jayazrIH saMzayArUDhA manye naikamapi zritA // 433 // sa karmapariNAmAkhyastadaivaM paryacintayat / pakSapAtaM sphuTaM kurve kathaM sAdhAraNo hyaham // 434 // mohAdyA bhinnacittAH syuH sadbodhasya sphuTe kRte / pakSapAte tadA 'tairme yuktaM nAkANDaviDvaram // 435 / / na ca tanmama yuktaM yat sAmprataM me'sti vallabham / balaM cAritradharmIyaM bhavajantumanoruceH // 436 // doSeSveva nibadhnI yadA manaH / tadA cirantanasthityA gatirmohAdayo mama // 437 // tanna teSAM mano bheyaM poSyaM dharmabalaM ca me / iti tena bhavaccitte varddhitA varabhAvanA // 438 // yAvat tvaM bhAvanAsaudhamArUDho guNadhAraNa ! / tAvat sadbodhasahitaM balaM prabalatAM gatam // 439 // .. sphIte tvadbhAvanAmantre mohAdyAH kSINatAM gatAH / tataH sadbodhasainyena sarvaM mohabalaM jitam / / 440 // dattaH prahAraH sarveSAM mahAmohAdividviSAm / cUrNitazca vizeSeNa jJAnasaMvaraNo nRpaH // 441 // mandAkSalakSyA nisyandAH sthitAH pApodayAdayaH / pArzve savidyaH sadbodhastava nirvighnamAgataH // 442 // harSollAsastataste'bhUt pariNItA ca kanyakA / rAjaMstvayA'khilaM tatvaM jJAtameva tataH param / / 443 // tadidaM bhAvanAvRddhaH kAraNaM tava bhUpate ! / harSollAsasya cotpannaM rajanyAM nAtra saMzayaH // 444 // mayoktamadhunA kiM te kurvanti mama zatravaH ? / bhagavAnAha bhUmIza ! kurvate kAlayApanAm // 445 // udIrNAste parikSINAH pare copazamaM gatAH / cittavRttimahATavyAM nilIyaivAkhilAH sthitAH // 446 / / prastAve matsarAdhmAtAH kariSyanti raNaM punaH / sadbodhavacanAt sarve hantavyAste tadA tvayA // 447|| tat pramANIkRtaM vAkyaM mayA bhagavatastataH / vidvatA mAsakalpe te sampUrNe'nyatra sUrayaH // 448 // tatastadupadiSTArtho viziSyAnuSThito mayA / prasAditaM mano bADhaM zarIraM parikarmitam // 449 // . vihitaM cittavRttau me sadbodhena pravezanam / pradarzitau dvau puruSau zubhrau ramyau sukhAvahau // 450 // uktaM ca tena dvAvetau dharma-zuklAbhidhau narau ! tava pravezako rAjye kAryastenA''daro'nayoH // 451 // tatazca darzitAH pIta-pama-zuklAbhidhAH striyaH / vidyut-padma-sphaTikabhAstena tisro manoharAH // 452 // uktaM ca prathamasyemAstisro'pi paricArikAH / zuklaivaikA dvitIyasya vijJeyA poSakAriNI // 453 // tadetAsu tvayA samyag vartitavyaM mahAzaya ! / puruSau dAsyato rAjyametAbhiH poSitAvimau // 454 // tatastadvacanaM pathyaM svIkRtyAhaM punaH punaH / cittavRttau vizan sArdhaM vilasAmi sma lIlayA / / 455 / / sadbodhena saha smocairmantrayAmi muhurmuhuH / mAnayAmi sma samyaktva-gRhidharma-sadAgamAn // 456 // gateSu kurvatazcaivaM kiJcidUneSu paJcasu / mAseSu me bhRzaM tuSTaH sa karmapariNAmarAT // 457 / / 1. taiH syAt sAddhaM cAkA // Page #284 -------------------------------------------------------------------------- ________________ 209 glo0 429-485 ] vairaagyrtiH| tatastena nRpAH svasvakanyAdAne'nukUlitAH / prAvartanta vivekAdrau dAtumetAH puroditAH // 458 // atrAntare ca viSayAbhilASo mohabhUpatim / prAha saMsArijIvo'sAvimAH kanyA vRNoti cet // 459 // tato vayaM parikSINAstannopekSA'tra yujyate / kartavyaH sarvathA yatnaH sattvamAlambya nirbhayam // 460 // yataH" tAvadbhayebhyo bhetavyaM yAvadbhayamanAgatam / AgataM tu bhayaM dRSTvA praharttavyamazaGkitaiH // 461 // anumene mahAmoho nyAyyaM tanmantriNo vacaH / samarthitaM bhaTaiH zeSaiH sannaddhamakhilaM balam // 462 // bhUyaH sambhUya te yoddhu kRtotsAhAH samAgatAH / jAtAH paryAkulAzcitte kevalaM dRSTasAdhvasAH // 463 // tataH savinayaM pRSTA sarvaistairbhavitavyatA / nyAyyaM kimadhunA'smAkaM bhagavatyabhidhehi naH // 464 // sA prAha bhadrA ! bhavatAM raNArambho na yujyate / yatkarmapariNAmo'sminnAryaputre'dhunA hitaH // 465 // zubhAzayAdayastena vizeSAt tasya mIlitAH / kariSyatyadhunA samyak svabalasyaiva poSaNam // 466 // adhunA yudhyamAnAnAM pralayastadanena sH| sampatsyate tataH kAlayApanAM kartumarhatha // 467 // gdA tvavasaro bhAvI vakSyAmi bhavatAM tadA / ahaM dattAvadhAnA'smi sadA yuSmatprayojane // 468 // saMhRtastai raNAdezastatastadanurodhataH / saMlInaiH kevalaM svasvAH prayuktA yogazaktayaH // 469 // samajAyanta kallolAstanmAhAtmyena me hRdi / sUriNoktaM hitAH kanyA yadA tvaM pariNeSyasi // 470 // tadA pravrAjayiSye'haM pravrajyA cAtiduSkarA / bhujAbhyAM taraNaM hyetat svayambhUramaNodadheH // 471 / / naiSThikaM yatyanuSThAnaM vapurme sukhalAlitam / rogAtaGkAstathA rUkSavRttiM nedaM kSamiSyate // 472 // bAdhiSyate ca madanamaJjarIviraheNa me / drAdhIyasA'timRdvaGgI tuSAreNeva padminI // 473 // jAto manAg manobhaGga ityAdi dhyAyato mama / cintitaM ca tadA kiM tAH pANau gRNhAmi nAdhunA // 474 // sukhaiH prasRmarestaistaiyauvanaM gamayAmyaham / vArdhake pravrajiSyAmi svAdhInAH pariNIya tAH // 475 / / vitarko'yamabhUt sarvaH sadbodhe dUravartini / AgatAyAtha sarvo'yaM prokto'smai svAzayo mayA // 476 // sadbodhaH prAha na nyAyyamidaM devena mantritam / idaM hyajJAnatAcihna svahitapratibandhakam // 477 // na ca svAbhAvikamidaM kintu teSAM vijambhitam / pApAnAmadhunA te hi tvadvighnAyopatasthire // 478 // mayoktamArya ! te pApA nirAkAryAH kathaM mayA ? / tena proktaM nijabalAd mayoktaM tat pradarzaya // 479 // tataH pravezya mAM cittasamAdhAnAkhyamaNDape / nRpAzcAritradharmAdIn sadbodho'darzayanmama // 480 // kRtA taiH pratipatirme sarve sammAnitA mayA / pravRttAste dviSo hantuM senayA caturaGgayA // 481 // dRSTvaiva teSAM saMrambhaM bhayenoddhAntamAnasAH / pApodayaM puraskRtya naSTA mohAdayo dviSaH // 482 // taistu bhagnAstadAvAsAH zodhitA ca mahATavI / dviSannAzAd yazasteSAmakhilA vyAnaze dizaH // 483 // kizcit kSayaM gatA kiJcit prazAntatvamupAgatAH / nilIya kevalaM pApAH sthitAste bakacaryayA // 484 // prArabdho me tadA kartuM vivAho bhAvabAndhavaiH / tatrASTau mAtaraH pUrva sthApitAstAzca pUjitAH // 485 // 1. bhAvAci // * vai-27 Page #285 -------------------------------------------------------------------------- ________________ 210 mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH tAsAM niveditaM vIryaM sadbodhena pRthak pRthak / AdyA mAtA yatiM kuryAd yugamAtrapralokinam // 486 // priyaM pathyaM mitaM tathyaM dvitIyA bhASayed vacaH / tRtIyA kArayet sarvadoSavarjitabhojanam // 487 // pAtrAdyAdAnanikSepaM sudRSTaM supramArjitam / mAtA caturthI munibhiH kArayantI vijambhate // 488 // paJcamI tyAjayennItyA dehA''hAramalAdikam / anAkulaM munezcittaM SaSThI mAtA tu rakSati / / 489 / / saptamI kArayenmaunaM dharmya vA bhASayed vacaH / aSTamI lInatAM kArye(ye) kArayed yatanAM tathA // 490 // sampUjyAcadine jainapurAdhiSThAyikA imAH / zuddhA cittasamAdhAne vediniHspRhatA kRtA // 491 // AdhyAtmikamahaHsaMjJaM vistIrNa tatra nirmitam / kuNDaM dharmeNa dhRtyarciruddIptaM jAtavedasaH // 492 / / tato vRddhakulastrIbhirbhAvanAkhyAbhirAdarAt / snAnAGgarAgabhUSAdivadhUkarma vinirmitam / / 493 // tAbhireva tathA zaiSaiH snapito'haM narezvaraiH / zamatIrthodakailipto'vadhAnaizcandanadravaiH // 494 // bhUSitaH komalairdivyaiH pratyAhAraistathA'zukaiH / tataH pravRtto vipulaH pANigrahamahotsavaH // 495 // svayaM cakAra sadbodhastatra kArya purodhasaH / Rca uccArayan vedagatA abhyudayAvahAH // 496 // . hUyante karmasamidhaH kSipyante hutayo'nayAH / vitIryante tathA lAjAJjalayo bhavavAsanAH / / 497 // sAMvatsaraH zubhaM lagnaM dadAno'tha sadAgamaH / akArayanmama kSAntidArikAyAH karagraham // 498 // zubhAzayAdyAH sarve'tha pramodena vijambhitAH / bhrAntAni maNDalAnyuccaiH pravRtto'timahotsavaH / / 499 // tasminneva krameNaivaM lagne zeSA dayAdikAH / pariNItA mayA kanyA aSTau spaSTaujasAnvitAH // 500 // tAbhiH sahopaviSTo'haM jIvavIryavarAsane / cAritradharmarAjAdyAH sarve'pi muditA bhRzam // 501 // yadaiva vidyA kanyA sA pariNItA tadaiva me / lIno mohaH paraM pArzve dagdharajjusamaH sthitaH // 502 // yadA tu pariNItAstAH kSAntyAdizucikanyakAH / vaizvAnarAdisaMhArasvabhAvasamavasthitAH // 503 // gato'sau lInataratAM tadA'nIkasamanvitaH / pApodayazca saMtrasto dUrAd dUrataraM gataH / / 504 // zAntAbAdhastataH kAntAnvitaH svabalasaMyutaH / svasaMvedanasiddhaM sma veni satyaM munervacaH // 505 // anyA api dhRtizraddhAmedhAvividiSAsukhAH / maitrIpramuditopekSAvijJaptikaruNAdikAH // 506 // pariNItA mayA kanyAH zubhAzayamahIbhRtaH / tAbhiH prauDhaM sukhaM me'bhUt strIbhirvilasataH saha // 507|| samAgatA athAhlAdamandire nirmalAbhidhAH / sUrayaste mayA gatvA sarvA tatra vanditAH // 508 // tato vinayanamreNa teSAmagre mayoditam / sampanno bhavadAdezo nAtha ! dIkSA'tha dIyatAm // 509 // sUrirAha mahArAja! jAtaiva tava bhAvataH / dIkSA kimadhunA deyaM gRhastho'pi yatirbhavAn // 510 // yadeva jAtamadhunA vasato'pi gRhe tava / yatitve'pi vidhAtavyabhidameva vizeSataH // 511 // tathApi vyavahAro'tra laGghanIyo na dhImatAm / bhAvasya dIyate heturdravyaliGgaM tatastava // 512 // mahAprasAda ityuktvA muditena tato mayA / vidhAyASTa dinAnyahabimbapUjAM manoharAm // 513 // baindhUnApRcchaya dattvA ca yatheSTa dAnamarthinAm / janatAraNanAmAnaM rAjye saMsthApya nandanam // 514 // 1. vRSalagnaM jyotiSiko dadAno // atha sAMvatsaro ramye vRSalagne sadAgamaH // 2. sambhAlya bandhUn // Page #286 -------------------------------------------------------------------------- ________________ pralo0 486-541 ] vairAgyaratiH / 211 kulandhareNa maknamaJjaryA ca samanvitaH / zeSaiH zreSThajanaizcAhaM niSkrAntaH sUrisannidhau // 515 // tato'bhyastAH kriyA gADhaM priyo'bhUnme sadAgamaH / aGgAnyekAdaza vyaktaM paThitAni tadAjJayA // 516 // iSTo'bhUnme bhRzaM samyagdarzanAkhyo mahattamaH / jAtazcAritradharme me cittAbandho vizeSavAn // 517 // jJAtaM viziSya tatsainyaM dhRto yogaH kRtaM tapaH / pramattatAnadImukhyAH bhagnAH krIDAlayA dviSAm // 518 // saMpAlya caraNaM bhUrikAlaM tyaktvA samAdhibhAg / ante'nazanato dehamAdyauveyakaM gataH // 519 // tatrottamasukhaM bhuktvA trayoviMzativAridhIn / bhAryAjJayairavatakamAgato manujAlaye // 520 // jAtaH siMhapure tatra putro vINA-mahendrayoH / ahaM gaGgAdharo nAma kSatriyo varyavikramaH // 521 // jAti smRtvA vrataM lAtvA sughoSAcAryasannidhau / aveyake dvitIye'haM gataH pUrvavidhAnataH // 522 // kRtA gamAgamAH paJca bhAvamaunAd dizA'nayA / aveyakeSu tatrAbhUdekaikAbvyuttarA sthitiH // 523 // tatazca dhAtakIkhaNDe bharate zaGkhasatpure / putro bhadrAmahAgiryorjAto'haM siMhanAmakaH // 524 // nRpavaMze mahAbhUtiH supratApaH zubhAkRtiH / abhUvaM yauvanaM prAptaH kalAnAmekamAspadam // 525 / / jagRhe'tha mayA dIkSA dharmabandhumahAmuneH / samIpe tena sArdhaM ca vihRto'bhyastasatkriyaH // 526 // jAtaH svalpena kAlena dvAdazAGgAbdhipAragaH / sadAgamasthitiH kA'pi na sthitA madagocare / / 527|| tato'dhigatasUtrArtho dharmabandhumunIndunA / samakSaM sarvasaGghasya sthApito'haM pade nije // 528 // AcAryapadadAne me deva-dAnava-mAnavaiH / kRto mahotsavo vizvamanovismayakAraNam / / 529 / / dhanyo'si kRtakRtyo'si proddhartA jagatAmasi / jJAtaH sadAgamo yena saMstuto guruNetyaham // 53 // munayo mAnavA devAH sarve me namratAM gatAH / guNairAvarjitAH santaH kundapUrNendunirmalaiH // 531 // vinItAH paNDitAH ziSyA babhUvurbahavo mama / puraH sphuranti no yeSAM vAco vAcaspaterapi // 532 // vidyArthinaH zritAH ziSyAH mAmAgatya gaNAntarAt / saurabhAkAGgiNaH padmaM bhRGgA iva latAntarAt // 533 // mattAdamAkarNya siMhanAdamivoddhatam / durvAdimattamAtaGgairdUrAdeva palAyitam // 534 // svazAstrabhAsaH prathitAstejobhAnormamodaye / channAzca parazAstrArthA grahAMzava ivAbhavan // 535 // maddezanAsudhAM bhavyA grAmA''-kara-purAdiSu / vitataiH zrotraculukaiH pAyaMpAyaM mudaM yayuH // 536 // madyazaH paTahadhvAnaiH pUrNa brahmANDamaNDalam / dizaH sarvA api vyAptAH prasaradbhirguNairmama // 537 // satyaM siMho'si dhAmnA tvaM tvayA bhUrbhUSitA'khilA / iti mAM namramU'nastIthikA api tuSTuvuH // 538 // tAdRzIM sUripadavIbhUtiM prekSya mamAdbhutAm / asUyayeva ruSTA me pApiSThA bhavitavyatA // 539 // cintitaM ca tayA pUrva prastAvo yo mayA''sthitaH / sAmprataM so'sti tadimaM ave mohAdibhUbhujAm // 540 // te hi me mukhamIkSante yAcakA dhanino yathA / tadadya pUrayAmyAzAM teSAmeSA praseduSI // 541 // 1. varAgyaratigranthaH etacchloka 524 )paryanta evopalabhyate / pratyantaraM cAsya granthasya nAnyatra samAsAdyate / agretanapatrANi granthasyAsya vinaSTAni jJeyAni / ataH prastutAnusandhAnArtha mahopAdhyAyazrImadyazovijayagaNiprathitavairAgyakalpalatAto'gretano granthasandarbhaH (zloka 525 taH AgranthaparisamApti) atrAvatArito'smAbhiH // Page #287 -------------------------------------------------------------------------- ________________ 212 mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTama sargaH iti nizcitya te sarve rahasyaM jJApitAstayA / sa karmapariNAmazca mohitA bandhavazca me // 542 // prastAramAdadhurbhUyo moha-pApodayAdayaH / kintu dRSTabhayAzcakruH sarve rahasi mantraNam // 543 // kaH syAjayopAya ? iti prAha mantryatha gacchatu / jJAnasaMvaraNastAvad samithyAtvastadantike // 544 // trINi zailendrayuktAni gauravANi zrayantu tam / puruSo preSaNIyau dvAvArta-raudrAzayau tataH // 545 // lezyA yAsyantyatho kRSNa-nIla-kApotasaMjJakAH / svata eva tadabhyaNa tisrastatparicArikAH // 546 // vayaM tu bhUyaH saMsthApya nadI dIrghA pramattatAm / racanAM maNDapAdInAM kurmahe prayatAH param // 547 / / evaM naH kurvatAM kAryamanAyAsena setsyati / tadidaM rucitaM mantrivaco mohAdibhUbhujAm // 548 // samarthitaM taistadvAkyaM prArabdhA mantritakriyA / atha teSvantikastheSu hRttaraGgA mamotthitAH // 549 // yathA'ho! me paraM tejo mamAho ! gauravaprathA / aho ! yugapradhAno'haM ko'pi naivA'sti matsamaH // 550 // amAtyo'pi jagat tyaktvA kalAH sarvAH samAgatAH / ahaMpUrvikayA tIrthe mayyeva priyamelake // 551 // prAkparyAye narendro'hamadhunA sUripuGgavaH / jAtyahemna ivoddIptiH kadA jAtA na me guNaiH // 552 // .. mahAn vaMzo mahadvairya mahatI dhImahattapaH / mahAn mama pratApazca mahatAM sakalaM mahat // 553 // IdagavikalpazikharairvardhamAnairyathottaram / mamAnantAnubandhena zailarAjo vyajambhata // 554 // jJAnAvaraNamithyAtve mahAgahanasannibhe / niyatasthitike tatra tAbhyAM kSiptastamasyaham // 555 // zAstrArtha tadvilAsena vidannapi na vemyaham / paThAmi pAThayAmyanyaM vyAcakSe zUnyacetasA // 556 // / tathAbhUtasya me bhraSTaM sArddha pUrvacatuSTayam / zeSajJAnaM tu no naSTaM viparyastaM tu mohataH // 557 // atrAntare nadI pUrNA cittavRttau ca vAhitA / pramattatA''khyA ripabhiAkSepAvartabhISaNA // 558 // gauravANi vyajambhanta tato mayi vizeSataH / kubhAvanAstadutkarSAnmamAbhUvan sahasrazaH // 559 / / , santi me vipulA vastra-pAtra-pustakasampadaH / mahAjanAnAM netA'haM prAjJAH ziSyA mamedRzAH // 56 // pratyAsIdanti mAM sarvAH siddhayazcANimAdikAH / iti prAptarddhidRptena mayeSTA'nAgatA'pi sA // 561 / / bhojyaM nIrasamutsRSTaM bhuktaM ca sarasaM mayA / baddhA tatra ratirlolyAt prArthanA'nAgate'pi ca / 562 // sukhe zArIrake toSaH kRtaH zayyA-''sanAdije / mayA prApte tathA launyaM pravartitamanAgate // 563 // gA(gau)ravatrayamagnena tadAnImevamAdRtam / zithilatvaM mayA vyaktaM vihAyogavihAritAm // 564 // ArttAzayo'pyAvirabhUta tato duSTavikalpabhUH / raudrAzayastadA pArzve tasyAsthAd vyApRtastu na // 565 // tataH samAgatAH kRSNa-nIla-kApotasaMjJakAH / dauHzIlyakArikAstisro lezyAstatparicArikAH // 566 // itazca cittavikSepo maNDapo vedikA ca sA / cittavRttau kRtA sajjA ripubhirviSTaraM tathA // 567|| tirobabhUvuzcAritradharmarAjAdayastataH / jAto'haM muniveSo'pi mithyAdRSTiziromaNiH // 568 // labdhAvakAzA ripavaH svecchayA vyalasaMstadA / AyurnAmA'tha sandiSTo bhUpatirmama bhAryayA // 569 / / nirUpayocitaM sthAnamAryaputrasya sAmpratam / tenoktaM dRSTamevAsti sthAnamasyocitaM mayA // 570 // sa karmapariNAmo'sya virakto duzcaritrataH / pApodayaM puraskRtya mohasainye'dhunA gataH // 571 / / Page #288 -------------------------------------------------------------------------- ________________ 213 zlo0 542-599 ] vairaagyrtiH| pure tenaikAkSavAse preSito'haM tatazca tau / tIvramohodayAtyantAbodhAvAkAritau drutam // 572 // vedanIye ca kupitazcakre'kiJcitkaraM sa tam / tvayA mayA ca neyo'sau tatra tAbhyAM samaM tataH / / 573 // asya tribhAgamAtreha sthitiradyApi tiSThati / tat siMhaH kAryatAM pUrNAM sAmagrI gamanocitAm // 574 // svIkRtya tadvacastasya bhavitavyatayA tathA / zeSaizcAribhiratyantaM mArge'haM zithilIkRtaH // 575 / / alakSitAtmA zArIrairdoSairante tatastataiH / jIrNaprAcInaguTikaH samAsAdya parAM guTIm // 576 // alakSitAtmA yAto'haM vanaspatyAkhyapATake / saudhApavarakanyAyAt tatrAhaM suciraM sthitaH // 577 / / AnIto'haM tataH zeSapATakAnyapureSu ca / palyA kadAcit paJcAkSapazusthAne tato dhRtaH // 578 // tato vizuddhabhAvatvAd gato'haM vibudhAlaye / bhUyo gamAgamAstatra bahavo vihitAstataH // 579 // tathAhi - pazcAkSapazusaMsthAnAd. vyantarAdiSu bhUrizaH / akAmanirjarAjanyabhAvazuddherahaM gataH // 580 // viziSTapariNAmena gataH kalpopageSvapi / samyaktva-zrAddhadharmAbhyAmaSTau kalpA mayekSitAH // 581 // tathAka karmAntaradvaupabhUmijeSu nRSu sthitaH / Agatya mAnavAvAse svloke bahuzo gataH // 582 // akArSa kRtyamajJAnAdutpannaH karmabhUmiSu / paJcAgnitapanAcaM yad yaccAmbupatanAdikam // 583 / / dharmabuddhayA'nyathA cAntarbhAvazudyanuvedhataH / tato'haM kilbiSAvAse gato vyantarapATake // 584 // kRtvA bAlatapaH krodhI tapogauravabhAga gataH / bhavanasyeSu bhUtvA ca jyotizcAriSu tApasaH // 585 // prApya bhAgavatI dIkSAM kriyAbhyAsaparAyaNaH / dhyAna-mauna-tapo-yoga-zIla-saMyamayatnavAn // 586 // gato'zraddhAnaduSTAtmA sarvapraiveyakeSvapi / Agato manujAvAsaM bhUyo bhUyo'ntarA'ntarA // 587 / / iyato bhramaNasyaiva viddhi padmAkSi ! kAraNam / tat siMhAcAryabhAve yat kRtaM cAritrakhaNDanam // 588 // zaithilyaM nAkariSyaM cet siMhAcAryapadasthitaH / tadaiva hatvA'ritatIragamiSyaM zivAlayam // 589 // iyabhramaNaduHkhaM yanmama jAtaM varAnane ! / tadetannijadurbhAryApreraNAjanitaM phalam / / 590 // athAgRhItasaGketA prAha tAta ! na kevalam / iyat kintu tvayA proktamakhilaM tvadvijRmbhitam / / 591 // pUrvamevAbhaviSyazcet susthitAjJAsthirAdaraH / tato dIrghA'bhaviSyat te naiSA'narthaparamparA // 592 // prAha saMsArijIvo'tha subhru ! cArUditaM tvayA / nAmnA'gRhItasaGketA bhAvatastvasi paNDitA // 593 // athA''karNaya tad yena jAto'haM taskarAkRtiH / prAhA'gRhItasaGketA nivedaya mahAzaya ! // 594 // saMsArijIvo nyagadadantyapraiveyakAt tataH / AnIto'haM nRgatyantaHsthitAM kSemAbhidhAM purIm / / 595 / / madhye mahAvidehasya haTTamArgasya sA sthitA / ramye sukacchavijayasthAne vistArazAlini // 596 // yugandharasya nRpateH putrastatroruvikramaH / nalinInandanazcakrI pitari dyAM gate'bhavam // 597 // kSemapuryAM sthitenaiva mayA dhAmnA jitA mahI / bhuktAzca vipulA bhogA bibhratA cakravartitAm // 598 // azItiM pUrvalakSANi caturbhiradhikAma(nya)ham / bhuktvA rAjyasukhaM kAle pazcime cArulocane ! // 599 // Page #289 -------------------------------------------------------------------------- ________________ 214 mahopAdhyAyazrIyazovijayagaNiviracitA [aSTamaH sargaH svapuryA nirgataH svIyavijayorvI didRkSayA / bhrAntvA vasundharAM zaGkhanagare'smin samAgataH // 600 // idaM cittaramodyAnaM nRpaiH katipayairyutaH / pazcAt kRtvA balaM zeSaM samprApto nandanopamam // 601 // itazca yAnyabhUvan me guNadhAraNajanmani / AdyadharmapradaH kandamunirmitraM kulandharaH // 602 // bhAryA ca ramyA madanamaJjarI hanta tAnyapi / bhramitAnyadbhutai rUpairbhavitavyatayA bhave // 603 // kRtAd bahulikAsaGgAt tataH kandamuniH kacit / sukacchavijaye'traivAnIto haripure tayA // 604 // . subhadrAyA bhImaratharAzyAH kukSau pravezitaH / jAtA putrI kRtaM tasyA mahAbhadreti nAma ca // 605 // bhrAtA samantabhadro'bhUt tasyA lAtvA sa ca vratam / sukhopamaguroH pArzve dvAdazAGgadharo'bhavat // 606 / / jJAtvA yogyaM pade svIye sthApayAmAsa taM guruH / mahAbhadrA'pi saMprAptA yauvanaM yuvamohanam // 607 // kare'grahIt tAM gaMdharvapuranAtho divAkaraH / raviprabhasya bhUpasya padmAvatyAzca nandanaH // 608 // daivAdasau gato'staM sA pratibodhya ca lambhitA / dIkSAM samantabhadreNa jAtA caikAdazAGgabhRt / / 609 // .. pravartinI kRtA dakSA gItArthA gurubhistataH / anyadA viharantI sA pUjyA ratnapuraM yayau // 610 // rAjA magadhaseno'bhUt tatra devI sumaGgalA / itazca tatsutAtvena jAtA madanamaJjarI // 611 // kRtaM sulalitetyasyA nAma sA prApya yauvanam / puruSadveSiNo jAtA neSTaH ko'pi tayA varaH // 612 // abhUtAM jananI-tAtau taccintAdagdhamAnasau / zrutvA mAnyAM mahAbhadrAmAgatAM muditau hRdi // 613 / / gatAvAdAya tanayAM tAM praNantumupAzraye / dharmalAbhastayA dattaH pradattA dharmadezanA // 614 // tadvaco'budhyamAnA'pi tasyAM snehamupAyatA / pUrvAbhyAsAt mulalitA sthitA tanmukhadattagu // 615 // atha sA vitatasnehakallolA''krAntamAnasA / sthAsyAmyetAM vinA nAhamityabhigrahamagrahIt / / 616 // pratizrutaM ca kaSTena pitRbhyAmapi tadvacaH / svIkAritaM ca na grAhyA pravrajyA'smadapRcchayA // 617||, atha sA'nu mahAbhadrAM vijahAra tamobhidam / karmodayAnna bodho'syA jAyate ca sphuTaH param // 618 // mahAbhadrA zaGkhapure samAyAtA'nyadA sthitA / nandasya zreSThino padyazAlAyAM zIlazAlinI // 619 // itaH zaGkhapure'bhUnme zrIgarbho mAtulo nRpaH / devI kamalinI tasya mahAbhadropitRSvasA // 620 // upacArAnapatyArtha sA'napatyA'karod bahUn / auSadhI-mUla-pAnAdIstatkukSAvAgatastataH // 621 // kulandharaH kRtazubhAbhyAso vahuSu janmasu / tayA dRSTastadA svapno yathA ko'pi zubhAkRtiH // 622 // pravizya me mukhenAGge nirgatya ca gataH kSaNAt / nareNa kenacit sArdhaM bhatre sa kathitastayA // 623 // tenoktaM te suto bhAvI kevalaM pravrajiSyati / zIghraM kaJcid guruM prApya tacchRtvA sA dadhau mudam // 624 // jAtastRtIye mAse'syAH, zubhakarmamanorathaH / saMpUrito'sau zrIgarbharAjenAtulasampadA // 625 // asUta sA sutaM pUrNe, kAle ruciralakSaNam / saMtuSTo'cIkarad rAjA, tasya janmamahotsavam / / 626 / / guruH samantabhadrAkhyo, jAtanirmalakevalaH / itaH samAgato'traiva, sthitazcittarame vane // 627 // itaH sulalitA'jJAtA, vandituM taM pravartinI / gatA kathaJcit tatrAbhUd, vArtA putrasya bhUbhujaH // 628 // 1. sughoSa iti pATha upamitau // 2. dA mAtRSvasA iti pATha upamitau // Page #290 -------------------------------------------------------------------------- ________________ zlo0 600-657 ] vairaagyrtiH| 215 uktaM bhagavatA'bhyastasatkarmA bahuzo hyayam / na sthAsyati gRhe dIkSAM, lAtvA bhAvI zrutArthavit // 629 // tadAkarNya mahAbhadrA, dRSTA svopAzraye gatA / itazca rAjaputrasya, tasya nAma pratiSThitam // 630 // puNDarIka iti spaSTaM, kRtastatkaraNotsavaH / itazca sA sulalitA, kutUhalaparAyaNA // 631 // vicarantI vane tatra, gatA sUriM sma pazyati / varNayantaM guNAn bhAvibhadrasya nRpajanmanaH // 632 / / tathAhizubhena karmaNA kAlapariNatyA'nukUlayA / ayaM hi nRgatau puryA, jAtaH zreyAMsi lapsyate // 633 / / yadayaM bhavyapuruSaH, sumatizceti yujyate / zreyoyogo'tra tacchatvA, dadhuH sarve janA mudam / / 634 // dadhyau sulalitA tvantarjanakAmbAdigocaraH / ko'yaM bhedaH kathaM caiSa, vetti bhAviguNoccayam ||635 // iti zaGkAparA gatvA, vasatiM sA pravartinIm / papraccha sA'timugdhAM tAM, jJAtvA yuktyA'rthamAha tam // 636 // asyAH sadAgamaprItiM tanomIti vicintya ca / sadAgamasyAvitathaM, kathayAmAsa gauravam // 637 // uktArthapratyayArthaM ca, tatsaMstavamakArayat / dinAni yAntyatha tayorbhagavatpAdasevayA // 638 // lacite mAsakalpe'tha, sUrirAha pravartinIm / kSINajaGghAbalA'pi tvaM, tat tiSThAtraiva dhImati ! // 639 // vayaM punaH sameSyAmaH, pratijAgaraNAya te / kSetre sArvAzrite vastuM, kAraNaM hIdameva naH / / 640 // AbAlyAt snehalo bADhaM, kartavyazca nRpAGgajaH / tvayA yad vardhamAno'sau, mama ziSyo bhaviSyati // 641 / / mahAbhadrA guruvacastattathA pratyapadyata / vihRtA guravaH prAptaH, puNDarIkaH kumAratAm // 642 // babhUvAtha mahAbhadrA snehavazyo guNaikabhUH / AcAryAH punarAyAMtAstatpAghe taM ninAya sA // 643 // bhAvibhadratayA hRSTaH, sa tanmUrtinirIkSaNAt / raJjitastadguNatrAtaH, prItastadvacanAmRtaiH // 644 / / saMpapracche mahAbhadrAM, kiM nAmAyaM mahAzayaH / sA''i bhadra ! bhavadbhUtabhAvijJo'yaM sadAgataH // 645 / / sa prAha citte yadyambAtAtayoH pratibhAti me / tadAgamArthaM gRhNAmi, gurorasyaiva sannidhau // 646 // mahAbhadrA'tha taM bhAvaM zrIgarbhAya mahIbhuje / jagAda kamalinyai ca, jAto harSastayormahAn // 647 // dattastAbhyAM bhagavataH, sa mahAbhadrayA saha / satataM yAti tatpArzve, kurute'bhyAsamAgame // 648 // vyAcakSANe'nyadA''cArye, dharma zaNvatsu dezanAm / mahAbhadrA-sulalitA-puNDarIkeSu bhAviSu // 649 / / loke dharmakathA''kSipte, balakolAhalo mama / samullalAsa tacchRtvA, parSadutkarNitA'khilA // 650 // tataH sulalitA prAha, mahAbhadrAmidaM tu kim / sA prAha nAsmi jAnAmi, jAnAti bhagavAn param // 651 // atha prabhuH sulalitA-puNDarIkaprabuddhaye / imaM rUpakagUDhArthamAcacakSe vicakSaNaH // 652 // mahAbhadre ! na jAnISe, khyAteyaM nRgatiH purI / mahAvideharUpo'yaM, haTTamArgo'tra vizrutaH // 653 // cauraH saMsArijIvo'tra, salotro dANDapAzikaiH / rAjJe krUrAzayaiH karmapariNAmAya darzitaH // 654 // tena vadhyatayA''jJaptaH, pRSTvA bhAryAM ca bAndhavAn / kolAhalaiH prasRmarairveSTito rAjapUruSaiH // 655 / / bahiH puryA vinissArya, haTTamArgasya madhyataH / nItvA vadhyasthale pApipaJjare mArayiSyate // 656 / / zrUyate karNanirghAtI, so'yaM kolAhalo mahAn / prAptA sulalitA''zcarya, tat zrutvA''ha pravartinIm // 657 // Page #291 -------------------------------------------------------------------------- ________________ nahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH nRgatirnagarI neyaM, nanu zaGkhapuraM hyadaH / vanaM cittaramaM cedaM, haTTamArgo na vistRtaH // 658 // na karmapariNAmo'tra, rAjA zrIgarbha eva tu / abaddhaM bhagavAn buddhe ! kimityevaM prabhASate // 659 // bhagavAnAha jAnISe, paramArthaM na me girAm / bhadre'gRhItasaGketA, tatastvamasi nizcitam // 660 // sA dadhyau hA mamApyanyA, kRtA bhagavatA'bhidhA / sthiteti vismitA bhAvaM, mahAbhadrA tvalakSayat // 661 // nUnameSa mahApApo, nirdiSTo narakaM gamI / jIvo bhagavatA tasyAH, saJjAtA mahatI kRpA // 662 // papraccha bhagavantaM sA, mucyetA'sau kathaJcana / sa prAha darzanAt te'sya, mokSaH syAcchyaNAcca naH // 663 // mahAbhadrA''ha bhagavaMstad , gacchAmyasya saMmukham / bhagavAnAha gacchAzu, saphalo'yaM tavodyamaH // 664 // tataH kRpAparA yAtA, mahAbhadrA madantikam / uktazcAhaM tayA trANaM, bhaja bhadra ! sadAgamam // 665 // no cedAbhyantaraM cauraM, nItvA tvAM pApipaJjare / kadarthayiSyanti karmapariNAmasya pUruSAH // 666 // ityuktavatyA nIto'haM, tayA bhagavadantikam / dRSTazcaurAkRtizcaivaM, vadhyaH sakalaparSadA // 667 // pazyato bhagavantaM me'nAkhyeyasukhamajjanAt / mUrchA''gatA'tha zuddhayAptI, mayA'sau zaraNIkRtaH // 668 // . AzvAsito bhagavatA, mA bhaiSIrityahaM tataH / matto'mI rAjapuruSA, dUrIbhUtAzca tadbhiyA // 669 // tato vizrambhamApto'haM, pRSTo vyatikaraM tvayA / kathitazca mayA svIyavRttAnto vistarAdayam // 670 / / vArtA samantabhadrAdestvatpratItA'pi yoditA / sA tvatpratyayasiddhayarthaM, tajjAtaH pratyayastava // 671 // sA prAha bADhaM jAto me, pratyayo vacane tava / paraM tvaM cakravartI cet , kimIgiti me vada // 672 // sa prAha bhadre ! yuvayoH, pratibodhAya nirmitam / mayedaM tAskaraM rUpaM, proktaM bhagavatA yataH // 673 // bhavatAM puratazcaurya, samuddizyAhamAntaram / cauraH saMsArijIvo'yaM, vadhyo nIyata ityaho // 674 // , mayA gatAyAM ca mahAbhadrAyAM mama sammukham / taddarzanAt prabuddhena, manasIdaM vicintitam // 675 // yadyapyeSA mahAbhadrA, jAnAtyeva gurUditam / prajJAvizAlA sakalaM, cauryamAbhyantaraM mama // 676 // vArtAyA gandhamapyasyA, vettyadyApi tathA'pi na / agRhItArthasaGketA, mugdhA sulalitA tataH // 677 // vipratyayo bhaved dRSTvA, rUpaM me cakravartinaH / sadAgamavacasyasyA, uktavyatyayazaGkayA // 678 // kiM cAsau pauNDarIko'pi, pratibuddho bhaviSyati / etanmadIyavRttAntaM, zrutidvAraiva bhAvukaH // 679 // iti dhyAtvA kRtaM rUpamantazcauryasya sUcakam / vaikriyA bahirapi, sphuTamevaMvidhaM mayA // 680 // jagau sulalitA kITaga, bhAvacauyaM kRtaM tvayA / kathaM vA paravRttAntaM, jAnAsItyakhilaM vada // 681 // athAnusundaro'vAdIdantyauveyakAdaham / sukacchavijaye kSemapuryAM jAto mahodayaH // 682 // atrAntare mahAmohAdayaH pratyarthino mama / bhavitavyatayA labdhvA chalaM protsAhitA iti // 683 / / dUrastho yAvadeSo'sti, samyaktvAdanusundaraH / tAvat sarvabalaM kRtvA, yatadhvaM svArthasiddhaye // 684 // anyathA svabalaM labdhvA, prAgvadeSa bhaviSyati / bAdhAkRd vastadadhunA, kiGkarIkriyatAmayam // 685 // tatastatpreritai DhaM, valgadbhiraniyantritaiH / vazIkRtastairAbAlyAdahaM tanmayatAM gataH // 686 // tatastaiH svIyavIryeNa kRtaH pApaparAyaNaH / kaumAre vartamAno'haM. madyamAMsarato'bhavam // 687 // Page #292 -------------------------------------------------------------------------- ________________ 217 zlo0 658-717 ] vairaagyrtiH| prasahya pAradAryAdau, pravRtau yauvane prabhuH / cakritve sevitA doSAH, pAparyAyAH sahasrazaH // 688 // tato labdhapracAraistairnitarAM malinIkRtA / dviSadbhiH cittavRttirme, suhRtsainyaM tiraskRtam // 689 // tirohitaM ca kSAntyAdizucyantaHpuramAntaram / rAjyAd bahiSkRtazcAhaM karmavIryaM prakAzitam // 690 // tadA pApodayo dIpto, mohasainyaM pravalgitam / jAtAni tatpurAdIni, vo(co)DhA sindhuH pramattatA // 691 // vistRtaM tadvilasitaM pulinaM maNDapo navaH / udbhUtazcittavikSepastRSNA'bhUd vedikA'dbhutA // 692 // saMskRtaM ca viparyAsaviSTaraM paripoSitA / avidyA''khyA gAtrayaSTirmahAmohena bhUbhujA // 693 // sarvathaiva navIbhRtA, sAmagrI sakalA dviSAm / paryAlocastato'mISAM jAtaH sveSTaphalAzrayaH / / 694 // jagAda tatra viSayAbhilASaH sacivAgraNIH / dRSTadAhAH purA yUyaM kintu vaH kathyate'dhunA // 695 // svakSatiM prAktanI prekSya, mandAdarakRtAd raNAt / yuSmAkaM sAmprataM kartuM yukto mando'tra nAdaraH // 696 // tIvAdareNa tad yUyaM, yatadhvamadhunA'khilAH / yathA niSkaNTakaM rAjyaM, bhavedAkAlanizcalam // 697 // pratibhAtaM vacasteSAM. mantriNastat tatazca te / tasyopadezamAdRtya, prerayAmAsurAzu mAm // 698 // taiH karmapariNAmasya, kSetrasthaM vargaNodbhavam / azastAkhyaM dravyajAtaM, grAhito'haM svayaM bahu // 699 // taireva jJApitaH karmapariNAmasya bhUbhujaH / ahaM cauratayA tenAdiSTameSa viDambyatAm // 700 // mAryatAM duHkhamAreNa nItvA drAk pApipaJjare / muditAste durAtmAnastadAkarNya prabhorvacaH // 701 // tatazca tairvilipto'haM, karmANumalabhasmanA / gAtre gairikahastaizca, carcito rAjasaistataiH // 702 // zyAmIkRtastRNamaSIpuNDukaistAmasaistathA / karNavIrasrajA rAgavIcinAmnyA vinATitaH // 703 / / mUrdhni pApaugryasUrpaNa, hRdaye ghUrNamAnayA / zarAvamAlayA bhrAntisantatyA ca viDambitaH // 704 / / svarUpe nihitAzastakarmalotro gopame / Aropito'sadAcArAbhidhe mahati rAsabhe // 705 // krUrAzayairyamasamairveSTito rAjapUruSaiH / kolAhalaiH kaSAyAkhyaDimbhAnAM pravisRtvaraiH // 706 // zrUyamANena virasaDiNDimadhvaninA tathA / zabdAdibhogasaMjJena, nindayA ca vivekinAm // 707|| bAhyalokavilAsena, khalahAsena bhUyasA ! niHsArito vadhyabhUmeH, sammukhaM zUnyamAnasaH // 708 / / mahAvideharUpe'smin , haTTamArge suvistRte / AnIto dezamenaM svadezadarzanakaitavAt // 709 // zruto yuSmAbhiruccairmabalakolAhalastataH / AgatA me mahAbhadrA, sammukhaM vipulAzayA // 710 // itazcAhaM parityajya, svasainyaM pRSThato'khilam / vRto nRpaH katipayairudyAnamidamAgataH // 711 // raktAzokatale yAvat, sthitasyottIrya vAraNAt / rAjaputrA vinItA me, darzayanti vanazriyam // 712 // .. AgacchantI mayA tAvanmahAbhadrA vilokitA / tasyAM mamajja me dRSTirnivRttya viSayAntarAt // 713 // vavarSa snehaSIyUSaM, tasyAM magnA ca dRg mama / mayi snehaM dadhau pUrvAbhyAsAdeSA'pi niHspRhA // 714 // mamAbhyarNamatha prAptA, smarantI bhagavadvacaH / ayaM narakagAmIti, karuNApUrNamAnasA // 715 // tataH kadambamunitve'syA(?), guNadhAraNajanmani / cittArpaNAnmayA bhUyo, vinayAdyanuzIlanAt // 716 // kRtazcAruvimarzo'yaM, keyaM bhagavatI nanu / dRSTamAtrA'pi yA''hlAda, mAnase vitanoti me // 717 // * vai-28 Page #293 -------------------------------------------------------------------------- ________________ 298 mahopAdhyAyazrIyazovijayamaNiviracitA [ aSTamA samaH vapurnirvApayatyakSNoH , pIyUSamabhivarSati / tato'haM praNato'muSyai, dharmalAbhamayaM dadau // 718 // jagAda ca mahArAja ! mAnuSye mokSakAraNe / prApte'nyatra na gantuM te, yuktamunmArgasaMzrayAt / / 719 // nIyamAnasya caurasya, vadhyasthAne svamantunA / kiM rAjyaM ke vilAsAste, kiM vA svAsthyaM vicintaya ||720 // kiM ca maddarzanAt tasyA, jAtA jAtismRtistadA / sarvaM sodantamAkandamunikAlAt tato'smarat / / 721 // utpannamavadhijJAnaM, zumabhAvAt tadAzrayAt / tena dRSTaM mamApyuccabhagavatyA viceSTitam // 722 // tato'sAvAha rAjendra !, kiM na smarasi yat tadA / lAlitaH prauDhalIlAbhirmamAgre guNadhAraNa ! // 723 // kSAntyAdyantaHpuraM prApya, paramAnandameduraH / bhAvarAjye sthito yat tvaM, tat kiM nu tava vismRtam ? // 724 // kiM na te smRtimAyAti ? vimalAcAryabhAratI / bhavaprapaJco nikhilaH, prokto'nanto'pi te yayA // 725 // yatprasAdAt tvayA prAptaM. sukhaM aveyakAdiSu / sadAgamaH sa te trANaM, tat prabuddhyasva mA muhaH // 726 // tavaivAhaM prabodhAya, karuNArdA samAgatA / vihAya cittazUnyatvamantastattvaM vilokaya // 727 // atrAntare ca prastAvaM, jJAtvA matsammukhaM punaH / samyagdarzanasabodhAvAgantuM cakraturmanaH / / 728 // ... duSTAntarArivargeNa, saMruddho tamasA pathi / vikurvitena me pAzce, nAgantuM zaknutaH sma tau // 729 // . sUryakAntasame dIpte, jIvavIryavarAsane / kSINaM tamo bhagavatIvAkyasUryAMzubhizca tat / / 730 // AyodhanaM tato lagnaM, cittavRttau baladvaye / samyagdarzanasadbodhau, hatvA'rIn mAmupAgatau // 731 // dhyAtaM mayA bhagavatI, kiMmeSA parijalpati / I(U)hApohaM gatasya, jAtismRtirabhUnmama // 732 // guNadhAraNakAlInA, smRtA'vasthA zubhAzayAt / tataH sadbodhamitraM mAmavadhiH samupAgataH // 733 // asaMkhyeyA mayA dRSTAstabalAd dvIpavArdhayaH / bhavaprapaJco'saMkhyeyaH, sAkSAdeva vilokitaH // 734 // siMhAcAryabhavAbhyastaM, sarvairatizayaiH saha / nirmalaM pUrvaparyantaM, prAdurbhUtaM zrutaM mama // 735 // . smRtaH saMsAravistAro, nirmalAcAryakIrtitaH / asaMkhyeyaH sphuTaM dRSTastadArAttu bhavabhramaH // 736 // . dhRtvA'haM taskarAkAraM, tataH pUrvoktakAraNAt / ihAgatastadArAt tu, vArtA jJAtaiva te mama // 737 // tato bhadre sulalite !, jJAtvA madanamaJjarIm / tvAM prabodhayituM mugdhAM, jAtasnehakRpAbharaH // 738 // bahumAnAd bhavatvasyAH, sarvajJAgamagocarAt / tapasvinyAH kliSTakarmakSaya ityavadhArayan // 739 // prabhoH sadAgamasyAsya, prabhAvAdakhilaM hyadaH / ahaM venIti janayan , bahumAnaM sadAgame // 740 // sajhepato'pi SaNmAsavAcyaM mAhAtmyataH prabhoH / sarvaM caritraM praharatrayeNa sma vadAmi te // 741 // . . tadidaM bhAvacaurya me, mamedRk ca viDambanA / evaM ca bhadre ! jAnAmi, vRttAntaM svaparAzrayam // 742 // zrutvA cedaM sulalitA, vismitA bhAvitA hRdi / pauNDarIko'pi bhAvArtha, jagrAhaitadgataM manAk // 743 // avAdIcArya ! kizcittad, vRttAvasti tavAdhunA / tato'nusundareNoktaM, yAvat saMvegamAgataH // 744 // prakrAnto'haM caritraM bho vaktuM svaM bhavatAM puraH / tAvaccAritradharmo'sau, calito mama sammukham // 745 // tena cAgacchatA cArUkRtaM sAttvikamAnasam / nagaraM zubhratAM nIto, vivekagiriparvataH / / 746 // zikharaM cApramattattvaM, kRtamuccaistagaM zuci / bhUyo'pi bhUSitaM jainapuramuttoraNAvali // 747 // Page #294 -------------------------------------------------------------------------- ________________ zlo0 718-777 ] vairaagyrtiH| sa ca cittasamAdhAnamaNDapaH parimaNDitaH / sA ca niHspRhatA vedirbhUyaH sajjA vinirmitA // 748 // kRtaM taccollasatkAnti jIvavIryaM varAsanam / sarvazaktyA nijaM sainyaM, nikhilaM paritoSitam // 749 / / mahAmohabalaM lagnaM, tasya cAgacchataH pathi / sarvaprANena tad yuddhaM, dvayordRSTaM sphuTaM mayA // 750 // tataH samyaktvasadbodhayuktena sa nRpo mayA / jAtaH pradattAvaSTambho, jayalakSmIniketanam // 751 / / cirantanaM hatArAtirgRhItvA'ntaHpuraM tataH / cAritradharmarAjendro madabhyarNamupAgataH // 752 // dviSaste hRtasarvasvAH kiJciccheSasvajIvitAH / lInAstiSThantyadazcittavRttAvasti mamAdhunA // 753 // anyacca trijagadvandha, prapadya jinabhASitam / liGgaM samprati bandhUnAM, vargaH poSyo mayA''ntaraH // 754 // evaM ca vadatA tenAnusundaramahIbhujA / saMhRtaM tAskaraM rUpaM, cakrirUpaM sphuTIkRtam // 755 / / kRtasaGketabhAvena, gatA cauraviDambanA / AgatA mantrisAmantAH, proktastebhyo nijAzayaH / / 756 // prAptakAlatayA teSAM, pratibhAtaH sa mAnase / tataH purandarAyAdAd , rAjyaM cakrI svasUnave // 757 / / arhatpUjAdikRtyaM ca, niHzeSaM tena nirmitam / saporAntaHpuro rAjA, zrIgarbho nirgataH purAt // 758 // kRtA ca tena sarveSAM, pratipattirnijocitA / punaH sammilitA parSat , pravRttaH pRthurutsavaH // 759 / / dRSTvA'dbhutaM sulalitA, kSaNAt tAdRk camatkRtA / saJjAtaH pauNDarIko'pi, prIto vismitalocanaH // 760 // athAtiprArthite sUrau, dIkSAM dAtuM samudyate / rAjaputrI samuddizya, prAha bhUyo'nusundaraH // 761 // na jAtaH kiM tavAdyApi, bodhaH sulalite'naghe / yad dolAyitacittA tvaM, lakSyase cakitekSaNA // 762 // tabodhArthamayaM bhadre, mayA nirvedakArakaH / svIyaH prakIrtitaH sarvaH, prapaJco bhavagocaraH // 763 // tadanena zrutenApi, kiM te citte na jAyate ? / saMsAracArake pUrNe, nirvedo duHkharAzibhiH // 764 // pure saMvyavahArAkhye, mayoktaM svaviDambanam / yanna tat kiM tvayA'lakSi, yad dadhAsi bhave ratim // 765 // ekendriyAdibhedeSu, yazca tiryakSu kIrtitaH / mayA'nubhUto duHkhaughaH, sa tvayA kiM na bhAvitaH // 766 // yat tvaM vilambase'dyApi, tyaktuM saMsAracArakam / kiM vA kathAnikAmAtramidaM te pratibhAsate // 767 // mokSasAdhanayogye'pi, labdhe manujajanmani / hiMsAkrodhavazenAptA, yanmayA duHkhasantatiH // 768 // tathA mAnamRSAvAdasteyamAyAparAyaNaH / lobhamaithunadoSAndho, yadahaM bhrAntavAn bhavam // 769 // tadapyAkarNya cittaM te, yadi na drutimAgatam / kaThoraM tadahaM manye, vajrasAraNa nirmitam / / 770 // yanna buddhA mayA prokto, duSTau mohaparigrahau / zrutvA'gRhItasaGketetyuktA tenAsi bhUrizaH // 771 // sparzanAdIndriyANAM yaH, prokto, bAle jaDe tathA / mande jaDe'tiviraso, vipAko bAlize'pi ca ||772 // so'pi cenna tvayA buddho, vairAgyaphalazUnyayA / kASThabhUtamahaM manye, tannUnaM tava mAnasam // 773 // indriyANAM jayAjAtaM, manISiNi vicakSaNe / yad buddhe cottame caiva, kovide ca yazaH zuci // 774 // tadAkalayya yo nAma, saMsArAna virajyate / tato'dhiko jagatyasti svArthabhraSTo na kazcana // 775 // cittavRttisthitaM yat te, mayA proktaM baladvayam / AbhyantaraM suhRdbanbusamAnaM mugdhamAnase ! // 776 // tadvilAsamapi zrutvA, yadi na pratibuddhayase / tvadbodhakaraNopAyastataH khakusumopamaH // 777 // Page #295 -------------------------------------------------------------------------- ________________ 220. . mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH zrutvA gariSThAM ziSTatvaniSThAM kAnakazekharIm / Alocya tAdRzaM dharmyamutsAhaM nAravAhanam // 778 // vimalaM vimalasyendujyotsnAvacca vijRmbhitam / tyAgaM harinarendrasya, dhyAtvA vismayakAraNam / / 779 // vivekamakalaGkasya, niSkalaGka vicintya ca / zrutvA munInAM vairAgyakAraNAni ca naikadhA // 780 // yadi cittaM na te bAle !, viraktaM bhavavAsataH / tataH kAMkaTukaprAyA, vartase nAtra saMzayaH // 781 // itthaM hyabudhyamAnA tvaM, na roSaM gantumarhasi / vAcA'gRhItasaGketetyucyamAnA budhairjanaiH / / 782 // bAle ! madanamaJjaryA, dazAyAM yanmayA saha / bhogAstvayA vilasitAH, puNyodayasamarpitAH // 783 // bhavatyA vismRtAste kiM, yacca buddhA jinAgame / kulandharAnvitA kandamunIndostanna vetsi kim ? // 784|| prAha yaM vimalAcAryaH, kevalI prakaTAkSaraiH / bhavaprapaJcamanantaM, na vijJAtastvayA sa kim ? // 785 // taduktameva saMsAravistAraM pratyapAdayam / amunA vAgvilAsena, bubodhayiSayA tava // 786 / / ekarUpo'pi saMsArijIvo'haM pravinATitaH / saMsAre nATakAkAre, nAnAkAraiH svakarmaNA / / 787 // tadenamapi cecchRtvA, mahAvyatikaraM mama / na niviNNA'si saMsArAt , tat kurmaH kA pratikriyAm / / 788 // nagarANyantaraGgANi. yAni ye teSu bhUbhujaH / tadevyo daza tatkanyAH, pratyekaM tadguNAzca ye // 789 // . divyaH kSAntyAdikanyAnAM, vivAho yazca kIrtitaH / tatrASTau mAtaro yAzca, vyutpattyarthaM niveditAH // 790 // tadetadakhilaM zrutvA, yadi bAle ! na buddhayase / tadA pASANabhUtAyAstava kiM kathyate'dhikam // 791 // kiM na smarasi tanmugdhe ! nirmalAcAryasannidhau / matpremapAratantryAd yat, pratipannA'si saMyamam // 792 // kRtvA tatastapaH svarge, prAptA'si sukhasantatim / ihAgatA paribhramya, bhUyo'pi bhavacakrake // 793 // apArdrapudgalAvarta, samyagdarzanadUSaNAt / jinAdyAzAtanAtaca, yad bhrAnto'haM bhavodadhau / / 794 / / caturdazA'pi pUrvANi, vijJAya madagauravAt / yacca bhUyo nigodAdau, gatvA'haM duHkhito'bhavam / / 795 / / tadapyAkarNya cittaM te, nAbhUt kiM rasapicchalam / yat saMvegAGkarodbheda, ihAdyApi na dRzyate // 796 // sUkSmabodhena vAkyArtha, mAmakInamavehiM tat / bAlike ! mA vilambasva, zramaM me saphalIkuru // 797 // tatrAnusundaranRpe, vadatyevaM sa mUrchitaH / pauNDarIkaH papAtoA , jAtA parSat sasaMbhramA ||798 // zrIgarbho vyAkulIbhUtaH, zokaM kamalinI yayau / AzvAsito'nilaiH so'tha, prabuddhaH pitaraM jagau // 799 // anusundararAjo'yaM, svasya pUrvaM tvadAgamAt / vaikriyaM tAskaraM rUpaM, bibhrat proce bhavabhramam // 800 // anAkhyeyastato'bhUnme, buddhayamAnasya sammadaH / caitanyaniHsahasyAtha, jAtA jAtismRtiH sphuTA // 801 // prAgbhave'bhUvamasyAhaM, mitraM nAmnA kulandharaH / tadA bhavaprapaJco'sya, zruto nirmalasUritaH // 802 / / sa evAyamanenetthamAkhyAta iti bhAvanAd / virakto'haM bhavAvAsAdanujAnIta tena mAm // 803 / / yena gRhNAmyahaM dIkSAmanenaiva sahAdbhutAm / tadAkarNya praruditA, kamalinyupraduHkhataH / / 804 // prAha zrIgarbharAjo'tha, mA rodIrdevyayaM yataH / zuddhadharmakaro jAtaH, svapnasyaivAnusArataH / / 805 / / tannAsya dhAraNaM yuktamanuvajanamAvayoH / ghaTate kintu nirmithyasnehasUcanacaJcaram // 806 // bAlazcet kurute dharmameSa bhogormisammukhaH / sthAtuM na yuktaM tadbhogottIrNayorAvayorbhave // 807 // Page #296 -------------------------------------------------------------------------- ________________ zlo0 778-837 ] vairaagyrtiH| . 221 tataH kamalinI prAha, pratibhAtamidaM mama / cArUditaM tvayA rAjan !, yuktametat kilAvayoH // 808 // tato'nujJAya putraM taM, to devIkSitivAsavau / grahItumudyato dIkSAmabhUtAM dRDhanizcayau // 809 / / atha bhUpasUtA sA tairanusundarabhASitaiH / drAvitA prekSya coddhAntA, puNDarikAdiceSTitam // 810 // pratyabravInmahAbhadrAM, sA'nutApA kRtAJjaliH / kiM kRtaM prAg mayA pApaM, yena jAtA'hamIdRzI // 811 // dhanyo rAjasuto'yaM yo, buddho bhavakathAmimAm / zrutvA pApA na buddhayehaM bodbhukAmA'pi kiM tataH // 812 // trayANAmapi dhanyAnAM, pratyayo jJAnapUrvakaH / eSAM sphuTaH prAdurabhUdanusundaravAkyataH // 813 // ahaM punarna jAne'smin , mAmuddizya vadatyapi / zUnyA grAmeyakAkArA, kiM karomyandhasannibhA // 814 // mahAbhAge ! svayaM jJAtvA, pRSTvA yadvA sadAgamam / tadidaM kasya pApasya, ceSTitaM me'khilaM vada // 815 // tatastAM tAdRzIM dRSTvA, bASpapicchalalocanAm / kRpAH kSitibhRtputrImabravIdanusundaraH / / 816 // mugdhe ! jijJAsitaM bhAvamahameva bravImi te / bhagavatyA zramitayA, sRtamatra prayojane // 817 // guNadhAraNarAjena, mayA madanamaJjarI / sAI pravajitA'bhUtvaM, tadA'bhyastaH kriyAbharaH / / 818 // taptaM tvayA tapastaM vaM, dhRteyaM kintu durmatiH / iSTaM yadekaM tat kArya, kiM prapaJcena bhUyasA // 819 // tataH svAdhyAyapAThaste, hRdaye na sukhAyitaH / rucitA vAcanA nocaiH, pracchanA nAnuzIlitA // 820 // .. na parAvartanA'bhISTA, nAnuprekSA'pyanuSThitA / na dharmadezanA dattA, pracalA, parizIlitA // 821 // svAdhyAyodvegato maunavratamevADhataM param / na tatrAbhinivezo'bhUna kRtA pratyanIkatA // 822 // . nAntarAyaH kRto jJAne, na tadghAto'pi nirmitaH / tatpradveSo na vihito, na tasyAkAri nihnavaH / / 823 // kevalaM jJAnazaithilyAt , pramAdAd dudhiyA tayA / kRtA laghIyasI seyaM, zrutasyA''zAtanA tvayA // 824 // yatprabhAvAdasayeyaM, kAlaM bhrAntA bhavodadhau / jAtA caivaMvidhA'si tvaM, jaDadhIravizeSavit // 825 // bhAvAH kiM cAnuvartante, prAgbhavAbhyAsato'GginAm / puruSadveSiNI jAtA, yat tvaM madanamaJjarI // 826 // tathehApi tathAbhAvAd , brahmacaryaikaniSThitA / uccairAkAritA'si tvaM, brAhmaNIti sakhIjanaiH // 827 // tat kiM milati te vRttaM, proce sulalitA tataH / Arya! kiM na milatyatra, bhavacanavistare // 828 // kevalaM mandabhAgyA'haM, tiSThAmi tamasA vRtA / vitanyamAne'pyAloke, tvadvacoravirazmibhiH // 829 // ityuktvA karmapaGkasya, kSAlanAyaiva baddhadhIH / pravRttA varSituM bAlA, vistAri nayanodakam // 830 // tato'nusundaraH proce, muJca khedaM nRpAGgaje / kSINaprAyAntarAyA'si, kuru bhaktiM sadAgame / / 831 // tattvajJAnamado bhaktimUlameva hi dehinAm / dhanyA'si tvaM samAyAtA, yA sadAgamasannidhau // 832 // tataH sulalitA'mIbhirvacobhiH pAvitAzayA / sadAgamo'yamityuccaiH, patitA''cAryapAdayoH / / 833 // jagAda ca jagannAtha ! tvameva zaraNaM mama / ajJAnapaGkamanAyAstvamevoddhArakArakaH // 834 // sadAgamasya mAhAtmyAt , tataH saMvegagauravAt / cetaHprahvatayA cA'syA, bahu karma kSayaM gatam // 835 // jAtA jAtismRtirdRSTo, vRttAntaH prAgbhavAzrayaH / papAtotthAya hRSTA'tha, sA'nusundarapAdayoH / / 836 // . jagAda ca prasAdAt te, bhagavatsannidhestathA / jAtismRtirmamotpannA, nirviNNA'smi bhavodadheH / / 837 // . Page #297 -------------------------------------------------------------------------- ________________ 222 mahopAdhyAyazrIyazovijayagaNiviracitAM [ aSTamaH sargaH mandabhAgyAmapi bhavAn , bhagavAMzcodadhAra mAm / tato'nusundaraH proce, guNo bhagavato hyayam // 838 // svabhaktamuddharatyeSa, lokamArthe ! na saMzayaH / baddhamapyAtmacauryeNa, ya evaM mAmamocayat // 839 // AnIto vartmanA'nena, narakaprasthito'pyaham / pApiSThA api bhaktyA'sya, mucyante nAtra saMzayaH // 840 // kAryA tvayA na kRcchega, buddhA'smItyavabhAvanA / akalaGkAdibhiH pUrvaM, yannAhamapi bodhitaH // 841 // tathA jhyatayA svasya, pApakarmavyaye sati / tvatto'pi hyatikRcchega, prabuddho'haM jinAgame // 842 // kAlAdihetubhiH pApaM; yadA jantorvilIyate / tadA'sau budhyate tattvaM, guravaH sahakAriNaH // 843 // tataH sulalitA prAha, vigatA me'vabhAvanA / kintu dokSAM samAdAsye, pitrorAjJAM vinA katham // 844 // dIkSAnAmApi na grAhyamananujJAtayA mayA / pratijJAtamidaM hyasti, pUrva tAtAmbayoH puraH / / 845 // tato'nusundaraH prAha, mA''rthe ! bhaiSIstavAgato / pitarau bahalaH kolAhalazcAtrAntare'jani // 846 // sumaGgalAnvitazcaitye, manonandanasaMjJake / rAjA magadhaseno'tha, praviSTaH saparicchadaH // 847 / / natvA'rhantaM tathA''cArya, sAdhUna sulalitAnataH / natvA'nusundaranRpaM, niSaNgo'sau tadantike // 848 // sumaGgalA'pi vihitaniHzeSapratipattikA / sthitA sulalitAmUrdhyAghrAyA''liGgaya tadantike // 849 // .. AnandagadgadagirA, prAha ktse ! samutsukau / AvAM tvadarzane tyaktvA, rAjyaM tvatpArzvamAgatau // 850 // na prApnoti ratiM vatse !, janakatte tvayA vinA / taba snehAnale caiSa, jano daMdahyate sadA // 851 / / vArtA'pi nAvayordattA, bhavatyA tu kaThorayA / aGgArogyAdisaMsUcAkarI premAbdhicandrikA // 852 // tataH sulalitA prAha mAtaH ! kiM bahubhASitaiH / nirmithyo yuvayoH snehaH, zInaM vyaktIbhaviSyati // 853 // ahaM dIkSA grahISyAmi, nAvaM saMsAravAridheH / tato yadi yuvAM, me'dya, vAraNaM na kariSyathaH // 854 // grahISyathastathA dIkSAM, nirvikalpaM mayA saha / yauSmAkINastadA snehaH, pratItimupayAsyati // 855|| rAjA magadhasenastacchrutvA prAha sumaGgalAm / AdAveva babandheyaM, devi ! vatsA''vayormukham // 856 // nirbabandha dRDhaM cittaM, dIkSAyAM ca kuto'nyathA / IdRgvacanavinyAsaH, syAdasyA mohanAzakRt / / 857 // anayA sAdhu ca proktaM, yuktamevAdhunA''vayoH / sahAnayA pravrajanaM, nirmithyasnehasUcakam // 858 // devAjJaiva pramANaM me, prAhetyatha sumaGgalA / tato hRSTA sulalitA, patitA pAdayoIyoH // 859 // tayA saMkSipya vRttAntaH kathitazcAnusundaraH / cAritrapariNAmo'bhUd , bhAvato'pi tatastayoH // 860 // tAvanvamodata gurustAbhyAM dIkSArthamarthitaH / athollasanmahAnandamahotsavamanoharam // 861 // sphurajjyotirdigudyotidevasampAtamadbhutaiH / mukharaM tUryanirghoSairbhUribhavyaiH samAkulam // 862 // munivRndaistadApUrNa, smayamAnamivAbabhau / anusundararAjAdipravajyA'vasare vanam // 863 // tato magadhasenazca, zrIgarbhazca mahIpatI / rAjyaM purandarAyaiva, rakSAyai dadatuH svayam // 864 // vidhinA tAni sarvANi, sUriNA dIkSitAnyatha / dattA saMvegavRddhayarthaM, dezanA ca sudhopamA // 865 // yayustadante svasthAnaM, devA lokAzca bhAvitAH / sAdhyo'pi ca mahAbhadrA'ndhitA gurunidezataH // 866 // athAdityo yayAvastaM, kRtA cAvazyakakriyA / svAdhyAyalInairmunibhiH, pradoSazcAtilacitaH // 867 // . Page #298 -------------------------------------------------------------------------- ________________ 253 lo0 834-897 ] baakhbi| labdhvA'bhyantarasAmrAjyaM, manvAnaH kRtakRtyatAm / vizuddhadhyAnamArUDho, rAjarSiranusundaraH / / 868 // tato vizuddhayamAnAbhirlezyAbhiH sa mahAzayaH / AruhyopazamazreNI, zAntamohaH kSaNAdabhUt // 869 // niryANakAlaM vijJAya, tasminneva kSaNe sthitAH / samAdhikAriNo'bhyarNe, munayo guruzAsanAt // 870 // atrAntare ca tasyAyuH, samAptaM sa tato vapuH / tyaktvA sarvArthasiddhayAkhye, vimAne'bhUt surottamaH // 871 // anusundararAjJastaM, jJAtvA vyatikaraM prage / militaH sakalaH saMgho, vidhinAdhyAji tadvapuH // 872 / / kRtA narAmaraiH pUjA, tasya tadguNaraJjitaiH / anusundaravRttAnte, tUrNaM jAte'tha tAdRze // 873 // svadharmadatvarAgeNa, prAgbhavasnehatastathA / citte sulalitA sAdhvI, manAk zokena pIDitA / / 874 // tasyAH zokApanodAya, tataste sUrivAsavAH / zRNvatsu sarvasabhyeSu, vAcamevaM vitenire // 875 / / Arthe ! na zocanIyo'sau, nRzArdUlo mahAzayaH / pUrvakoTyAyuSA sAdhyamahaikenApyavApa yaH // 876 / / sarvArthasiddhiM saMprApto, narakAbhimukho'pi yaH ! sa kathaM zocyatAmeti, dhIro dhvastadviSabalaH // 877 // jIvannapi satAM zocyo, naraH saMyamadurbalaH / na punaH saMyame dhIro, mRto'pyAnandabhAjanam // 878 // saddharmadhanayuktasya, maraNe'pi mahotsavaH / bibheti mRtyoH sa punaryo dharmadhanavarjitaH // 879 // jJAna-darzana-cAritra-taporUpA''majIvitam / ArAdhanAcatuHskandhA, yasya syAt tasya kiM mRtam / / 880 // prakSAlitAghapaGkA ye, mRtAH paNDitamRtyunA / satAM te harSadAtAro, na tu zocyAH kadAcana // 881 // siddhasvakArya ityArye !, na shocyste'nusundrH| anumodyaH paraM dharmavIraH kalyANabhAjanam // 882 // cyutvA sthitikSayAt tasmAd , puSkarAdhasya bhArate / gAndhArarAjaputro'sAvayodhyAyAM bhaviSyati // 883 // nAmnA cAmRtasAro'sau, padminIhRdayapriyaH / lAsyatyudyauvano dIkSAM, vipulAzayasannidhau / / 884 // kRtvA tI tapo hatvA, tataH karmakadambakam / bhavaprapaJcaM saMtyajya, zivasadmani yAsyati // 885 // tat sarvadA pramodasya, kAraNaM bhavyadehinAm / Arye'nusundaro naiva, zokasantApakAraNam // 886 // pauNDarIkamuniH prAha, praNamyAtrAntare gurUn / bhAvi vRttamidaM nAthaistasya proktaM mahAtmanaH // 887 // cittavRttau punarbhAvi, kimiti pratipAdyatAm / gururAha bhave tatrAmRtasAramahAtmanaH / / 888 // kSAntirdayA ca ye kAnte, mRdutA-satyate ca ye / RjutA-caurate ye ca, ye brahmarati-muktate // 889 / / vidyA-nirIhate ye ca, yacca lInaM purA sthitam / sainyaM cAritradharmAcaM, tat sarva pArzvameSyati // 890 // priyAzcAnyA dhRtiH zraddhA, medhA vividiSA sukhAH / maitrIpramuditopekSAvijJaptikaruNAdikAH // 891 // sukhaM tasya pradAsyanti, bhAvarAjyaM sa lapsyate / kariSyati guNaiH zubhaizcittavRttiM sunirmalAm // 892 // ArUDhaH kSapakazreNiM, tatazcaiSa mahAbalaH / nihatya ghAtiluNTAkAn , kevalAlokamApsyati // 893 / / anugRhya tato vizvaM, samudghAtaM vidhAya ca / yogAnnirudhya zailezI, prApya yAsyati nirvRtau // 894 // tasyAM ca bhokSyate puryA, bhAvarAjyaphalaM mahat / anantajJAnasamyaktvavIryAnandavilAsabhAg // 895 // itazca tena durbhAryA, tyaktA sA bhavitavyatA / parikSINe mahAmohabale zokaM kariSyati // 896 // mohAdInAM kRtaH pakSo, jAnatyA'pyasthiro yayA / mayA bhagnAzayA prAptaM, tayA yadgIyate'rbhakaiH // 897 // Page #299 -------------------------------------------------------------------------- ________________ 224 mahopAdhyAyazrIyazovijayagaNiviracitA . [aSTamaH sargaH idaM ca tat / " dhruvANi yaH parityajya, adhruvANi niSevate / dhruvANi tasya nazyanti, adhruvaM naSTameva ca " // 898 // muhyatyeva janaH sarvo, yadvA svIyaprayojane / tat ko doSo mametyeSA, prahAsyatyavabhAvanAm // 899 // AntaraM tadidaM proktamAnusundaraceSTitam / zrutvedaM muditAH sarve, puNDarIkAdisAdhavaH // 900 // jahau sulalitA zoka, saMvignA ca vyacintayat / pUrvAbodhamapekSyAhaM, yathA'smi gurukarmikA // 901 // . tadidaM jIvaranaM me, vinA tIvratapo'gninA / na zuddhayatIti saJcintya, sA gurUNAmanujJayA // 902 // kartuM tapAMsi kaSTAni, pravRttA vipulodyamA / tadgAtraM ratnakanakAvalIzrIpAtratAM yayau // 903 // laghubhizca mahadbhizca, siMhaniSkrIDitaistayA / trAsitAH karmaNAM bhedAH, kalabhA yUthapAstathA // 904 // tasyA bhadrA-mahAbhadre, sarvatobhadrikA tathA / bhadrottarA ca pratimA, bhadrAdvaitaM vitenire // 905 // AcAmlavardhamAnena, bhAvasAyujyamIyuSA / pravardhamAnastadbhAvaH, plAvayAmAsa pAtakam / / 906 // cAndrAyaNaM carantyA ca, candrikAsamayA tayA / ghotitaM svakulavyoma, dhvastaM ca dhvAntamAntaram // 907 // saMsevya yavamadhyAni, vajramadhyAni cAdarAt / niHspRhA mokSamArgasya, madhyamadhyAsiteva sA // 908 // evamAditapobhiH sA, kSAlayantI svakalmaSam / vAhinIva sthitA zuddhadhyAnapUrapravAhinI // 909 // itazca pauNDarIko'pi, kRtazrutadRDhodyamaH / jAtaH krameNa gItArtho, bhAvitAtmA jitendriyaH // 910 // prapaccha sAraM jijJAsustato'sau vinayAd gurum / bhagavan ! dvAdazAGgasya, kiM sAramiti kathyatAm // 911 // samantabhadraguravastataH prAhurmahAzayAH / dhyAnayogo vinirdiSTaH, sAro'tra jinazAsane // 912 // sAdhUnAM zrAvakANAM ca, mUlottaraguNaiH kriyA / ghaTitA nikhilA bAhyA, dhyAnayogArthamIritA // 913 // manaHprasAdo muktyarthaM, sAdhyaH khalu manISiNA / aikAyyAparaparyAyo, dhyAnayogaH sa eva ca // 914 // viSayAntarasaJcAranirodhAt tacca jAyate / AlambanaM tadarthaM ca, manyate naiSThikI kriyA // 915 // . zrutvA paizAcikAkhyAnaM, kulavadhvAzca rakSaNam / nityaM saMyamayogeSu, vyApRtAtmA bhavenmuniH // 916 // AtmArAmatayA yastu, vyutthAnaM na prapadyate / tasya bAhyakriyAsAdhya, siddhameva taducyate // 917 // ArurukSurmunirvyAnaM, zrayed bAhyakriyAmapi / dhyAnArUDhaH zamAdeva, zudhyatyantargatakriyaH // 918 // dhyAnayogaH zubhaH sAraH, sarvapravacanasya tat / zeSAnuSThAnamapyUhyaM, sAraM tasyAGgabhAvataH // 919 // zrutvA gurorimAM vAcaM, pauNDarIkamahAmuniH / kRtAJjaliH punaH proce, svazaGkA'paninISayA // 920 // bhadanta ! mokSamArge'bhUd , bAlye'pi mama kautukam / tataH pRSTA mayA sarve, tadrahasyaM kutIrthikAH // 921 // tatastaiH kathitaM tatvaM, parasparavilakSaNam / tathA hyeke jaguH sarva, hiMsAdi kriyatAmiha // 922 // kevalaM buddhilepo'tra, rakSaNIyo mumukSuNA / karmaNyakarmavijJAne, kutaH karma yaducyate // 923 // " karmaNyakarma yaH pazyedakarmaNi ca karma yaH / sa buddhimAn manuSyeSu, sa yuktaH kRtsnakarmakRt // 924 // yasya buddhirna lipyeta, hatvA sarvamidaM jagat / AkAzamiva paGkena, nAsau pApena lipyate" // 925 // anye'bhyadhuvidhAyA'pi, pApaM ye dehadhAriNaH / mahezvaraM smarantyantaste mucyante na saMzayaH // 926 // . Page #300 -------------------------------------------------------------------------- ________________ glo0 498-955 ] vairaagyrtiH| yataHchittvA bhittvA ca bhUtAni, kRtvA pApazatAni ca / smaran devaM virUpAkSaM, sarvapApaiH pramucyate // 927 // .. viSNudhyAnamudAjahaH, pare pApavizuddhaye / pavitraM paramAnandadAyakaM yadidaM smRtam // 928 // apavitraH pavitro vA, sarvAvasthAgato'pi vA / yaH smaret puNDarIkAkSaM, sa bAhyAbhyantaraH zuciH // 929 // Rcamanye tu gAyatrI, prAhuH pApanibarhaNIm / mokSasya sAdhanaM prAhuranye vAyujayaM budhAH // 930 // hRdi sthitaM yad dhyAnena, puNDarIkaM viz2ambhate / vikasvaradalaM ramyaM, mano'lisukhadAyakam // 931 // pade mano'liH parame, tadvAreNa nilIyate / lakSyate tasya yo nAdastat tattvamapare jaguH // 932 // recakaM pUrakaM caiva, kumbhakaM ca tathA pare / asyaiva puNDarIkasya, prAhurvAyu vighATakam // 933 // vizuddhaM bindumevAhuranye tu sphaTikopamam / jJAnahetuM prasarpantaM, tiryagUrdhvamadhastathA // 934 // nAsAgre bhUlatAmadhye, bindumeva tathA'pare / tuSArahAravimalaM, dhyeyamAhuzcalasthiram // 935 // Agneye maNDale sa syAnmIlito(te) raktavarNakaH / mAhendre pItakaH kRSNo, vAyavye vAruNe sitaH // 936 / / pItaH sundaracittena, raktastApeSu cintyate / kRSNo'bhicArake kArye, puSTido dhavalo mataH // 937 // prAhuH pare tu saMzodhyo, nADImArgo mumukSuNA / iDApiGgalayo yaM, nADyoH saJcArakarma ca // 938 // nADIcakrapracArazca, vijJeyo dakSiNetaraH / taddvAraiva ca vijJeyaM, bahiH kAlabalAdikam // 939|| oMkAroccAraNAdeva, ghaNTAnAdAyatAt pare / padmAsane niviSTasya, zAntiprApti samabhyadhuH // 940 // anye tu prAhurAnAbheH, prANatantuM zanaiH zanaiH / mUrdhAntastAlurandhreNa, nirgacchantaM vicintayet // 941 // sthitaM hRdayarAjIve, maNDale vA trayItanoH / pumAMsamAyaM niSpApaM, prAhuyeyatayA pare // 942 // pumAMsaM paramaM dhyeyaM, nityaM hRdyomni saMsthitam / apare vilasatkAntilatAkIrNaM vidurbudhAH // 943 // AkAzamAtramapare, vizvamanye carAcaram / AtmasthaM cintyamityAhurapare brahmazAzvatam // 944 // -: itthaM ca bhagavadbhirme, dhyAnayogo yathoditaH / sArastIrthairapi tathA, sa eva pratipAditaH / / 945 // bhaveyustIthikA muktestat kiM sarve'pi sAdhakAH / sAdhye mokSe tathaikasmin , keyaM dhyeyavibhinnatA // 946 // chittvedaM vAkuThAreNa, sandehaM gahanaM mama / mokSamArga vitimiraM, vidhAtuM yUyamarhatha // 947 // samantabhadraguravastataH prAhurmahAdhiyaH / Arya ! tvamalpagItArthastattAtparya na budhyase // 948 // tIrthyAH sarve'pi khalvete, kUTavaidyasamA matAH / sadvaidyajinazAstrArthapallavagrahagarvitAH // 949 // procyante bhrAntinAzArthamatra vaidyakathA yathA / ekasmin nagare bhUrirogagrastajanAkule // 950 // eka eva mahAvaidyo, divyajJAnyasti kazcana / saMhitAnAM samastAnAM, sraSTA rogaughanAzakaH // 951 // nAdhanyatvena tallokAH prapadyante tathApi tam / ye ke'pi dhanyamUrdhanyAH, prapadyante ta eva tam // 952 / / sa ca datte svaziSyebhyastadvyAkhyAnamanAratam / anyadhUrtarupazrutyA(tya), tatprasaGgAgatairdhatam // 953 / / tatastallavamAtreNa, tuSTaistaivaiyakaM kRtam / svapUjArthamadhanyAnAM, pratibhAtaM ca tannRNAm // 954 // tatastaiH paNDitaMmanyaiH, racitAH svasvasaMhitAH / vAMsi prathayAmAsuH, kecit tAsu navAnyapi // 955 // vai-29 Page #301 -------------------------------------------------------------------------- ________________ mahopAdhyAyazrIyazodhinaSagaNiviracitA [maTamaH sargaH dhRtAni tAnyupazrutyA, sadvaidyavacanAni ca / kAnicit sthApayAmAsustathA bhaGgayantareNa ca // 956 // sadvaidyavacanebhyo'nyairatipANDityamAnibhiH / ekAntavaiparItyena, saMhitA racitA dhruvam // 957 // lokAH pRthak pRthag bhinnarucayaste ca rogiNaH / keSAJcit kecideveSTAH, kUTavaiyeSu teSvataH // 958 // prasiddhA vaidyazAlAstAH, sarvAH ziSyapratIcchakaiH / mahAvaidyAzca te'bhUvan , sarve pAThitasaMhitAH // 959 // tato maulamahAvaidyo'nADhato bahubhirjanaiH / kurvate tatkiyAM ye ca, te bhavantyeva noru naH // 960 // yathA jIvati sadvaidha tasmin rogAH kSayaM yayuH / tasyAM suvaidyazAlAyAM, kriyAvidhikRtAM nRNAm // 961 / / tathA mRte'pi tasmin sA, jAtA rogavinAzinI / zAlA sakalalokAnAM, savineyA sasaMhitA // 962 // ye punaH kUTavaidyAnAM, rogiNaH zaraNaM gatAH / anAthA rogajAlena, pIDitA eva te mRtAH // 963 // jIvatsu teSu tacchAlA, yathA'narthakarI nRNAm / mRteSvapi tathaivAbhUt , saziSyA ca sasaMhitA // 964 // yazca tAsvapi keSAJcid , vaidyazAlAsu dRzyate / rogANAM tAnavAd daivAt sarvamokSeNa vA guNaH // 965 // so'pi sadvaidyazAstrAbdhigRhItavacasA guNaH / ekAntaviparItAnAM, saMhitAsu ca so'pi na // 966 // kimanyat sA mahAvaidyazAlaikA roganAzinI / tatsaMhitAnusArAt tu zeSA api tathAvidhAH // 967 // mahAvaidyo hi jAnIte, doSaM tacchamanaM tathA / kUTavaidyA na jAnanti, svayaM tattvavirodhataH // 968 // guNo ghuNAkSaranyAyAd , yazca tebhyo'pi jAyate / sadvaidya eva tatrApi, tattvanItyA cikitsakaH // 969 // tadiyaM te samAsena, mayA vaidyakathoditA / puNDarIkopanIyainAM, vyaktaM bhAvaM vadAmi te // 970 // saMsAro nagaraM jJeyo, bhAvarogijanAkulaH / tatraikazca mahAvaidyaH, sarvajJo jagadIzvaraH / / 971 // utpannakevalAlokaH, zuddhasiddhAntasaMhitaH / rogajAtapravidhvaMsI, sarvalokopakArakRt // 972 // tathApi gurukarmANastamadhanyAH zrayanti na / kintu dhanyatamAH kSINapApAH stokAH zrayanti tam // 973 // sa yadopadizatyuccai parSadi harSadam / sadevAsuramAyAM, vineyebhyo jagadguruH // 974 // devAsuranarAstatra, prasaGgenAgatAstadA / zRNvanti dezanAM kecid mithyAtvakliSTamAnasAH // 975 // zrutvA mandadhiyastAM te, gambhIrAM vividhairnayaiH / kalpayantyanyathaivArtha, svIyabhAvAnusArataH // 976 // tato jinamahAvaidyAdupazrutya bahirgatAH / kUTavaidyasamAnAste svazAstrANi prakurvate // 977 // tIrthyAH kecana sAMkhyAdyAstatra ye tAvadAstikAH / granyeSu jainavAkyAni, taiddhAni kiyantyapi // 978 // arhadvAkyAnyathAtvena, svayaM zeSaM ca kalpitam / kUTavaicairivAzeSaM, nijapANDityadarpataH // 979 // tacchAstrANyapi rAjante, tato'rhadvacanazriyA / kaNTakAnAM vanAnIva, madhyasthairAmrapAdapaiH // 980 // bArhaspatyAdayo ye tu, nAstikAH pApabuddhayaH / vikalpitaM viparyastaM, sarva tairjinazAsanAt // 981 // kutarkavAdamaukharyAjjane te'pi tathAvidhe / gatAH prasiddhiM caurANAM, prAgalbhyaM hi mahattaram // 982 // tIrNA (aa) yathA''zayaM te ca, nAnArucibhRtAM nRNAm / keSAJcit kecideveha, pratibhAnti na cApare // 983 / / kaNabhakSAkSapAdAdyAH, zAstrakarmANi yAnyatha / ziSyebhyo'darzayaMstebhyo, vaidyazAleyamutthitA // 984 // itthaM ca jinasadvaidyazAlAyAM karmarogiNaH / dhanyAzcikitsAM kurvANA, bhavantyeva hi nIrujaH // 985 // . Page #302 -------------------------------------------------------------------------- ________________ glo0 956-1015 ] vairaagyrtiH| 227 AstikeSu ca tIrtheSu, karmarogasya tAnavam / yad dRzyate yazca sarvamokSo vA zrUyate kacid // 986 // so'pi svazAstrabaddhAnAM, sarvajJavacasAM guNaH / apunarbandhakasya syAt , tadrucyA karmatAnavam // 987 / / anuSThAnaM hi tasyoktaM, citraM darzanabhedataH / tyaktavipratipannAzaM, paryavasyat phalodaye // 988 // tasya sarvaikavAkyatvAdahiMsAdheva sammatam / tattvaM niraJjano devo, gururgranthavivarjitaH // 989 / / itthaM sadoghasaMjJAnAt , satyArthapadarocake / sUkSmabodhaM vinA'pi syAt , karmarogasya tAnavam // 990 // atizuddhivazAd bhAvasamyaktvAdikrameNa tu / jAyeta sarvamokSo'pi, jinavAkyAnusAriNAm // 991 // yadvA jAtismarAdInAM, vaco jaina hRdi sthitam / teSAmAstikatIrthyAnAM, karmarogaM kSayaM nayet // 992 // doSatrayaM zarIrasthaM, yathA vaidyazcikitsati / rAgadveSamahAmohAMstathA sarvajJa eva hi // 993 // cikitsA karmarogANAM, jinavaidyaM vinA na tat / AstikeSvapi tIrtheSu, sA hi sarvajJapUrvikA // 994 // ekAntaviparItA ye, nAstikA jinazAsanAt / ekAntenaiva pApAste, bhavabhramaNahetavaH // 995 // arthakAmaikagRddhAnAM, tathA'pi pratibhAnti te / kliSTAzayAnAM jantUnAM, nAstikAH sAmpratakSiNaH / / 996 // tadevaM nirgatAnyAryatIrthAni jinazAsanAt / zeSANi vyApakaM caikaM, vijJeyaM jinazAsanam // 997 // itthaM ca vartate rAmadveSamohavirodhi yat / satyaM bhUtadayA brahma, zaucamindriyanigrahaH / / 998 // audArya sundaraM vIryamAkiJcanyamalobhatA / gurubhaktistapo jJAnaM, dhyAnamanyacca tAdRzam / / 999 / / AstikeSvapi tIrtheSu, tat svarUpeNa sundaram / kintu no rAjate teSu, yathA yAcitabhUSaNam // 1000 // taddhi svakalpitaiH zeSaiH, sarvajJavacanAtigaiH / yAgahomAdibhiH sAI, mIlitaM na virAjate // 1001 // ekagranthaprabandhasya, kUTavAkyArthamudrayA / sarvAMzazuddhabodhasyAhetutvAt tanna sundaram // 1002 / / haMseneva jalAt kSIramapunarbandhakena tat / vivekena gRhItaM tu, syAt svarUpeNa sundaram // 1003 // itthaM svarUpazuddhatvaM, tatrAnyapadamizraNAt / nihanyate na siddhAnte, yathA mithyAtvisaMgrahAt // 1004. / ata evAnyazAstrasya, satyArthapadadUSaNe / tanmUlapUrvajaladherbhavatyAzAtanA dhruvA // 1005 // . tadevaM sarvatIrtheSu, bhAvAt sarvaguNAtmakam / jainatIrthaM sthitaM jJeyaM, na liGgaM dharmakAraNam // 1006 / / ato yaduktamAryeNa, mokSaM kiM tIthikA api / sAdhayeyunibalAccAru tatredamuttaram // 1007 / / zuddhAnuSThAnavikalaM, dhyAnaM hAsyaM vivekinAm / zuddhaM punaranuSThAnaM, na syAt siddhAntamantarA // 1008 // sarvopAdhivizuddhAtmA, tIthiko'pi kathaJcana / yazca syAt sa tu bhAvena, vartate jinazAsane // 1009 // jainendrameva tenaikaM, zAsanaM bhavanAzanam / bhavacchido bhavantyeva, tatrasthAstIrthikA api // 1010 // ArogyakAri doSacchid , yathA loke subheSajam / prayuktaM kUTabhiSajA'pyAptavaidyasya sammatam // 1011 // tathA ghuNAkSaranyAyAd, vacanaM guNakAri yat / parazAstrasthamapi tajjinavaidyasya sammatam // 1012 // kusampradAyApatitAd , yatnAt tanna guNAvaham / ato ghuNAkSaranyAyAt , tAdRg yogyatayeSyate // 1013 // sA'vacchinatti tasyeSTahetutAM cAnumodyatAm / guNakRd bhAvajainAnAmatastat sammataM satAm // 1014 // kriyate yat punaH karma, cittamAlinyakArakam / yatizrAvakarUpeNa, tajinAjJAbahizcaram / / 1015|| Page #303 -------------------------------------------------------------------------- ________________ 228 mahopAdhyAyazrIyazovijayagaNiviracitA / aSTamaH sargaH vyavahAro'pi guNakRd , bhAvopaSTambhato bhavet / sarvathA bhAvahInastu, sa jJeyo bhavavRddhikRt // 1016 // bhAvatIrthaM samAlambya, vyApakaM jainamityadaH / janAstaranti duHkhAbdhi, paryAptaM veSacintayA // 1017 // yaca te dhyeyanAnAtvamasti saMsAra(saMzaya)kAraNam / tatrApi paramArtho'yaM, nizcayAyAvadhAryatAm / / 1018 // badhnAti bhAvaiH saMkliSTaiH, pApaM puNyaM tathetaraiH / AtmA samAhito'tyantamaudAsInyena mucyate // 1019 // svabhAva eva jIvasya, yat tathA pariNAmabhAga / badhyate puNyapApAbhyAM, mAdhyasthA(thyA)ttu vimucyate // 1020 // tatra hiMsAdhanuSThAnAd , bhavanti bhramakArakAt / saMkliSTAzcittakallolA, dehe'pathyAd yathA gadAH // 1021 // tathA dayAdyanuSThAnAjAyante sthairyakArakAt / prazastAzcittakallolA, yathA pathyAt sukhAsikAH // 1022 // cittajAlopasaMhAri, dhyAnaM yat punaruttamam / nirjarAmAtrajanakaM, tadaudAsInyamiSyate // 1023 // bhavennAnAvidhopAyazcittajAlopasaMhRtiH / bhAvatIrthe sthitasyAto, dhyeyabhedo na duSyati // 1024 // bahiH zuddhakriyAdhyeyairyanmokSAya mumukSavaH / nAnAvidhaiH pragalbhante, mAdhyasthaM(thyaM) tatra kAraNam // 1025|| kintu jIvasya jAyante, yathA cetaHprasattaye / paramAtmAdayo dhyeyA, naiva bindrAdayastathA // 1026 // yau tvAlambanabhedena, svasaMvedanazAlinA / cetaHzuyanyathAbhAvI, pratyAkhyeyau na tau punaH // 1027 // nAnArucitvAjIvAnAM, tato mAdhyastha(thya)zAlinAm / bindvAdayo'pi keSAJcid , bhaveyuzcittazodhakAH // 1028 // vijJAyA'pi ca ye tattvaM, lubdhAH santo'rthakAmayoH / asadAlambanA yogAbhimAnAt sukhamAsate // 1029 // .. koTarAntaH praviSTAnAM, ghUkAnAM bhAskarodaye / yAdRk tAdRk kila jJeyaM, teSAM jJAnaM mahAtmabhiH // 1030 // ajJAnavAntanihatAste hi dRkprasaraM vinA / kauzikA iva tiSThanti, lInAH saMsArakoTare // 1031 // parisphurati yogArke, dIpte jJAnamahobharaiH / arthakAmaspRhAdhvAntaM, kutastiSThati mAnase // 1032 // tato nirIhacittAnAM, bindvAdyAlambanAdapi / mAdhyasthaM(thya) yoginAmiSTaM, vairAgyalavazAlinAm // 1033 / / kutIthikairato ye'mI, dhyeyabhedAH prakIrtitAH / te jainamatapAthodhau, yAnti nisyandabindutAm // 1034 // tatkUTavaidyazAlAvad , paradarzanasantatiH / jJeyA tathA svarUpeNa, karmarogavivarddhanI // 1035 / / tatrasthAnAM punaryat syAt, karmarogasya tAnavam / karmarogakSayo vA yaH, sa sarvajJavaco guNaH // 1036 / / tasmAt sadvaidyazAleyaM, siddhA jainamatasthitiH / AkAlaM nizcalA pUtA, dvAdazAGgI susaMhitA // 1037.. doSacchedakara loke, yat kiJcid dRzyate vacaH / tadguNAzrayabhUtAyAmasyAmeva pratiSThitam // 1038 / / buddhayalepena hiMsAdisauda(nda)ryAdivacazca yat / hAsyaM vivekinAM tattu, tIthikAnAmayuktikam // 1039 // zrutvedaM sadgurorvAkyaM, puNDarIkamuniH punaH / abravIt tattvaratnasya, sarvAMzaparizuddhaye // 1040 // yathA brUmo vayaM svAmin !, vyApakaM jinazAsanam / tIrthyA api tathA brUyuH, svatIrthaM cet kimuttaram // 1041 / / deve dharme nije tatve, mokSe cAbhinivezinaH / svapnAnte'pi na jAnanti, pare hi paradarzanam // 1042 // tebhyaH svamatadRptebhyaH, ko bhedastAdRzAM tu naH / manmano meruvat kartumidaM nirgatumarhatha // 1043 // lasaddantadyutizreNicchuritAdharapallavaH / gurustaduttaraM dAtumitthamAha mahAzayaH // 1044 // tadetad vyApakaM proktaM, mayA te jainadarzanam / yad vedyasaMvedyapadasthitairbhAvena dRzyate // 1045 / / Page #304 -------------------------------------------------------------------------- ________________ pralo0 1015-1075 ] vairaagyrtiH| 221 upalabdhe hi tattattve, jIvAnAM malasambhavAH / svayameva nivartante, mohinyo bhedabuddhayaH // 1046 // nayeSu svArthasatyeSu, mogheSu paracAlane / samazIlaM mano yasya, sa hi samyaktvabhUSitaH // 1047|| eko hi bhAsate rAgadveSamohavivarjitaH / sarvatra tattvato devaH, sarvajJaH sarvadarzanaH // 1048 // sakalo'sau jagadbhartA, sazarIro nigadyate / sa eva yoginAM dhyeyo, muktAvasthastu niSkalaH // 1049 / / itthamekasvarUpe hi, devatattve vinizcite / na syurnAnAvidhAH zabdA, budhAnAM bhedabuddhaye // 1050 // buddho brahmA'thavA viSNumahezo vA sa ucyatAm / jinezvaro vA sarvatra, bhAvato'rtho na bhidyate // 1051 // bhajed ya eva taM jJAtvA, bhAvAt tasyaiva sa prabhuH / mamAsti tava nAstIti, sarvo'yaM matsarabhramaH // 1052 / / sarveSAM hi samAno'sau, niHzeSaklezavarjitaH / datte mokSaM suvijJAtaH, paitRkI kasya jAhnavI // 1053 // vibhinnA api panthAno, yAnti nadya ivAmbudhau / karmaprapaJcanirmukte, tatraikatraiva yoginAm // 1054 // yaiqhato'sau mahAbhAgaiH, zritazcAzayazuddhitaH / teSAM nizcayabhAjAM syAd , vivAdaH kena hetunA // 1055 // - - raktaM dviSTaM tathA mUDhe, mUDhAstaM kalpayanti ye / bhAvanA jJAnabhAjastAMstArayanti kRpAparAH // 1056 // zrutajJAnAd vivAdaH syAnmatAvezazca cintayA / mAdhyasthaM(thyaM) bhAvanAjJAnAt , sarvatra ca hitArthitA // 1057 // tadekastAttviko devaH, proktaste ye bhajantyamI / sAmAnyato vizeSAdvA, yogino'sadgrahomjhitAH // 1058 // dharmo'pi tAttviko hyekaH, zuddhaH zuddhaguNAtmakaH / hetuH kalyANamAlAnAM, vijJeyo mokSakAsibhiH // 1059 / / kSamA-mArdava-sacchauca-tapaH-saMyama-muktayaH / satya-brahmArjava-tyAgA, amI dharmaguNA daza // 1060 // vivadante na saddharma, jJAtvataM dazalakSa gam / vArayanti budhAH kintu, tadviparyayakalpakam // 1061 // proktastadeka evAyaM, saddharmaH sArvatAntrikaH / eka eva ca vijJeyo, mokSamArgo'pi tAttvikaH // 1062 // sattvaM lezyAvizuddhirvA, zaktivarvIya tathA'''manaH / ityAdizabdabhede'pi, nArthataH sa vibhidyate // 1063 // adRSTaM karma saMskAraH, puNyApuNye zubhAzubhe / dharmAdharmI tathA pAzaH, paryAyAH sukRtAzrayAH // 1064 // bhavanti hIyamAne'smin , sarvA bhavavipattayaH / bhUtayo vadramAne'smin , sarvAH prAdurbhavanti ca // 1065 // idameva pare prAhuzcatuSkoTivizuddhimat / aizvaryajJAnavairAgyadharmarUpAstu koTayaH // 1066 // / rajastamobhyAM saMchannaM, sattvaM yatna prakAzate / aizvaryAdiguNAstena, jantoryAnti viparyayam // 1067 // rajovazAdavairAgyamanaizvaryaM tamovazAt / tamasazcaiva mAhAtmyAdajJAnAdharmasambhavaH // 1068 // tat sattvaM malinIbhUtaM, hetuH saMsAra-duHkhayoH / tadeva nirmalaM vIrya, kAraNaM sukha-mokSayoH // 1069 / / dhyAnavratatapo mukhyAstallAbhArthamime'khilAH / gIyante hetavazcitrAstat tattvaM pAramezvaram // 1070 / / jJAnaM tadgocaraM zreSThaM, zraddhAnaM ca tadAzrayam / kriyA ca vRddhikRt tasya, mokSamArgaH sa kIrtitaH // 1071 // etacca tattvaM yaitiM, dhruvaM teSAM bhramaH kutaH / kevalaM vArayantIme, tattvabhraSTaM kRpAparAH // 1072 // tadeko mokSamArgaste, tAtvikaH kIrtito mayA / pUrNAnandamayo jJeyo, mokSo'pyeko'nayA dizA / / 1073 / / saMsiddhinirvRtiH zAntiH zivamakSaramavyayam / amRtaM brahma nirvANaM, dhvanayastasya vAcakAH // 1074 // sarvakarmakSayAdeSa, sarvatantre vyavasthitaH / jJAna-darzana-sadvIrya-sukhasAmrAjyalakSaNaH // 1075 / / Page #305 -------------------------------------------------------------------------- ________________ 230 mahopAdhyAyazrIyazovijayagaNiviracitA [ aSTamaH sargaH / guNAtItadazArUpo, yaireSa parikIrtitaH / tairapyatra na paryastA, cidrUpAtmavyavasthitiH // 1076 // yairazeSaguNocchedarUpo'sau parigIyate / svabhAvasukhasaMvittiH, zakyA kSeptuM na tairapi // 1077|| duHkhAbhAvo'pi nAvedyaH, puruSArthatayeSyate / na hi mUrchAdyavasthA), pravRtto dRzyate sudhIH // 1078 // azarIraM vA vasantaM, spRzato na priyApriye / ityadvandvasukhAtmaiko, mokSo mAnapratiSThitaH // 1079 // . sarvathA nirmalaM rUpamAtmano mokSa ucyate / itthaM hyabhedavijJAne, zabdabhedena ko bhramaH / / 1080 // ucyatAM vaiSNavaM vA tad, brAhmaNaM vA'bhidhIyatAm / bauddhaM vA gIyatAM yadrA, mAhezvaramudIryatAm / / 1081 // kathyatAM vA'tha jainendraM, jJAtA!nivairmatam / avinaSTe hi bhAvArthe, zabdabhedo na duSyati // 1082 / / prasIdantyarthavaizadyAnna budhAH zabdamAtrataH / vinA'rtha deva ityukto, mUrkha eva hi tuSyati // 1083 // itthaM ca darzanaikatve, bhAvato ye svadarzanam / taurthikA vyApakaM brUyurvAdastaiH saha kIdRzaH // 1084 // mohenAcchAditAnAM hi, puNDarIka mahAmune ! / bahUni darzanAnIti, moho'yaM saMpravartate // 1085 // bhedabuddhirnivateta , tannAze darzanAzrayA / sa muJcedAgrahaM tatra, tathA coktaM manISibhiH // 1086 // riktasya janto tasya, guNadoSAnapazyataH / vilabdhA bata kenAmI, siddhAntaviSamagrahAH / / 1087 / / ahaM cAruracArustvaM, madIyaM cAru darzanam / na tvadIyamiti spaSTaM, matsarasya vijRmbhitam / / 1088 / / sadRSTayo hi yAvantastAvantaH zudradarzane / mamatvarahitAH santi, teSAmastyekavAkyatA // 1089 / / ye tvakSINamalatvena, svamatAgrahayAlavaH / teSAM jAtyandhatulyAnAmapakarNanamuttaram / / 1090 // athavA bodhanIyAste, tattvaM yatnazatairapi / mohApohAt paraH ko'pi, nopaka ro'sti bhUtale // 1091 // svatIthaM vyApi cet tIrthyA, brUyustatra kimuttaram / iti prazne mayA''khyAtaM, tadidaM te saduttaram // 1092 // yadA ca dRSTivAdAGge, samagranayasAgare / patantIkSyasi vyaktaM, kudRSTisarito'khilAH / / 1093 // tadA tava prayAsyanti, sandehAH sakalAH kSayam / jJAsyase ca yathA nAsti, paraM tattvaM jinAgamAt / / 1094 // prapadya naSTasandehastatastadvacanaM guroH / puNDarIkamunizcake, savizeSazrutodyamam / / 1095 / / jAto guruprasAdena, dvAdazAGgAbdhipAragaH / anantagamaparyAyajJAnI sAtizayaH kramAt / / 1096 // tataH sagaccho'nujJAto'nuyogastasya sUribhiH / dattaM sUripadaM svIyaM, svasyAtmA cAnRNIkRtaH // 1097 // kRtA'mara-narairdevasaGghapUjA dinASTakam / tasya sUripadasyoccaiH, sthApanAyA mahotsave // 1098 // tataH samantabhadrAkhyAH sUrayo dehapaJjaram / hitvA zivapuraM prAptAH kRtArthAH kSINakalmaSAH // 1099 // atha labdhAvadhi-manaHparyAyajJAnavaibhavaH / puNDarIkAbhidhaH sUrirdIpayAmAsa zAsanam // 1100 // ziSyAnniSpAdya dezeSu. vihRtya jinazAsanam / prabhAvya ca cakArAsau, zuddhasaMlekhanAM sudhIH // 1101 // svapade sthApitaH prAjJastena sAdhurdhanezvaraH / kRtAnuzaM sa taM sarvasamakSaM caivamanvazAt // 1102 // dhanyastvaM yena vijJAto, mahAzayajinAgamaH / yasmai cedaM padaM dattaM, mahAdhArainiSevitam // 1103 // dhanyebhyo dIyate hyetad, dhanyA evAsya pAragAH / gatvA'sya pAraM dhanyAzca, pAraM yAnti bhavodadheH // 1104 // kurvanti bhavabhItAnAM, dhanyAvANaM ca dehinaH / zaraNaH ca prapannAstvAM, sarve'mI jhAraNocitam // 1105 // . . Page #306 -------------------------------------------------------------------------- ________________ pralo. 1976-1131] vairaagyrtiH| 231 ete hi bhAvarogArtAstvaM ca bhAvabhiSagvaraH / yatnena mocanIyAstad , bhAvarogAdamI tvayA // 1106 // dattvAnuziSTimitthaM ca, sUrestasya kRtAnateH / sUrayaH puNDarIkAkhyAH, prAhuH ziSyagaNaM prati // 1107 // yuSmAbhirapi naivAyaM, vimoktavyaH kadAcana / saMsArasAgarottAre, yAnapAtrasya sannibhaH // 1108 // asya tyAge bhagavatAmAjJAlopaH kRto bhavet / tato viDambanAmAtraM, gRhatyAgAdiceSTitam // 1109 // tataH kulavadhUnyAyAt , kArye nirbhasitairapi / yuSmAbhirasya na tyAjyaM, pAdamUlaM kadAcana // 1110 // idaM guruvacaH sarve, svIkurvanti sma sAdhavaH / prayayau puNDarIko'tha, vidhinA girikandarAm // 1111 // sa dattAlocanastatra, siddhAn saMsthApya cetasi / bhAvanAM vitatAnetthaM, kAraNaM dharma-zuklayoH // 1112 // jJAnadarzanacAritratapovIryamayo'smyaham / antarAtmA mayotsRSTaM, kriyayA'pyavunA'param // 1113 // samAdhijaladhautAGgo gAlitAkhilakalmaSaH / varte'haM snAtakaH zuddho, nirupAdhisvabhAvabhRd // 1114 // kSAmyantu sarvajIvA me, kSamayAmi ca tAnaham / nirvairaH sAmprataM varte, vyutsRSTAkhilakalmaSaH // 1115 // tIrthezvarAstathA siddhAH, sAdhavo dhutakalmaSAH / dharmo jinoditazcate, bhavantu mama maGgalam // 1116 // sthitaM sAmAyike zuddhe, manojAlanirodhakam / pazyantu tyaktaceSTaM mAM, siddhAstrailokyadarzinaH // 1117 // iha duzcaritaM kiJcid, yad yaccAnyatra me bhave / abhUnnindAmi tadahaM, sarvaM saMvegabhAvitaH // 1118 // ityevaM bhAvanAmagnaH sa mahAtmA zilAtale / pAdapopagamaM kRtvA, sthito jitaparISahaH // 1119 // atilaya tato dharmadhyAnaM vidhvastakalmaSaH / sa zuklaM pUrayAmAsa, sarvakarmavanAnalam // 1120 // Aruhya kSapakazreNiM, hatvA ghAticatuSTayam / prApto'tha kevalajJAnaM, nirvyAdhAtamanuttaram // 1121 // devAH samAyayustatra, tatpUjArthaM caturvidhAH / dadhvAna madhuraM vyomni, dundubhirdevatADitaH // 1122 // nanRturmudito devyaH, kinnoM madhuraM jaguH / vyakiran puSpavRSTiM ca, suparvANo manoharAm // 1123 // bhramabhramaravistArijhaGkAramukharaH kSaNAt / pradezo vividhaiH so'bhUd , divyagandhairvisRtvaraiH // 1124 // gozIrSacandanAliptaM, divyadhUpena vAsitam / munIndrasya vapuzcakrurbhaktibhAjo divaukasaH // 1125 // atha yogatrayaM rudvA, zailezImadhiruhya ca / dehatrayeNa nirmuktaH, sa prApa paramaM padam // 1126 // vizeSapUjAM te kRtvA, tatastasya mahAtmanaH / nijasthAnaM gatA devA bhaktyA vizvastakalmaSAH // 1127 // mahAbhadrA'tha tenaiva, krameNAkhilakarmaNAm / kSayaM kRtvA gatA mokSaM, kintu bhaktaparijJayA // 1128 // tathA sulalitA sAdhvI, tapaHkSapitapAtakA / anayaiva dizA mokSaM, gatA bhaktaparijJayA // 1129 // te ca zrIgarbharAjAdyA munayaH sudRDhavratAH / sumaGgalAdyAH sAdhyazca, prAptAH svokasampadam // 1130 // etad yairanusundarasya caritaM lIlAvazenApi hi, zrautrAtithyamanAyi bhAvukajanaistasmin manonandane / kaizcit tairjagRhe samAviratiH kaizcit punaH zrAddhatA, samyaktvaM zuci kaizcidIyurapare maargaanusaaristhitim||1131|| // iti zrIvairAgyaratAvaSTamaH srgH|| Page #307 -------------------------------------------------------------------------- ________________ vairAgyarateH zuddhipatram / pR. zlo. zuddham utkRSTa(1) naghRNyadeg pratItI 618 azuddham utkRSTa . nairghaNya prItItau buddhabhaizvarya praphullat kunda prakarSaH 396 sukhasAmAgyA buddhamazvarya prakarSaH 126 133 296 198 sukhasAmagyA // 377 // pa SaSThaH vetti pranthakRtavo sukhA 158 zIrSake paJcamaH 170. 253 172 Ti. pranthakRtavo 175 179 502 satyAce 181 . Ti.... // 571 // 836 tadRSTA 19572 dhAtrI 196 81 tAdRzI 197 130 'vimAnaudyaH / vimAnaudhaM 157 206 370 pariNinISitA 'sukhA 'satyAya // 570 // tadRSTA 191 dhAtrI 197 198 tAdRzI vimAnauSaH vimAnaugha svIyena pariNinISatA svoyena Page #308 -------------------------------------------------------------------------- ________________ yAbhAratI jaina samitine tana mana ane dhanathI sahAyake thanArAnI nAmAvali ane AbhAradarzana nedha-seMkaDe granthanA racayitA, ApaNA zAsananA mahAna jyotirdhara, nyAyavizArada, vAyAcArya, mahopAdhyAya zrImadda yazovijayajI mahArAjazrInA jIvana ane kavana upara judA judA lekha lakhelA lekho mudrita thatA te pustakastha banyA. pUjya munipravara zrI yazovijayajI mahArAje kuzaLa rIte saMpAdita karelA A graMthane " zrI yazovijayajI smRti graMtha' evuM nAmakaraNa karavAmAM AvyuM. A eka abhUtapUrva prayAsa hate. A graMthanuM bhavya uddaghATana vi. saM. 2013 nA A mahinAmAM muMbaIne upanagara mATuMgA khAte zeTha jIvaNalAla abajI jaina jJAnamaMdiranA nIcenA hAlamAM paramapUjya. AcArya zrI vijayapratApabhUrIzvarajI mahArAja tathA paramapUjaya AcArya zrI vijayadharmasUrIzvarajI mahArAja, tathA pUjya munipravara zrI yazovijayajI mahArAja Adi vizALa munimaMDaLanI tathA pU. sAdhvIjIonI, nizrAmAM ane muMbaI ane parAnAM aneka agragaNya AgevA~, vidvAne, sAmAjika kAryakartAo ane ta varganI hAjarImAM, agragaNya dharmazradAlu AgevAna udaracarita zrI mANekalAla cunIlAlanA zubha hate ati bhavya rIte karavAmAM AvyuM hatuM. A samAraMbhe eka yAdagAra banI gayo hato. A prasaMge tatkAla jarUrI jeTaluM lagabhaga sattAvIseka hajAra rU. nuM phaMDa pUjya AcArya zrI : vijayadharmasUrIzvarajI tathA pUjya munirAja zrI yazovijayajI mahArAjanI preraNAthI thavA pAmyuM hatuM. upAdhyAyajI bhagavaMtanI AbAlagopAla upakAraka thanArI vANInA pracAramAM je mahAnubhAe Arthika sahAyatA karelI teonI yAdI AbhAra mAnavA sAthe ahIM A ApI che. * * : navA thayelA phaMDa aMge hAdika AbhAra " uparanuM phaMDa khUTI jatAM be varasa upara eTale I. sa. 1960 mAM upAdhyAyajI bhagavaMtanA navA 20 thI 25 navA graMthonuM prakAzana karavAnuM kArya ubhuM thatAM vizeSa phaMDanI jarUriyAta UbhI thaI. e mATe saMsthA taraphathI eka apIla chApIne bahAra pADI. ane e aMge parama pUjaya AcAryazrI vijayapratApasUrIzvarajI mahArAje, paramapUjaya AcArya zrI vijayadharma sUrIzvarajI mahArAje tathA pUjya munizrI yazovijayajI mahArAje kuMDanuM kAma hAtha upara lIdhuM. pariNAme goDIjI jaina derAsara, pATI jema derAsara, prArthanA samAja jaina derAsara, naminAtha jaina derAsara, mATuMgA jaina daherAsara, ghATakopara jaina derAsara vagere derAsaro taraphathI tenA TrasTIe udAratAthI kALo nedhA ane zrI saMghanA aneka bhAIo-bahenoe paNa sAro Arthika sahakAra Ape jenA pariNAme hAlanI amArI ciMtA dUra thAya teTaluM phaMDa thavA pAmyuM. e mATe tamAma TrasTane ane bhAIo-banene saharSa vAraMvAra AbhAra mAnIe chIe. ane sAthe vinaMtI paNa karIe chIe ke A ja sahakAra jyAre jyAre jarUra paDe tyAre zrI saMdha amane Apato raheze. lI. prakAzake Page #309 -------------------------------------------------------------------------- ________________ saMgrahasthAnI nAmAvalI zrI geDIjI mahArAja jaina Tempala enDa zrI caMdulAla maNIlAla muMbaI muMbaI zrI pravINacaMdra nAthAlAla cokasI zrI ghATakopara tapagacacha jaiina baMdha che zrI khArAzana baMdha zrI vADIlAla sArAbhAI derAsara zya karI amayaMka ratanacaMda jerAjI - prArthanA samAja zrI ela. mANekalAla zrI copATI jaina saMdha zrI pAralA khetare mUrtipUjaka jaina zrI cImanalAla chaganalAla kArANI baMdha enDa cerITIjha TrasTa che. zrI premajIbhAI bhImajIbhAI zrI neNabAI haMsarAja cerITebala TrasTa , zrI mATuMgA tapagaccha tAmbara mUti. zrI aSabha saMbhajina jaina peDhI ahamadanagara pUjaka jainasaMgha (pU. A. zrImadda yazodevasarIzvarajI zrI naminAtha jaina derAsara TrasTa mahArAjanA upadezathI) zrI eka sagRhastha zrI jaina zvetAmbara mUrtipUjaka maMdira, beMgale zrI maNIlAla nagInadAsa bhAkharIA (1. sA. mRgAvatI strIjI ma.nA upadezathI) zrI judA judA bhAIo taraphathI zrI ratilAla becaradAsa zrI gharaNuMdhara khImacaMda zrI kanubhAI bhAgacaMda zrI zAntilAla cunIlAla kapAsI zrI chaganalAla kasturacaMda zrI haribhAI karazanabhAI hA. zrI ramaNalAla dalasukhabhAI zrI vADIlAla gAMdhI phAunDezana pablIka zrI kAMtilAla sI. parIkha cerITI TrasTa zrI nAnacaMda rAyacaMda zAha zrI devacaMda dharamacaMdanI peDhI DabhoI zrI caMdulAla vardhamAna zAha zrI morabI tapagaccha jaina saMgha morabI zrI jayaMtilAla Ara. zAha zrI bhagavAnadAsa harakhacaMda. muMbaI zrI amRtalAla phulacaMda mahetA zrI cImanalAla dulabhabhAI mUlIvAlA , zrI gaMbhIrabhAI e ghaDabhAI. zrI dhIrajalAla narasIdAsa zrI maNIlAla cImanalAla senAvAlA zrI rAyacaMda gulAbacaMda achArI zrI jezIMgabhAI ugaracaMda zAha zrI devasIbhAI jIvarAja A laMDana. bI suvarNakumAra aMbAlAla zAha zrI kezavalAla dalapatabhAI verI muMbaI zrI rAyacaMda lallubhAI jodhAvALA zrI bhogIlAla jeThAlAla ha. zrI kaMcanabena zrI mahipatarAya jAdavajI zAha zrI bAbubhAI haragovanadAsa zrI mahendrakumAra enDa ku. zrI cittaraMjanabhAI dAmodaradAsa zrI jagajIvanadAsa kezavajI sopArIvAlA zrI marIna DrAIva jaina saMdha zrI naTavaralAla mehanalAla zAha zrI pArzvanAtha zvetAmbara mUrtipUjaka zrI padamazIbhAI premajIbhAI zAha jena saMdha, ghATakezvara zrI maNIbhAI kalAbhAI zAha zrI javeracaMda ThAkarazI hA. paMkajabhAI tathA zrI acaratalAla cunIlAla - zrI rukSmaNIbena zrI chaganalAla jerAma hA. cImanabhAI . - muMbaI Page #310 -------------------------------------------------------------------------- ________________ muMbaI muMbaI zrI cunIlAla chaganalAla zAha zrI tArAcaMda TokarazI dhAMgadhrAvALA zrI goradhanabhAI mulajIbhAI verA hA. caM5kalAla che zrI sAyata thatAkSara mUrtipUjaka jaina saMdha , zrI lAlacaMda naMdalAla vakIla vaDAdarA zrI hIrAbhAI nagInadAsa jarIvALA surata zrI amRtalAla jagnajIvanadAsa zAha , muMbaI - zrI hakamacaMda gulAbacaMda zAha zrI bhogIlAla premacaMda davAvALA hA. sumatibhAI zrI dhIrajalAla mehanalAla zAha - zrI ramaNalAla nagInadAsa zAha hA. hUnAbhAI zrI kezavalAla karamacaMda zAha zrI umarazIbhAI hIrajI zrI caMpAlAlajI bhIkhamacaMdajI zrI razI mANekabhAI zrI jI. ela dAvaDA zrI vasanajIbhAI pIsI zrI majagAMva jainasaMdha zrI vasaMtarAya talakacaMda zAha zrI dhIrajalAla mehanalAla zAha zrI maNilAla vIracaMda zAha zrI ramaNalAla vADIlAla zAha zrI harakizanalAla motIlAla zAha zrI zAMtilAla chaganalAla zAha zrI maNilAla lalubhAI zAha zrI tejarAjajI bhabhUtamalajI zrI sevaMtilAla khImacaMda zrI jayaMtilAla kezarIcaMda javerI thANuM zrI kuMvarajIbhAI haradhA kalyANa zrI badAmIbena zeSamalajI zrI vI. e. mahetA : zrI naMdalAla rUpacaMda zAha. zrI rUkSmaNIbena dalIcaMda zoka zrI manasukhalAla sAkaracaMda zAha zrI snAbena surezacaMda zAha zrI bI. bI. mATuMgA jaina saMgha zrI bAbubhAI kapUracaMda mahetA zrI DAhyAbhAI cunIbhAI zAha amadAvAda zrI zAMtinA jaina derAsara ane dhamAMdApAtA vaDodarA zrI AdinAtha jaina zvetAmbara maMdira jJAna khAtu beMgAra (5. sA. mRgAvatI zrIjI ma.nI preraNAthI) zrI jalagAMva jaina saMdha jalamAM zrI navasArI jaina saMdha navasArI zrI dAdara AgarataH jaina saMdha zrI chatalAla pratApasI zAha zrI mohanalAla maganalAla khATu zrI kezavalAla bulAkhIdAsa zAha zrI kezavalAla kilAcaMda zAha zrI jAsudabena kezavalAla kalAcaMda zAha. zrI jhAlAvADa jaina saMdha zrI cImanalAla vADIlAla zAha bhATuMgA zrI harilAla phUlacaMda zAha zrI ghelAbhAI hakamacaMda saMghavI zrI khuzAlabhAI kheMgArabhAI muMbaI zrI praphulabhAI sArAbhAI zrI gIradharalAla tribhovanadAsa zAha zrI vADIlAla rAjapAla zAha zrI jaTAzaMkara DuMgarazI zAha zrI devakaraNa menzananI bahene (5. sA. kamalAzrIjI ma.nA upadezathI) zrI khuzAlabhAI je. zAha zrI mahendra asaMda javerI zrI surezabhAI kIrtilAla mahetA zrI nagInadAsa viThThaladAsa kAMTAvAlA zrI sevaMtilAla cImanalAla zAha zrI ThAkoralAla vIracaMda zAha muMbaI zrI manasukhalAla cunIlAla javerI zrI gulAbacaMda lAlacaMda zAha Page #311 -------------------------------------------------------------------------- ________________ zrI ratilAla cImanalAla zAha zrI devacaMdanagara, zAntinAtha jaina derAsara . zrI caMpakalAla jamanAdAsa zAha * TrasTa muMbaI zrI durlabhajI rAyacaMda zAha zrI muM. kapUracaMda enDa ku. madrAsa zrI vRddhicaMdajI ratanacaMdajI zrI pArzvanAtha jaina vetAmbara maMdira zahApura zrI narasibhAi TokarazI hA. zrI jeThAbhAI , (pU. A. zrIyadevasUrIzvarajI ma.nA zrI saMtarAjajI jeThamalajI hA. caMpAlAlajI , upadezathI) zrI rasikalAla maNIlAla davAvALA zrI ramezacaMdra bhATe - pUnA zrI jeThAlAla babaladAsa ghIA zrI zAMtilAla vardhamAnanI peDhI pAleja zrI jayaMtilAla cunIlAla zrI AdinAtha zrAvikA saMdha beMgalora zrI khAntilAla jayantilAla vorA (pU. sA. mRgAvatIzrIjIma.nA upadezathI) zrI pArasamalajI rUparAjajI .!* * * zrI kirIbena jeThAlAla khuzAlacaMda DabhoI zrI devacaMda gulAbacaMda zAha zrI trikamalAla motIlAla baMgalAvALA , , zrI zAMtilAla cImanalAla zAha zrI phakIracaMda nemacaMda zrI amRtalAla phulacaMda pArekha - zrI nAnAlAla bApUlAla kApaDIA ' zrI prabhAvatIbena caMdrasiMha maNIlAla zAha , * ' zrI DAhyAbhAI nAthAbhAI ' zrI rIkhavacaMda bhAyacaMda zrI uttamacaMda hiMmatalAla : zrI kakalabhAI kezavalAla zAha ' hA. cImanalAla hIMmatalAla kApaDIyA , zrI ravindrabhAI mohanalAla zAha zrI jeThAlAla bApulAla kApaDIA - zrI harakhacaMda jamanAdAsa daDIA , zrI caMpakalAla cunIlAla vAsadavALa zrI jayaMtilAla mohanalAla vorA ' , zrI caMpakalAla muLajIbhAI lAkaDAvALA ,, zrI kuMvarabAI verasI hA. zrI hIrajIbhAI dAdara zrI padamAbena hIrAlAla nagInadAsa , zrI khetazIbhAI valamajI dAdara zrI jeThAlAla choTAlAla talATI zrI savitAbena zAMtilAla vADIlAla zAha mATuMgA zrI sAgara zubhecchaka khAtA ' zrI bhavAnajIbhAI verasI * zrI nAgajI bhUdharanI paLanI zrAvikAbene amadAvAda zrI cembara apabhadeva jaina Tempala enDa - (pU. sA. kusumazrIjIma.nA upadezathI) sAdhAraNa khAtA TrasTa muMbaI - zrI revAdAsanI paLanA jJAna khAtAmAMthI , zrI dAmajIbhAI bhojarAja (pU. sA. kusumazrIjIma.nA upadezathI) , zrI narotamadAsa nAnacaMda zrI punamacaMda nagInadAsa zAha zrI mohanalAla vallabhajI zrI ramaNikalAla ratilAla kApaDIA , zrI cheTAlAla kasaLacaMda zAha muMbaI zrI caMpakalAla galAlacaMda zrI haribhAI bhUrAlAla bhImANI zrI jayaMtilAla lavajIbhAI zAha . DI. vI. jaina zrI azvinabhAI zAMtilAla mahetA surata hA. zrI varadhIcaMdajI zrI ANaMda jaina saMgha ANaMda zrI kapUracaMdajI jeThAjI zrI gulAbacaMda devacaMda bhAvanagara zrI jaina AdIzvarajI mahArAja mAhItaDa zrI jayaMtilAla bApUlAla vaDajavAlA DabhoI mAravADI saMgha ane cerITIjha ,, zrI nagInadAsa delatabhAI Page #312 -------------------------------------------------------------------------- ________________ nyAyavizArada nyAyAcArya mahopAdhyAya zrImad yazovijayajIkRta granthonI yAdI. [vi. saM. 2026] saMskRta-prAkRta bhASAnA upalabdhaH grantho noMdha-ahIMA bojIvAra sudhArelI vistRta sUcI rajU thAya che. Aja sudhImAM teozrInA nAme anya mudrita granthomAM aneka yAdIo pragaTaH thayelI che. te paikI A yAdo sahuthI zakya eTalI vadhu cokasAi karIne, vyavasthitarIte ane navA ghaNA granthone umeravA pUrvaka pragaTa thaI rahI che. alabata granthAMtargata ApelA keTaloka nAnA nAnAM vAdone rajU karyA nathI. ahIM ApelA nAmomAM-keralAka granthonA, tenI hastalikhita pratamAM nAmAntaro paNa jovAM malyAM che emanA nAme khoTI rIte caDhelI kRtionI noMdha atre nathI ApI. vaLI koI koI kRtio emanI ja che ke kema ? te haju praznArthaka rupe ja rahI hovAthI tenI noMdha paNa nathI ApI. vaLI adyAvadhi ajJAta rahelI kRtio ApaNA ja jJAnabhaMDAronA sUcIpatromAM bIjAnA nAme caDhelI che. temaja AgaLa pAchaLa teozrInuM nAma na hovAnAM kAraNe anAmI tarIke ja ullikhita thayelI keTalIka kRtio bhaviSyamA hastagata thavA saMbhava che. mu. ya. vi. 1 ajjappamaya parikkhA 10 uvaesa rahasta 18 jJAnArNava (adhyAtmamataparIkSA) (upadeza rahasya) svopajJaTIkA saha (1) ___ svopajJaTIkA saha svopajJaTIkA saha. +19 cakSuprApyakAritAvAda +2 adhyAtmasAra +11 aindrastuticaturvizatikA +20 tiGanvayokti *x 3 adhyAtmopaniSad svopajJaTIkA saha 21 devadharmaparIkSA 4 anekAnta [mata]vyavasthA +12 kUvadinta vizaI karaNa 22 dvAtriMzadvAtriMzikA (kapadRSTAMta vizadIkaraNa) ___ [aparanAma-jainatarka svopajJaTI saha 23 dhammaparikkhA +5 aspRzadgativAda svopajJaTIkA saha (dharmaparIkSA) - [aparanAma:AdhyAtmikamata- 13 gurutatta viNicchaya . svopajJaTIkA saha khaNDana svopajJaTIkA saha] (gurutattvavinizcaya) 24 nayapradIpa + AtmakhyAti * svopajJI saha +25 nayarahasya +8 ArAdhakavirAdhaka . 14 jailakkhaNa samuccaya 26 nayopadeza catubhaMgI (yatilakSaNa samuccaya) svopajJaTIkA saha svopajJaTIkAsaha 15 jaina tarkabhASA +27 nyAyakhaNDanakhAdya TokA +9 ArSabhIya caritra 16 jJAnabindu [svakRta 'mahAvIrastava' mUla mahAkAvya *x 17 jJAnasAra upara] * AQ cihna amudrita grathanuM sUcaka samajavu. *x AvAM banne prakAranAM cihno amudrita uparAMta apUrNa ane khaNDita kRtio mATe samajavAM. + Avo nizAnIvALA grantho upAdhyAyajInA svahastathI lakhAelA prathamAdarzarupe samajavA. (?) Aq cihna, kRti upAdhyAya jonI che kharI ? tenI zaMkA darzAvatuM samajavu. Page #313 -------------------------------------------------------------------------- ________________ +28 nyAyAloka +38 vAdamAlA - bhAdijinastotra +29 nizAbhaktaduSTatva +39 vAdamAlA bIjo *x - goDIpArzvanAthastotra * vicAra prakaraNa +10 vAimAlA pIjI *4 kA. saM. 108] 30 paramajyotiH paJcaviMza. . +41 vijayapramari kSAma - mahAvIrastavastotra tikA ___Naka vijJapti patra 31 paramAtmapaJcaviMzatikA / 42vijayaprabhasUrisvAdhyAya - vArANasI pArzvanAtha stotra 32 pratimAzataka [kA. saM. 21] +43 vijayollAsakAvyax* - zaLezvarapArzvanAthastotra svopajJaTIkA saha +44 viSayatAvAda 33 pratimAsthApananyAya [kA. saM. 113] 45 vairAgyakalpalatA +34 prameyamAlA *+ - zaGgezvarapArzvanAthastotra +46 vairAgyarati x +35 bhAsarahassa [kA. saM. 98] 47 sAmAyArIpavaraNa (bhASA rahasya) (sAmAcArIprakaraNa) -zaddhezvarapArzvanAthastotra svopanaTIkA saha svopajJaTIkA saha [kA. saM. 33] +36 mArga parizuddhi 48 siddhasahasranAmakoza*x - zamInapArzvanAthastotra 37 yatidinacaryA (?) * 49 stotrAvali [kA. saM. 9) pUrvAcAryakRta saMskRta-prAkRta grantho uparanA upalabdha TIkA tathA bhASA grantho zvetAmbaragrantha uparanI TIkAo +6 vItarAgastotra-aSTama digambara grantha upara TIkA +1 utpAdAdisiddhiprakaraNanI prakAzanI 'smAdvAda +1 aSTasahasrInI TIkA TIkAx rahasya' nAmanI traNa +2 kampapaDi(karmaprakRti) TIkAo * jainetara grantha upara TIkAo nI bRhaTTIkA [+ jaghanya, madhyama, +utkRSTa] +1 kAvyaprakAzanI TokA+x 3 kampapayaDinI laghuTIkA [prAraMbhamAtra prApta ] 7 zAstravArtA samazcayanI +2 nyAyasiddhAntamaJjarI +4 tattvArthasUtranI TIkA 'syAdavAda kalpalatA' TIkAzaikhaNDa TokA [mAtra upalabdha prathamAdhyAya] 8 SoDazakanI TIkA . +3 pAtaJjalayogadarzanano +5 jogavihANa vIsiyA 9 syAdvAdamaJjarInI TIkA (yogavizikAnI TIkA) TIkA (1)* upUjaya gurUdeva munirAja zrI ra bhuva jayajI mahAja sAheba ke tathA jaMbudvijaya zAstra saMgraha 3 yA ....... suna. .ammm. Page #314 -------------------------------------------------------------------------- ________________ anyakartRka labhya saMzodhita grantho 1 dharmasaMgraha [ svakIya Tippana saha] 2 uvapasamAlA-upadezamAlA bAlAvabodha * saMpAditagrantha dvAdazAranayacakroddhAraTIkA bhAlekhanAdika svakRta saMskRta, prAkRta, alabhya grantho ane TIkAo 1 adhyAtmabindu 7 zAnasAra avacUrNi 2 adhyAtmopadeza 8 tattvAlokavivaraNa 3bhanekAnta(vAda)praveza . 9 trisUtryAlokavivaraNa 4 alaGkAracUDAmaNinI TIkA [haimakAvyAnuzAmanI svopajJa 10 dravyAlokasvopakSa'alaMkAracUDAmaNi' TIkA uparanI TokAsaha TIkA ] 11 nyAyavindu (?) 5 bhAlokahetutAvAda 12 nyAyavAdArtha 6 chandaDAmaNinI TIkA 13 pramA rahasya haimachandonuzAsananI svopajJa ' 'chandacUDAmaNi nI TIkA upara 14 maGgalavAda TIkA] 15 vAda rahasya 16 vAdArNava 17 vidhivAda 18 vedAntanirNaya 19 vedAntavivekasarvasva 20 zaThaprakaraNa 21 siripujjaleha (zrIpUjyalekha) 22 saptabhaMgItaraGgiNI 23 siddhAntatarkArika ra - A. uparAMta [ hAribhadrIya-] 19 vizikA prakaraNo uparanA 19 TIkA grantho. te uparAMta antamA 'ra sya' zabdapadathI alaMkRta aneka prakaraNagrantho ane te sivAyanI anya ullikhita 'citrarUpa praka'za', 'jJAnakarmasamucca pavAda' vagere nAnI mhoTI kRtio, te sivAya keTalIe anya kRsio aprApya banI gaI che. Page #315 -------------------------------------------------------------------------- ________________ gujarAtI, hindI ane mizrabhASAnI upalabdha kRtio 1 agiyAra aMga sajhAya 22 navapadapUjA (zrIpALarAsamAMthI 38 vihAramAnajinaviMzatikA 2 agiyAragaNadhara namaskAra 23 navanidhAna stavana [5. sa. 123] 8 aDhArapApasthAnaka sajajhAyara 24 navarahasyagarbhitasImaMdharasvA- 29 vIrastutirUpa huDInuM stavana 4 4adhyAtmamata parIkSA-bAlAvabodha mine vinaMtipastavana sastabaka paNa bAlAvabodhasaha - 5 amRtavelInI sajhA (be) [ 5. saM. 125 ], [5. saM. 150] 4 6 Adezapadaka 40 zrIpAla rAsa (uttarArdhamAtra) 25 nizcaya-vyavahAragarbhitasImaMdhara 7 Anandaghana aSTapadI 4 samAdhi zataka (taMtra) jina stavana [ 5. saM. 4] - - 8 A dRSTinI sajajhAya ' 42 samudra-vahANasaMvAda 9 ekaso AThabola saMgraha 26 nizcayavyavahAragarbhita 463 saMyamazreNi vicAra sajajhAya - *10 kAyasthiti stavana zAMtijina stavana [5. saM. 48] pajJa bAthasaha 11 caDyA paDyAnI sajajhAya 27 nemarAjula gIta ' 'Y4 samyakatvanA saDasaThabelanI 12 vIzIo traNa [5. saM.336] 28 paMcaparameSThigItA [pa.saM.131] sajajhAya [5. saM. 65]. 13 jasavilAsa (AdhyAtmikapade) 29 paMcagaNadhara bhAsa 45 samyakatva copAI aparanAma [padya saM. 242]. 30 pratikramaNahetugarbha sajajhAya , TrasthAnika svAdhyAya. +14 jaMbusvAmI rAsa [5. saM.994 31 paMcaniyaMThi (paMcanirca thI pajJa TIkA saha 15 jinapratimAsthApananI saMgraha) bAlAvabedha 46 sAdhuvaMdanA rAsa [5. saM. 102] sajajhAyo-traNa 32 pAMca kuguru sajajhAya 47 sAmyazataka (samatAzataka) 16 jesalameranA be patro 33 pistAlIzaAgama sajajhAya. 48 sthApanAcAryaka95 sajajhAya 417 jJAnasAra bAlAvabodha 34 brahmagItA 49 siddhasahastranAmachaMda[..saM.21] 18 tatvArthAdhigamasUtra-bAlAvabodha rUpa mauna ekAdazI stavana - 50 siddhAMta vicAragarbhita sImaMdhara 419 terakAThIyA nibaMdha (2) kA jinastavana pajJa TabAsaha 36 yatidharma batrIsI 20 dipaTarAsI bola [ padya saM. 350] +21 dravyaguNaparyAya rAsa 437 vicAra bindu 5 suguruM sajajhAya paNa TabAthasaha [ dharmaparIkSAnuM vArtika] para tarkasaMgrahabAlAvabodha avakatRka grantha upara anuvAdita gurjarabhASAnI aprApya kRtio 1 Anandaghana bAvIzI-bAlAvabedha 2 apabhraMza prabandha () 1. uparanI gUrjara kRtiono moTo bhAga 'gUrjara sAhitya saMgraha' bhAga 1-2 mAM chapAi gayo che. 2. sajjhAya e svAdhyAyanuM prAkRta svarUpa che. AvuM cihana aprakAzita kRti sUcave che. + upalabdha saMskRta sUyImAM prakhyAMzarUpa kRti o noMdhI nathI, Page #316 -------------------------------------------------------------------------- ________________ /ok