________________ 167 प्रलो० 112-169 ] वैराग्यरतिः। आपानकतया भेद्र ! भवमेव जगी मुनिः / जीवा अनन्ताः सन्त्यत्र मद्यपाः कर्म मद्यति // 141 // विशिष्य चासवायन्ते कषाया घातिकर्मणाम् / पटलानि सुरायन्ते भाजनन्न्यायुरालयः // 142 // चषकन्ति तदाधारतया गात्राणि जन्मिनाम् / कर्ममद्योपयोगित्वान्नीलाब्जन्तीन्द्रियाणि च // 143 / / घूर्णन्ते कर्ममद्येन मत्ताः सर्वेऽपि जन्तवः / विलासहासविब्बोककोलाहलपरायणाः // 144 // कलहा मर्दलायन्ते खलानामत्र सङ्कथाः / लसत्कंसालकायन्ते दैन्यं वीणायतेऽर्थिनाम् // 145 // वंशवाद्यायते लोकशोकाक्रन्दितसन्ततिः / मुखवाद्यायते गाढमग्नमूर्खविचेष्टितम् // 146 / / मत्तकान्त जनायन्ते सदानन्दा इहामराः / उदारविभ्रमाः प्रौढकान्तायन्तेऽप्सरोगणाः // 147|| संसारापानकमिदं लोकाकाशप्रतिष्ठितम् / लौल्याय जडबुद्धीनां वैराग्याय विवेकिनाम् // 148 // लोकानां मुनिनोद्दिष्टा भेदास्तत्र त्रयोदश / कीर्त्तितः प्रथमो राशिस्तत्रासांव्यवहारिकः / / 149 / / वनस्पतय आख्यातास्ततः सांव्यवहारिकाः / क्षित्यम्बु-वह्नि-पवनाः कथितास्तदनन्तरम् // 150 // ततो द्वयक्षास्ततस्यक्षास्ततश्च चतुरिन्द्रियाः / ततश्चासंज्ञिपञ्चाक्षाः कीर्त्तिता नारकास्ततः // 151 // ततः पश्चाक्षतिर्यच्चो नराः संमूर्छ-गर्भजाः / ततश्चतुर्विधा देवाः सङ्गीतास्तदनन्तरम् // 152 // वाचोयुक्त्या ततः प्रोक्ता ब्राह्मणा इति संयताः / मुक्तात्मानस्ततो गीता भवापानकनिर्गताः // 153 // एतेषु स्थानदशके भ्रान्ति स्वस्य पुनः पुनः / वदन्नदीपयदसौ भवापानकदुःस्थताम् // 154 // यत्तु तैाह्मणैः पश्चाद् दृष्टो यत्नेन बोधितः / अहमित्यादि तत्सर्वं युज्यते सुधिचारितम् // 155 // अनादिभव्यभावेन प्राप्ता घर्षणघूर्णनात् / उत्कृष्टावस्थितिहासे द्रव्यश्रुतिरनन्तशः // 156 / / तथापि यन्न लभते न ज्ञानं न च दर्शनम् / सच्चारित्रं च जीवोऽसौ कर्मघस्मरकः स्मृतः // 157 // विभ्रान्तचित्तस्तेनैव ब्रम्भ्रमौति भवोदधौ / सद्दर्शनमवाप्नोति कदाचित् कश्चिदेव हि // 158 // कालादियोगतो भित्त्वा कर्मग्रन्थि शुभाशयात् / ततः सुसाधुवचसां बोधो हुङ्कार उच्यते // 159 // दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्ववेदनम् / दुःखान्तकृत् सुखारम्भः पर्यायास्तस्य कीर्तिताः // 160 // सति चास्मिन्नधन्यात्मा रमते भववारिधौ / पश्यत्यस्य परं रूपं स्पष्टं नष्टाक्षिरोगवत् // 161 // तद् दृष्ट्वा चिन्तयत्येवमहो ! भीमो भवोदधिः / दुःखाय जन्म मरण-व्याधि-शोकायुपद्रुतः // 162 // सुखाय तु परं मोक्षः सकलक्केशवर्जितः / तस्य हेतुरहिंसादिहिंसादिर्भवकारणम् // 163 // बुदैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम् / मोक्षोपाये प्रयतते यथागममुदारधीः // 164 // शमारोग्यलवं प्राप्य संसारख्याधिपीडितः / निःशेषतत्क्षयोपाये दुष्करेऽपि प्रवर्त्तते // 165|| सदुपायफलप्राप्तेश्चारित्रोत्साहतः कमात् / भूत्वा स सर्ववित् क्षीणकर्मा याति शिवालयम् // 166 // सुसाधुगुरुसम्पर्कजन्येयं श्रेयसां ततिः / युक्तमुक्तमतस्तेन बोधितो ब्राह्मणैरहम् // 167 // सर्वे ह्यविरता जीवाः कर्ममधरताः किल / स्थिता अपि भवापाने साधवस्तत्पराङ्मुखाः // 168 // प्रवाजितोऽसौ तैरेव कर्ममद्यान्निवारितः / जरयित्वा बहिर्गन्ता तदजीर्णमतो व्रतैः // 169 // 1. मित्र / // 2. धौ / रूपं निरूपयत्यस्य प॥