________________ 168 महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः तद् भवापानके स्थातुमीदृशे नावयोरपि / युक्तमित्यकलङ्कस्य गी द्यापि मयाऽऽदृता // 170 // शून्यारण्ये मुनिरिव स्थितोऽहं मौनमास्थितः / अकलङ्को ययौ तुर्यमुनेः पाच मयाऽन्वितः // 171 // सोऽपि नत्वाऽकलङ्केन पृष्टो वैराग्यकारणम् / तेनोक्तमरधट्टो मे जातो वैराग्यकारणम् // 172 / / नित्यायुक्तो मया दृष्टोऽरघट्टो निर्मलाशय ! / राग-द्वेषा-ऽऽर्त-रौद्राख्याश्चत्वारस्तत्र कर्षकाः // 173 // सर्वशीरपतिस्तत्र महामोहः प्रकीर्तितः / कषायसंज्ञका दृप्ता बलीवास्तु षोडश // 174 / / कर्मकाराः स्मृतास्तत्र हास्य-शोक-भयादयः / जुगुप्सा-रत्य-रत्याद्यास्तेषां च परिचारिकाः // 175 / / मिथ्यात्वं च प्रमादश्च तत्र तुम्बद्वयं महत् / विलासविभ्रमोल्लासरूपास्तत्रारका मताः // 176 // असंयमाभिधः कूपस्तत्र दृष्टो भयङ्करः / अनन्तदुःखपानीयभृतोऽदृष्टतलः सदा // 177 // जीवलोको घटीयन्त्रं तेन पूरितरेचितम् / मरणाख्यैर्वहन्नित्यं खाटकारैरेष लक्ष्यते // 178 // आत्मा ज्ञानेन रहितो ज्ञेयस्तत्र प्रतीच्छकः / मिथ्याभिमानसंज्ञं च तस्य वार्घटिकं दृढम् // 179|| तत्र निर्वहणी क्लिष्टचित्तता-भोगलोलता / कुल्या दीर्घाऽन्यान्यजन्मगणाः केदारका मताः // 180 // बीजं च कर्मजालाख्यं वापकस्तत्र कीर्तितः / तज्जीवपरिणामाख्यो विकाराः सस्यसम्पदः // 181 // पानान्तिकोऽस्त्यसद्बोधः कर्मक्षेत्रस्य सेचने / मोहादिष्टः सदोद्युक्तोऽरघट्टपरिपालकः // 182 // भवारघट्टे तत्राहं प्रसुप्तः सततभ्रमे / बोधितोऽनेन गुरुणा ध्यानस्थेन महात्मना // 183 // उक्तं चानेन भोक्ताऽस्ति क्षेत्रस्यास्य फलं भवान् / जन्तो! भवारघट्टस्य स्वरूपं किन वेत्सि भोः ! ? ||184 अयं भवारघट्टस्ते दुःखानामेककारणम् / परित्यज तदेनं चेत् सुखेन स्थातुमिच्छसि // 185 // मया प्रोक्तं यथा त्यक्तो भवत्येष तथा वद / मुनिराह महाभाग ! भावदीक्षां गृहाण तत् // 186 // भवारघट्टस्तैस्त्यक्तो भावतो ये हि साधवः / ततस्तदाज्ञां स्वीकृत्य प्रव्रज्येयं मयाऽऽदृता // 187 // अयं वैराग्यहेतुर्मे श्रुत्वेति मुनिभाषितम् / अकलङ्कस्त्वया सुष्टु बुद्धमित्यन्वमोदत // 188 // ततस्तं साधुमानम्य सोऽकलङ्को मया सह / पञ्चमस्य मुनेः पाच ययौ तं प्रणनाम च // 189 / / सोऽपि तेन महाभागो मम बोधविधित्सया / वैराग्यकारणं पृष्टः स्पष्टमाचष्ट शुद्धधीः // 190 // नानारूपा वयं चट्टास्तिष्टामः कुत्रचिन्मठे / तत्र चायातमस्माकं भृशं भक्तं कुटुम्बकम् // 191 // अनेकमानुषोपेतं तन्त्रितं पञ्चभिर्नरैः / तदस्मामिर्हित बुद्धं शत्रुभूतमपि स्फुटम् // 192 // छात्रैक्षितमाकण्ठं तैः कृतं तत्र भोजनम् / चित्रमज्ञातसद्भावैस्तैस्तद्भोजनलोलुपैः // 193 // बभूव मन्त्रयोगेन कृतं तत्सन्निपातकृत् / उन्मादकृच्च केषाञ्चिच्छात्राणां बहुभक्षिणाम् / / 194 // ततो मिलितकण्ठास्ते स्तब्जिह्वाः सुविह्वलाः / क्वचित् तप्ताः कचिच्छीताः कचिदुद्भ्रान्तमानसाः // 195 // भृशं घुरधुरायन्तो लोलमाना भुवस्तले / क्वचिज्झगझगायन्तश्छात्राः शोच्यां दशां गताः // 196 / / ये तून्मत्ताः समापन्नास्ते देवगुरुनिन्दिनः / लपन्ति विपरीतानि पशुवन्नष्टधर्मकाः // 197 / / इतश्च योऽसौ स्वाध्यायलीनः साधुपुरन्दरः / महावैद्यकनिष्णातो दृष्टस्तेनाहमातुरः // 198 // 1. तः कृत भोजन तत्र विचित्रमथ भक्षितम् / छात्रैरज्ञातसद्भावैस्तैस्त // 2. झपझषायन्त // *