________________ દર महोपाध्यायश्रीयशोविजयगणिविरचिता [चतुर्थः सर्गः तथेति सा प्रतिश्रुत्य मां सान्त्वयितुमागता / अम्बाऽप्यनुपदं लग्ना तदायतिदिदृक्षया // 168 // प्रणतोदश्रुनेत्राऽथ मत्पादौ नरसुन्दरी / प्रसीद त्वां विना त्राणं मम नास्तीति वादिनी // 169 // .. क्षणं प्रियोक्तिसिक्ता मच्चित्तभूरार्द्रतां ययौ / क्षणं काठिन्यमद्रीन्द्रप्रतापतपशोषिता / / 170 // अथ मानं पुरस्कृत्य मया सा भर्सिता भृशम् / आः पापे ! गच्छ गच्छेतो मायया कृतमेतया // 171 // कुशलाऽपि कलासु त्वं कर्तुं शक्ताऽसि वञ्चनम् / परेषामेव न पुनर्मूर्खागामपि मादृशाम् // 172 // इत्युक्त्वा मौनमालम्ब्य शैलराजवशंवदः / स्थितोऽहं स्तब्धसर्वाङ्गो हिमाक्रान्त इवोच्चकैः // 173 // खेचरी नष्टविवेव छिन्नाशा नरसुन्दरी / ततः प्राणपरित्यागकृते गन्तुं प्रचक्रमे // 174 // गतस्तदनुमार्गेऽहं करोति किमसाविति ? / दुश्चेष्टामदिदृक्षुर्मे गतोऽस्तं तरणिस्तदा // 175 / / निशि साऽथ गतैकत्र शून्यावासे स्मरस्य च / चन्द्रो मुखमिवोदीतो दास्यतो दशमी दशाम् // 176 / / छन्नाऽऽमा द्वारदेशेऽहं स्थितस्तत्र विलोकितुम् / अपाशयाऽप्यहो! तत्र पाशः सज्जीकृतस्तया // 177|| अत्रान्तरे मया ध्यातं यदुक्तमनया मम / न तत् पराभवं कर्तुं प्रणयस्तत्र कारणम् // 178 // तन्मया न कृतं सम्यग् वारयाभ्यधुनाऽप्यमूम् / इतो भावादिति छेत्तुं पाशकं प्रयतो यदा // 179 // सा तदोवाच दिक्पाला ! मम प्रागान् प्रतीच्छत / मा भूदीदृग् व्यतिकरो मम जन्मान्तरेऽपि च // 18 // तस्यार्थं शैलराजो मे विपरीतमिमं जगौ / पश्य जन्मान्तरेऽप्येषा त्वत्सम्बन्धं न वाञ्छति // 181 // कूटार्थदुर्विदग्धेन मया तूष्णीं स्थितं तदा / तया प्राणाः परित्यक्ता बाणा इव धनुष्मता // 182 // इतश्च नियंतीं गेहाद् दृष्ट्वाऽम्बा नरसुन्दरीम् / मां च तत्पृष्ठतो लग्नमागताऽनुपदं शनैः // 18 // दृष्टा तथाविधा तत्र तया सा नरसुन्दरी / दध्यौ च मत्सुतस्याऽपि वार्तेयं ववृतेतराम् // 184 // एवं स्थितायामेतस्यां नो चेत् किं नैष जल्पति ? / शोकादित्यम्बयाऽप्यात्मा त्यक्तः पश्यत एव मे // 185 // तदा मम मनाक् शुष्कं शैलेन्द्रीयं विलेपनम् / स्नेहविह्वलभावेन पश्चात्तापः कृतः क्षणम् // 186 // अवष्टम्भाद् गिरीन्द्रस्य स्थितस्तूष्णीमहं ततः / पुरुषाः कठिनस्वान्ताः स्त्रीविनाशे रुदन्ति के ? // 187|| इतः कदलिकाऽऽयाताऽन्वेष्टुं तत्रैव मातरम् / सा मदम्बा-प्रिये दृष्ट्वा मृते चक्रे महारवम् // 188 // महान् कोलाहलो जातः सतातं मिलितं पुरम् / किमेतदिति पृष्टा च सर्व कदलिका जगौ // 189 / / तातायादर्शयल्लीनं स्कुटश्चन्द्रोदयोऽथ माम् / धिक्कृतोऽहं ततः पित्रा सम्प्रत्ययमुपेयुषा // 190 // अथाऽम्बा-नरसुन्दर्योzतकार्य विधाय सः / मत्कर्म दारुणं दृष्ट्वा चिन्तयामास चेतसि // 191 // अहो ! अनर्थपुञ्जोऽयमहो! एष कुलानलः / प्रयोजनं न पुत्रेण ममानेन दुरात्मना // 192 // इत्थं विचार्य तातेन गृहान्निष्कासितो बहिः / विचरामि स्म निःश्रीकः पुरेऽहं तत्र दुःखितः / / 193 // बालानामपि गम्योऽहं तदा जातो विगर्हितः / तथापि चिन्तयामि स्म महामोहरथस्य गौः // 19 // तातेनाऽपि परित्यक्तो निन्दितोऽप्यखिलैर्जनैः / शैलराज-मृषावादाऽऽश्रितोऽहं नास्मि दुःस्थितः // 195 // प्रभावादनयोरेव पूर्व भुक्तं मया फलम् / पुनर्भीक्ष्ये च कालस्याऽऽनुकूल्यानात्र संशयः // 196 // व्यतीयु रिवर्षाणि स्थितस्यैवं ममाऽथ सः / सुहृत् पुण्योदयः क्षीणः स्थितोऽकिश्चित्करः परम् / / 197 / /