________________ लो० 203-232] वैराग्यरतिः। . क्लेशौघविध्वंसकरी हि दीक्षा गृहेऽपि धर्मो भवतानवाय / श्रुत्वेत्यदो मध्यमधीरियेष श्राद्धस्य धर्म स्वबलानुरूपम् // 218 // इतश्च बालो निहतः स्मरास्त्रैरभिप्रियां धावति भूभृतः स्म / तद्भलिलुप्ताक्षतया न दृष्टा सभाऽपि संकल्पतमोमयेन // 219 // क एष ? इत्याशु नृपेण दृष्टो दृष्ट्या प्रकोपारुणया स भीतः / स्मरग्वरः शान्तिमियाय लब्धं चैतन्यमुत्पन्नमतीवदैन्यम् / / 220 // नंष्टुं प्रवृत्तः शिथिलाङ्गसन्धिभूमौ भृशं भग्नगतिः पपात / सिंहाश्रिताद्रङ्करिव प्रदेशाद् द्राक् स्पर्शनोऽगाद् बहिराश्रयाच्च // 221 // शान्तोऽथ पप्रच्छ गुरुं महीशः केयं प्रवृत्तिर्भगवन्नवाच्या / स प्राह वैगुण्यममुष्य नैतद् बहिर्गतस्यैव तु पापमूर्तेः // 222 // महात्मनोऽप्येति न सन्निधानात् स्वकर्म शान्ति निरुपक्रमं च / जिनेऽपि बध्नन्ति न किं कुतीर्थ्याः सिद्धेन्द्रजालादिविकल्पमालाम् ? // 223 // राज्ञाऽथ पृष्टोऽयमतः परं किं करिष्यतीति स्फुटमाह सूरिः / . गते जने कोल्लकसन्निवेशे याता पुनः स्पर्शनयुक्तगात्रः // 224 // पिपासितो द्रक्ष्यति कर्मपूरग्रामान्तिके श्रान्तिहतस्तटाकम् / तत्र प्रविष्टः श्वपचाङ्गनां च लीनां भिया स्प्रक्ष्यति पद्मखण्डे // 225 // प्रसह्य तामेष रिरंसुरुच्चैर्हतः श्वपाकेन कथश्चिदेत्य / यास्यत्यवश्यं नरके कुयोनीस्ततश्च गन्ता भवचक्रवाले // 226 // अथाऽऽह राजा भगवन् ! विपाकोऽशुभावलेः स्पर्शनपाप्मनश्च / सुदारुणोऽयं गुरुराह बाढं ततः सुबुद्धिः सुकृती बभाषे / / 227 // एतौ किमस्यैव भदन्त ! शक्तौ किं वा परेषामपि दुःखदाने ? / स प्राह सर्वत्र गतौ किलैतौ व्यक्तानभिव्यक्ततया विचित्रौ // 228 // अथ स्फुटं मन्त्रिणमाह भूपः पापाविमौ नीवृति नः प्रविष्टौ / निष्पीडनीयौ दृढलोहयन्त्रे दयाऽनयोनों भवता विधेया // 229 // मन्त्री स दध्यौ ननु विस्मृतं तद्धिसाविधौ यन्मम नो नियोगः / राज्ञोऽथवाऽसौ प्रतिबोधहेतुर्गुरोभविष्यत्यधिगत्य वाचम् // 230 // अथाऽऽह सूरिविधुशुभ्रभूरिदन्तद्युतिद्योतितदिग्विभागः / न लोहयन्त्रं तव मानसारिनिष्पीडनाय क्षितिपाल ! शक्तम् // 231 // वतातिचारान् परिशोधयन्ति ये वर्तयन्ते निरवद्यवृत्त्या / पराक्रमन्तेऽलमभिग्रहेषु न लङ्घयन्ति स्थितिमात्मनीनाम् // 232 //