________________ [वतीयः सर्गः महोपाध्यायश्रीयशोविजयगणिविरचिता द्रुमा इवास्याप्रशमप्रवाहैरुत्खातमूलाः क्षयिणो गुणौघाः / तन्नैष यत्नः फलवानितीदं श्रुत्वा परं तापमवाप राजा // 28 // आह्वास्त वैश्वानरपापसङ्गत्यागाय मामेष च वेदकेन / स प्राह राजन्नपि हापितोऽस्य गतिः स वैश्वानर एव नूनम् // 29 // सङ्गत्य वैश्वानरपापमित्रमयं हि वैश्वानर एव जातः / बलादतो मोचयितुं न शक्यो मृग्यः परः शान्तिविधावुपायः // 30 // शण्वन्नृपो वेदकवाचमेनां गुरोर्मतां हृद्गहने निमग्नः / जगावथोचैर्विदुरोऽस्त्युपायज्ञाताऽत्र जैनो नृपसिद्धपुत्रः // 31 // हृष्टस्तमाकार्य नृपोऽथ हेतुं पप्रच्छ पुत्रस्य कुसङ्गमुक्तेः / बुद्ध्या स विज्ञाय जगौ य एको हेतुस्तमत्रावहितो ब्रवीमि // 32 // .. विनिर्गतोपद्रवराशि चेतःसौन्दर्यमत्रास्ति पुरं प्रसिद्धम् / लोकं वसन्तं किल भाविभद्रं न तत्र मुष्णन्ति कषायचौराः // 33 // कल्याणवल्लीकुसुमैर्गुणौधैर्विस्तारिसौरभ्यमनारतं तत् / अलङ्कते शीतलशीलगेहैर्न तत्र तापो लभतेऽवकाशम् / / 34 // विवेकभानोरुदयाविरामात् कदापि तस्मिन् न तमःप्रचारः / अक्षीणसद्बोधनिधावशोके न तत्र दारिद्रयकथापि लोके // 35 // . . भूमीपतिस्तत्र शुभाशयाख्यो बिभर्ति राज्यं जितराजराजः / सतां हितायाऽहितनाशने च कृतोधमो दुष्टविनिग्रहे च // 36 // अलङ्करोत्येष कलङ्कमुक्तः क्रीडावशेनापि हि यं प्रदेशम् / / ततः प्रणश्यन्त्यरयोऽन्तरङ्गा मृगारिसंसर्गिवनादिवेभाः // 37 // धृति-स्मृति-ही-करुणा-शमायैः कोशोऽस्य पूर्णो गुणरत्नवृन्दैः / विशालशीलाङ्गरथैरजस्र प्रवर्धतेऽस्याऽअतिपन्थिलक्ष्मीः // 38 // सुरासुरस्त्रैणमहाविलासाअकम्म्यचित्तेऽपि हि साधुलोके / आसक्तिदात्री स्थिरताभिधाऽस्य सौन्दर्यलक्ष्मीनिधिरस्ति देवी // 39 // भाति प्रतीकेऽपि निरूपितेऽस्याः भस्मैव रूपं सुरसुन्दरीणाम् / प्रतिप्रतीकं तु निरूपितेयं वेद्यान्तरं शून्यमिवाऽऽतनोति // 40 // पुत्री तयोरस्ति निधिर्गुणानामुत्पत्तिभूमिर्बहुविस्मयानाम् / सुधौघवन्निर्मिततापशान्तिः क्षान्तिर्गतभ्रान्तिरुदारकान्तिः // 41 // निरीक्षणस्यापि हि मूल्यमस्याश्चिन्तामणिर्हिति भूरितेजाः।। मालिङ्गनं यस्तु विधास्यतेऽस्याः स शक्रचक्रादपि पीनपुण्यः // 42 // .