SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [प्रथमः सर्गः प्रयतेत तत्सुखार्थी धर्मेऽधर्मात् पुनर्निवर्तेत / इदमुपदेशरहस्यं भिक्षाह्वानोपमं ज्ञेयम् // 75 // जगदसदिदमित्याद्या वचनमिदं शृण्वतोऽस्य रोरस्य / क्षीयन्ते कुविकल्पा अनादिदुर्वासनाजनिताः // 76 // नष्टा विडम्बनपरास्तदस्य दुर्दान्तडिम्भसङ्घाताः / तद्वचनं शुश्रूषुर्मनागसावभिमुखीभूतः // 77 // परहितकरणैकरतस्तदाऽऽह जिनवरमहानसनियुक्तः / आचार्यः शिष्टा मे प्रमाणमिति मन्यमानं तम् // 78 // पाति पितेव पतन्तं बन्धुरिवाऽऽनयति मार्गमतिसरलम् / मित्रमिवाऽऽदिशति हितं धर्मों मातेव पुष्णाति // 79 // मणि-कनक-रजतकूटाः प्राप्यन्ते चाङ्गना जिताप्सरसः / स्वर्गा-ऽपवर्गलीला जिनधर्मानुग्रहादेव // 8 // गर्जद्गजराजि-लसद्वाजिविराजितमुदारवारस्त्रि / राज्यं शर्मप्राज्यं धर्मादेवाऽऽप्यते पुरुषैः / / 81 // अस्थापयदिति वाण्या तमसौ भिक्षाचरोचिते देशे / चित्ताक्षेपाबाने प्रथमाने मानसविलासैः / / 82 // विस्फारिताक्षयुगलः समुन्नमत्कन्धरस्ततो द्रमकः / त्यक्तविकथा-कषायो भावितहृदयः स्मितास्योऽभूत् / / 83 / / भिक्षां महानसपतिः परिजनमादिष्टवानथो दातुम् / दानादिधर्मभेदं समुचितशक्त्या कुरुष्वेति // 84 / / अथ च महाकल्याणं परमान्नं पूर्णधर्ममतिसरसम् / दातुं तस्मै पुष्टिकृदुपस्थिता तयादुहिता // 85 // अत्रावसरे द्रमकस्तुच्छाऽभिप्रायकृतविपर्यासः / दध्यावेष सुवेषः स्वयमाहूय क नेष्यति माम् ? // 86 // नूनं विजने नीत्वा भिक्षाया भाजनं भृतप्रायम् / उद्दालयिष्यति ममेत्यासीत् किंकार्यतामूढः / / 87|| क्षेत्रे विनियोज्य धनं सन्न्याज्य कलत्र-पुत्र-मित्रगणम् / दीक्षां ममैष दास्यति हा! मुषितोऽस्मीत्यसौ भीतः // 88 // तावत् तृष्णावृद्धया मूर्छातिशयान्मनोविशेषाच्च / संरक्षणानुबन्धान्निमीलिते लोचने तेन // 89 // समनृप-रङ्केऽपि विदन् धर्माचार्ये द्विजातिवल्लोभम् / भद्रकमावत्यागादभूदसौ काष्ठकीलकवत् // 90 // तदयमलीकविकल्पैरासीद् गुरुसङ्गवर्जनैकरतः / भिन्नग्रन्थिरपि द्रागुदयान्मिथ्यात्वपुञ्जस्य // 11 // आदत्स्वेति वदन्ती जानीते नैष गुरुदयाकन्याम् / तदसम्भाव्यं दृष्ट्वा दध्यौ च महानसनियुक्तः // 92 // नाऽस्याः खलु भिक्षाया योग्योऽयमभद्रकप्रकृतिभावात् / यद्वाऽस्य नैष दोषो दोषोऽयं रोगजालस्य // 93 // . . यद्वन्महाज्वरातः पथ्यान्नं भोक्तुमिच्छति न पापः / मिथ्यात्वमोहमू प्रणष्टबुद्धिस्तथा धर्मम् / / 94 // तत् कथमयमपरोगः स्यादिति सञ्चिन्त्य निश्चितं चित्ते / अस्ति मम भेषजत्रयमिदमलमारोग्यकरणेऽस्य // 95|| प्रथमं विमलालोकं तज्ज्ञानं सर्वनेत्ररोगहरम् / दूर-व्यवहित-सूक्ष्मा-ऽतोतार्थोद्भासनपटिष्टम् // 96 // तत्त्वप्रीतिकरं च द्वितीयमिह तीर्थवारि सम्यक्त्वम् / तत्सर्वरोगतानवकारणमुन्मादविध्वंसि // 9 // यच्च महाकल्यागं तृतीयकं तदिदमेव परमान्नम् / अजरामरत्वहेतुश्चारित्रमशेषरोगहरम् // 98 // परिमोचयामि रोगात् तदेनममुनौषधत्रयेगाऽपि / अनुकम्पया बलादपि चित्ते तेनेति विन्यस्तम् // 99 // तत आदाय शलाकां विन्यस्याग्रे तदञ्जनं दिव्यम् / आधूनयतो ग्रीवां तस्याऽनेनाऽजिते नेत्रे // 10 // तस्याऽचिन्त्यगुणत्वादनुपदमेवाऽस्य चेतनाऽऽयाता | उन्मीलितं च चक्षुर्नष्टा इव तद्गदाः सर्वे // 101 // आह्लादितश्च स मनाक् तथापि भिक्षकरक्षणाकूतम् / प्रागभ्यासान्न गतं तेन ततो नंष्टुकामोऽभूत् // 102 // नष्टविवेकस्याऽपि प्रतिबोधमतिर्मुरोरिह शलाका / तदाक्षिण्यविधिभवं सत्वं चाग्रेऽजननिधानम् // 103 / / भद्र ! न कथमेहीति प्रश्ने यद् व्यक्तवचनमेतस्य / न क्षणिकोऽहं श्रमणास्तद्ग्रीवाधूननेन समम् // 104 // इत्थमपि मदनुरोधादागमनाभिग्रहस्त्वया ग्राह्यः / इति गुरुवचनोपगमो नेत्राञ्जनपातमनुकुरुते // 10 //
SR No.004341
Book TitleVairagyarati
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherYashobharti Jain Prakashan Samiti
Publication Year1969
Total Pages316
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy