________________ 209 ग्लो० 429-485 ] वैराग्यरतिः। ततस्तेन नृपाः स्वस्वकन्यादानेऽनुकूलिताः / प्रावर्तन्त विवेकाद्रौ दातुमेताः पुरोदिताः // 458 // अत्रान्तरे च विषयाभिलाषो मोहभूपतिम् / प्राह संसारिजीवोऽसाविमाः कन्या वृणोति चेत् // 459 // ततो वयं परिक्षीणास्तन्नोपेक्षाऽत्र युज्यते / कर्तव्यः सर्वथा यत्नः सत्त्वमालम्ब्य निर्भयम् // 460 // यतः" तावद्भयेभ्यो भेतव्यं यावद्भयमनागतम् / आगतं तु भयं दृष्ट्वा प्रहर्त्तव्यमशङ्कितैः // 461 // अनुमेने महामोहो न्याय्यं तन्मन्त्रिणो वचः / समर्थितं भटैः शेषैः सन्नद्धमखिलं बलम् // 462 // भूयः सम्भूय ते योद्धु कृतोत्साहाः समागताः / जाताः पर्याकुलाश्चित्ते केवलं दृष्टसाध्वसाः // 463 // ततः सविनयं पृष्टा सर्वैस्तैर्भवितव्यता / न्याय्यं किमधुनाऽस्माकं भगवत्यभिधेहि नः // 464 // सा प्राह भद्रा ! भवतां रणारम्भो न युज्यते / यत्कर्मपरिणामोऽस्मिन्नार्यपुत्रेऽधुना हितः // 465 // शुभाशयादयस्तेन विशेषात् तस्य मीलिताः / करिष्यत्यधुना सम्यक् स्वबलस्यैव पोषणम् // 466 // अधुना युध्यमानानां प्रलयस्तदनेन सः। सम्पत्स्यते ततः कालयापनां कर्तुमर्हथ // 467 // ग्दा त्ववसरो भावी वक्ष्यामि भवतां तदा / अहं दत्तावधानाऽस्मि सदा युष्मत्प्रयोजने // 468 // संहृतस्तै रणादेशस्ततस्तदनुरोधतः / संलीनैः केवलं स्वस्वाः प्रयुक्ता योगशक्तयः // 469 // समजायन्त कल्लोलास्तन्माहात्म्येन मे हृदि / सूरिणोक्तं हिताः कन्या यदा त्वं परिणेष्यसि // 470 // तदा प्रव्राजयिष्येऽहं प्रव्रज्या चातिदुष्करा / भुजाभ्यां तरणं ह्येतत् स्वयम्भूरमणोदधेः // 471 / / नैष्ठिकं यत्यनुष्ठानं वपुर्मे सुखलालितम् / रोगातङ्कास्तथा रूक्षवृत्तिं नेदं क्षमिष्यते // 472 // बाधिष्यते च मदनमञ्जरीविरहेण मे / द्राधीयसाऽतिमृद्वङ्गी तुषारेणेव पद्मिनी // 473 // जातो मनाग् मनोभङ्ग इत्यादि ध्यायतो मम / चिन्तितं च तदा किं ताः पाणौ गृण्हामि नाधुना // 474 // सुखैः प्रसृमरेस्तैस्तैयौवनं गमयाम्यहम् / वार्धके प्रव्रजिष्यामि स्वाधीनाः परिणीय ताः // 475 / / वितर्कोऽयमभूत् सर्वः सद्बोधे दूरवर्तिनि / आगतायाथ सर्वोऽयं प्रोक्तोऽस्मै स्वाशयो मया // 476 // सद्बोधः प्राह न न्याय्यमिदं देवेन मन्त्रितम् / इदं ह्यज्ञानताचिह्न स्वहितप्रतिबन्धकम् // 477 // न च स्वाभाविकमिदं किन्तु तेषां विजम्भितम् / पापानामधुना ते हि त्वद्विघ्नायोपतस्थिरे // 478 // मयोक्तमार्य ! ते पापा निराकार्याः कथं मया ? / तेन प्रोक्तं निजबलाद् मयोक्तं तत् प्रदर्शय // 479 // ततः प्रवेश्य मां चित्तसमाधानाख्यमण्डपे / नृपाश्चारित्रधर्मादीन् सद्बोधोऽदर्शयन्मम // 480 // कृता तैः प्रतिपतिर्मे सर्वे सम्मानिता मया / प्रवृत्तास्ते द्विषो हन्तुं सेनया चतुरङ्गया // 481 // दृष्ट्वैव तेषां संरम्भं भयेनोद्धान्तमानसाः / पापोदयं पुरस्कृत्य नष्टा मोहादयो द्विषः // 482 // तैस्तु भग्नास्तदावासाः शोधिता च महाटवी / द्विषन्नाशाद् यशस्तेषामखिला व्यानशे दिशः // 483 // किश्चित् क्षयं गता किञ्चित् प्रशान्तत्वमुपागताः / निलीय केवलं पापाः स्थितास्ते बकचर्यया // 484 // प्रारब्धो मे तदा कर्तुं विवाहो भावबान्धवैः / तत्राष्टौ मातरः पूर्व स्थापितास्ताश्च पूजिताः // 485 // 1. भावाचि // * वै-२७