________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः मोहमार्जारदुःसंज्ञामार्जारभिश्च खाद्यते / राग-द्वेषाभिधश्यामोन्दुराभ्यां च विलुप्यते // 403 // ताप्यते दंश-मशकैरुपसर्ग-परीषहैः / विह्वलीक्रियते वज्रतुण्डैर्दुबोधमत्कुणैः // 404 // पीड्यतेऽलीकसंज्ञाभिर्गृहगोधाभिरन्वहम् / कृकलासैः प्रमादाख्यैर्दारुणैरभिभूयते // 405 // त्रोट्यते षट्पदीजालैरविरत्यभिधैः सदा / मिथ्यादर्शननाम्ना च तमसा परिभूयते // 406 // ततः पतति तरिवेदनाभर निःसहम् / रौद्रध्यानमहागर्ते दुष्टव्यालचतुष्टये // 407 // अप्रमत्तेन तदिदं रक्षणीयं त्वया सदा / तस्यायं रक्षणोपायः श्रूयतां शुद्धचेतसा // 408 // तंत्रापवरके सन्ति गवाक्षेषु हि पश्चसु / विस्तारभाजः पश्चैव विषया विषपादपाः // 409 // दारुणास्ते स्वरूपेण नाम्नाऽपि व्यथयन्त्यदः / घूर्णयन्त्यपि गन्धेन चलयन्त्यपि दर्शनात् // 410 // निघ्नन्ति स्मरणेनापि स्पर्शनास्वादनोद्यतम् / निपातयन्ति यदिदं तत्राश्चर्य किमुच्यते ? // 411 // ते चास्योपद्रवार्तस्य भान्ति हृद्याम्रका इति / तानभ्येति गवाक्षैस्तैस्ततो गाढाभिलाषतः // 412 // रज्यते सुन्दरत्वेन केषुचित् तत्फलेषु तत् / विद्वेष्टयसुन्दराणीति कानिचित् तत्फलानि च // 413 // तच्छाखासु भ्रमत्युच्चैोलूठीत्यर्थसञ्चये / तदधः पतिते पत्र-फल-पुष्परजोभरे // 414 // गुण्ड्यते कर्मसंज्ञेन तत्पुष्पफलरेणुना / भोगस्नेहाभिधेनार्दीक्रियते मधुना च तत् // 415 // चिन्तितं मयका चित्ते भावार्थग्राहिणा ततः / सामान्यरूपाः शब्दाद्या अभिप्रेता विषद्रुमाः // 416 // तद्विशेषाश्च कुसुमान्यस्फुटाः प्रकटाः पुनः / फलानि शाखाः स्थानानि तदाधारस्य वस्तुनः // 417 // लोकोपचाराद् गदिता तेषु चित्तकपेर्गतिः / वदन्ति हि जना व्यक्तं मनोऽगादमुकत्र मे // 418 // सोत्साहेनेति बुद्ध्वोच्चैर्मया प्रोक्तं गुरुं प्रति / अयं भावो मया बुद्धो भाषितव्यमतः परम् // 419 // गुरुराह ततश्चास्य विषवृक्षरजःस्पृशः / महाक्षतानि जायन्ते देहो दाहेन दह्यते // 420 // , ततः कचिच्छरीरऽस्य जायते कृष्णरूपता / क्वचिच्च रक्तता गर्मगृहकेऽमी उपद्रवाः // 421 // . ततोऽप्रमादसंज्ञोग्रवज्रदण्डभृता त्वया / स्ववीर्यसंज्ञहस्तेन वारणीयं निहत्य तत् // 422 // बहिर्गवाक्षैर्निर्गच्छत् फलानां भक्षणेच्छया / द्रुमेषु विषयाख्येषु लोल्योद्रेकात् पुनः पुनः // 423 // बहिः सञ्चारहीनस्य ततोऽस्याऽनभिलाषिणः / शोषं यास्यति देहस्य भोगस्नेहकृताऽऽर्द्रता // 424 // शटिष्यति ततो रौक्ष्यात् तद्रजश्च प्रतिक्षणम् / क्षतान्यपि च रोक्ष्यन्ति दाहोऽपि शममेष्यति // 425 // भविष्यति न कृष्णत्वं रक्तता च विनङक्ष्यति / आविर्भविष्यति श्वैत्यं स्थैर्य च रमणीयता // 426 // दण्डेन तेऽप्रमादेन निष्पेष्या मूषकादयः / ततो गर्भगृहस्थायि निर्बाधं तद् भविष्यति // 427 // तदयं रक्षणोपायस्तस्य ते कीर्तितो मया / मयोक्तं रक्षितेनार्यः कस्तेन भगवन् ! मम ? // 428 // गुरुराह शिवप्राप्तिः स्यादित्थं रक्षितात् ततः / अरक्षितस्य तस्य स्याच्चक्रकाद् भ्रमणं भवे // 429 // तथाहि :तत् तैरुपद्रवैगोढं मूषकाद्यैः प्रपीडितम् / मूषकाद्याः प्रगल्भन्ते भक्षणादेव तस्य ते // 430 // 1, सन्ति तत्रापवरकगवाक्षद्वारपञ्चके / विस्ता° // 2. या आस्फोटय वीर्यहस्तेन वारणीय प्रसह्य तत् //