________________ प्रलो० 87-115 ] वैराग्यरतिः / गृहागतं तन्मिथुनद्वयं च स्नेहाब्धिबिम्बोदयवद् दिदीपे / अयं प्रसादो वनदेवताया इति प्रतीत्यर्जुरवाप तोषम् // 102 // सर्वोऽपि हर्ष प्रगुणादिवर्गः केलिप्रियः कालविदप्यवाप / / विचिन्त्य भार्याऽऽचरणं विरूपं तां हन्तुमैच्छत् स च दुष्टशीलाम् // 103 // पुनः स दध्यौ ननु तुल्यशीलावावां हतायां च मयाऽङ्गनायाम् / न स्यान्नृशंसेऽकुटिला प्रतीतिरित्याश्रितः कालविलम्बपक्षम् // 104 // विचक्षणाऽप्येनमुपेत्य तस्थावुभौ मनुष्याचरणे प्रवृत्तौ / अथान्यदा मोहलयाभिधाने वने समेतः प्रतिबोधसूरिः // 105 // राजा गतस्तत्पदवन्दनाथ श्रोतुं निविष्टो वचनामृतं च / कालज्ञमुख्या अपि तं प्रणम्य तुष्टा यथास्थानमथोपविष्टाः // 106 // दुरन्तदोषं विषयानुषङ्गे त्यागे च तस्यातिशयं गुरूक्तम् / निशम्य लीने घनमोहजाले सद्दर्शनं व्यन्तरयुग्ममाप // 107 // विनिर्गतै गथ तद्वपु-यां श्याभैश्च रक्तैर्घटिताणुपुत्रैः / पश्चान्मुखी स्त्री तरला स्थितैका ज्वालेव धूममलिना कृशानोः // 108 // विषय कालज्ञ-विचक्षणाभ्यां दुःशीलभावानुशयोदिताश्रु / शुद्धिः कथं नौ भवितेति पृष्टः ? प्रकृष्टयोगो भगवानुवाच // 109 // अयं हि भद्रौ ! भवतोर्न दोषः स्वरूपतो निर्मलयोः सदैव / अस्याः परं दूरमवस्थिताया नार्या अनार्याचरणे रतायाः // 110 // पृष्टोऽथ ताभ्यां भगवन् ! किमाख्या दुष्टेयमित्याह महानुभावः / / 'प्रवर्तिका दोषगणस्य धर्मनिवर्त्तिकेयं ननु भोगतृष्णा // 111 // ... करालकालानलकालमेघसंमूर्च्छितेव प्रलयस्य वृत्तिः / रजस्तमोभ्यामवगुण्ठितेयं भयाय केषां न विवेकभाजाम् ? // 112 // तावाहतुर्मुक्तिरनिष्टशक्तेरस्याः सकाशात् कथमावयोः स्यात् / / ज्ञानी जगावन्यभवे भवित्री सम्यक्त्वयोगान पुनर्भवेऽस्मिन् // 113 // आत्तं ततो दर्शनमेव ताभ्यामथ स्वदुष्टाचरणप्रवृत्त्या / ऋजुर्महीशः कुटिला च देवी यान्ति स्म मुग्धोऽकुटिला च खेदम् // 114 // अथो चतुर्णामपि विग्रहेभ्यो विनिर्गतं पाण्डुरडिम्भरूपम् / . यूयं मयोचैः परिरक्षितानि भयं न युष्माकमिति ब्रुवाणम् // 115 // तदेव चान्वग्निरियाय कृष्णमन्यत् ततः कृष्णतरं विरूपम् / 1. 'शीलावुभौ ह // 2. शः प्रगुणा च //