________________ द्वितीयः सर्गः जायते जाड्यनाशाय स्वसंसारविडम्बनाम् / श्रद्धावान् कथयन् यद्वच्चक्रवर्त्यनुसुन्दरः // 1 // अस्ति स्वस्तिमती क्षेमपुरी सुरपुरीसमा / सुकच्छविजयस्थाने प्राग्विदेहे मनोहरे // 2 // तत्रारिनारीनेत्राम्बुजातोज्ज्वलयशोऽम्बुजः / अभूद् युगन्धरो राजा प्रतापजिततापनः // 3 // तस्याऽऽसीद् नलिनी नाम महिषी नलिनेक्षणा / विजिता रूपपीयूषसरस्याऽसरसो यया // 4 // चतुर्दशमहास्वप्नसूचितो जनितस्तया / पुण्योदययुतः पुत्रः सुधास्निग्धेन्दुसोदरः // 4 // * जनकेन पुरो ज्ञातेः सुतजन्मोत्सवक्रमात् / प्रतिष्ठितं च तन्नाम यथाऽयमनुसुन्दरः // 6 // अथ प्रवर्धमानोऽसौ कौमारे ग्राहितः कलाः / तातेन यौवनस्थश्च यौवराज्ये निवेशितः // 7 // गतोऽस्तं तत्पिताभास्वान् निलीना नलिनी तथा / सामन्ताः प्रोद्यताः कर्तुं तस्य राज्याभिषेचनम् / / 8 // . तावत् तत्र समुत्पन्नं चक्ररत्नं ज्वलन्महः / जातानि शेषरत्नानि सुन्दराणि त्रयोदश // 9 // . गताः प्रत्यक्षतां यक्षाधिष्ठिता निधयो नव / चक्रवर्तीति स नृपैः सुरैरिन्द्र इवार्चितः // 10 // क्षेमपुर्या स्थितेनैव सकलं भूमिमण्डलम् / जितं तेनाऽम्बरस्थेन भानुनेव प्रतापतः // 11 // द्वात्रिंशद्भिः सहस्रैश्च समा द्वादश भूभुजाम् / कृतो राज्याभिषेकोऽस्य दिव्याभरणशालिभिः // 12 // सहस्राणां चतुःषष्ट्या रममाणोऽथ सुभ्रुवाम् / अशीति पूर्वलक्षाणां चतुर्भिरधिकं सुखी // 13 // गते स पश्चिमे काले देशदर्शनकाम्यया / इष्टाप्तौ दक्षिणावर्त प्राप्तः शङ्खाह्वयं पुरम् // 14 // तत्र चित्तरमोद्यानं नृपैः कतिपयैर्युतः / ययौ स्वामीव देवानां देवैरानन्दिनन्दनम् // 15|| इतो हरिपुरस्वामी विजये तत्र विश्रुतः / अभूद् भीमरथो राजा सुभद्रा चास्य वल्लभा // 16 // समन्तभद्रस्तनयस्तयोरासीद् महोदयः / तनया च महाभद्रा महाभदाऽनुकूलधीः // 17 // पार्चे समन्तभद्रोऽथ सुखोपमगुरोर्बतम् / जग्राह पितरौ पृष्ट्वा द्वादशाङ्गधरोऽभवत् // 18 // गुरुभिर्योग्यतां ज्ञात्वा पदे स्वीये निवेशितः / महाभद्राऽपि सम्प्राप्ता यौवनं स्मरकाननम् // 19 // गन्धर्वपुरनाथेन परिणीता दिवाकृता / दैवादसौ गतोऽस्तं सा गुरुणा प्रतिबोधिता // 20 // ललौ भागवतीं दीक्षां जाता चैकादशाङ्गभृत् / प्रवर्तिनीकृता दक्षा गीतार्था गुरुभिस्ततः // 21 // अन्यदा विहरन्ती सा पूज्या रत्नपुरं ययौ / चन्द्रज्योत्स्नेव ताराभिः साध्वीभिः परिवारिता // 22 // अभूद् मगधसेनस्तदाजा देवी सुमङ्गला / पुरुषद्वेषिणी जाता सुता सुललिता तयोः // 23 // अभूतां जननी-तातौ तस्याश्चिन्तापरायगौ / श्रुत्वा मान्यां महाभद्रामागतां हृदि नन्दितौ // 24 // गतावादाय तनयां तां प्रगन्तुमुपाश्रये / धर्मलाभस्तया दत्तः प्रदत्ता धर्मदेशना // 25 // तद्वचोऽबुद्धयमानाऽपि स्नेहं सुललिता दधौ / स्थास्याम्येनां विना नेति साभिजग्राह तद्वशात् // 26 // 1. घ्या रेमेऽसौ वरसुध्रुवाम् //