________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [ चतुर्थः सर्गः मामेनमनुगन्तुं तदनुजानीत साम्प्रतम् / तदाकण्र्योल्लसत्प्रेमाऽपश्यत् तातं विचक्षणः // 284 // शुभोदयोऽप्यभिदधे विनयोऽस्यैष युज्यते / तव बुद्धेश्च जातोऽस्मिन् किं चित्रं गुणसम्पदाम् ? // 285 / / इयं भार्या हि ते बुद्धिरनीतितिभागपि / विशालदृष्टिरप्येषा सूक्ष्मदृष्टिः प्रकीर्तिता // 286 // लोकोत्तरचरित्रेयं गुणानामेकमास्पदे / तत् सापत्नमाशङ्कय वर्ण्यते रसनादरः // 287 // अनन्तगुण एवाऽयं प्रकर्षाऽप्येतदात्मजः / आदिश्यतां प्रतिष्ठासुस्तदेषोऽप्यनुमातुलम् // 288 // विचक्षणो ददावाज्ञामथ तातं प्रणामयन् / अथ गन्तुं प्रवृत्तौ तौ तदा चास्ति शरद्भरः // 289 // सकलहं कलहंसकलस्वनैर्विनिहतध्वनिसुन्दरता मदे / / कलयति श्रियमाप्य घनात्ययं घनकला न कलापिततिस्तदा / / 290 // मलिनमेघकृतात् खलु या ययौ कलुषतां कलहंसनिषेधतः / इयमिमानुपनीय कृता लसद्विशरदा शरदा सरसी शुचिः // 291 // कमलिनीकलमोत्सवदर्शनोत्सुकमलं कमलं रहसि स्थितम् // विततविस्मितपङ्कजलोचनं सरसि कं रसिकं न विनोदयेत् ? // 292 / / अपरसं परसम्भ्रमकार्यभून्निजरुचिच्छिदिहाभ्रकुलं यतः / सुविलसन् सह निर्मलया निशा विधुरितो धुरि तोषवतामभूत् // 293 / / कलमगोपिकया पिकयाचितोऽप्यतिमदोद्धरया नहि योऽर्पितः / शरदुदीतविलासवशोत्थितो ध्वनिरयं निरयन्त्र्यत नो तदा // 294 // एवंविधे शरत्काले पश्यन्तौ तौ वनश्रियम् / बहिर्देशेषु विद्वतौ न दृष्टं रसनाकुलम् // 295|| तयोर्विचरतोरेवं हेमन्तर्तुः समाययौ / स्फुटं पथिकलोकानां दन्तवीणैकवादकः // 296 // हिमं हिमांशूदययोग्यलीलं चण्डांशुराज्येऽपि यदेति लीलाम् / / तदुःखपूर्त्यायुरपक्रमेण हूस्वाणि जातानि दिनानि नूनम् // 297 // करप्रचारे सति शीतरश्मेः पीयूपधाराकृतपारणायाः / आशी:प्रदानान्नु चकोरपङ्कतेर्जातास्तदा दीर्घतरा रजन्यः // 298 // निवर्त्तयामास दवीयसोऽपि देशाद्धिमातिः पथिकान् प्रवृद्धा / क्लीबान् परानीकजयप्रथेव पत्नीकुचाद्रेः शरणे धृताशान् // 299 // नृणां मनांसीव सतां मुखानि श्रियं दधुः स्नेहमनोहराणि / भानोर्महांसीव वपूंषि शश्वद् घनाम्बरा भोगविलासभाजि // 300 // प्रियाकुचाश्लेषधृतोष्मभोगिलोकेष्वलब्धस्वपदप्रचारा / वियोगमृदुर्गतमानवेषु पपात हेमन्तपलादधाटी // 301 // ताभ्यां तत्रापि हेमन्ते भ्रमद्भयां भूतलेऽखिले / मूलशुद्धिर्न विज्ञाता रसनायाः कथञ्चन // 302 // 1. सरसी स्मिता // 291 // 2. तदा मनांसीव //