________________ 214 महोपाध्यायश्रीयशोविजयगणिविरचिता [अष्टमः सर्गः स्वपुर्या निर्गतः स्वीयविजयोर्वी दिदृक्षया / भ्रान्त्वा वसुन्धरां शङ्खनगरेऽस्मिन् समागतः // 600 // इदं चित्तरमोद्यानं नृपैः कतिपयैर्युतः / पश्चात् कृत्वा बलं शेषं सम्प्राप्तो नन्दनोपमम् // 601 // इतश्च यान्यभूवन् मे गुणधारणजन्मनि / आद्यधर्मप्रदः कन्दमुनिर्मित्रं कुलन्धरः // 602 // भार्या च रम्या मदनमञ्जरी हन्त तान्यपि / भ्रमितान्यद्भुतै रूपैर्भवितव्यतया भवे // 603 // कृताद् बहुलिकासङ्गात् ततः कन्दमुनिः कचित् / सुकच्छविजयेऽत्रैवानीतो हरिपुरे तया // 604 // . सुभद्राया भीमरथराश्याः कुक्षौ प्रवेशितः / जाता पुत्री कृतं तस्या महाभद्रेति नाम च // 605 // भ्राता समन्तभद्रोऽभूत् तस्या लात्वा स च व्रतम् / सुखोपमगुरोः पार्श्वे द्वादशाङ्गधरोऽभवत् // 606 / / ज्ञात्वा योग्यं पदे स्वीये स्थापयामास तं गुरुः / महाभद्राऽपि संप्राप्ता यौवनं युवमोहनम् // 607 // करेऽग्रहीत् तां गंधर्वपुरनाथो दिवाकरः / रविप्रभस्य भूपस्य पद्मावत्याश्च नन्दनः // 608 // दैवादसौ गतोऽस्तं सा प्रतिबोध्य च लम्भिता / दीक्षां समन्तभद्रेण जाता चैकादशाङ्गभृत् / / 609 // .. प्रवर्तिनी कृता दक्षा गीतार्था गुरुभिस्ततः / अन्यदा विहरन्ती सा पूज्या रत्नपुरं ययौ // 610 // राजा मगधसेनोऽभूत् तत्र देवी सुमङ्गला / इतश्च तत्सुतात्वेन जाता मदनमञ्जरी // 611 // कृतं सुललितेत्यस्या नाम सा प्राप्य यौवनम् / पुरुषद्वेषिणो जाता नेष्टः कोऽपि तया वरः // 612 // अभूतां जननी-तातौ तच्चिन्तादग्धमानसौ / श्रुत्वा मान्यां महाभद्रामागतां मुदितौ हृदि // 613 / / गतावादाय तनयां तां प्रणन्तुमुपाश्रये / धर्मलाभस्तया दत्तः प्रदत्ता धर्मदेशना // 614 // तद्वचोऽबुध्यमानाऽपि तस्यां स्नेहमुपायता / पूर्वाभ्यासात् मुललिता स्थिता तन्मुखदत्तगु // 615 // अथ सा विततस्नेहकल्लोलाऽऽक्रान्तमानसा / स्थास्याम्येतां विना नाहमित्यभिग्रहमग्रहीत् / / 616 // प्रतिश्रुतं च कष्टेन पितृभ्यामपि तद्वचः / स्वीकारितं च न ग्राह्या प्रव्रज्याऽस्मदपृच्छया // 617||, अथ साऽनु महाभद्रां विजहार तमोभिदम् / कर्मोदयान्न बोधोऽस्या जायते च स्फुटः परम् // 618 // महाभद्रा शङ्खपुरे समायाताऽन्यदा स्थिता / नन्दस्य श्रेष्ठिनो पद्यशालायां शीलशालिनी // 619 // इतः शङ्खपुरेऽभून्मे श्रीगर्भो मातुलो नृपः / देवी कमलिनी तस्य महाभद्रोपितृष्वसा // 620 // उपचारानपत्यार्थ साऽनपत्याऽकरोद् बहून् / औषधी-मूल-पानादीस्तत्कुक्षावागतस्ततः // 621 // कुलन्धरः कृतशुभाभ्यासो वहुषु जन्मसु / तया दृष्टस्तदा स्वप्नो यथा कोऽपि शुभाकृतिः // 622 // प्रविश्य मे मुखेनाङ्गे निर्गत्य च गतः क्षणात् / नरेण केनचित् सार्धं भत्रे स कथितस्तया // 623 // तेनोक्तं ते सुतो भावी केवलं प्रव्रजिष्यति / शीघ्रं कञ्चिद् गुरुं प्राप्य तच्छृत्वा सा दधौ मुदम् // 624 // जातस्तृतीये मासेऽस्याः, शुभकर्ममनोरथः / संपूरितोऽसौ श्रीगर्भराजेनातुलसम्पदा // 625 // असूत सा सुतं पूर्णे, काले रुचिरलक्षणम् / संतुष्टोऽचीकरद् राजा, तस्य जन्ममहोत्सवम् / / 626 / / गुरुः समन्तभद्राख्यो, जातनिर्मलकेवलः / इतः समागतोऽत्रैव, स्थितश्चित्तरमे वने // 627 // इतः सुललिताऽज्ञाता, वन्दितुं तं प्रवर्तिनी / गता कथञ्चित् तत्राभूद्, वार्ता पुत्रस्य भूभुजः // 628 // 1. सुघोष इति पाठ उपमितौ // 2. दा मातृष्वसा इति पाठ उपमितौ //