________________ चतुर्थः सर्गः अथ सिद्धार्थनगरे भूपोऽभून्नरवाहनः / गन्धवाह इव द्वेषियशःसौरभचौर्यकृत् // 1 // यस्य दानगुणेनाऽधःकृताः सर्वे सुरद्रुमाः / ऊवं गताः परीक्षार्थ तुलाधृतिवशाद्विधेः // 2 // आसीत् तस्य महादेवी गुणसौरभमालती / सदालिसेव्या सुभगा नाम्ना विमलमालती // 3 // तस्याः पुत्रोऽहमुत्पन्नो व्यक्त छन्नस्तदैव च / पुण्योदयः सहचरो जातो मे चन्द्रनिर्मलः // 4 // नन्दिवर्धनकाले या ममासीदविवेकिता / सा धात्री पुनरायाता द्वेषसङ्गेन गर्भिणी // 5 // मज्जन्मकाले साऽसूत वदनाष्टकधारकम् / पुत्रमुत्कन्धरं दुष्टं सुदुर्धर्षे महोदरम् // 6 // समुद्वीक्ष्यास्य शीर्षाणि कूटानि सुगिरेरिव / चकार नाम सुव्यक्तं शैलराज इति स्फुटम् // 7 // तस्या धात्र्याश्च तत्सूनोः सङ्गमोऽनादिरेव मे / आविर्भूतस्तदा मेऽसौ तिरोभूतोऽन्यदा परम् / / 8 // ब्रह्मणोऽप्यधिको मेने दृष्टमात्रो मयाऽथ सः / ब्रह्मा चतुर्मुखो यस्मादयमष्टमुखः पुनः // 9 // वशोऽयमिति मां प्रेक्ष्य सोऽपि स्मेराननोऽभवत् / समालिलिङ्ग मद्देहं भावज्ञस्य शिरोमणिः // 10 // तदालिङ्गनतः शक्तिरनिर्वाच्या ममाऽभवत् / त्रैलोक्यमतिवृत्योर्ध्वमहमाशु धृतो यया // 11 // कुल-जात्यादिविषयः स्वोत्कर्षो मम पप्रथे / तत्सङ्गे मानसः शश्वत् तैलबिन्दुरिवाऽम्भसि // 12 // न मातुर्नाऽपि तातस्य प्रणामो विहितो मया / शैलराजप्रसङ्गेन शैलराजत्वमीयुषा // 13 // न नताः कुलदेव्यश्च न देवा लौकिका अपि / ममैवाऽन्वकरोद् भावं ज्ञात्वाऽननं पिताऽपि माम् // 14 // अन्येषामपि तेनोक्त कार्याऽऽजैवाऽस्य सर्वदा / अकाण्डविड्वरं कर्त्ता नो चेन्मानधनो ह्ययम् // 15 // ततो दासत्वमापन्नं राजकं सर्वमेव मे / न कोऽपि मानमग्नस्य ममाऽऽज्ञामतिवर्त्तते // 16 // पुण्योदयविधोरेव महिमाऽसौ महोज्ज्वलः / मया तु मूढचित्तेन मानराहोर्विभावितः // 17 // ध्यातं मयैष बन्धुर्मे देवानामपि दुर्लभः / शैलराजोऽखिलश्रेयःसन्ततीनां विधायकः // 18 // असौ निवेदितस्तस्य स्वाभिप्रायो मयाऽन्यदा / न्यवेदि मे परं गुह्यं स्ववशं प्रेक्ष्य तेन माम् // 19 // ममाऽस्ति स्तब्धचित्ताख्यं स्ववीर्योत्थं विलेपनम् / प्रतिक्षणं त्वया देयं हृदये तत् सुखाशया // 20 // वाचामगोचरस्तस्य वक्ष्यत्यनुभवः फलम् / इत्युक्त्वा स ददौ तन्मे हृदि दत्तं मयाऽपि तत् // 21 // तत्प्रभावादहं जातः स्तब्धः कीलितकन्धरः / सुतरां प्रणता लोका विश्वासोऽभूद् विलेपने // 22 // . गतोऽन्यदाऽहं नगरेऽन्तरङ्गे संक्लिष्टचित्तेऽखिलदुःखवासे। तृष्णाऽनिलाऽऽन्दोलितकृष्ण-नील-कापोतलेश्याविलसत्पताके // 23 // असङ्ख्यदुर्यानरथप्रचारलोकप्रवाहाभिधराजमार्गे / विकल्पसञ्चित्रितचित्तसंज्ञाकपोतपालीकृतकौतुकौघे // 24 // 1. अष्ट प्रेक्ष्यास्य //