________________ प्रलो० 381-408 ] वैराग्यरतिः। प्राप्नोति लोकोऽत्र विना श्रमेण दोलाविलासस्य सुखानुभूतिम् / वसन्तमस्मिन्ननुवर्तमानः कोन्मादमुद्रामुपहातु जातु // 395 / / अयं स्ववीर्यान्मनसो जनानामेकाग्रतां मुक्तीकरी निहन्ति / इह प्रविष्टाः कलयन्ति मोहात् तापभ्रमोन्मादविरत्यपायान् // 396 / / अन्तर्नृपाणां सुखहेतुरेष बहिर्जनानां गुणविप्लवाय / निशाविलासः खलु तामसानां रुच्योऽपि पुंसां तनुतेऽक्षिमुद्राम् // 397|| पुरः स्फुरन्तीमिह वेदिकां च तृष्णाभिधानां कलयानधैनाम् / चञ्चद्रुचि व्याप्तभुवो विलासं विडम्बयन्ती रविमण्डलस्य // 398 // अस्यां महामोहतरेश्वरस्य तिष्ठन्ति तुष्टाः स्वजना न चान्ये / बहिर्यथेन्दो गणाविमानाल्लसन्त्यमी मुत्कलमण्डपे ये // 399 / / स्थानस्थिताऽपि भ्रमयत्यजस्रमियं जगन्मानससूचिपङ्क्तिम् / मन्ये तदन्यभ्रमशक्तियुक्तविमोहलोहोत्पलनिर्मितेयम् / / 400 // अधिष्ठितो विष्णुरिवाऽहिशय्यां ब्रह्मेव मायामयमण्डलस्थः / अस्यां महामोहनृपो निषण्णो भवत्यसह्यप्रबलप्रतापः / / 4 01 // गर्जत्यहो ! मोहनृपः सगर्वमस्यां स्थितः सिंह इवाचलस्थः / प्रयाति चान्यो निधनं गतोऽस्यां जाज्वल्यमानज्वलनोपमायाम् // 402 // सिंहासने चेदमुदारबुद्धे ! महाविपर्यासमवेहि भास्वत् / घनद्युतिच्छन्नदिगन्तरालकुतर्करत्नैर्घटितं पटीयः // 403 // प्राज्यं हि यन्मोहनृपस्य राज्यं विभूतयो दिग्जयदोपिका याः / महेश्वरानुग्रहजेव शक्तिस्तदेकहेतुर्भुवमेतदेव // 404 / / रणोत्सवानामपि भूधवानामसौ स्थितोऽत्रैव भवत्यगम्यः / इतो बहिस्त्वेष गतः शृगालबालो गुहाया इव सर्वगम्यः / / 405 // इदं विधाताऽकृत ढविषैः किं ? नृपस्य योग्यं रिपुदृग्विषस्य / यद्भस्मतामेति जनोऽत्र दृष्टिं निपातयन्नेव करालकान्तौ // 406 // निदर्शिता या पुलिनादिशक्तिः सा विष्टरस्यास्य बले निविष्टा / वनस्य यानाक्रमणीयताऽसौ पञ्चाननस्यैव परः प्रभावः // 407 // सिंहासनस्यास्य विकल्पपीठप्रभाभिरुद्भासितभूतलस्य / छायामुपादाय जगत्समग्रं कालश्चिरं लालयतीव बालम् // 408 // 1. जगत् समायां काल // . .