________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [ तृतीय सर्गः / एनां समाकर्ण्य मुनीन्द्रवाचं बुद्धास्तदानीं बहवो मनुष्याः / क्रमाद् ययौ मोक्षपदं मनीषी दिवं परे मध्यमबुद्धयश्च // 263 // // स्पर्शनकथानकं समाप्तम् // विदुर उवाच - इमां समाकर्णयतः कथां मे गतं दिनं तेन न वः समीपम् / समागतो ह्योऽभिदधे मयाऽपि श्रव्या कथेयं खलसङ्गहाने // 264 // वचोऽवकाशं विदुरोऽथ जानन् मामाह दुःसङ्गरतिर्न तेषु / वैश्वानरोऽभूचकितस्तदानीं प्रोक्तं मया सा न ममाऽस्ति काऽपि // 265 / / प्रविश्य कर्णेऽथ स मां बभाषे वैश्वानरोऽप्यस्ति खलस्वभावः / परीक्षणीयस्तदसौ विशिष्य मा भूदितोऽनर्थपरम्परेति // 266 // तैर्दूयमानो वचनैस्तदानीं वैश्वानरेण स्फुटमीक्षितोऽहम् / तत्संज्ञया क्रूरमनःप्रणीतां भुक्त्वा गुटौं भूतवदुत्थितो द्राक् / / 267 // . करालवक्त्रेण मया कपोलभेत्री चपेटा विदुरस्य दत्ता / प्रवृद्धतापः फलकं गृहीत्वा पुनः प्रहत्तुं च समुद्यतोऽहम् // 268 // ततश्च नंष्ट्वा स गतः प्रकम्प्रस्तातस्य पाच कथिता प्रवृत्तिः / वैश्वानरत्यागविधावयोग्यं ततः स मां चेतसि निश्चिकाय // 269 // इतश्च सम्पूर्णकलाविलासः स्थितो गृहेऽहं सुखसिन्धुमग्नः / / रम्यः कलापेन शिखीव नारीनेत्रोत्सवा) नवयौवनेन // 270 // इतश्चाऽकाण्ड एव द्रागुत्थितो राजमन्दिरे / कोलाहलस्ततो हेतोरहं जातः ससम्भ्रमः // 271 // धवलाख्यस्तदायातो मां बलाधिकृतो जगौ। देवः समादिशत्येवमागन्तव्यं त्वया जवात् // 272 / / ताताऽपमानादायातः कुशावर्तपुरेशितुः / राज्ञः कनकचूडस्य सुतः कनकशेखरः // 273 / / तं बन्धुं तेऽभिगच्छामि विलम्बस्तव मा च भूत् / इति श्रुत्वा द्रुतं गत्वा मिलितोऽहं पितुर्बले // 274 // पृष्टो मयाऽथ धवलः कथं कनकशेखरः / अस्माकं बन्धुरथ स प्राह कोमलया गिरा // 275 // भ्राता कनकचूडः स्यान्नन्दायाः सुन्दराकृतिः। तेन मातुलसूनुस्ते भ्राताऽयं भ्रातृवत्सल ! // 276 // आनीतोऽथ प्रमोदेन पित्रा कनकशेखरः / प्रासादस्तस्य दत्तश्च मदीयभवनान्तिके // 277|| सविश्रम्भोऽजनि स्नेहस्तस्य तत्र मया सह / तातापमानवृत्तान्तस्तस्य पृष्टो मयाऽन्यदा // 278 // . स प्राह मित्रवृन्देन युक्तः केलिपरोऽन्यदा / शमावहं वनं प्राप्तस्तत्राद्राक्षं मुनीश्वरम् // 279 // प्रणम्य चरणौ तस्य पृष्ठो धर्म महाशयः / स साधुधर्ममाख्याय श्राद्धधर्ममचीकथत् // 280 // तदा मया मुनेः पार्श्वे वयस्यैः सह हर्षतः / सम्यक्त्वमूलो जगृहे श्राद्धधर्मसुरद्रुमः // 281 // गतः स मुनिरन्यत्र धर्म पालयतोऽथ मे / श्राद्धसंसर्गतो जाता व्युत्पत्तिर्जिनशासने // 282 //