________________ प्रलो. 1976-1131] वैराग्यरतिः। 231 एते हि भावरोगार्तास्त्वं च भावभिषग्वरः / यत्नेन मोचनीयास्तद् , भावरोगादमी त्वया // 1106 // दत्त्वानुशिष्टिमित्थं च, सूरेस्तस्य कृतानतेः / सूरयः पुण्डरीकाख्याः, प्राहुः शिष्यगणं प्रति // 1107 // युष्माभिरपि नैवायं, विमोक्तव्यः कदाचन / संसारसागरोत्तारे, यानपात्रस्य सन्निभः // 1108 // अस्य त्यागे भगवतामाज्ञालोपः कृतो भवेत् / ततो विडम्बनामात्रं, गृहत्यागादिचेष्टितम् // 1109 // ततः कुलवधून्यायात् , कार्ये निर्भसितैरपि / युष्माभिरस्य न त्याज्यं, पादमूलं कदाचन // 1110 // इदं गुरुवचः सर्वे, स्वीकुर्वन्ति स्म साधवः / प्रययौ पुण्डरीकोऽथ, विधिना गिरिकन्दराम् // 1111 // स दत्तालोचनस्तत्र, सिद्धान् संस्थाप्य चेतसि / भावनां विततानेत्थं, कारणं धर्म-शुक्लयोः // 1112 // ज्ञानदर्शनचारित्रतपोवीर्यमयोऽस्म्यहम् / अन्तरात्मा मयोत्सृष्टं, क्रिययाऽप्यवुनाऽपरम् // 1113 // समाधिजलधौताङ्गो गालिताखिलकल्मषः / वर्तेऽहं स्नातकः शुद्धो, निरुपाधिस्वभावभृद् // 1114 // क्षाम्यन्तु सर्वजीवा मे, क्षमयामि च तानहम् / निर्वैरः साम्प्रतं वर्ते, व्युत्सृष्टाखिलकल्मषः // 1115 // तीर्थेश्वरास्तथा सिद्धाः, साधवो धुतकल्मषाः / धर्मो जिनोदितश्चते, भवन्तु मम मङ्गलम् // 1116 // स्थितं सामायिके शुद्धे, मनोजालनिरोधकम् / पश्यन्तु त्यक्तचेष्टं मां, सिद्धास्त्रैलोक्यदर्शिनः // 1117 // इह दुश्चरितं किञ्चिद्, यद् यच्चान्यत्र मे भवे / अभून्निन्दामि तदहं, सर्वं संवेगभावितः // 1118 // इत्येवं भावनामग्नः स महात्मा शिलातले / पादपोपगमं कृत्वा, स्थितो जितपरीषहः // 1119 // अतिलय ततो धर्मध्यानं विध्वस्तकल्मषः / स शुक्लं पूरयामास, सर्वकर्मवनानलम् // 1120 // आरुह्य क्षपकश्रेणिं, हत्वा घातिचतुष्टयम् / प्राप्तोऽथ केवलज्ञानं, निर्व्याधातमनुत्तरम् // 1121 // देवाः समाययुस्तत्र, तत्पूजार्थं चतुर्विधाः / दध्वान मधुरं व्योम्नि, दुन्दुभिर्देवताडितः // 1122 // ननृतुर्मुदितो देव्यः, किन्नों मधुरं जगुः / व्यकिरन् पुष्पवृष्टिं च, सुपर्वाणो मनोहराम् // 1123 // भ्रमभ्रमरविस्तारिझङ्कारमुखरः क्षणात् / प्रदेशो विविधैः सोऽभूद् , दिव्यगन्धैर्विसृत्वरैः // 1124 // गोशीर्षचन्दनालिप्तं, दिव्यधूपेन वासितम् / मुनीन्द्रस्य वपुश्चक्रुर्भक्तिभाजो दिवौकसः // 1125 // अथ योगत्रयं रुद्वा, शैलेशीमधिरुह्य च / देहत्रयेण निर्मुक्तः, स प्राप परमं पदम् // 1126 // विशेषपूजां ते कृत्वा, ततस्तस्य महात्मनः / निजस्थानं गता देवा भक्त्या विश्वस्तकल्मषाः // 1127 // महाभद्राऽथ तेनैव, क्रमेणाखिलकर्मणाम् / क्षयं कृत्वा गता मोक्षं, किन्तु भक्तपरिज्ञया // 1128 // तथा सुललिता साध्वी, तपःक्षपितपातका / अनयैव दिशा मोक्षं, गता भक्तपरिज्ञया // 1129 // ते च श्रीगर्भराजाद्या मुनयः सुदृढव्रताः / सुमङ्गलाद्याः साध्यश्च, प्राप्ताः स्वोकसम्पदम् // 1130 // एतद् यैरनुसुन्दरस्य चरितं लीलावशेनापि हि, श्रौत्रातिथ्यमनायि भावुकजनैस्तस्मिन् मनोनन्दने / कैश्चित् तैर्जगृहे समाविरतिः कैश्चित् पुनः श्राद्धता, सम्यक्त्वं शुचि कैश्चिदीयुरपरे मार्गानुसारिस्थितिम्॥११३१॥ // इति श्रीवैराग्यरतावष्टमः सर्गः॥