________________ महोपाध्यायश्रीयोविजयगणिविरचिता . [द्वितीयः सर्गः अस्तीयं भवतो भद्रेत्युक्ते शक्रोऽपि हृष्यति / न भद्रेयमिति प्रोक्ते कम्पते भयविह्वलः // 173 // सा कर्मपरिणामेन पूजिता सृष्टिनाशकृत् / सा जागर्ति प्रसुप्तेषु तमस्यपि विजृम्भते // 174 / / सर्वोपायविदं मत्त्वा तामथो पृच्छतः स्म तौ / साऽऽह प्रस्थापनायोग्यो मद्भर्त्ताऽन्ये च तादृशाः // 175 // तावूचतुः प्रमाणं त्वं कार्येऽस्मिन् व्याप्रियस्व तत् / अहमन्ये च मत्तुल्यास्तया प्रस्थापितास्ततः // 176 / / सह ताभ्यां तया नीता एकाक्षनिलयेऽथ ते / वर्तन्ते नगरे तत्र महान्तः पञ्च पाटकाः // 177|| मामेकं पाटकं तत्र तीत्रमोहः प्रदर्शयन् / आह संसारिजीव ! त्वं तिष्ठाऽस्मिन्नेव पाटके // 178 // यतोऽसंव्यवहारेण तुल्यो बहुतरं ह्यसौ / गोलकैश्च निगोदैश्च जनस्तावद्भिरेव च // 179 // भेदो लोकव्यवहृतेरन्यत्र च गमागमात् / किञ्चानादिवनस्पतिवनस्पत्यभिधाकृतः // 180 // इत्युक्त्वा स्थापितस्तस्मिन्नेकापवरके ह्यहम् / अन्ये तु केऽपि मन्नीत्या स्थापिताः केऽपि चान्यथा // 181|| अथानन्तं स्थितः कालं तत्राहं मत्तमूर्छितः / ततः प्रत्येकचारित्वं भवितव्यतया कृतम् // 182 // तादृशः स्थापितोऽसंख्यं कालमत्रैव पाटके / प्रददौ गुटिकां तत्र नानाकारप्रकाशिकाम् // 183 // . सा कर्मपरिणामेन जन्मवासं प्रतीष्टकृत् / दत्तैकभवसंवेद्या दत्ता प्राक् श्रान्तिशान्तये // 184 // पूर्वस्यां परिजीयां दत्तवत्यपरापराम् / तामसंव्यवहारे सा सूक्ष्ममेवाऽकरोद् वपुः // 185 // एकाक्षनिलये त्वेषा तया गुटिकयाऽकरोत् / पर्याप्तकमपर्याप्तं कचित् सूक्ष्मं च बादरम् // 186 // साधारणं च प्रत्येकं फल-पुष्पा-ऽङ्कुरादिकम् / मूल त्वक् स्कन्ध-शाखादि मूल-बीज-लतादिकम् // 187|| छिन्नो भिन्नश्च लूनश्च लोकैः पिष्टश्च तादृशः / दृष्टोऽप्युपेक्षितो हन्त भवितव्यतया तया // 188 // अथान्त्यगुटिकां जीर्णो ज्ञात्वा पार्थिवपाटके / प्रवेशितस्तया तत्रासंख्यकालमहं स्थितः // 189 // सूक्ष्मादिभेदभाक् तत्र चूर्णितो दलितः क्षतः / एवं जला-ऽग्नि-पवनेष्वेकाक्षनिलये धृतः // 19 // स्थानाजीणे निनीषुर्मे तुष्टाथ भवितव्यता / विकलाक्षनिवासाख्ये नगरेऽहं तया धृतः // 191 // नियुक्तो भूभुजा मुख्यद्वीन्द्रियादित्रिपाटके / तत्रास्ति शल्यसम्पर्को मायापरिणतिप्रियः // 192 // प्रथमे पाटके तत्र भार्यया द्वीन्द्रियाभिधे / मनाग विस्पष्टचैतन्यः कृमिरूपोऽशुचिः कृतः // 19 // मूत्राऽत्रक्लिन्नजठरे विलुठन्तं च वर्चसि / मां दृष्ट्वा कृमिभावेन सन्तुष्टा [ ? सा प्रहृष्यति ] // 19 // जलूकाभावमापाद्य गुटिकायाः प्रभावतः / विडम्बितस्तया रोगिरक्ताकर्षणकर्मणा // 195 // छेदितो गुटिकादानाच्छवं कृत्वाथ शाजिकैः / नर्तितः पूतरीकृत्य बहुधैवं विडम्बितः // 196 // कुलानां कोटिलक्षेषु पाटके सप्तसु स्थितः / तत्राऽसंख्यैरहं रूपैरटन् बहुतरं रटन् // 197 // .. अथान्यगुटिकादानान्नीतोऽहं त्रीन्द्रियामिधे / पाटके भ्रामितो रूपैरसंख्यैस्तत्र भार्यया // 198 // . कुलानां कोटिलक्षेषु तत्राष्टसु पृथग्जनैः / पिपीलिकादिरूपेण पिष्टो दग्धश्च मर्दितः // 199 // ततश्च गुटिकादानात् तृतीये पाटके धृतः / कुलानां कोटिलक्षेषु नवस्वतिविडम्बितः // 200 // पतङ्ग-मक्षिका-दंश-वृश्चिकाकारधारकः / तत्राहं चतुरक्षः सन्नन्वभूवं महाव्यथाम् // 201 // अथान्यदा प्रहृष्टा मे दयिता भवितव्यता / प्रस्थापनाय गुटिकां प्रायुक्त नगरान्तरे // 2.02 //