________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [चतुर्थः सर्गः असत्यसन्धेषु गृहिष्वधर्मिषु स्फुटं महारम्भिषु तापसेष्वपि / सुपात्रताबुद्धिमसौ तनोत्यहो ! विगर्हितोद्दिष्टसचित्तभोजिषु // 561 // विशुद्धसामायिकसम्पदः सदा महाव्रतोदारमतीनघच्छिदः / समाधिपूतानयमुद्रतो गुरून् कुपात्रभूतानुपदर्शयत्यलम् // 562 // . स्वराङ्गभौमाद्भुतमन्त्रलक्षणस्फुटेन्द्रजालादिविधानतत्परान् / मनस्थिमुख्यान् गुणिमस्तपोधनान् विदन्त्यनेनैव वशीकृता जनाः / / 563 // अनेकमन्त्रादिविदोऽपि निःस्पृहानबाधितान् दुर्जयलोकयात्रया / परप्रवृत्तौ बधिरा-न्ध-मूककान् निजार्थसिद्धौ सततं कृतोद्यमान् // 56 // अखर्वसर्वंकषगर्ववर्जितान् प्रशान्तचित्ताननघांस्तपोधनान् / न वेत्ति दिव्यादिकथाश्लथादराननेन लोको निहतो गुणाकरान् // 565 // तडाग वाप्यादिविधान-भूमि-गो-हिरण्यदानादिषु यागकर्मणि। विमोहितोऽमेम 'हिं धर्ममीक्षते महोपमर्दादपि भूतसंहतेः // 566 // . क्षमा-मृदुत्वा-ऽऽर्जव-सत्य-संयमान् तपः-शम-ब्रह्म-दमा-प्रमत्तताः / कदर्थितोऽनेन मनःप्रसादकान् न वेत्ति धर्मानमृतोपमान् जनः // 567 // परिस्क्रि(ष्क्रि)यां मण्डपवेदिकासनाश्रयामसावातनुते निरन्तरम् / यदुत्थितैः कान्तिलवैर्वलत्यदो जगत्त्रयं दोषकृशानुराशिंभिः / / 568 // करोति यद्धैरवपातमुच्चकैरटाट्यते धर्ममदादितस्ततः / / ददाति धूर्ताय धनं च होमकृत् तदेतदुत्तेजितमण्डपोऽर्जितम् // 569 // प्रवेशमग्नौ पतिसङ्गमेच्छया तथाऽग्निहोत्रं सुतभूतिकाम्यया / अनेन कष्टं सनिदानकं जनान् परिस्कृ(कृ)ता कारयतीह वेदिका / / 570 // मुमुक्षुरप्याशु पलायतेऽन्यथा श्रुतीः प्रमाणेन विना प्रमाणयन् / भ्रमन्नदः संस्कृतविष्टरोर्जिताद् गृहाश्रमं स्तौति यतींश्च निन्दति // 571 / / उक्त्वा विमर्श विरते प्रकर्षो जमौ प्रकर्षोऽभिहितस्त्वयैषः / अर्धासने याऽस्य पुनःस्थितैषा. वराङ्गना कीर्त्तय तामिदानीम् // 572 // . जगौ विमर्शः सुकुमारबुद्धे ! फलाच्च धैर्याच्च समेयमस्य / भार्या कुदृष्टिः कुमतैकसृष्टिः प्रत्यूहवल्लीवनमेघवृष्टिः // 573 / / शाक्याश्च शैवाश्चरकाश्च योगास्त्रिदण्डिनः पाशुपतास्तथाऽन्ये / मीमांसका-ऽऽजीवक-दिक्पटाद्या वितन्वतेऽस्या विवशा विवादम् // 574 // एकैकमर्थं नियति-स्वभाव-कर्मेश-कालेष्ववलम्ब्य मत्ताः / भ्रमन्ति भिन्नागमवादिनोऽस्या निर्देशरश्मिप्रसभप्रणुन्नाः // 575 // 1. एतावदुक्त्वा विरते विमर्श प्राह //