________________ 140 महोपाध्यायश्रीयशोविजयमणिविरचिता [ पञ्चमः सर्गः स्पर्शनं रसना घ्राणं दृष्टिः श्रोत्रं तथा परम् / पञ्चैतानि जगदुःखकराणि जगदुर्बुधाः // 682 // ततो मयोक्तं पूर्णं मे देशदर्शनकौतुकम् / अधुनाऽहं गृहे यामि तयोक्तं वत्स ! गम्यताम् // 683 / / आगमिष्याम्यहमपि वेगेनानुपदं तव / ततोऽहमागतो गेहे तद् घ्राणोऽयं न सुन्दरः // 684 // मानुषाणां तृतीयोऽयं रागकेसरिमन्त्रिणः / जगत्प्रतारणपटुः पर्यटत्यतिनिघृणः // 685 // इत्थं बुधाय बौधेये निवेदयति सत्त्वरम् / मार्गानुसारिताऽऽयाता तया तद्गीः समर्थिता // 686 // घ्राणं बुधस्ततोऽनर्थकारणं जेतुमैहत / इतो भुजङ्गतानुन्नो गन्धो घ्राणमललायत् // 687 // असौ सुगन्धिद्रव्याणामन्वेषणरतोऽन्यदा / स देवराजभार्याया भगिन्या भवने गतः / / 688 // सपत्नीपुत्रघाता) गन्धायोगस्तया कृतः / मारणात्मा क्षणे तस्मिन् लालाविषकरम्बितः // 689 // तां गन्धपुटिका द्वारे मुक्त्वा साऽन्तर्गृहं गता / त्वां विलोक्याऽऽगतो मन्दो विदधे तत्र मुत्कलाम् // 690 // ददौ प्राणाय तान् गन्धांस्ततोऽसौ प्रलयं गतः / तां प्राणदुष्टतां दृष्ट्वा विरक्तो नितरां बुधः // 691 // तेन शिष्टात्मना पृष्टा ततो मार्गानुसारिता / कथं हेयो मया प्राणः ? साऽऽह हित्वा भुजङ्गताम् // 692 // . तिष्ठ त्वं साधुमध्यस्थो दोषायेत्थमिदं न ते / बुधेनापि कृतं सर्वं तद्वचो हितकृत् तथा // 693 // ततो गृहीतदीक्षोऽसौ परिज्ञातागमः शुचिः / आचार्यैः स्वपदे भूरिलब्धिपात्रं निवेशितः // 694 // स एषोऽहं बुधाचार्यो भवद्बोधविधित्सया / विहाय गच्छमेकाकी स्वच्छबुद्धि समागतः // 695 / / अयं वैराग्य हेतुर्मे जातो युष्मादृशामपि / इदं सम्पद्यते सर्वं पश्यतां ज्ञानचक्षुषा // 696 // जन्म-मृत्यु-जरा-व्याधिबाधितोऽयं भवोऽखिलः / इदमेवाभयस्थानं भूप ! जैनेन्द्रशासनम् // 697 // युज्यते क्षणमप्येकं धीर ! तन्न विलम्बितुम् / हीयतां भोगगरलं पीयतां प्रशमामृतम् // 698 // ततो धवलराजेन सर्वे साकूतमीक्षिताः / लोकाः प्रोक्ताश्च संलग्नं कीदृशं भवतां वचः // 699|| प्रोचुस्तेऽनेन वचसा जीविताः सुधया वयम् / क्रियतां तूर्णमादिष्टं धर्मस्य त्वरिता गतिः // 700 // तदाकर्ण्य परं हर्ष राजेन्द्रः प्राप पूतधीः / राज्याभिषेकमाधातुं प्रोवाच विमलं ततः // 701 // पुत्र ! गृह्णाम्यहं दीक्षां त्वं राज्यमनुपालय / विमलः प्राह " किं चित्ते वल्लभोऽहं तवास्मि न ? // 702 // यत् स्वयं यासि निर्वाणे मां स्थापयसि जन्मनि / गले राज्यशिलाक्षेपो मम तात ! न युज्यते" // 703 // तच्छत्वाऽतितरां तुष्टः प्रोचे न त्वां त्यजाम्यहम् / राज्ये ततश्च संस्थाप्य पुत्रकं कमलाभिधम् // 704 // दिनान्यष्टविधायोच्चैर्जिनपूजां महोदयाम् / प्रदाय च महादानं शुभे काले समाहितः // 705 // . सबान्धवः सपत्नीको विमलेन समं नृपः / सपौरलोको निष्क्रान्तः सम्यक्त्वं जगृहुः परे // 706 // वामदेवस्य मम तु प्रबोधो न तदाऽप्यभूत् / ज्ञातो धूतॊ मया सूरिरसौ बहुलिकास्पृशा // 707 // राजादीनां मया दीक्षावसरे चेति चिन्तितम् / मुनिः सिद्धेन्द्रजालोऽयं लोकान् सर्वानवञ्चयत् // 708 // ग्राहयिष्यति तेनैतानेष दीक्षां वशीकृतान् / विमलोऽपि वयस्यो मे मां नेष्यति बलात् सह // 709 // तदादौ वश्चयाम्येनमिति मत्वा पलायितः / सर्वत्रान्वेषितो दीक्षादिनेऽहं विमलेन च // 710 // 1. लीलावतां सुगन्धानामन्यदान्वेषकः सदा //