________________ 100 महोपाध्यायश्रीयशोविजयगणिविरचिता [चतुर्थः सर्ग अयं लम्बनकस्तस्य गृहजो दासदारकः / नष्ट्वा कथञ्चिदायातो वृत्तान्तं च न्यवेदयत् // 1051 // यदकार्षीत् ततश्चायं भवता दृष्टमेव तत् / प्रकर्षः प्राह किं त्राणं प्रलापाद्यैवेदिह ? // 1052 // विमर्शः प्राह न त्राणमेतैः कस्याऽपि जायते / नाटके तु विषादस्य भवन्त्यभिनयोर्मयः // 1053 / / धनदत्तागमे तुष्टा विषण्णा वर्धनापदि / असमीक्ष्यकृतो ह्येते किं कुर्वन्तु तपस्विनः ? // 1054 // नैतस्यैव गृहे नाट्यं वत्स ? हर्ष-विषादयोः / भवचक्रेऽखिले किन्तु कारणैरपरापरैः // 1055 // प्रकारा दुःशका वक्तुं शङ्गग्राहिकयाऽखिलाः / भवचक्रपुरे शेषान् पथाऽनेन समुन्नय // 1056 // अवान्तरपुरैरेतद् भूरिभिः परिपूरितम् / सुविख्यातं तथाऽप्यत्र श्रेष्ठं पुरचतुष्टयम् // 1057 // एकं हि मानवावासं द्वितीयं विबुधालयम् / तृतीयं पशुसंस्थानं तुर्य पापिष्ठपञ्जरम् // 1058 // तत्रेदं मानवावासं सदा मोहादिभिर्युतम् / क्वचिदिष्टागमोल्लासि द्वेष्यसङ्गहतं कचित् // 1059 // धनप्राप्त्योन्मदं क्वापि तन्नाशव्याकुलं कचित् / दौर्भाग्यसम्भृतं क्वापि क्वापि सम्भोगनिर्भरम् // 1060 // कचित् पापिजनाकीण कचिद् धर्मनटान्वितम् / चरित्रैर्विविधैः पूर्णमन्तरङ्गमहीभुजाम् // 1061 // द्वितीयं चारुसन्तानमन्दारहरिचन्दनैः / रत्नहाटकसङ्घातघटितानेकपाटकम् // 1062 // . मणिप्रभाहतध्वान्तं नित्यालोकं मनोहरम् / चलत्कुण्डलकेयूरमौलिहारविराजितैः // 1063 // रतिसागरनिर्मग्नैरम्लानवनदामभिः / नित्यप्रमुदितैर्देवैरप्सरःपरिरम्भिभिः // 1064 // साताख्यं कृतवान् कर्मपरिणामोऽत्र नायकम् / तेनेदं सतताह्लादं शान्तविघ्नविनायकम् // 1065 // ईर्ष्या-शोक-भय-क्रोध-लोभ-मोह-मदभ्रमैः / परीतमपि मुग्धानां भाति रम्यमिदं पुरम् // 1066 // तेनेथं वर्णितं दुःखाकुलितं परमार्थतः / विवेकशिखरस्थानामिदमप्यवभासते // 1067 // तृतीयं क्षुत्पिपासाभीबन्धोद्वेगप्रपीडितैः / जनैरनन्तैः संकीर्णं महामोहवशीकृतैः // 1068 // चतुर्थे च पुरे लोका वसन्ति तमसावृताः / नायकोऽत्र कृतोऽसातवेद्याख्यो मोहभूभुजा // 1069 // तत्र लोकाः कदर्थ्यन्ते परमाधार्मिकासुरैः / पाय्यन्ते तप्तताम्राणि दार्यन्ते क्रकचोत्करैः // 1070 // खाद्यन्ते निजमांसानि दह्यन्ते प्रबलाऽग्निना / भृज्यन्ते तत्र तार्यन्ते क्रूरां वैतरणी नदीम् // 1071 // शाल्मलीरभिरोह्यन्ते विकटा वज्रकण्टकैः / कुन्त-तोमर-नाराचैश्छिद्यन्ते च सहस्रशः // 1072 // सप्ताऽत्र पाटकाः सन्ति तत्राऽये पाटकत्रये / परमाधार्मिकैरित्थं जन्यते दुःखसन्ततिः // 1073 / / परस्परं च कुर्वन्ति दुःखमेते निरन्तरम् / षट्पाटकेषु भिद्यन्ते सप्तमे वनकण्टकैः // 1074 // . न वक्तुं कोटिजिह्वोऽपि दुःखमत्र क्षमो भवेत् / एकान्तदुःखसंकीर्णं तदिदं पापिपञ्जरम् // 1075 / / तस्मादेतानि चत्वारि ज्ञातानि भवता यदि / पुराणि न तदा ज्ञेयं भवचकेऽवशिष्यते // 1076 // इति श्रुत्वा प्रकर्षोऽदाद् भवचक्रेऽभितो दृशम् / जगौ ससम्भ्रमो नार्यः का एताः सप्त ? मातुल // 1077 // बीभत्सदर्शनाः कृष्णा लुमाशेषमहोभराः / लोकानां दारुणाकारा वेताल्य इव भीतिदाः // 1078 // किंप्रयुक्ताश्च किंवीर्यास्तथैताः किंपरिच्छदाः ? / कं निहन्तुं प्रवर्त्तन्ते ? विमर्शोऽवक् शृणु स्फुटम् / / 1079 / / जरा रुजा मृतिश्चान्या खलता च कुरूपता / दरिद्रता दुर्भगता नामतोऽमूः प्रकीर्तिताः // 1080 // मूलभूपस्त्रिया कालपरिणत्या प्रयोजिता / बाह्यहेतुशतेनाऽपि जरेयं जम्भते भुवि // 1081 // *