________________ प्लो० 995-1050 ] वैराग्यरतिः। प्रकर्षः प्राह मृगयाफलं प्रापायमीदृशम् / विमर्शः प्राह नन्वेतत् पुष्पं नारकिताफलम् // 1021 // इतश्च राजपूरुषैः कञ्चित् तप्तत्रपुद्रवम् / पाय्यमानं नरं दृष्ट्वा प्रकर्षः प्राह मातुलम् // 1022 // अमीभिर्निर्घणैरेष नरः किमिति पीडयते ? / विमर्शः प्राह चणकपुरवासी महाधनः // 1023 // सार्थेश: सुमुखो ह्येष वाक्पारुष्यात्तु जन्मजात् / लेभे दुर्मुख इत्याख्यां लोके प्रकृतिदीपिकाम् // 1024 // स्त्री-भक्त-राज-देशानां कथास्वयमभूद् रतः / शशाक धत्तुं नासभ्यां निस्सरन्तीं मुखाद् गिरम् // 1025 // गतो राजा रिपून जेतुमितश्च चणकाधिपः / तीवाख्यस्तेन रिपवो युधि वीर्येण निर्जिताः // 1026 // इतश्चास्थायिकामध्ये चक्रे राजकथामयम् / जितो नृपोऽरिभिश्चण्डैः पलायध्वं ततो जनाः // 1027 // तदाकर्ण्य पुरं सर्वं नष्टं सञ्जातसम्भ्रमम् / समागतो नृपोऽपश्यत् पुरं ग्रीष्मसरःसमम् // 1028 // श्रुत्वा कुतश्चित् तद्वात्तों कुपितो दुर्मुखोपरि / दण्डमीदृशमस्यादात् पुनरावसिते पुरे // 1029 // प्रकर्षः प्राह हा ! कष्टमेतावद् दुर्वचःफलम् / विमर्शः प्राह विकथोन्मथितानामिदं कियत् // 1030 // कृपाणी गुणवल्लीनां वाणी नूनमयन्त्रिता / प्रमाणीकुरुते कोऽपि प्राणी न मुखरं जनम् // 1031 // भारत्युच्छृङ्खला वत्स ! ध्रुवं बन्धाय देहिनाम् / मोचनाय तु संलीनेत्ययं कोऽपि नवो गुणः // 1032 // तदस्य विकथामूलं दुर्भाषाफलमीदृशम् / आपन्नं परलोके च ध्रुवा दुर्गतियातना // 1033 // अत्रान्तरे प्रकर्षस्य राजमार्गे पपात दृग् / तत्रैको मानवः शुभ्रो दृष्टः पृष्टश्च मातुलः // 1034 // कोऽयं याति ? विमर्शोऽवग् रागकेसरिसैनिकः / हर्षोऽयं मानवावासे वासवाख्यवणिग्गृहे // 1035 // प्रवेक्ष्यति मनः कत्तु धनदत्तस्य वीचिमत् / बालकालवियुक्तस्य वयस्यस्य समागमात् // 1036 // मिलनाद्धनदत्तस्य हर्षाविष्टोऽथ वासवः / सबान्धवः समित्रश्च विततान महोत्सवम् // 1037 // अकाण्डवासवगृहक्षोभाद् विस्मितलोचनः / प्रकर्षः प्रेक्षते यावद् दृष्टस्तावन्नरोऽसितः // 1038 // जगाद च नरः कोऽयं ? मातुल ! द्वारि तिष्ठति / विमर्शः प्राह शोकस्य विषादोऽयं महासुहृत् // 1039 // वाञ्छत्यत्रैष पथिकः प्रवेष्टुं यश्च कश्चन / भवनेऽस्य विषादोऽयं प्रविष्टेऽस्मिन् प्रवेक्यति // 1040 // वासवस्य ततो गुह्यं प्रविष्टः पथिकोऽब्रवीत् / पपात मूर्छितः पृथ्यां शोकेनाधिष्ठितोऽथ सः // 1041 // वायुदानादिना लब्धचेतनः प्रललाप च / हा पुत्र ! तव सञ्जाता काऽवस्था मम कर्मणा ! // 1042 // निर्गतोऽभाग्यसम्भाराद् वत्स ! वारयतोऽपि मे / विधिना निघृणेनेदं कृतं तव करोमि किम् ! // 1043 // विषादस्तत्प्रलापेन प्रविष्टः स्वजनेष्वपि / सर्वे हाहारवपराः प्रलपन्ति स्म ते भृशम् // 1044 // अभूद् मूढं गतानन्दं वासवीयं गृहं ततः / तद् दृष्ट्वा मातुलं प्राह प्रकर्षः कोऽयमुद्भमः ? // 1045 // स प्राहैष यथा पूर्व हर्षेण प्रविनाटितः / तपस्विनं विषादोऽयं नाटयत्यधुना तथा / / 1046 // प्रकर्षः प्राह किं गुह्यं कर्णे पान्थेन भाषितम् ! / विमर्शः प्राह पुत्रोऽस्य वर्त्तते वर्धनाभिधः // 1047 // वार्यमाणोऽपि स गतो द्रविणार्जनकाम्यया / देशान्तरे धनं भूरि समागच्छन्नुपार्य सः // 1048 // कादम्बयी महाटव्यां गृहीतः परिमोषिभिः / लुप्तं धनं हतः सार्थो जना वन्दीकृतास्तथा // 1049 // तन्मध्ये वर्धनं नीत्वा पल्यां ते यातनाशतैः / सार्थवाहोऽयमित्युच्चैर्धनार्थमकदर्थयन् // 1050 //