SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः असङ्ख्याध्यवसायेषु चरत् तत् चित्तवानरम् / विचित्रयोनिरूपस्य संसारस्य विधायकम् // 517 // सदोषं भव हेतुस्तत् निर्दोषं मोक्षदं मनः / अत एव परेऽपीथमामनन्ति मनीषिणः // 518 / / चित्तमेव हि संसारो रागादिक्लेशवासितम् / तदेव तैविनिर्मुक्तं भवान्त इति कथ्यते // 519 // गुह्याद् गुह्यतरं तत्त्वं तदिदं कथयामि ते / चित्तमेव हि सद्रत्नं रक्षणीयं प्रयत्नतः / / 520 // यावद् धावति चित्तं ते जवनं पवनादपि / कामेषु सुखगन्धोऽपि तावत् तव न विद्यते // 521 // यदा ध्यानसरोमध्ये निलीनं स्वगुणाम्बुजे / भविष्यत्यलिवच्चित्तं तदा ते परमं सुखम् // 522 // अभिरामासु रामासु श्यामासु च मपीषु ते / यदा समं भवेचित्तं तदा ते परमं सुखम् // 523 // प्रत्यवस्थातरि क्रुद्धे स्वान्तशुद्धे च सज्जने / 'मनस्ते निर्विभेदं चेत् तदा ते परमं सुखम् / / 524 / / स्फरत्कान्तिष रत्नेषु मृत्सायां च विभव्यते / यदा न ते मनोवृत्तिस्तदा ते परमं सखम // 52 // अनभ्रानुपरागेन्दुनिर्मलं ते यदा मनः / रजस्तमोऽनभिभवात् तदा ते परमं सुखम् // 526 // प्रतिष्ठा शौकरी विष्टा राज्यं चित्ते यदा रजः / भोगा रोगा इवाभान्ति तदा ते परमं सुखम् // 527 // व्याध्या इवान्यनिन्दायाः परद्रोहादहेरिव / यदा बिभेति चित्तं ते तदा ते परमं सुखम् // 528 // धर्मश्चित्ते परिणमेच्चन्दने गन्धवद् यदा / आकालमेकभावेन तदा ते परमं सुखम् // 529 // शीततापादिभिर्भावः स्याच्चित्तस्यानुपदता / सर्वसहा यदा वृत्तिस्तदा ते परमं सुखम् // 530 // यदा न प्रेर्यते चित्तं चिन्मात्रप्रतिबन्धतः / अनादिवासनावातैस्तदा ते परमं सुखम् / / 531 // . ज्ञाननीरैर्वतक्षारैधौतपापमलं यदा / चित्तवस्त्रं भवेच्छुद्धं तदा ते परमं सुखम् // 532 // सम्पर्य ब्रह्मणा सर्व सममुच्चावचं जगत / यदा ध्यायति चित्तं ते तदा ते परमं सखम // 533 // संहृत्य बुबुदप्रायान् भावान् सांसारिकान् यदा / चित्तोदधिः स्थिरस्ते स्यात् तदा ते परमं सुखम् // 534 // परास्यप्रेक्षितां त्यक्त्वा दासतां लप्स्यते सदा / यदाऽनुभवसाम्राज्यं तदा ते परमं सुखम् / / 535 // न सुषुप्तं यदा चित्तं न सुप्तं नापि जागरम् / तुर्यावस्थानुभवभृत् तदा ते परमं सुखम् // 536|| इति चित्तं विना नान्यः सुखहेतुर्जगत्त्रये / चित्तवृत्तिं ततो रक्ष लक्षयन् वास्तवीं स्थितिम् // 537 // ततोऽहमकलङ्कस्य प्रीतस्तैर्वचनामृतैः / अतिक्रम्य स्थिति बहीं कर्मग्रन्थ्यन्तिके स्थितः // 538 // इतश्च सैन्यं चारित्रधर्मराजस्य यत् स्थितम् / चित्तवृत्तिमहाटव्यां निरुद्धं मोहसेनया // 539 // तदा तत् तादृशं दृष्ट्वा पीडितं शत्रुभिर्बलम् / सद्बोधमन्त्री चारित्रधर्मभूपमभाषत / / 540 // कर्त्तव्यो देव ! नो खेदो दृश्यते कुसुमोद्गमः / अस्मन्मनोरथतरोर्भवजन्तुर्यदुन्मुखः // 541 // दृष्ट्वाऽधुना मनाक् शुभ्रां चित्तवृत्तिमहाटवीम् / ऊहेऽस्मैज्ञानसामीप्ये भवजन्तुप्रभोः स्थितिम् // 542 // दर्शनेऽस्य च शक्तिर्नः शत्रुघाते स्फुरिष्यति / मन्त्राधिष्ठायकस्येव मन्त्रशक्तिर्महीयसी // 543 // तमापृच्छ्य ततः कर्मपरिणाममहीभुजम् / सन्निधौ मानवः कोऽपि भवजन्तोः प्रहीयताम् // 544 // भूयसाडनेहसा बाढं ततस्तेनाऽनुकूलितः / सतृष्णो दर्शनेऽस्माकं स निर्मिध्यं भविष्यति // 545 // 1. यदा मनस्ते निभैदें // 2. स्मदर्शनाभ्यणे भव //
SR No.004341
Book TitleVairagyarati
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherYashobharti Jain Prakashan Samiti
Publication Year1969
Total Pages316
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy