________________ प्रलो० 367-423] वैराग्यरतिः / अपातयत् समाहत्य ततः कनकशेखरः / विभाकरं गतो मूर्छा स निद्रां श्रमजामिव // 395 / / आश्वासितोऽथ कनकशेखरेण विभाकरः / वायुदानादिना स्वीयकीया॑युर्वृद्धिहेतुना // 396 // उक्तश्च साधु पृथ्वीश ! न त्यक्तं पौरुषं त्वया / पूर्वपूरुषसिंहानां वंशे चारोपितो ध्वजः // 397 // न स्वीकृतं त्वया दैन्यं मनता युद्धसागरम् / उत्थाय पुनरप्युच्चैस्तद्भवान् योद्भुमर्हति // 398 // ततो विभाकरः प्राह युद्धेनाऽलमतः परम् / जितोऽस्मि चरितेनाऽपि नाऽसिना केवलं त्वया // 399 / / ततो निवेशयामास रथे कनकशेखरः / तं समाह्लादयामास बन्धुवेत् कोमलक्रमैः // 40 // समानीयाऽथ विमलाननां रत्नवतीं तथा / जित्वा कनकचूडोऽरीन् प्रविवेश पुरं निजम् / / 401 // तदा च पथि लोकानां समुल्लापः श्रुतो मया / जगत्यप्रतिमल्लोऽयं प्रतापी नन्दिवर्धनः // 402 / / द्रुमं समरसेनं च यो जिगायैकहेलया / तस्य धैर्य च वीर्य च को वा वर्णयितुं क्षमः ? // 403 // एतेन साहसाढयेन श्लाध्यं नगरमप्यदः / भानुनेव नभोभागः स्फुरत्किरणराजिना // 404 // अस्य कल्याणयोगस्य हेतू ज्ञातौ मया ततः / हिंसा-वैश्वानरौ क्रूरौ शान्तः पुण्योदयस्तु नः॥४०५॥ रथस्थो हट्टमार्गेग गच्छन् रत्नवतीयुतः / प्राप्तो राजकुलाभ्यर्णमितश्चाहं कृताद्भुतः // 406 // अथाऽस्ति दुहिता सुमनाथस्य जयवर्मगः / देवी कनकचूडस्य नाम्ना मलयमञ्जरी // 407 // क्रीडन्मन्मथताम्राक्षलावण्यद्रुममञ्जरी / अस्ति तस्याः सुता धन्या कन्या कनकमञ्जरी // 408 // सा प्रेक्षते स्म गच्छन्तं मां वातायतनस्थिता / जघान मन्मथव्याधो मृगीमिव तदैव ताम् // 409 // ममाऽपि लीलया दृष्टिस्तत्र वातायने गता / ईक्षिताऽपि मदं चक्रे ततः सा मदिरेक्षणा / / 410 // पश्यन्ती मम दृष्टिं सा प्राप गाढं स्मरज्वरम् / सिस्वेद च चकम्पे च सम्ममोह च तद्वशा // 411 // आवयोदृष्टिसंयोगाद् व्यक्तचिह्नादलक्षयत् / तेतलिः सारथिर्भावं कन्दर्पद्रुमदोहदम् // 412 // दथ्यौ चायमसौ योगो रति-मन्मथयोरिव / युक्तोऽवाच्यः परमिति स्मित्वा रथमचालयत् // 413 / / दृष्टिः कथञ्चिदाकृष्टा ततो लज्जागुणाद् मया। तस्यां मनस्तु लावण्यदीर्घिकायां ममज्ज मे // 414 // अथ प्राप्तो निजावासं किया चके दिनोचिता / निशायां तद्विकल्पौधैः शून्यचित्त इवाऽभवम् / / 415 // तदद्वैतोपनिषदः स्मरो मां यदपीपठत् / विना तदाशां तेनाशाः सर्वाः शून्या मयेक्षिताः // 416 // लावण्यामृतपूर्णायां तस्यां मग्ने ममेक्षणे / अहो ! तत्यजतुर्नैव स्मरतप्ते अपि श्रुतिम् // 417|| सा मन्मनोरथारूढा श्रान्तश्चित्रं तथाप्यहम् / गतोऽपि तन्मयीभावं निःश्वासानमुचं बहून् // 418 // तद्गौचरैविकल्पौधैर्दूरोपहृतचेतसः / कोटियामेव वितता त्रियामा सा ममाभवत् // 419 // तथाऽहं तापितः शय्यागतस्तद्विरहाग्निना / निद्रयाऽपि यथा त्यक्तस्तापसङ्क्रमभीतया // 420 // उदितेऽर्के गतेऽप्यर्द्धप्रहरे शून्यमानसः / स्थितस्तेतलिना दृष्टः प्रणामायाभ्युपेयुषा // 421 // मैक्तिप्रहेन तेनाऽथ पृष्टं मे दुःखकारणम् / सङ्गोप्यैव मया प्रोक्तो वृतान्तोऽथ तदप्रतः // 422 / / हट्टमार्गमतिक्रम्य यदाऽऽनीतस्त्वया रथः / धृतो राजकूलाभ्यर्णे ततो जातमिदं मम // 423 // 1. वत् स्निग्धया गिरा॥४००॥ // 2. दुःखस्य कारणं पृष्टं भक्तिप्रहेन तेन मे / सङ्गो //