________________ महोपाध्यायश्रीयंशोविजयगणिविरचिता तृतीयः सर्गः ततो लब्धजयाः प्राप्ताः कुशावर्तपुरे वयम् / तुष्टः कनकचूडोऽथ विहितश्चोत्सवो महान् // 367 // ." उपयेमेऽथ कनकशेखरो विमलाननाम् / मया रत्नवती पाणौ गृहीता प्रेमनिर्भरम् // 368 // गते ते कौतुकाक्षिप्ते व्यतीतेऽथ दिनत्रये / चूतचूचुकमुद्यान क्रीडितुं नः किलाऽऽज्ञया // 369 // हृते ते केनचित् तत्र जातः कोलाहलो महान् / गतं तदनुमार्गेण सज्जमस्मबलं ततः // 370 // प्राप्ता परचमूः खिन्ना सोत्साहेन बलेन नः / करिणीव करीन्द्रेण श्येनेनेव कपोतिका // 371 // श्रुत्वा विभाकरं तत्र तत्तस्करमवादयम् / पुरुषो भव युद्धाय रे पापिष्ठ ! क गच्छसि ? // 372 / / प्रवाहा इव गङ्गायास्त्रयस्तद्बलनायकाः / ततो ववलिरेऽस्माकं सम्मुखं योद्धुमिच्छतः // 373 / / अहं कनकचूडश्च तथा कनकशेखरः / त्रयोऽप्यग्निवदुद्दीप्तास्त्रीनमून् हन्तुमुद्यताः // 374 // इतश्च नन्दनोवीशदूतोऽभ्यर्णे स्थितो मया / पृष्टो विकट ! जानीघे क एते नायकास्त्रयः // 375|| स प्राह वामपाधै यः सेनायाः स कलिङ्गराट् / राजा समरसेनाख्यो विभाकरपितुः पतिः // 376 // आस्ते त्वत्सम्मुखः सोऽयं यश्च मध्यमसैन्यगः / प्राप्तः कनकचूडं तन्मातुलो बङ्गराट द्रुमः // 377 // स्वामी दक्षिगसैन्ये यः सोऽयं साक्षाद् विभाकरः / अदूर एव कुपितः प्राप्तः कनकशेखरम् // 378 // वदत्येवेति विकटे लग्नं युद्धं सुदारुणम् / वृष्टिभिः शरधाराणां छन्नं मार्तण्डमण्डलम् // 379 // युद्धक्रुद्धभटच्छिनकुम्भिकुम्भस्थलोद्गतैः / असद्भावः खपुष्पाणामपास्तस्तत्र मौक्तिकैः // 380 // बाणवृष्टया भटच्छिन्नमातङ्गास्रप्रवाहतः / खड्गविद्युद्विलासैश्च प्रावृट्कालस्तदाऽजनि // 381 // . भग्नमस्मबलं सर्व लग्ने युद्धेऽथ तादृशे / तर्कपाठ इव स्वान्तमव्युत्पन्नस्य कर्कशे // 382 / / पराङ्मुखं न चलिता नायकास्तु त्रयो वयम् / अभ्यागताः परेऽप्यस्मांत्रयीविद इवाऽर्हतान् // 383 // भुक्त्वाऽथ भास्वराङ्गेन क्रूरचित्ताभिधां गुटीम् / मया साक्षेपमाहूतो योढुं समरसेनराट् // 384 // वर्षन्नस्त्राणि सोऽप्यागात् प्रलयाम्भोदसोदरः / पुण्योदयप्रभावात् तु मयि प्रभवति स्म न // 385 // हिंसा-वैश्वानरोग्रेण मया शक्त्या हतोऽथ सः / निर्नायकं बलं तस्य काकनाशं पलायितम् // 386 / / युध्यन् कनकचूडेन मयाऽथाऽभिहितो द्रुमः / छिन्नः समरसेनादिस्तव च्छेदे न मे श्रमः // 387|| इत्याक्षिप्तोऽतिवेगेन स मामभ्यापतद् द्रुमः / निशितेनार्धचन्द्रेण विद्युदण्डेन पातितः // 388 // पतितेऽथ द्रुमे तस्य सैनिकाः शकुना इव / स्वस्थानभङ्गशोकार्ताः प्रोड्डीना प्रसरद्रुताः // 389 / / विभाकरोऽथ कनकशेखरेण रणोद्यतः / छिन्नास्त्रस्तदुपर्यस्त्राण्याग्नेयादीन्यमूमुचत् // 390 // तान्यवारयदाप्याथैः प्रतिशस्त्रैरसावपि / कृपाणं स्यन्दनाद् बिभ्रदथोत्तीर्णो विभाकरः // 391 // रथस्थस्य न मे युद्धं भूमिस्थेन सहोचितम् / दरीस्थस्येव सिंहस्य दध्यौ कनकशेखरः // 392 // सोऽपि भूमाविति ध्यात्वा स्थितः खड्गलतासखः / चक्राते करणन्यासं नृत्यन्ताविव तावुभौ / / 393 // उत्क्षिप्तखड्गावन्योऽन्यं वल्गन्तौ तौ विरेजतुः / कल्पान्तपवनक्षुब्धावुद्वेलाविव वारिधी // 394 // 1. सोऽयं मध्ये सैन्यस्य यः स च / प्रा, सोऽयं मध्यसैन्याधिपस्त्वयम् / प्रा। पाठान्तरद्वयमेतद् प्रन्थकृल्लिखितमेव ज्ञेयम् //