________________ 253 लो० 834-897 ] বাখবি। लब्ध्वाऽभ्यन्तरसाम्राज्यं, मन्वानः कृतकृत्यताम् / विशुद्धध्यानमारूढो, राजर्षिरनुसुन्दरः / / 868 // ततो विशुद्धयमानाभिर्लेश्याभिः स महाशयः / आरुह्योपशमश्रेणी, शान्तमोहः क्षणादभूत् // 869 // निर्याणकालं विज्ञाय, तस्मिन्नेव क्षणे स्थिताः / समाधिकारिणोऽभ्यर्णे, मुनयो गुरुशासनात् // 870 // अत्रान्तरे च तस्यायुः, समाप्तं स ततो वपुः / त्यक्त्वा सर्वार्थसिद्धयाख्ये, विमानेऽभूत् सुरोत्तमः // 871 // अनुसुन्दरराज्ञस्तं, ज्ञात्वा व्यतिकरं प्रगे / मिलितः सकलः संघो, विधिनाध्याजि तद्वपुः // 872 / / कृता नरामरैः पूजा, तस्य तद्गुणरञ्जितैः / अनुसुन्दरवृत्तान्ते, तूर्णं जातेऽथ तादृशे // 873 // स्वधर्मदत्वरागेण, प्राग्भवस्नेहतस्तथा / चित्ते सुललिता साध्वी, मनाक् शोकेन पीडिता / / 874 // तस्याः शोकापनोदाय, ततस्ते सूरिवासवाः / शृण्वत्सु सर्वसभ्येषु, वाचमेवं वितेनिरे // 875 / / आर्थे ! न शोचनीयोऽसौ, नृशार्दूलो महाशयः / पूर्वकोट्यायुषा साध्यमहैकेनाप्यवाप यः // 876 / / सर्वार्थसिद्धिं संप्राप्तो, नरकाभिमुखोऽपि यः ! स कथं शोच्यतामेति, धीरो ध्वस्तद्विषबलः // 877 // जीवन्नपि सतां शोच्यो, नरः संयमदुर्बलः / न पुनः संयमे धीरो, मृतोऽप्यानन्दभाजनम् // 878 // सद्धर्मधनयुक्तस्य, मरणेऽपि महोत्सवः / बिभेति मृत्योः स पुनर्यो धर्मधनवर्जितः // 879 // ज्ञान-दर्शन-चारित्र-तपोरूपाऽऽमजीवितम् / आराधनाचतुःस्कन्धा, यस्य स्यात् तस्य किं मृतम् / / 880 // प्रक्षालिताघपङ्का ये, मृताः पण्डितमृत्युना / सतां ते हर्षदातारो, न तु शोच्याः कदाचन // 881 // सिद्धस्वकार्य इत्यार्ये !, न शोच्यस्तेऽनुसुन्दरः। अनुमोद्यः परं धर्मवीरः कल्याणभाजनम् // 882 // च्युत्वा स्थितिक्षयात् तस्माद् , पुष्कराधस्य भारते / गान्धारराजपुत्रोऽसावयोध्यायां भविष्यति // 883 // नाम्ना चामृतसारोऽसौ, पद्मिनीहृदयप्रियः / लास्यत्युद्यौवनो दीक्षां, विपुलाशयसन्निधौ / / 884 // कृत्वा ती तपो हत्वा, ततः कर्मकदम्बकम् / भवप्रपञ्चं संत्यज्य, शिवसद्मनि यास्यति // 885 // तत् सर्वदा प्रमोदस्य, कारणं भव्यदेहिनाम् / आर्येऽनुसुन्दरो नैव, शोकसन्तापकारणम् // 886 // पौण्डरीकमुनिः प्राह, प्रणम्यात्रान्तरे गुरून् / भावि वृत्तमिदं नाथैस्तस्य प्रोक्तं महात्मनः // 887 // चित्तवृत्तौ पुनर्भावि, किमिति प्रतिपाद्यताम् / गुरुराह भवे तत्रामृतसारमहात्मनः / / 888 // क्षान्तिर्दया च ये कान्ते, मृदुता-सत्यते च ये / ऋजुता-चौरते ये च, ये ब्रह्मरति-मुक्तते // 889 / / विद्या-निरीहते ये च, यच्च लीनं पुरा स्थितम् / सैन्यं चारित्रधर्माचं, तत् सर्व पार्श्वमेष्यति // 890 // प्रियाश्चान्या धृतिः श्रद्धा, मेधा विविदिषा सुखाः / मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादिकाः // 891 // सुखं तस्य प्रदास्यन्ति, भावराज्यं स लप्स्यते / करिष्यति गुणैः शुभैश्चित्तवृत्तिं सुनिर्मलाम् // 892 // आरूढः क्षपकश्रेणिं, ततश्चैष महाबलः / निहत्य घातिलुण्टाकान् , केवलालोकमाप्स्यति // 893 / / अनुगृह्य ततो विश्वं, समुद्घातं विधाय च / योगान्निरुध्य शैलेशी, प्राप्य यास्यति निर्वृतौ // 894 // तस्यां च भोक्ष्यते पुर्या, भावराज्यफलं महत् / अनन्तज्ञानसम्यक्त्ववीर्यानन्दविलासभाग् // 895 // इतश्च तेन दुर्भार्या, त्यक्ता सा भवितव्यता / परिक्षीणे महामोहबले शोकं करिष्यति // 896 // मोहादीनां कृतः पक्षो, जानत्याऽप्यस्थिरो यया / मया भग्नाशया प्राप्तं, तया यद्गीयतेऽर्भकैः // 897 //