________________ महोपाध्यायश्रीयशोविजयगणिविरचिता [चतुर्थः सर्गः पुरश्च पश्चादपि पृष्ठतश्च तिष्ठन्ति ये भूमिभुजोऽस्य दृप्ताः / दुष्टाभिसन्धिप्रमुखा भटास्ते व्यापारभाजोऽस्य धियैव कार्ये // 649 / / संख्यामतीताः खलु येऽन्तरङ्गा महीभुजो मध्यविवर्तिनस्तान् / विशिष्य वक्तुं क्षमते स एव तारापथे यः परिमाति ताराः // 650 // वेदिकाव्यवहिताश्च नृपा ये मुत्कलप्रबलमण्डपवासाः / मोहभूपतिलकस्य हि बाह्यास्ते पदातय उदारचरित्राः // 651 // आदिमोऽत्र नरपञ्चकयुक्तो ज्ञानसंवरणविश्रुतनामा / गीयते जगति बोधविलोपान् मोह इत्यपि महीपतिरेषः / / 652 // एष विक्रममदादिह जीवज्ञानमिच्छति निहन्तुमशेषम् / तिष्ठति प्रतिहताऽखिलशक्तिः सोऽप्यनन्ततमभागधृतात्मा // 653 // दर्शनावरण इत्युदिताख्यो यो महीपतिरयं स निहन्ति / पश्य कस्य जगतोऽपि निसर्गादात्मनो विमलदर्शनशक्तिम् // 654 // मानुषैर्नवभिरेव युतोऽयं तेषु पञ्च वनिता मदिरावत् / घूर्णयन्ति जनतां पुरुषास्तामन्धयति विवशामवशिष्टाः // 655 // एष मत्सरिनरद्वययुक्तो वेदनीयनृपतिः प्रकृतिस्थम् / जीवमातसुखदुःखविवर्तावर्तगर्त्तपतितं वितनोति / / 656 / / अक्षयस्थितिमपि स्फुटपातोत्पातकन्दुकसमभ्रममाजम् / आयुराख्यनृपतिः कुरुतेऽसौ हस्वदीर्घचलडिम्भचतुष्कः // 657 / / नामनामकनृपस्त्रिनवत्या मानुषैर्दढबलैश्च युतोऽयम् / देहजातिगमनादिविभेदैः कं विडम्बयति नात्र मनुष्यम् ! // 658 // उच्च-नीचपुरुषद्वययुक्तो गोत्रनामकनृपः प्रथितोऽयम् / देहिनां वितनुते भृशमभ्रभ्रामणक्षितिनिपातनलीलाम् // 659 // अन्तराय इति विश्रुतनामा ह्येष दीप्तनरपञ्चकयुक्तः / भूपतिर्वितरणादिकलब्धीर्देहिनां दलयति स्वबलेन // 660 // वर्णिता भूभुजः सप्त तदेते लेशतो मया / वर्णनं विस्तरेणैषां नायुषाऽपि समाप्यते // 661 // इत्येनामतिगम्भीरां श्रुत्वा मातुलभारतीम् / प्रकर्षः कलयन् हर्षमिदं वचनमब्रवीत् // 662 // एतेषां वर्णनं राज्ञां कुर्वता मातुल ! त्वया / शङ्काशङ्क निरस्याहं मोचितो मोहपञ्जरात् // 663 // केवलं किञ्चिदद्यापि प्रष्टव्यमवशिष्यते / कर्णप्राघूर्णकीकृत्य तन्मह्यं वक्तुमर्हसि // 664 // विमर्शः प्राह यद् भद्र ! रोचते पृच्छ तत् सुखम् / प्रकर्षः प्राह चितेऽसौ विस्मयो मम जृम्भते // 665 // 1. योऽयमस्ति नर' / / 2. ताख्यः पार्थिवस्त्वयमिह प्रणिहन्ति /