________________ होपाध्यायश्रीयशोविजयगणिविरचिता [द्वितीयः सर्गः स्थिताऽगृहीतसङ्केता श्रोतुं सुललिता गिरम् / ददात्याचार्यवर्यश्च देशनां क्लेशनाशिनीम् // 115 // अत्रान्तरे श्रुतश्चक्रिवलकोलाहलो महान् / जाता चोत्कर्णिता पर्षद् विस्मितं जनमानसम् // 116 // ततः सुललिता प्राह महाभद्रां किमेतकत् ! / सा प्राह नास्मि जानामि जानाति भगवान् परम् // 117 // अथ प्रभुः सुललिता-पुण्डरिकावबुद्धये / इमं रूपकगूढार्थमाचचक्षे विचक्षणः // 118 // महाभद्रे ! न जानीषे ख्यातेयं नृगतिः पुरी / महाविदेहरूपोऽयं हट्टमार्गश्च विश्रुतः // 119 // चौरः संसारिजीवोऽद्य सलोप्तो दाण्डपाशिकः / राज्ञे कामादिभिः कर्मपरिणामाय दर्शितः // 120 // तेन वध्यतयाऽऽज्ञप्तः पृष्ट्वा भार्यां च बान्धवान् / सोऽयं कोलाहलेनोच्चैवेष्टितो राजपूरुषैः // 121 // बहिः पुर्या विनिःसार्य हट्टमार्गस्य मध्यतः / नीत्वा वध्यपदे पापिपञ्जरे मारयिष्यते // 122 / / श्रयते कर्णनिर्घाती सोऽयं कोलाहलो महान् / प्राप्ता सुललिताऽऽश्चर्य तत् श्रुत्वाऽऽह प्रवर्तिनीम् / / 123 // नृगतिर्नगरी नेयं ननु शङ्खपुरं ह्यदः / वनं चित्तरमं चेदं हट्टमार्गो न विस्तृतः // 124 // न कर्मपरिणामोऽत्र राजा श्रीगर्भ एव हि / अबद्धं भगवान् बुद्धे ! किमित्येवं प्रभाषते ? // 125 // .. भगवानाऽऽह जानीषे परमार्थ न मे गिराम् / भद्रेऽगृहीतसङ्केता ततस्त्वमसि निश्चिता // 126 // सा दध्यौ ही ममाऽप्यन्या कृता भगवताऽभिधा / स्थितेति विस्मिता तत्त्वं महाभद्रा त्वलक्षयत् // 127 // नूनमेष महापापो निर्दिष्टो नरकंगमी / जीवो भगवता तस्याः सञ्जाता महती कृपा // 128 // .... पप्रच्छ भगवन्तं सा मुच्येताऽसौ कथश्चन ? / स प्राह दर्शनात ते मत्समीपाSSगमनेन च // 129 // महाभद्राऽऽह भगवंस्तद्गच्छाम्यस्य सम्मुखम् / भगवानाऽऽह गच्छाऽऽशु सफलोऽयं तवोद्यमः // 130 // . . गताऽथ कृपयाऽभ्यणं साऽनुसुन्दरचक्रिणः / चौर्यमाफलमाख्यातं यथा भगवतोदितम् // 131 // तद्दर्शनाऽनुभावेन प्रबुद्धश्चक्रिपुङ्गवः / अन्तरङ्गं निजं चौयं बुद्ध्वा भीतो भृशं हृदि // 132 // ततः प्राह महाभद्रा भगवन्तं सदागमम् / शरणं प्रतिपद्यस्व यथा ते न भयं भवेत् // 133 // ततो भगवदुक्तस्य चौर्यस्य प्रतिपत्तये / वैक्रिया स्फुटं चक्री चौररूपमचीकरत् // 134 // भस्मना लिप्तगात्रोऽथ दत्तगैरिकहस्तकः / व्याप्तस्तृणमषीपुजैः कणवीरस्रजावृतः / / 135 / / शरावमालया रौद्रो जरपिटकखण्डभृत् / बद्धलोत्रो गले त्रस्तः स्थापितो रासभोपरि // 136 / / समन्ताद्राजपुरुषैर्वेष्टितो विकृताशयैः / प्रकम्प्रः कान्दिशीकोऽसौ ययौ भगवदन्तिकम् // 13 // दृष्ट्वा सदागमं किश्चिजाताश्वास इवाथ सः / अनाख्येयां दशां प्राप्तः पतितो धरणीतले // 138 // लब्ध्वा चैतन्यमुत्थाय सदागममथाऽवदत् / त्रायस्व नाथ ! मां भीतं मा भैषीरित्युवाच सः // 139 / / आश्वासितः स तेनाऽथ शरणं तस्य सोश्रतः / प्रत्यक्पदैरपसृतास्तद्भिया राजपुरुषाः // 14 // अथाऽगृहीतसङ्केता तमपृच्छदनाविलम् / केन व्यतिकरण त्वं गृहीतो राजपूरुषैः ? // 141 // सोऽवोचदलमेतेन वक्तुं व्यतिकरो ह्ययम् / न शक्योऽमुं विविच्याऽसौ वेत्ति स्वामी सदागमः // 142 // ततः सदागमेनोक्तं भद्राऽस्याः कौतुकं महत् / ततस्तदपनोदार्थं कथय त्वं क्षतिर्न ते // 143 // स प्राहाऽऽज्ञा प्रमाणं ते केवलं स्वविडम्बनाम् / समक्षं सर्वलोकानां वक्तुं शक्तोऽस्मि न प्रभो ! // 144 //