________________ महोपाध्यायश्रीयशोविजयमणिविरचिता [बतुर्थः सर्गः अन्यदा छन्नदेशस्थः स मां वेत्रासनस्थितम् / दृष्ट्वा ददावुपालम्भं कृतस्तन्निह्नवो मया // 51 // ततो रहसि विज्ञप्तं गुरवे राजदारकैः / अद्रष्टव्यो ह्ययं मध्ये युक्तः स्थापयितुं न नः // 52 // तेनाऽपि चिन्तितं सत्यं वदन्त्येते तपस्विनः / पापोऽनुचित एवाऽयं सत्सङ्गे रिपुदारणः // 53 // तथाहि"कुपितं मधुरैर्वाक्यैरर्थदानेन लोभिनम् / विनयेन जनं स्तब्धमविश्वासेन मायिनम्" // 54 // "चौरं रक्षणयत्नेन सद्बुद्ध्या पारदारिकम् / वशीकुर्वन्ति सुधियो मूर्ख चित्तानुवृत्तितः"॥५५॥ "न तु कोऽपि प्रतीकारो विद्यते भुवनत्रये / असत्यवादिनः पुंसः 'कालदष्टः' स उच्यते" // 56 // स्वभावादथवा दुष्टो नास्त्ययं रिपुदारणः / मृषावादान्मृषा ब्रूते स्तब्धोऽयं शैलराजतः // 17 // कुर्याद् यद्येतयोस्त्यागं तदा स्याद्धितमुत्तमम् / शिक्षयामि तदर्थं तदित्याचार्यो जगाद माम् // 58 // कुमार ! नोचितं स्थानं मच्छालायां किलेदृशाम् / शैलराज-मृषावादौ पापमित्रे ततस्त्यज // 59 // मयोक्तं स्थानमेतत् त्वं यच्छ पित्रे विनाऽप्यदः / विनाऽपि त्वां वयं शास्त्रं सुपनिष्यामहेऽन्यतः (:) // 6 // तर्जयित्वेत्थमाचार्यं स्तब्धचित्तविलेपनात् / उत्कन्धराननो मृद्नन्निजाङ्गानि गतस्ततः // 61 // प्राप्तस्तातान्तिके पृष्टः कियान् पाठोऽवशिष्यते ? / मयोक्तं सकलाः प्राप्ताः कला न्यूनं न किञ्चन // 62 // तातः प्राह तथाप्युच्चैः पूर्वाधीतं स्थिरीकुरु / विद्यायां ध्यानयोगे च सन्तोषो नोचितः सताम् // 63 // " पूर्ण धनैः पुनर्वेश्म कलाचार्यस्य भूभृता / मा भूत् खेद इति प्रोक्तं तेन मच्चरितं तु न // 64 // कलाचार्यगृहे स्थेयं भवताऽभ्यासशालिना / अतःप्रभृति तातेनेत्युक्तं च स्वीकृतं मया // 65 // पृष्टो मया मृषावादो निर्गतेन वयस्य ! ते / दक्षता किमुपज्ञं ? यद्वशान्मेऽभूदयं क्षणः // 66 // स जगौ राजसे चित्ते राजाऽऽस्ते रागकेसरी / सरीसृपाणां शत्रणां त्रासने विनतासुतः // 67 // तस्याऽस्ति मूढता देवी कुक्षीक्षिप्तगुणोच्चया / मायाऽभिधाऽस्ति तत्पुत्री छायाछन्नजगत्त्रया // 68 // प्रतिपन्ना मया प्रेम्णा भगिनी सा महत्तमा / साऽपि छायेव मां मुक्त्वा कदापि वाऽपि याति न // 69 // प्राप्तं तदुपदेशेन मया कौशलमीदृशम् / मयोक्तं दर्शनीया सा ममाप्यात्मस्वसा त्वया // 70 // .. . तथेति स्वीकृतं तेन ततो विलसितं मया / शालासु द्यूतकाराणां पणस्त्रीणां च वेश्मसु // 71 // इत्थं द्वादश वर्षाणि कलौघोपार्जनच्छलात् / लचितानि कुमार्गेण मया तातमपश्यता // 72 // ... मिथ्यावारिजःपुञ्जे मयि धूमभ्रमादिव / पूर्णज्ञानाग्निरुद्दीप्तिलोकस्नुमितस्ततः // 73 // अथाऽहं यौवनं प्राप्तः कामिनीमृगवागुराम् / मानद्विरदविन्ध्याद्रिं स्मर भृङ्गसरोरुहम् / / 74 // इतश्चाशेषपूःस्वामिनरकेसरिभूपतेः / देव्या वसुन्धरायाश्च सुताऽस्ति नरसुन्दरी / / 75 / / तयोद्यौवनया चित्तेऽभिनिवेशोऽयमाहितः / वरणीयो मया नूनं मत्तोऽधिकगुणो वरः // 76 // .... नरकेसरिणा ज्ञात्वा तद्भावमिति चिन्तितम् / अस्याः समर्गलः स्याचेत् स एव रिपुदारणः // 77 // ...... ततोऽसौ तां गृहीत्वैव वरविद्यां परीक्षितुम् / सिद्धार्थनगरं प्राप्तः पित्रा प्रीत्या प्रवेशितः // 78 // .. दत्तमावासकस्थानं सज्जीकृत्याऽथ मण्डपम् / पतिवरावरगुणान् सभा चक्रे परीक्षितुम् // 79 // .....