________________ 178 महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः प्रारब्धं तदनुष्ठानं शोभनं च मयाऽप्यदः / भदन्त ! चक्रकं श्रुत्वा कल्पितं चक्रकान्तरम् // 460 // तत् किं युक्तमयुक्तं वा ? मुनिराह निवेदय / अकलकोऽवदचित्तं द्रव्यभावतया द्विधा // 461 // आद्यं पर्याप्तिमज्जीवगृहीतं पुद्गलात्मकम् / गीयते भावचित्तं च जीवस्तदुपयोगवान् / / 462 / / तद्भावचित्तं नियमाजीवो जीवश्च तन्न वा / येन केवलिनो भावचित्तहीनाः प्रकीर्तिताः // 463 // इत्थं च तद्विलसिताद् मिथ्याज्ञानविपर्ययात् / आसक्तिमनिशं धत्ते जीवो रागादिवस्तुषु // 464 // स्नेहतन्तुभिरादत्ते ततः कर्माणुसञ्चयम् / जन्मान्तरं प्रारभते ततस्तेन वर्शकृतः // 465 / / पुनस्तत्र विपार्यसः पुना रागादिसन्ततिः / पुनश्च विषयाकाङ्क्षा पुनस्ते स्नेहतन्तवः // 466 / / पुनः कर्मसमादानं पुनर्जन्मोद्भवस्ततः / पुनस्तत्र विपर्यासः पुना रागादिकः क्रमः // 467 // भवानिष्ठाकरमिदं विपर्यासादिचक्रकम् / मयाऽभ्यूहितमत्रार्थे संवादो मृग्यते तु वः // 468 // मुनिराह महाभाग ! सत्यमेतन्न संशयः / शास्त्रार्थमार्ग नात्येति मतिर्मार्गानुसारिणी // 469 // अनिष्ठितभवे हेतुर्विपर्यासादिचक्रकम् / अत एव समुच्छेद्यो विपर्यासो मुमुक्षुणा // 470 // ... काष्ठेयं तत्त्वबोधस्य विवेकोऽयमनुत्तरः / अयं निराश्रवो धर्मो यद् विपर्यासवर्जनम् // 471 // . अविपर्यस्तविज्ञातुरप्रमत्तस्य पश्यतः / स्वस्माद् भिन्नान् मनोभावान् मोहशक्तिः प्रलीयते // 472 // अयं ममेति मन्त्रोऽयं मोहस्य जगदाध्यकृत् / अयमेव हि नपर्वः प्रतिमन्त्रोऽपि मोहजित् / / 473 // यश्चिद्दर्पणविन्यस्तसमस्ताचार चारुधीः / क नाम स परद्रव्येऽनुपयोगिनि मुह्यति / / 474 // अमूढस्य च न द्वेषो दुःखे नापि सुखे स्पृहा / सञ्चिनोति न कर्माणि रागद्वेषोज्झितः पुनः // 475 / / ततोऽसौ बीजविरहाद नारभेत भवान्तरम् / ततश्च चक्रकोच्छेदो जायतेऽनद्धवात्मकः // 476 // द्वयोश्चक्रकयोर्वेत्ति प्रवर्त्तननिवर्त्तनम् / योऽनयोस्तस्य संसारे कथं स्याच्चित्तनिर्वृतिः // 477 // भावाद् भवानिवृत्तस्तु वेत्ति नो चक्रकद्वयम् / ज्ञानं सम्यक्प्रवृत्त्यैव फलवद् ब्रुवते बुधाः // 478 // सम्यगभ्यूहितं तेन त्वयेदं भद्र ! चक्रकम् / उक्तोऽस्य गुरुणा नाशश्चित्तवानररक्षणात् / / 479 / / अकलङ्कोऽवदत् केनोपायेन स्वान्तवानरम् / शिवालयमठे प्रोक्तं गुरुणा नयनक्षमम् / / 480 / / गुरुराह स तत्रैतां दिशं गुरुरदर्शयत् / सन्ति गर्भगृहे तत्र लेश्याः षट् परिपालिकाः // 481 / / क्रमात् क्रूरतमाः क्रूरतराः क्रूराः स्वरूपतः / तद्वानराहिता गर्भगृहानर्थप्रपञ्चिकाः // 482 // दुःखाकुले हट्टमार्गे तवाप्यत्रैव धारिकाः / निवारिका मठगतेस्तिस्रस्तत्रादिमाः स्मृताः // 483 // उपरिस्थाः पुनः शुद्धतमाः शुद्धतराः क्रमात् / शुद्धाश्च हितदा गर्भगृहशुद्धिविधायिकाः // 484 // निस्सारिकास्तवाप्यस्माद्धट्टमार्गाद् विगहितात् / आनुकूल्यकृतस्तिस्रः शिवालयमठे गताः // 485 // परिणामाभिधः षड्भिरप्यमूभिश्च दर्दरः / कृतो गर्भगृहे तस्मिन्नुपर्यारोहणार्थकः // 486 // तत्रोमध्यवसितिस्थानाख्याः पदिकाः कृताः / पृथक् पृथगसङ्ख्याताः स्वस्ववर्णसमत्विषः // 487 // संस्थितं तत्र पदिकास्वाद्यत्रयकृतासु तत् / चित्तवानरमुत्प्लुत्य विषवृक्षेषु धावति // 488 // ततो भवत्यनर्थानां भाजनं प्रोक्तया दिशा / क्वचिन्नष्टं क्वचित्क्रूरं क्वचित्तप्तं क्वचिजडम् // 489 // .