________________ श्लो० 508-565 ] वैराग्यरतिः। अस्माद् दुःखात् कथं मोक्षः स्यादस्येति विचिन्तयन् / जिनवैद्योपदेशेन तद्धिताय प्रवर्त्तते // 536 // रागादिषु प्रसुप्तेषु क्षयोपशमभावतः / तत्स्वरूपे दीपयति ज्ञानदीपं शिवाश्रये // 573 // सम्यक्त्वं पाययन्त्यम्बु दत्ते च चरणाशनिम् / रागादितस्करगणं लोकस्तेन निहन्ति च // 538 // ततस्तस्य विशालः स्यान्निर्मल: कुशलाशयः / क्षीयन्ते प्राच्यकर्माणि बध्यन्ते नूतनानि न // 539 // याति दुश्चरितावेशः प्रभवत्यप्रमत्तता / मिथ्याविकल्पाः शाम्यन्ति समाधिश्च प्रवर्धते // 540 // उद्घाटयत्येष ततश्चित्तापवरकं निजम् / स्वाभाविककुटुम्ब सज्ज्ञानालोकेन पश्यति // 541 // जिहासति भवग्रामं निःसङ्गानन्दवांस्ततः / शाट सूक्ष्माणवो यान्ति रूक्षतां तस्य गच्छतः // 542 // चिन्ता व्यावर्त्तते योगो जम्भते ध्यानसङ्गतः / अपूर्वकरणं याति महासामायिकस्ततः // 543 / / निहत्य क्षपकश्रेण्या घातिकर्म जिनो भवन् / अनुगृह्णाति जगतीं समुद्घातं ततो व्रजेत् // 544 // कर्मचक्रं समीकृत्य ततो योगाग्निरुध्य च / समारोहति शैलेशी सर्वकर्मक्षयावहाम् // 545 / / त्यक्त्वा ततो भवग्रामं स्वाभाविककुटुम्बयुग् / शिवालयाभिधमठे सदाऽऽस्ते सुखनिर्भरः // 546 // अनेन हेतुना प्रोक्तंमभूत् सारगुरोर्यथा / वार्तान्तरं तथा चेत् स्याद्दुःखं न क्षीयते तथा // 547 // इदं श्रुत्वा मुनेर्वाक्यं राजा लोकाश्च मोदिताः / प्राहुश्च त्वां प्रपन्नानां वृत्तान्तोऽयं न दुर्लभः // 548 // आज्ञप्यतामिदानी च यदस्माभिर्विधीयते / मुनिराह भवद्भिस्तत् क्रियतां यत्कृतं मया // 549 / / निर्विष्णेन भवग्रामाद् दीक्षा भवनिबर्हणी / मया गृहीता सा ग्राह्या भवद्भिः सुखमिच्छुभिः // 550 // नृपः प्राह वयं नाथ ! त्वया यत्नेन बोधिताः / भवांस्तु बोधितः केन स्वयम्बुद्धोऽथवा वद // 551 // सूरिराह महाराज ! लघुतायै स्ववर्णनम् / ब्रुवे तथापि सद्भतं त्वत्कुतूहलपूर्तये // 552 // अस्तीह कौतुकैः पूर्ण पुरं नाम्ना धरातलम् / राजा शुभविपाकोऽस्ति तत्र तेजोदिवाकरः / / 553 // साधुता सुन्दरी तस्य पुण्यसिंहस्थितौ दरी / तयोः सुतो बुधो जातो विस्फुरबुद्धिपाटवः // 554 // क्रमेण वर्धमानोऽसौ बभूव गुणरत्नभूः / शीलेनालङ्कृतश्चारुरूपेण मकरध्वजः // 555 // भ्राता शुभविपाकस्य महानर्थकरः परः / तथाऽशुभविपाकोऽस्ति देवी तस्याऽस्त्यसाधुता // 556 // ताभ्यां विषाङ्करः क्रूरो मन्दो नाम सुतोऽजनि / गुणहीनोऽपि मदवान् वर्धमानो बभूव सः // 557 // पितृव्यपुत्रभावेन मैत्र्यभूद् बुध-मन्दयोः / सर्वत्र सहितावेव स्वैरं विचरतः स्म तौ // 558 // इतश्च धिषणा नाम पुरेऽस्त्यमलमानसे / शुभाभिप्रायभूपस्य जयन्तीव सुता शुचिः // 559 / / बुधेन परिणीता सा गृहायाता स्वयंवरा / विचाराख्यः सुतस्तस्या मनोरथशतैरभूत् // 560 // अन्यदा बुध-मन्दाभ्यां ददृशे भालपर्वतः / विलसद्भयां निजक्षेत्रे सानुस्थकबरीवनः // 561 // तस्याधस्ताद् गता दूरं दृष्टा नासा महागुहा / तत्राऽपवरकद्वन्द्वं दृष्टं भूयोऽन्धकारभृत् // 562 // इत्थमाश्चर्ययुतयोः पश्यतोर्बुधमन्दयोः / गुहातो निर्गता नारी काचित् पवनचञ्चला // 563 // दर्शयन्ती पुरः प्रीतिं सा कृत्वा प्रणति तयोः / जगौ साधुकृतं नाथौ ! युवाभ्यां यदिहागतम् // 564 // मन्दस्तां कोमलोल्लापैः सस्नेहं समभाषत / का त्वं बाले ! किमर्थं वा वसस्यत्र गुहान्तरे ? // 565 // .