________________ 202 महोपाध्यायश्रीयशोविजयगणिविरचिता [अष्टमः सर्गः कानि तानि किमर्थं वा मम कार्याणि कुर्वते / किं तानि देवरूपाणि किं वा स्वप्नद्वयं मृषा ? // 256 // महत्यस्ति कथा तत्र कथं सर्वा निवेद्यताम् / राजाऽऽह कथयन्त्वल्पां भगवन्तो हिताय मे // 257 // ततः संक्षेपतः प्रोक्ता मम वक्तव्यताऽखिला / आरभ्याव्यवहाराऽऽख्याद नगरात सर्ववेदिना // 258 // उक्तं च फलितं तेन महामोहादिभिस्तव / राज्यमुद्दालितं ह्यासीदियन्तं कालमान्तरम् // 259 / / . चारित्रधर्मराजाद्या हितास्तैश्च बहिष्कृताः / प्रतीपस्तद्वलं कर्मपरिणामोऽप्यपूपुषत् // 260 // अधुना चानुकूल्यं ते सार्वभौमः करोत्यसौ / तेनैव च कृता कालपरिणत्यूजुता त्वयि // 261 // प्रसादिता च तेनैव भार्या ते भवितव्यता / प्रह्वीकृतोऽङ्गभूतस्ते स्वभावः स्वमहत्तमः // 262 // प्रोत्साहितः सहचरस्तव पुण्योदयस्तथा / आश्वासिताश्चरित्राद्या मोहाद्याश्चावर्धारिताः / / 263 / / यतः प्रभृति जातो ते महत्तम-सदागमौ / बान्धवौ तत आरभ्याऽनुकूलत्वय्ययं नृपः // 264 // ततस्तेन सुखश्रेणी कृता ते विबुधालये / प्रोत्साहितोऽधुनाऽप्येष सुहृत्पुण्योदयस्तव // 265 // तेन सम्पादिता बाह्या भार्या मदनमञ्जरी / अनेन दर्शितः स्वप्नः कनकोदरभूभुजः // 266 / / . वरो मदनमञ्जर्या दृष्टोऽस्माभिस्तवात्र का। चिन्तेति तत्र यत् प्रोचे मानुषाणां चतुष्टयम् // 267 // तत् कर्मपरिणामादिरूपं तेन प्रकाशितम् / गोपितं स्वस्य माहात्म्यं गाम्भीर्यात् पुनरात्मना // 268 // विद्याधरेषु वैमुख्यं तस्या यजनितं स्वयम् / तन्मुखेनैव तदपि प्राकाशयदयं कृती // 269 / / ततोऽसौ भाषितः कर्मपरिणामेन भूभुजा / आत्मा यद्गोपितश्चारु पुण्योदय ! न तत् कृतम् // 270 // त्वां विना सुन्दरं कार्य न वयं कर्तुमीश्महे / प्रकाशनीयस्तेनाऽऽत्मा नान्यथा नः सुखं भवेत् // 271 // तदाज्ञापारतन्त्र्येण स्वात्मान्तर्भावतस्ततः / कुलन्धराय पञ्चासौ मानुषाणि न्यरूपयत् / / 272 // इदं तेषां चतुर्णां च पञ्चानां च प्रदर्शने / कारणं कोऽपि सन्देहविषयो नात्र विद्यते // 273 / / मयोक्तं भगवन् आरात् प्रियालाभान्ममाखिलः / सुखावगाहः किं पुण्योदयेनैव विनिर्मितः / // 274 // भगवानाह विहितो न केवलमयं तव / पुण्योदयेन कार्याणि भूयांसि तव चक्रिरे // 275 / / समं कनकमञ्जर्या नन्दिवर्धनजन्मनि / योगस्ते जनितोऽनेन प्रेमाम्बुधिविधूदयः // 276 // . रिपुदारणकाले च लम्भिता नरसुन्दरी / वामदेवदशायां च विमलस्ते सुहृत्कृतः // 277|| धनशेखरकाले च प्रापिता रत्नराशयः / प्रदत्तं च महाराज्यं धनवाहन जन्मनि // 278 // अकृत्रिमोऽकलङ्कस्य स्नेहश्चोत्पादितस्त्वयि / सर्वस्थाने सुखं दत्तं न ज्ञातोऽयं परं त्वया // 279 // निःशेषदोषपुञ्जेषु हिंसा-वैश्वानरादिषु / आरोपितो गुणव्यूहो भवता मूढचेतसा // 28 // मयोक्तं नाथ ! यद्येवं मम पुण्योदयः सुहृत् / प्रागप्यासीत् तदेतावदिनदुःखोद्भवः कुतः ? // 281 // भगवानाह नित्यं ते चित्तवृत्तौ बलद्वयम् / अस्ति चारित्रराजाद्यं तथा मोहनृपादिकम् // 282 / / तत्र साधारणः कर्मपरिणामो बलद्वये / बलवृद्धिकरस्तत्तदुदयापेक्षलक्षणः // 283 / / 1. कर्मपरिणाम-कालपरिणति-स्वभाव-भवितव्यतालक्षणानि चत्वारि मानुषाणि // 2. कारणं तत्र सन्देहं मा कार्षी गुणधारण?!] /