________________ श्लो० 1-57 ] वैराग्यरतिः। 117 विप्रतार्य जगत् सर्वं मुष्णन् परधनं ततः / जातोऽहं निघृणः शङ्कारहितः क्रूरचेष्टितः // 28 // लोकेषु लघुतां प्राप्तस्ततोऽहं तृणतूलवत् / इतश्च या क्षितिभुजो भार्या कमलसुन्दरी // 29 // साऽभूत् कनकसुन्दर्याः सखी प्रियतमा ततः / सखा मे मातृसम्बन्धाद् विमलोऽभूद् नृपात्मजः // 30 // स्नेहभृत् साध्यहीनोऽपि निर्व्याजोऽभूत् सखा स मे / चन्द्रमङ्क इवाऽहं तु विमलं समलः श्रितः // 31 // शाठ्याशाठ्यभृतोरेवमावयोर्यान्ति वासराः / सह क्रीडाविनोदेन प्रथितप्रतिबन्धयोः // 32 // कौमारस्थोऽथ विमलो जग्राह सकलाः कलाः / तारुण्यं प्राप लावण्यसुधारसतरङ्गितम् // 33 // मया सहाऽन्यदा प्राप्तः स क्रीडानन्दनं वनम् / ताल हिन्ताल-मालूर-नाग-पुन्नागराजितम् // 34 // विलसत्केतकी-जाति-चन्दना-गरु केसरम् / सहकारलता-स्फारद्राक्षामण्डपमण्डितम् // 35 // कयोश्चिद् ध्वनिरायातो नूपुरारावमिश्रितः / अत्रान्तरे स्फुटं तत्र श्रवःपुटकुटुम्बिताम् // 36 // कस्याऽयं ध्वनिरित्याह- विमलः प्रति मां ततः / मयोक्तं न श्रुतः सम्यग् गत्वा निर्गीयतां पुरः // 37 // स्वीकृत्य तद्गते स्तोके भूभागे पदपद्धतिः / दृष्टाऽङ्किता रथा-ऽम्भोज-चक्रा-ऽङ्कुश-झपादिभिः // 38 // ततो मामाह विमलः श्रेष्ठं नृमिथुनं ह्यदः / सामान्यमा नेदृक्षा न स्पृशन्ति भुवं सुराः // 39 // . गत्वाऽग्रतस्ततो दृष्टं मिथुनं तल्लतागृहे / निलीनौ शङ्करभयात् प्रत्यक्षौ रति-मन्मथौ // 40 // निरूप्याऽपसृतावावामदृष्टौ तेन किञ्चन / अत्रान्तरे नरौ दृष्टावायान्तौ व्योम्नि भीषणौ // 41 // . . लतागृहोपरि प्राप्तावुद्गीर्णासी क्षणेन तौ / तत्रैकः प्राह रे लज्जाविहीन पुरुषाधम ! // 42 // न नश्यतोऽपि मोक्षस्ते स्मर तेनेष्टदेवताम् / लतागृहस्थस्तच्छ्रुत्वा संस्थाप्य ललनां नरः // 43 // निष्कृष्टाऽसिः करालभूरुत्पपाताऽस्य संमुखम् / तस्य ताभ्यां समं घोरं खड्गयुद्धमभूत् तदा // 44 // प्रविष्टुमैहत तयोर्नर एको लतागृहम् / शरणं विमलस्यागाद् भीता बालाऽथ सा भृशम् // 45 // तां ग्रहीतुं स पुरुषस्तत्रागाद् वनदेवता / व्योम्नि तं स्तम्भयामास कुमारगुणरागिणी // 46 // विस्फारिताक्षश्चित्रस्थ इवागात स विलक्षताम् / जितो मिथुनकेनाऽथ द्वितीयः पुरुषोऽद्भतम् // 47 // नष्टुं प्रवृत्तं तं दृष्ट्वा यियासुः पृष्ठतोऽपि न / शशाक स्तम्भितो गन्तुं वारिबद्ध इव द्विपः // 48 // उत्तम्भितोऽथ तं ज्ञात्वा वनदेवतयाऽऽशयम् / अनुगन्तुं प्रवृत्तोऽन्यौ लचितौ दृष्टिगोचरम् // 49 // . गतस्तदनुमार्गेण प्रययौ सोऽप्यदर्शनम् / प्रललाप ततो बाला काऽऽर्यपुत्र ! गतिस्तव ! // 50 // संस्थापिता कथञ्चित् सा मया च विमलेन च / अथाऽऽयातो जितरिपुर्वेगाद् मिथुनको नरः // 51 // तं दृष्ट्वाऽमृतसिक्तेव सा मुदं प्राप बालिका / निखिलस्वीयवृत्तान्तस्तया तस्मै निवेदितः // 52 // ततो नत्वा स विमलं पुरुषो मुदितोऽब्रवीत् / बन्धुर्धाता पिता मे त्वं दयिता येन रक्षिता // 53 // प्रेष्योऽहं तव तद् ब्रूहि किं करोमि समीहितम् ? / विमलः प्राह शक्त्या ते धृतेयं तत्र के बयम् // 54 // कोऽयं कथय वृत्तान्तो महद् मेऽत्र कुतूहलम् / स प्राह तन्निषीदेयं कुमार ! महती कथा // 55 // स्थिता लतागृहे सर्वे विमलं प्रति सोऽब्रवीत् / रम्ययाम्योत्तरश्रेणिरस्ति वैताढ्यपर्वतः // 56 // पुराणि तत्र विद्यन्ते पञ्चाशत् षष्टिरेव च / तत्रास्ति दक्षिणश्रेण्या पुरं गगनशेखरम् // 57 / /