Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रम गाया. ? ... विषयः पृष्ठं धर्मपरीक्षायाः प्रयोजनम् । ... ... .... .... . धर्मस्य लक्षणम् । परीक्षामूलत्वेन माध्यस्थस्य निरूपणम् । माध्यस्थस्य लक्षणम् । परपक्षपतितस्यैवोत्सूत्रभाषिणोऽनन्तसंसारनियमः, न तु स्वपक्षपतितस्य यथाछन्दादेरिति मतस्य निराकरणम् । तीर्थोच्छेदस्येव सूत्रोच्छेदस्योन्मागित्वम् । ...... उन्मार्गमाश्रितानामाभोगवतामनाभोगवतां नियमेनानन्त संसारः' इति मतस्य निरास्ः। स्थाछन्दस्य नियतोत्सूत्रमरूपणम, अत्रार्थे व्यवहारभाष्यस्य प्रामाण्यम् । थाछन्दस्य चारित्रविषयक गतिविषयकं चोत्सूत्रमरूपणम् । नियतोत्सूत्रनिमित्तं संसारानन्त्यम् ' इति मतस्य निरसनम् । 11 'तीबाध्यवसायनिमित्तसंसारानन्तता' इत्यस्योपपादनम् । . 11 कर्मण उत्कर्षतोऽपि असंख्येयकालस्थितिकत्वे कथमनन्तसंसारनियमः' इत्याशङ्कय ' अशुभानुबन्धयोगादनन्तसंसारिता' इति समाधानम् । .... शुभानुबन्धमूलत्वेन मिथ्यात्वस्य तद्भेदानामाभिग्रहिकादीनां निरूपणम् । अभिग्रहिकानाभिग्रहिकयोर्लक्षणम् । ___.... .... 20 abhiniveshiklkssnnm| .... सायिकलक्षणम् । . भगभव्ययोमिथ्यात्वमेदस्य yojanam । 18 For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'अभव्यानामनाभोगमिथ्यात्वमेव नाभिग्रहिकम् ' इति मत मपाकृत्य योग्यतानुसारेणाभिग्रहिकरूपव्यक्तमिथ्यालमपि' इति सिद्धान्तितम् । ....... ... ... 23 पूर्वपक्षिणा अव्यवहारित्वेन हेतुनाऽभव्यानामव्यक्तमिथ्यावसा. धनम्, अनन्तपुद्गलपरावर्तकालस्थायित्वेन अव्यवहारि- , खसाधनं च । ... .... .... 125 व्यावहारिकत्वेऽपि अनन्तपुद्गलपरावर्तभ्रमणसंभवात् अव्यवहारिकत्वस्य साधनमसंगतमिति प्रदर्शनम् । ...... अनाभिग्रहिकादीनामाशयभेदेन बहुभेदत्वोपदर्शनम्, गुरुत्व-लघुखयोः प्ररूपणम् च । .... .... मिथ्यासमन्दताकृतं माध्यस्थं नास्त्प्त्तिहेतुः। ... अज्ञातविशेषाणां प्राथमिकं धर्ममधिकृत्य अनाभिग्रहिक ___ गुणाधायकम् । .... .... .... 43 अत एव मिथ्यात्वेऽपिलब्धयोगदृष्टीनां प्रथममन्वर्थ गुणस्थानम् । असद्ग्रहन रास्यावेद्यसंवेद्यपदगतानामपि भावेन जैनत्वप्राप्तौ कारणत्वम् । ... 50 एतेषां भावजैनत्वे भावाज्ञाकारणत्वाद् द्रव्याज्ञाया api sNbhvH। 54 द्रव्याज्ञाया मार्गानुसारिभावो लक्षणम् । .... चरमे पुद्गल परावर्ते गुणवृद्धया मार्गानुसारिभावस्य प्रादुर्भावः । 59. मार्गानुसारिभावे च्तुर्भ्न्ग्गीप्र्रूस्स्न्ना। .... 'मार्गानुसारिक्रियावान् ज्ञानदर्शनहीनश्च देशाराधकः' इति प्र्थ्म्भ्न्ग्ग्स्वामिनिरूप्न्न्म्। .... .... .... 73. 'वृत्तिकृन्मते प्रथमभस्वामो बालतपस्वी, अन्यमते गीतार्था निश्रितोऽगीतार्थः, संप्रदायबाह्यमते समग्रमुनिमार्गक्रि याधरः केवललिङ्गधारी मिथ्यादृष्टिः' इति मतत्रयम् । संप्रदायबागमतखण्डनम् । ... संप्रदायबाह्यमतखण्डने दोषान्तरम् । , अन्यदपि दोषान्तरम् । .... 1 For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यमार्गस्थशीलादिक्रियाया अपि तत्त्वत्तो जैनीत्वेन देशाराधकत्वम् । ...... .... 79 अन्यत्रापि शास्त्रे अभिन्नार्थस्य जिनेन्द्रश्रुतमूलत्वेन तदनुसारिणो देशाराधकत्वम् । ..... ..... 80 अन्याचार्यमते ऽगीतार्यानिश्रितोऽगीतार्थः' इति भङ्गस्य ना तिविशेषत्वसमर्थनम् । .... .... ... 94 लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वस्य बलव स्वेऽनेकान्त्ः। 96 गोतार्थनिश्रितस्यापि deshaaraadhktvm| .... .... 99 देशस्य भङ्गादलाभावा मंविग्नपाक्षिकोऽविरतसम्यग्दृष्टिआ . . देशविराधकः' इति द्वितीयभङ्गविवेचनम् । ........100 श्रुतवान् शोलवाश्च साधुः श्रावकश्च सर्वाराधकः ' इति तृतो यभङ्गस्य, 'क्षुद्रत्यादिदोषवान् भवाभिनन्दो सर्वविराधकः' इति चतुर्थभङ्गस्य च प्ररूपणम् । .... ... 101 अशुद्धपरिणामवतां व्यवहारस्थितानामपि सर्वविराधकत्वम् । 103 भावोज्झितव्यवहाराणां न किम्प्याराध्क्त्व्म्। . ...... एतेषु चतुर्यु भङ्गेषु त्रयाणां भङ्गानामनुमोदनीयत्वम् । ... . अनुमोदनाया विषयः लक्षणं च । अनुमोदनाप्रशंसयोः सामान्य विशेषत्वाद् भेद्ः। anumodnaaprshNsyorvissmvyaaptiprihaarH| ........... 'मिथ्यादृशां गुणा न ग्राह्याः' इति क्दाग्र्ह्स्त्याज्य्ः। मिथ्यादृशां मार्गानुसारिकृत्यमनुमोद्यम् । .... क्रियावादिनः शुक्रपाक्षिकस्य च स्वरूपम् । ... सकामाकामनिर्जरयोः स्वरूपम् । / 'मिथ्यादृशां गुणानुमोदनेन परपाखण्डिप्रशंसालक्षणः स म्यक्त्वातिचारः स्याद् ' इत्याशक्य तत्समाधानम् । 128 'मिथ्यादृशां गुणा हीनत्वादेव नानुमोद्याः' इत्याशङ्काया निराकरणम् । ... .... ... ... 129 'उत्सूत्रं त्यक्त्वा सर्वेषां गुणा अनुमोदनीयाः' ityupdeshH। 130 For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मरीचिवचनं नोत्सूत्रं, किन्तूत्सूत्रमिदं' इति पूर्वपक्षस्त त्खण्डनं c। .... .... .... ... 130 'उत्सूत्रं त्याज्यम्, गुणानुमोदना च कर्तव्या सर्वेषामपि' / ... इत्युप्स्ण्हार्ः। ..... .... ... .... 153 सूत्रभाषकाणां गुन्न्ः। हृदयस्थितस्य भगवतोऽनर्थनिवारकत्वम् । .... .... 153 'केवलिनो योगात्कदाचिदपि कायवधो न भवति ' इति । कुविकल्पोपदर्शनम् । .... ..... ... 154 अस्य कुविकल्पस्य खण्डनम् । ... .... .... 154 हिंसाया गर्हणीयखाद् भगवतस्तदभावसिद्धिमाशङ्कय त्त्ख्न्न्द्द्न्म्। 156 'वीतरागो न किञ्चिद् गर्हणीयं करोति' इति यद् भणितं तदकरणनियमापेक्षं न तु द्रव्यहिंसाभावसापेक्षम् । .... 162 वीतरागशब्देन क्षीणमोह एव ग्राह्यः; न tuupshaantmohH। 163 यदि क्षीणमोहे गर्दा विषयस्य द्रव्याश्रवस्याभावस्तर्हि तत्रार्थतो' गर्हणीयभावरूपं पापं स्वीकर्तव्यम् । .... .... 163 द्रव्यास्रवस्य मोहजन्यत्वमेव व्यक्त्या निराक्रोति। ... 164 प्रमत्तस्य आरम्भिकीक्रियाया न जीवघातजन्यत्वं, किन्तु । प्र्म्त्त्योग्ज्ञ्य्ख्म्। .... ... .... 165 प्रमादस्य अष्टौ भेदाः। .... ... .... .... 165 केवलिनो द्रव्य हिंसायां परापादितरौद्रध्यानप्रसङ्ग प्रिहार्ः। 166 भगवतो द्रव्यपरिग्रहे अपवादस्वीकारे तक मते प्रतिज्ञाहानिः, अशुभयोगप्रसङ्गश्च । .... . ... 168 आनुषङ्गिकहिंसया जिनस्य दोष भणतस्तव मते साधूनामपि __ आभोगाद् न्द्युत्तारादेर्नुप्प्त्तिः। ... ... 179 नद्युत्तारादौ जलजीवानामनाभोगं वदतो निर्विचारत्वम् । / जलजीवानामनाभोगस्वीकारे दूषणम् । ... विशेषावश्यके जीवरक्षाविषयकप्रयत्नेनैव स्वान्तःशुद्धरहिंसाया उपपादनम् । . ... 190 For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नद्युत्तारे आभोगाद् जलजीवविराधनायां सर्वविरतानां देश विरतिर्भवेद् इत्याक्षेपस्य समाधानम् । केवलिनो द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे न दोस्स्ः। 207 हिंसाचतुर्भडन्यनुसारेणैव द्रव्यहिंसया केबलिनो न दोस्स्ः। 208 अप्रमत्तादीनां सयोगिकेवलिचरमाणां हिसाया अभाव्ः। 209 'हिंसान्वितयोगतो हिंसकभावो भवेद् ' इत्येतस्य तर्कस्य प्रशिथिलमूलत्वम् । .... 212 / 'अप्रमत्तानां हिंसान्वितयोगाभावादापादकासिद्धेर्न व्याप्ति साधकतर्कस्य शिथिलत्वम्' इत्याशङ्काया निरसनम् । ... 212 64 एजनादिक्रियाया आरम्भादिनियतवाद् अन्तक्रिया विरोधित्वेन केवलिनो द्रव्यहिंसायां na sNdehH। .... 214 केवलियोगस्यारम्भादियुतत्वं तच्छक्त्या, न तु साक्षादेव । 217 'केवलियोगेषु आरम्भस्वरूपयोग्यतासत्त्वेऽपि मोहनीयाभावेन नारम्भसंभवः' इत्याशङ्कामा निराकरणम् । .... 218 केवलिनोऽपि चलोपकरणत्वात्स्थूलक्रियारूपारम्भो niytH। 220 साक्षादारम्भस्य कादाचित्कत्वेन न विरोध्ः। .... 222 आरम्भरूपनिमित्ते सदृशे उपादानकारणापेक्षो बन्धाबन्धविशेषः । 222 कायस्पर्शनिमित्तारम्भस्य कारणत्वमर्यादा कारकसंबन्धेन, न तु कर्तृकार्यभावसंबन्धेन । .... .... 226 यः पुनः शैलेश्यवस्थायां कर्तारं मशकादिजीवमधिकृत्य bha Nati tasya sphuttaatiprsNgH| ... .... 228 'sayogikevalini शुभयोगत्वादेव जीवरक्षा, अयोगि केव लिनि तु योगाभावेन मशकादिधातो मशकादिकर्तृक एव' . इत्यभ्युपगमस्य निरसनम् । _ .... 229 'केवलिनो योगा एव जीवरक्षाहेतवः स्वरूपेण, व्यापारण वा' इति विकल्प्य दूषणम् । ... .. .... 231 74 केवलिना बादरवायुकायिकोद्धरणं naiva zakyam । .... 23276 For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 'पुष्पचूलावद् जिनयोगाद् जलादिजीवानामघातपरिणामः' ___ इति परस्याभ्युपगमः । ..... ... 233 एतद् दृष्टान्तदान्तिकयोवैषम्याद् परस्परविरुद्धम् । .... तयो वैषम्यनिरूपणम् । केवलिनां नद्याद्युत्तारे जलादिस्पर्शाभावलक्षणोऽतिशयः kA___ यकृतो योगकृतो वा' इति विकल्प्य दूषणम् । .... केवलिनां योगादेवावातपरिणामस्वीकारे जीवाकुलां भूमि । वीक्ष्य तेषां गमनागमनादेः वैफ्ल्य्म्। ... अत एव केवलियोगव्यापारकाले जीवानां स्वत एवापसरण स्वभावत्वकल्पनानिरासः .... 'लब्धिविशेषादेव केवलिनोऽनारम्भकत्वं' इति कल्पनाया अपि निरास्ः। .... 238 केवलिना जीवरक्षार्थ लब्धिविशेषोपजीवनेऽनुपजीवने च । दुषणम् । .... 239 'योगगता सा लब्धिः' इति क्षायिक्यपि अयोगिकेवलिनि नास्ति' इति कल्पनायामपि दूषणम् । .... 239. ' अवश्यंभाविन्या जीवविराधनया केवलिनोऽष्टादशदोषरहि तत्वं न स्याद्' इत्याशङ्कायाः प्रिहार्ः। .... 240 अवश्यंभाविन्याऽपि जीवहिंसया असद्भूतदोषमुत्प्रेक्ष्य जिनवरनिन्दायामनन्तसंसारभ्रमणम् । स्थानाङ्गस्थात् छद्मस्थ-जिनयोलिङ्गवचनाद् भ्रान्तिर्जायते साऽपि परमार्थदृष्टावुपयुक्तस्य न तिष्ठति । .... 241 'तीव्रकदाग्रहाज्जायमानान् एतादृशान् कुविकल्पानुच्छिद्य सम्यग् आज्ञायां मुनिः प्रवर्तेत ' ityupdeshH। ..... तीर्थकरस्याज्ञा सम्यक् परीक्षामाप्ता एकान्तसुखावहा न तु नाममात्रेण अपरीलिता । .... आज्ञापरीक्षोपायभूतकषादिमरूपणा । कषादीनां स्वरूपम् । ...... 257 For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .... .... 260 94 कपादिपरीक्षाभिः शुद्ध धर्मे प्रवृत्ता गुरवोऽपि सुवर्णमिव शुद्धा एव । गुरूगां सुवर्णसदृशत्वम् । सुवर्णस्य अष्टगुणप्ररूपणम् । सुवर्णसामान्येन साधुगुन्नाः। सुवर्णसादृश्येन साधुगुणनिगमनम् । . .... 260 97 'उचितगुणश्च गुरुन त्याज्यः, किन्तु तदाज्ञायामेव वर्तित व्यम् ' ityupdeshH। गुर्वाज्ञास्थितस्य एकाग्र्त्व्स्ण्प्त्तिः। ... .... 260 99 एकाग्रत्वसंपत्तौ आत्मस्वरूपं प्रत्यक्षं भवति । आत्मस्वरूपप्रत्यक्षे विक्ल्पोप्र्म्ः। ... 261 'का अरतिः को वाऽऽनन्दः' इति विक्ल्प्स्याप्य्भाव्ः। 261 102 'अन्ये पुद्गलभावाः, ज्ञानमात्रश्चान्योऽहं' इत्येष shuddhviklpH। 262 103 अध्यात्मध्यानस्य स्तुतिः। .... 263 105 अध्यात्माबाधेनैव धर्मवादेनैव तत्त्वनिर्णयार्थ प्रवृत्तिः क्र्त्व्या। 263 / / 105 'अस्मिन् ग्रन्थे धर्मवादस्य दिशैव किंचित् भणितम् ' इत्यु- . प्स्ण्हार्ः। ... 267 106 जिनाज्ञायाः सर्वस्वोपदर्शनम् । .... 264 107 धर्मपरीक्षायाः प्रयोजनम्, तत्संशुद्धौ गीतार्थ प्रति प्रार्थ्ना। 264 108 261 प्रमाणत्वेनोद्धृतग्रन्थनामानि । नाम. पृष्ठम्. नाम. पृष्ठम्. आचाराङ्ग. 13, 19, 143, 202, अनुयोगद्वार. ... 181. 222, 238. अष्टकमकरण. .... 13, 91, , चूणि. ... 228. , नियुक्ति. 5, 155, 20 / / भागम. 18, 150, 160, 161, | , वृत्ति. 204, 222, 223. 185, 198, 208. | आतुरप्रत्याख्यान. ..... 77. A. Agama. For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11. आराधनापताका. आवश्यक. | जीवाभिगम. 149. आवश्यककथानक. ... 170. u. तत्त्वार्थ. ___ .... 251. उत्तराध्ययन. तत्त्वार्थभाष्य. .... 126, 252. ,, नियुक्ति. , वृत्ति. 152, 176, 206. उत्सूत्रकन्दकुद्दाल, 11, 12. त्रिषष्टीयनेमिचरित्र. ... उपदेशपद. 15, 31, 42, 55, 59, 60, 61, 77, 79, 81, दशवैकालिकनियुक्ति. .... 84. 83, 85, 104, 109, , वृत्ति. 84, 166. 128, 141, 143,160, दशाश्रुतस्कन्धचूर्णि. 119,191,201. , वृत्ति. 55, 59, 60, 61, धर्मबिन्द. .... 65, 83, 93. 81, 109. उपदेशमाला. .... 96, धर्मरत्नप्रकरण. .... 2, 134. , वृत्ति. 96, 150, 151. , वृत्ति. 39, 134. उपदेशरत्नाकर. ..... 119, 136. / नन्दिसूत्र. o. .... 141. ओपनियुक्ति. 106,171,180,232, ,, वृत्ति. ..... 141. निशीथचूर्णि. 201. कर्मप्रकृति. .... 127. न्यायावतार. ____ .... 246. कल्पभाष्य. ..... 210. कायस्थितिस्तोत्र. पश्चसूत्रो. , वृत्ति. .... 117. गच्छाचारप्रकीर्णक. पञ्चाशक. 65,95,102,133,205. गुणस्थानकक्रमारोह. 23. , वृत्ति. 65, 95, 102, टीका. ... 108, 1330 पाक्षिकसूत्र. .... 16. चउसरणपइन्न. 16, 114, 230, , चूर्णि. .... , वृत्ति. 115, 230, 238 / , वृत्ति. .... 166. For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाक्षिकसप्ततिकात्ति..... 133. योगबिन्दु. 27, 44, 57, 62, पापप्रतिघातगुणवीजाधान. 17. 68, 83, 92,110 पुष्पमाला बृहद्वृत्ति. .... 38. ., वृत्ति. 27, 57, 58, 620 , लघुत्ति . ... 39. योगशास्त्रत्ति. 31,123,135,247, 248. प्रज्ञापना. 157, 174, 219. , वृत्ति. 27, 177, 180. लघूपमितभवप्रपञ्च. ... 33. प्रवचनसारोद्धारवृत्ति. 31, 205. ललितविस्तरा. .... 65. प्रश्नव्याकरण. .... 230 वन्दारुवृत्ति. ..... 66. बृहत्कल्पभाष्य. 113, 184, 219. | विशिका. .... 66, 68,110. , वृत्ति. 172, 184, 202. विशेषावश्यक. 75,167,190,192. 206,209,213,252. भगवतीसूत्र. 16, 72,121,143, | वीरचरित्र (हैम) .... 144. 145,147,148,151, " (प्राकृत) .... 150. 152,159,168,169, वृद्धोपमितभवम पञ्च. .... . 34. 175,176,201,211, व्यवहारभाष्य. 6, (12 ?) 49. 214,220,242,252, | शक्रस्तव. 238. , वृत्ति. 72,143,174,175, 176,215,217.221, " वृत्ति. श्राद्धजीतसूत्र. 251. ..... 259. भवभावनात्ति. श्राद्धप्रतिक्रमणचूर्णि, ... 137. भारत. श्राद्धविधित्ति. .... 135. भुवनभानुकेवलिचरित्र..... श्रावकदिनकृत्यत्ति. 38,134. श्रावकमज्ञप्ति. __... 120. महानिशीथ. 5, 78,126,128. षष्टांग (ज्ञाताधर्म) .... 259. यतिजोतकल्प. ...... 248. , वृत्ति. .... .... 249. संमति. .... 88, 240, योगदृष्टिसमुच्चय. 238. m ल्म् "वृत्ति . ग (शातात pa. nani ... For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230. संग्रहणीत्ति. .... 26, , वृत्ति. 92, 221. समयसारसूत्रवृत्ति 35, 123. संस्कृतनवतत्वसूत्र. 39. समवायाङ्ग. .... 104. स्थानांग. 107,167,179,241, ___, वृत्ति. .... 104. 245,254. सिद्धहेम. .... 247, / , वृत्ति. .... 242. सूत्रकृतांग. 73, 92, 93,123, स्याद्वादरत्नाकर (आकर). 12. 124,183,250 ,, चूर्णि. .... 197. हितोपदेशमाला. ग्रन्थकारनामानि. चन्द्रसूरिशिष्यदेवमूरि. .... 33. | संघदासगणि. ... 200. जिनभद्रगणि. ... 33. | सिद्धसेनदिवाकर.82,88,111,155. धनपालपंडित. ... : 88. | हरिभद्रमूरि. .... 90,1030 वाचकमुख्य. .... 108. | हेमचन्द्रसूरि. प्रमाणत्वेनोद्धृतानि अनिर्दिष्टग्रन्थप्रतीकानि. अत्थि अणंता जीवा, 29, 35. / नाणं चरित्तहीण. अनधिगमविपर्ययौ मिथ्यात्वम्. 20. परमरहस्समिसीणं. .... 2630 अनुकंपकामणिज्जर. ... पुढवीपमहा. अहः सयलनपावा. .... प्रदानं प्रच्छन्न. उस्सुत्तभासमाणं. फुडपागडमकहतो. कजं इच्छेतेणं.. महन्वय-अणुव्व एहि य. .... गुणठाणगपरिणामे. यत्रोभयोः समो दोषः .... छउमत्थनाणहेत. वणस्सइ कायमैगओ. .... छउमत्थे पुण. वणस्सइ काइआणं पुच्छा. जै पुग्गलपरिअट्टा. .... ववहारीणं नियमा. णय पच्चुप्पन्न वणस्सइ..... लखूणवि देवत्तं. .... 50. तस्स असंचेययओ. लोइअमिच्छत्तं पुण. .... 23. तेणं मच्छियपमुहा. .... 237. बजेमित्ति परिणओ. दसारसिंहस्सय. ... 130. संथरणंमि असुद्धो. .... दुभासिएण इकेण. 134,138. सिजेति जत्तिआ kira. ... 30. 118. sapa .... 30 58. For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aham न्यायाचार्यश्रीमद्यशोविजयोपाध्यायाविरचिता स्वोपज्ञवृत्तिसंवलिता धर्मपरीक्षा. e~ नमः ऐन्द्रगिकिरीटकोटिरनिशं यत्पादपद्मद्वये ___ हंसालिश्रियमादधाति न च यो दोषैः क्दापीक्स्सित्ः। यद्गीः कल्पलता शुभाशयभुवः सर्वप्रवादस्थिते ज्ञानं यस्य च निर्मलं स जयति त्रैलोक्यनाथो जिन्ः॥1॥ यन्नाममात्रस्मरणाज्जनानां प्रत्यूहकोटिः प्रलयं प्रयाति । अचिन्सचिननामणिकल्पमेनं shddheshvrsvaaminmaashryaamH||2|| नला जिनान् गगवरान गिर जैनी मुरूनपि । सोपतां विधिवद धर्मपरीक्षां विवृणाम्यहम् ॥ 3 ॥ इह हि सर्वोपने प्रवचने प्रविततनयभङ्गप्रमाणगंभीरे परममाध्यस्थ्यपविनितः श्रीसिद्धसेन-हरिभद्रप्रभृतिसूरिभिर्विशदीकृतेऽपि दुःषमादोषानुभावात्केषांचिद् दुर्विदग्धोपदेशविप्रतारितानां भूयः शङ्कोदयः पादुर्भवतीति तन्निरासेन तन्मनोनैर्मल्यमाधातुं धर्मपरीक्षा नामायं ग्रन्थः प्रारभ्यते, तस्य चेयमादिगाथापगमिय पास जिगिंदं धम्मपरिक्खाविहिं प्व्क्खामि। गुरुपरिवाडीसुद्धं आगमजुत्तीहिं अविरुद्धं ॥ 1 ॥ प्रणम्य पार्श्वजिनेन्द्रं धर्मपरीक्षाविधिं प्रवक्ष्ये । गुरुपरिपाठीशुद्धं आगमयुक्तिभ्यामविरुद्धम् ॥ For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pnnmiytti| प्रणम्य-प्रकर्षेण भक्तिश्रद्धाऽतिशयलक्षणेन नत्वा पार्वजिनेन्द्रम् , अनेन प्रारिप्सितप्रतिबन्धकदुरितनिरासार्थ शिष्टाघरपरिपालनार्थं च मङ्गलमाचरितम् । धर्मस्य धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिम्-अयमित्थंभूतोऽनित्यंभूतो वेति विशेषनिर्धारणप्रकारं स्म्क्स्स्ये। प्रेक्षावत्प्रवृत्त्युपयोगिविषयाभिधामप्रतिज्ञेयम् । प्रयोजनादयस्तु सामर्थ्यगम्याः, धर्मप्रतिपादकस्यास्य ग्रन्थस्य धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति । किंभूतं धर्मपरीक्षाविधिम् ? गुरुपरिपाटीशुद्धम्-अविच्छिन्नपूर्वाचार्यपरम्परावचनानुसरणपवित्रम् , तथाऽऽगमयुक्तिभ्यां-सिद्धान्ततर्काभ्यामविरुद्धमवाधितार्थम् । एतेनाभिनिवेश मूलकस्वकपोलकल्पनाशङ्का परिहृता भवति । इयं हि ज्ञानांशदुर्विदग्धानामैहिकार्थमात्रलुब्धानां महतेऽनर्थाय । यावानेव ह्यर्थः सुनिश्चिनस्तावानेवानेन निरूपणीयः, न तु कल्पनामात्रेण यत्तदसंबद्धप्रलापो विधेय इति मध्यस्थाः । अत एव चिरप्ररूढमप्यर्थ कल्पनादोषभोरवो माहत्य दूषयन्ति गीतार्थाः। तदुक्तं धर्मरत्नप्रकरणे जेच ण सुत्तेहिं विहियं णय पडिसिद्धं जणमि चिररूढं । समैविगप्पिअदोसा तंपि ण दूसंति गियत्था । सतच माध्यस्थमेव धर्मपरीक्षायां प्रधानं कारणमिति फलितम् ॥ 1 ॥ एतदेव आहसो धम्मो जो जीवं धारेइ भवण्णवे निव्द्द्मान्न्ण्। तस्स परिक्खामूलं मज्झत्थत्तं चिय जिणुत्तं ॥ 2 ॥ . सो धम्मोत्ति । यो भवार्णवे निपतन्तं जीवं क्षमादिगुणोपष्टम्भहालेन धारयति स धर्मो भगवत्प्रणीतः श्रुतचारित्रलक्षणस्तस्य परीक्षा 2 स धर्मो यो जीवं धारयति भवार्णवे निपतन्तम् । तस्य परीक्षामूलं मध्यस्थत्वमेव जिनोक्तम् । / 1 या न सूत्रैर्विहितं न च प्रतिषिद्धं जने चिररूढम् । स्थमतिविकस्पितदोषास्तदपि न दूषयन्ति गोतार्थाः ॥ For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलं मध्यस्थत्वमेव जिनोक्तम् , अज्ञातविषये माध्यस्थादेव हि गलितकुतर्कग्रहाणां धर्मवादेन तत्वोपलम्भप्रसिद्धेः । ननु सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव । taduktam"sunizcitaM मत्सरिगो जनस्य न नाथमुद्रामतिशेरते ते.| माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः" ॥ इति कथं तद्भवद्भिः परीक्षानुकूलमुच्यते ? इति चेत् । सत्यम् , स्फुटातिशयशालिपरविप्रत्तिविषय पक्षद्वयान्यतरनिरिणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि वाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य तदनुकूलत्वात् ॥ 2 ॥ अथ मध्यस्थः कीदग्भवति ? इति तल्लक्षणमाह-- मज्झत्थोआणिस्सियववहारीतस्स होइ गुणपक्सो णो कुलगगाइणिस्सा इय ववहारंमि सुपसिद्धं ॥ 3: मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्याहारी च । तत्र निश्रा रागः, उपश्रा च द्वेष इति रागद्वेषरहितशारप्रसिद्ध भाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारी त्यर्थः । अत एव तस्य मध्यस्थस्य गुणपक्षो 'गुणा एवादरणीयाः' इत्यभ्युपगमो भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छाइनयाऽसद्भूतगुणोद्धावनया च प्क्स्स्पात्रूपा। तथा कुलगणादिना विसशस्यासद्भूतदोषोद्भावनया सद्भुतजुण:च्छादनयाऽपि चोपाऽपि न भवति इत्यपि द्रष्टव्यमित्येतद् व्यवहार ग्रन्थे सुप्रसिद्धम् , निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित पदेशात् ॥ 3 ॥ ... इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिषिटस पक्षपातवचनं तन्मध्यस्थैर्नाङ्गीकरणीयमित्याह मध्यस्थश्चानिश्रितव्यवहारी तस्य भवति गुणपक्षः । नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् ॥ 3 ॥ * ' विषये ' iti kpustke। For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tullevi तेण दोसइ पक्खविसेसेण जा विसैमुत्ति। सा णिस्सियत्ति सु-तुत्तिपणं तं बिति म्ज्झ्त्था॥4॥ तुल्लेवित्ति । तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन तुल्येऽप्युस्सूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः-'स्वपक्षपतितस्य यथाछन्दस्यापरमार्गाश्रयणाभावान्न तथाविधदोषः, परपशपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्' इति,सा विशेषोक्तिनिश्रिता पक्षपातगर्भेति तां सूत्रोत्तीर्णामागमबाधितां अवते म्ध्य्स्थाः। आगमे त्यविशेषेणैवान्यथावादिनामन्यथाकारिणां च महादोषः प्रदर्शितस्तत्कोऽयं विशेषो यत्परपक्षपतितस्यैवोत्सूत्रभाषिणोस्नन्तसंसारित्वनियमो न तु स्वपक्षपतितस्य यथाछन्दारिति ॥ 4 ॥ . नन्वस्त्ययं विशेषो यत्परपक्षागतस्योत्सूत्रभाषिणो 'वयमेव जैना अन्ये तु जैनाभासाः' इत्येवं तीर्थोच्छेदाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वालियभेनान्तसंसारित्वम् , स्वपक्षगतस्य तु व्यवहारतो मार्गपतितस्य नायमभिप्रायः संभवति, तत्कारणस्य जैनप्रवचनप्रतिपक्षभूतापरमार्गस्याङ्गीकारस्याभावाद् इत्यत आहतित्थुच्छेओ व्व मओ सु-तुच्छेओवि हंदि उम्म्ग्गो। संसारो अ अणंतो भयणिजो तत्थ भाववसा ॥ 5 ॥ ____ तित्थुच्छेअउत्ति । तीर्थोच्छेद इव सूत्रोच्छेदोऽपि 'हंदि' इत्युपदर्शने उन्मार्ग eva mtH। तथा चोन्मार्गपतितानामुत्रसूत्रभाषणं यदि तीर्थोच्छेदाभिप्रायेणैवेति भवतो मतं तदोत्सूत्राचरणप्ररूपणप्रवणानां व्यवहारतो मार्गपतितानां यथाछन्दादीनामुत्सूत्रभाषणमपि सूत्रोच्छेदाभिप्रायेणैव स्या, विरुद्धमार्गाश्रणस्येव सूत्रविरुद्धाश्रयणस्यापि मार्गोच्छेदकारणस्याविशेषात् , तथा च द्वयोरप्युन्मार्गः समान एव । 4 तुल्येऽपि तेन दोषे पक्षविशेषेण या विशेषोक्तिः । सा निश्रितेति सूत्रोत्तीर्णा तां ब्रुवते मध्यस्थाः । / तीर्थोच्छेद इव मतः सूत्रोच्छेदोऽपि हंदि उन्मार्गः । संसारश्चानन्तो भजनीयस्तत्र भाववशाद् ॥ 5 ॥ For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारस्त्वनन्तस्तत्र भावविशेषाङ्गजनीयः, अध्यवसायविशेष प्रतीत्य संख्यातानन्तभेदभिन्नस्य तस्याहदायाशातनाकृतामप्यभिधानात् । तथा प महानिशीथसूत्रम् " जेणं तित्थकरादीणं महर्ति आसायणं कुजा, से गं अज्झवसायं पडुन जाव णं अणंतसंसारिअत्तणं ल्भिज्त्ति"| इत्यंचोत्सूत्रभाषिणां नियमादनन्तः संसार इति नियमः प्रास्त्ः। किं च कालीदेवीप्रमुखाणां षष्ठाङ्गे "अंहाछंदा अहाछंदविहारिणीउति" पाठेन यथाच्छन्दत्वभणनादुत्सूत्रभाषित्वं सिद्धम् । ____ उस्सुत्तमायरंतो उस्सुत्तं चेव पण्णवेमाणो । ' एसो उ अहाछंदो इच्छाछंदुत्ति एगहा । " इत्यावश्यकनियुक्तिवचनात् तासां चैकावतारत्वं प्रसिद्धमिति मायं नियमो युक्त्ः। यतन्मार्गम.श्रितानामाभोगवतामनाभोगवतां नियमेनान्तसंसार, प्रतिसमयं तीर्थोच्छेदाभिप्रायेण साम्यात् । यथाछन्दस्तु क्वचिदंशेनाभोगादेशोस् सूत्रभाषी स्थात्, तयानाभोगोऽपि प्रायः सम्यगागम. स्वरूपापरिणतेः, न च तस्य तदुत्सूत्रभाषणमनन्तसंसारहेतुः, तीर्थोच्छेदाभिप्रायहेतुकल्यैव त्त्यान्न्त्स्ण्सार्हेतुस्वादिति। तदसंबद्धम् , एतादृशनियनाभावाद । नगुन्मार्गमतिताः सर्वेऽपि तीर्थोच्छेदपरिणामवन्त एव, सरलपरिणामानामपि केषांचिद्दर्शनाद् । न च यथाछन्दादयोऽनाभोगादेवोत्सूत्रभाषिगः, जानतामपि तेषां बहूनां suvihitsaadhusmaacaardvessdrshnaat| ... यस्त्वाह-यथाछन्दत्वभवनहेतूनां पार्श्वस्थत्वभवनहेतूनामिव नानात्वेनागमे भणितत्वाद् यथाछन्दमात्रस्योत्सूत्रभाषित्वनियमोऽप्रमाणिकै(क?) इति । तदरमणीयम् , आगम एव यथाछन्दस्योत्सूत्रप्ररूपणाया नियतव्यवस्थाप्रदर्शनात् । ' 1 येन तीर्थकरादीनां महतीमाशातनां कुर्यात् ,स्याध्यवसायं प्रतीत्य याव दनन्तसंसारित्व लभेत ॥ 2 यथाछन्दा यथाछन्दविहारिणी त्विति ॥ 3 उत्सूत्रमाचरन् उत्सूत्रं चैवं प्रज्ञापयन् । एष तु यथाच्छन्ह इच्छाउन्द इत्येकाओं । .. For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदुक्तं व्यवहारभाष्ये अहाछंदस्स परूवण उस्सुत्ता दुविह होइ णायव्वा । चरणेसु गईसु जा, तत्थ चरणे इमा होइ । / 1 / / पडिलेहणि-मुहपोत्तिय-रयहरण-निसिज-पायमत्तए पट्टे । पडलाई चोल उण्णादसिआ पडिलेहणापोत्तं ॥ 2 ॥ दंतछिन्नमलितं हरियहिय मजणा यणं त (छत्र) स्स । अणुवाइ अणणुवाईपरूव चरणे गतीसुपि ॥ 3 ॥ अणुवाइति नजइ जुत्तीपडियं खु भासए एसो । जं. पुण सुत्तावेयं तं होइ अणाणुवाइति ॥ सागारिआइपलियंक-णिसिज्जासेवणा य गिहिपते । णिग्गंथिचेहणाइ पडिसेहो मासकप्पस्स । / चारे वेरजे वा पढमसमोसरण तह णितिएसु । सुण्णे अक्कपिए अ अणाउंछे य संभोगे ॥ किंवा अकप्पिएणं गहियं फासुपि होइ उ अभोजं । अमाउंछ को वा होइ गुणो कोप्पए गहिए । / पंचमहव्वयधारी समणा सबेवि किं ण भुजति । इय चरणवितथवादी इत्तो वुच्छं गईसुं तु॥ यथाछन्स्य प्ररूपणा उत्सूत्रा द्विविधा भवति ज्ञातव्या । चरणेषु गतिषु या तत्र चरणे इयं भवति ॥ 1 ॥ प्रतिलेखनी-मुखपोतिका रजोहरण-निषद्या पात्रमात्रके प्त्त्त्ते। पटलानि चोल(पट्टः) ऊर्णादशा प्रतिलेखनापोतं ॥ 2 ॥ दन्तच्छिन्नमलिप्तं हरितस्थित मार्जना चाछन्नस्य । अनुपात्यनुपातिप्ररूपणं चरणे गतिवपि ॥ 3 ॥ अनुपातीति शायते युक्तिपतितं खलु भाषते एस्स्ः। यत्पुनः सूत्रापेतं तद् भवति अननुपातीति ॥ सागारिकादिपर्यनिषद्यासेवना च गृहिपात्रे । निर्ग्रन्थीस्थानादि प्रतिषेधो मासकल्पस्य ॥ थारे वैराज्ये वा प्रथमसमवसरणे तथा नित्येषु । शून्ये अकल्पिके चाहातोब्छे च संभोगे ॥ . किंवदकल्पिकेन गृहीतप्रासुकमपि भवति स्वभोज्यन् । अक्षातोञ्छं को वा भवति गुणो कल्पिकेन गृहाते ॥ पशमहावतधारिणो श्रमणाः सर्वेऽपि किं न भुल्ते॥ इति धरणवितथवादी तो वक्ष्ये gati । For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेसं गओ अडवि इको संचिहए तहि चेव । तित्थयरो पुण पियरो खेत्तं पुण भावओ सिद्धिति । / एतासां गाथानामयं संक्षेपार्थः-अहछंदस्सत्ति । यथाछन्दस्य प्ररूपणा उत्सूत्रा-मूत्रादुत्तीर्णा द्विविधा भवति बातम्या । तद्यथा-चरणेषु चरणविषया, गतिषु गतिविषया ॥ 1 ॥ ___ तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणा भवति, तामेवाह-पडिलेहणित्ति । मुखपोतिका मुखवस्त्रिका सैव प्रतिलेखिनी पात्रप्रत्युपेक्षिका पात्रकेसरिका, कि द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोभयप्रत्युपेक्षणकार्यनिर्वाहणापरवैफल्यात् । तथा र्य्ह्र्न्न्न्निसिज्ज्त्ति। कि रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम् ? एकैव निषद्याऽस्तु । पायमत्तएत्ति । यदेव पात्रं तदेव मात्रक क्रियताम् , मात्रकं वा पात्रं क्रियताम् , किं द्वयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः । भणितं च--" यो भिक्षुस्तरुणी बलवान् स एकं पात्रं गृह्णीयाद् " इति । तथा पट्टएत्ति । य एव चोलपट्टकः स एव रात्री संस्तारकस्योत्तरपट्टः क्रियताम् , किं पृथगुत्तरपट्टग्रहेग? / तथा पडलाई चोलत्ति । पटलानि किमिति पृथग् ध्रियेते (यन्ते ?), चोलपट्टक एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने वा निवेश्यताम् । उन्न्न्नाद्सिय्त्ति। रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते, क्षौमिकाः क्रियन्ताम् , ता चूर्णमयीभ्यो मुदुतरा भवन्ति । पडिलेहणापोत्तंति । प्रतिलेखनावेलायामक पोतं प्रस्तार्य तस्योपरिसमस्त वस्त्रमत्युपेक्षणां कृत्वा तदनन्तरमुपाश्रयादहिः प्रत्युपेक्षणीयम् , एवं हि महती जीवदया कृता भवतीति ॥ 2 ॥ दंतछिन्नमिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तै छत्तव्याः न नखरदनेन । नखरदनं हि ध्रियमाणमधिकरणं भवति । तथा अलित्तंति । पात्रमलितं कर्तव्यम् , लेपे बहु दोषसंभवान्न पात्रं लेपनीयमिति भावः । हरियष्ठियत्ति । हरितप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम् , तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । पमन्त्रणा यछन्नस्सत्ति । यदि छन्ने जीवदयानिमिचं प्रमार्जना क्रियते ततो बहिरप्रच्छन्ने क्रियताम्, दयापरि क्षेत्रं गतोऽट्वीमेकः संतिष्ठते तत्रैव । तीर्थकरः पुनः पिता व पुना भावतः siririti । For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णामाविशेषात् । ईदशी यथा उन्दस्य प्ररूपणा चरगेषु गतियु चानुपातिन्यननुपातिनी च भवति । . अनुपातिन्यननुपातिन्योः स्वरूपमाह--अगुवाइत्ति । यद् भाषमाणः स यथा उन्दो ज्ञायते, यथा खु निश्चितं युक्तिपतितं युक्तिसंगतमेष भाषते तदनुपातिप्ररूपणम् । यथा-थैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि । यत्पुनर्भाग्यमाणं सूत्रापेतं प्रतिभासते तद्भवत्यननुपाति । यथा चोलपट्टः पटलानि क्रियन्तामिति, पद्पदिकापतनसंभवेन सूत्रयुक्तिबाधात् । अथवा सर्वाण्येव पदान्यगीतार्थप्रतिभासापेक्षयाऽनुपातीनि, गीतार्थमतिभासापेक्षया त्वननुपातीनीति ॥ 4 ॥ इदं चान्यचत्मरूपणम् -सागारियाइत्ति । सागरिकः शय्यातरस्तद्विषये ब्रूते-शय्यातरपिण्डग्रहणे नास्ति दोषः, प्रत्युत शय्यातरस्य महालाभ इति । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः, प्रत्युत भिक्षाशुद्धिरित्यादि प्रायम् । पलिअंकत्ति । पर्यादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न को पि दोषः, प्रत्युत भूमावुपविशतो लाघवादयो दोषाः । निसे जासेवणत्ति । गृहिनिपधायां न दोषः, प्रत्युत धर्मश्रवगेन लाभ इति । गिहिपत्तेति । गृहिपात्रके भोजनं कस्मान क्रियते ? नात्र दोषः, प्रत्युत सुन्दरपागोपभोगालवचनानुपघातलक्षणोऽन्यपागभारावहनलक्षणच गुण इति । निग्गंथिचेट्टणाइत्ति । निर्गन्धीनामुपाश्रये च स्थानादौ को दोषः ? यत्र ता स्थितेन शुभं मनः प्रवर्तव्यम् , तच स्वायत्तमिति । तथा मासकल्पस प्रतिषेधस्तेन क्रियते, यदि दोषो न विद्यते, सदा परतोऽपि वा स्थेयमिति ॥ 5 ॥ चारेति । चारश्चरणं गमनमित्यर्थस्तद्विषये ब्रूते-वृष्टयभारे चतुर्मसकमध्येऽपि गच्छता को दोष इति । तथा वेरज्जे यत्ति । वैराज्येऽपि ब्रूते-साधवो विहारं कुर्वन्तु, परित्यक्तं हि तैः शरीरम् , सोढव्याः खलु साधुनिकात इति । पढमसमोसरणंति । प्रथमसमवसरणं वर्षाकालस्ता ब्रूते-किमिति प्रथमसमवसरणे शुद्धं वस्त्रादि न ग्राह्यम् ? द्वितीयसमवसरणेऽपि द्गमादिदोषशुद्धमिति गृह्यते, तत्कोऽयं विशेषः 1 इति । तह णीएसुत्ति । तथा नित्येषु नित्यवासिषु प्ररूपयति-नित्यवासे न दोषः, प्रत्युत प्रभूतसूत्रादिग्रहणलक्षाणो गुण इति । तथा सुत्रत्ति । यग्रुपकरणं न केनापि ड्रियते ततः शून्यायां वसतौ को दोस्स्ः॥ अकप्पिये अत्ति । अकल्पिको गीतार्थस्तद्विषये ब्रूते-अकल्पिकेनानीतमज्ञातोछ किं न भुज्यते ?, तस्याज्ञातोञ्छतया विशेषतो परिभोमाईत्वात् । संभोएत्ति । For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संभोगे ब्रूते-सर्वेऽपि पञ्चमहाव्रतधारित्वेन साधवः सांभोगिका इति । अकम्पिएअत्ति । विशिष्य विवृणोति किं व्त्ति। किंवत्-केन प्रकारेणाकल्पिकेनागीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति । को वा कल्पिकन (अत्र गाथायां सप्तमी तृतीयार्थे ) गृहीते गुणो भवति ? नैव कशिद, उभयत्रापि शुद्धद्यविशेषात् । संभोएत्ति व्याच्स्स्त्ते-प्ण्च्म्ह्व्व्य्धारित्ति। पञ्चमहाव्रतधारिण: सर्वे श्रमणाः किं नैकत्र भुञ्जते ? यदेके सांभोगिका अपरे असांमोगिका क्रियन्ते इति । इत्येवमुपदर्शितप्रकारेणानालोचितगुणदोषो यथाछन्दश्चरणविषये वित्थ्वादी॥ . अत ऊर्ध्वं तु गतिषु वितथवादिनं वक्ष्यामि-खेत्तगओ य्त्ति। स यथाछन्दो गतिष्वेवं प्ररूपणां करोति-एगो गाहावई । तस्स तिगे पुत्ता । ते सवेवि खित्तकम्मोवजीविणो पियरेण खित्तकम्मे णिओइया । तत्थेगो जहाणतं करेइ । एगो अडविं गओ देसं देसेण हिंडइत्ति । एगो जिमिडं देवकुलादिसु अच्छति । कालंतरेण तेसि पिया मओ । तेहिं सम्बंषि पितिसंतियं तिकाउं समं विभत्तं । तेसिं जे एक्केणं उवजिअं तं सवसिं सामन्त्रं जायं । एवं अन्हं पिया तित्थयरो तस्संति उवदेसेणं सव्वेवि समणा कायकिलेसं कुवति । अम्हे ण करेमो । जं तुझेहिं कय तं अम्हं सामनं । जहा तुम्भे देवलोग मुकुलपञ्चायाति सिद्धिं या गच्छह तहा अम्हेवि ग्च्छिस्सामोति"| एष गाथाभावार्थ्ः। अक्षरयोजनिका त्वियम्-एकः पुत्रः क्षेत्रं gtH। एकोऽटवीदेशान्तरेषु प्रिभ्र्म्तीत्य्र्थ्ः। अपर एकस्तत्रैव सतिष्ठते । पितरि च मृते धनं सर्वेषामपि समानम् । एवमत्रापि मातापितृस्थानीयस्तीर्थकरः, क्षेत्रं क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्तां यूयमिव युष्मदुपार्जनेन वयमपि गमिष्याम इति । - तदेवं यथाछंदस्याप्युत्सूत्रप्ररूपणाव्यवस्थादर्शनात्कयमेवमर्वाग्रहशा निर्णीयते-यदुत मार्गपतितस्य यथाछन्दस्य कस्यचिदनाभोगा 1 एको गाथापतिः । तस्य त्रयः पुत्राः । ते सर्वेऽपि क्षेत्रकोपजोषिनः पित्रा क्षेत्रकर्मणि नियोजिताः । तत्रैको यथाऽऽक्षप्तं करोति । एकाऽटवां गतो वेशदेशान्तरेषु ममति । एको जिमिस्वा देव्कुलादिस्स्वास्ते। कालान्तरेण तेषां पिता मृत्ः। तः सर्वमपि पितृसत्कंत्रीकृत्य समं विभक्तम् । तेणं यदेकेनोपार्जितं तत्सर्वेषां सामान्यं जातम् । एवंमस्माकं पिता तीर्थकरः, तस्येत्युपदेशेन सर्वेऽपि भ्रमणाः कायक्लेशं कुर्वन्ति । वयं न कुर्म्ः। यद्युप्माभिः कृतं सदस्माकं सामान्यम् । यथा यूयं देवलोकं सुकुलप्रत्यावाप्ति सिद्धि वा गच्छत, तथा षयमपि गमिप्याम iti । For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवोत्सूत्रभाषणम् , नच्च नानन्तसंसारकारणम् , उन्मापतिताना तु सर्वेषामाभोगवतामनाभोगवतां वा तदनन्तसंसारकारणमेव, तीर्थोच्छेदाभिप्रायमूलत्वादिति, साध्वाचारोच्छेदाभिप्रायस्य यथाछन्देऽप्यविशेषात् । अथ--" उम्मग्गमग्गसंपहिआण साहूण गोअमातू] (1) / - संसारो अ अणंतो होइ य समग्मणासीणं ॥ " इतिगच्छाचारप्रकीर्णकवचनबलादुन्मार्गपतितानां निहवानामनन्त एव संसारो ज्ञायते न तु यथाछन्दानामपि, अपरमार्गाश्रयणाभावादिति चेद् । उन्मार्गपतितो निह्नव एवेति कथमुद्देश्यनिर्णयः ? साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वात् , गुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनप्ररूपणयाऽप्युन्मार्गभबनाविशेषाद् । न हि 'मार्गपतित' इत्येतावता शिष्टाचारनाशको यथाछन्दादिरपि नोन्मार्ग्गामी। __. अथ यथाछन्दादीनामप्युन्मार्गगामित्वमिष्यते एव, न त्वन्तसंसारनियमः, तन्नियमाभिधायकवचने उन्मार्गसंप्रस्थितपदेन तीर्थोच्छेदाभिप्रायवत एव ग्रहणादिति चेद् , / अहो किंचिदपूर्वयुक्तिकौशलम् ! यदुक्तवचनबलात्तीर्थच्छेदाभिप्रायवतां निहवानामनन्तसंसारनियमसिद्धौ पदविशेषतात्पर्यग्रहः, तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे । संप्रदायादीहशोऽर्थो गृहीत इति न दोष इति चेद् । न, संप्रदायादध्यवसायं प्रतीत्य निलवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद् , उन्मार्गसंप्रस्थितानां तीव्राध्यबसायानामेव ग्रहणे बाहुल्याभिप्रायेण व्याख्याने दोषाभावाद् । न चेदेवं तदा 'वयमेव सृष्टिस्थित्यादिकारिणः' इत्यागुत्सूत्रभाषिणोऽनवच्छिन्नमिथ्यात्वसंतानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रस्य जीवस्याप्यनन्तसंसारोत्पत्तिः प्रसज्येत । न चैतदशास्त्रीयं वचनम् , त्रिषटीयनेमिचरित्रेऽप्येवमुक्तत्वात् । तथाहि उन्मार्गमार्गसंप्रस्थितानां साधूनां......(?) / , संसारश्वानन्तो भवंति स्वमार्गनाशिनाम् ॥ For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "pratipadya तथा रामो जगाम मरतावनौ । तथैव कृत्वा ते रूपे दर्शयामास srvtH॥ एवमूचे च भो लोकाः ! कृत्वा नौ प्रतिमाः शुभाः । प्रकष्टदेवताबुद्धया यूर्य पूजयतादरात् ॥ षयमेव यतः सृस्स्त्तिस्थितिस्ण्हार्कारिन्न्ः। वयं दिव इहायामो यामश्च स्वेच्छया दिवम् । / निर्मिता द्वारकाऽस्माभिः संहृता च यियासुभिः । कतो हतो च नान्योऽस्ति स्वगेदा वयमेव च ॥ एवं तस गिरा लोकः सर्वो ग्रामपुरादिषु । पतिमाः कृष्णहलिनोः कारंकारमपूजयत् ॥ प्रतिमार्चनकर्तृणां महान्तमुदयं ददौ । स सुरस्तेन सर्वत्र तद्भक्तोऽभूजनोऽखिलः ॥ " इति ॥ 6 ॥ ननु बलभद्रस्योत्सूत्रवचनमिदं न स्वारसिकमतो न नियतम् , नियतोत्सूत्रं च निहवत्वकारणम् , अत एवापरापरोत्सूत्रभाषिणां यथाछन्दत्वमेव, नियतीत्सूत्रभाषिणां च निवत्वमेव । तदुक्तमुत्सूअकन्दकुदालकृता " तस्मादनियतोत्सूत्रं यथाछन्दत्वगेषु । न तदवस्थितकोत्सूत्रं निहवत्वमुपस्थितम् ॥ " इति ___एतदेव च नियमतोऽनन्तसंसारकारणम् । अत एव यः कश्चिद् मार्गपतितोऽप्युत्सूत्रं भणित्वाऽभिमानादिवशेन स्वोक्तवचन स्थिरीकर्तुं कुयुक्तिमुद्भावयति, न पुनरुत्सूत्रभयेन त्यजति स द्युन्मार्गपतित इवावसातव्यः, नियतोत्सूत्रभाषित्वात् , तस्यापरमार्गाश्रयणाभावेऽपि निलवस्येवासदाग्रहवत्त्वाद् इत्यस्मन्मतमित्याशङ्कायामाहणियउस्सुत्तणिमित्ता संसाराणतया ण मुत्तुत्ता। अज्झवसायाणुगओ भिन्नो चिय कारणं तीसे ॥ 6 ॥ नियतोत्सूत्रनिमित्ता संसागनन्तता न सूत्रोक्ता। अध्यवसायानुगतो मित्र एव कारणं तस्याः ॥ 6 ॥ For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Niyausuttatti / नियतोत्सूत्रं निमितं यस्यां मा तथा, संसारामन्तता न सूत्रोक्ता, नियतोत्सूत्रं विनाऽपि मैथुनप्रतिसेवायुन्मार्गसमाचरण-तद्वन्दनादिनाऽप्यनन्तसंसारार्जनेन व्यभिचारात् । न चोसूत्रभाषणजन्येऽनन्तसंसारार्जने नियतोत्सूत्रभाषणस्यैव हेतुत्वान दोषः, तादृशकार्यकारणभावबोधकनियतसूत्रानुपलम्भादू । "उस्सुत्तभासगाणं पोहीपासो अणंतसंसारो".-. इत्यादिवचनानां सामान्यत एव कार्यकारणभावग्राहकवाद । उत्तरकालं तत्र नियतत्वाख्यो विशेषः कल्प्यते इति चेद, नैतदेवम् , तथा सति ययाछन्दस्य कस्याप्यनन्तसंसारानुपपत्तिप्रसक्तेः, तस्य स्वदभिप्रायेणापरापरभावेन गृहीतयुक्तोरसूत्रस्य निय्तोत्सूत्र्मापिस्वाभावात्। तथा च" सव्वप्पवयणसारं मूल संसारदुक्खमुक्खस्स । संमत्तं मैलित्ता ते दुग्गइवडया टुंति ॥ " इत्यादिभाष्यवचनविरोधः । अथ यथाछन्दस्यापि यस्यानन्तसंसा रार्जनं तस्य क्लिष्टाध्यवसायविशेषादेव, उन्मार्गपतितस्य निहवस्य तु नियतोत्सूत्रभाषणादेवेति न दोष इति चेद् । न, एवं सत्यनियतहेतुकत्वप्रसङ्गाद् । अनियतहेतुकत्वं नामेति व्यक्तमाकरे । तथा च विप्रतिपन्न उन्मार्गस्थोऽनन्तसंसारी, नियतोत्सूत्रभाषित्वाद् इत्यत्राप्रयोजकत्वम् , किं तर्हि अनन्तसंसारतायामनुगतं नियामकमित्यत्राह-सस्याः संसारानन्ततायाः कारणं भिन्न एवानुगतोऽध्यवसायस्तीव्रत्वसंशितः कैवलिना, केवलिना निश्चीयमानोऽस्तीति गम्यम् । यस्य संग्रहादेशास्वातन्त्र्येणैव तस्यामनुगतं हेतुत्वम् , व्यवहारादेशाच क्रियाविशेषे सहकारित्वं घटकत्वं वा। शब्दमात्रानुगततीव्राध्यवसायसहकतायास्तत्पूर्वीकाया वा पापक्रियाया अनन्तसंसारहेतुत्वव्यवहारात् । सप उत्सूत्रभाषकानां घोधिनाशोऽनन्तसंसारः . . सर्वप्रवचनसारं मूलं संसारदुःखमोसस्य । सम्यक्त्वं मलिनयित्वा ते दुर्गतिवर्द्धका bhavanti ॥ For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीबाध्यक्साय आभोगवतामाभोगवतां चा शासनमालिन्यनिमित्त-- प्रवृत्तिमतां रौद्रानुषन्धानां स्याद्, अनाभोगेनापि शासनमालिन्यप्रवृत्ती महामिथ्यात्वार्जनोपदेशात् । तदुक्तमष्टकमकरणे "यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिध्यात्वहेतुस्वादन्येषां प्राणिनां ध्रुवम् ॥ बनात्यपि तदेवालं परं संसारकारणम् । विपाकदारणं घोरं सर्वानर्थनिषन्धनम् । " शासनमालिम्पनिमित्तप्रवृतिथ निहवानामिव यथाधन्दादीनामप्यविशिष्टेति कोऽयं पक्षपातः? यदुत निहवानामनन्तसंसारनियम एव, पथाछन्दादीनां स्वनियम इति। अनाभोगेनापि विषयविशेषद्रोहस्य विषमविपाकहेतुत्वाद्, अनियतोत्सूत्रभाषणस्य निशकताऽभिव्यञ्जकतया सुतरां त्थाभावात्। यथा धाभोगेनोत्सूत्रभाषिणांरागद्वेषोत्कर्षा दतिसंक्लेशस्तथानाभोगेनोत्सूत्रभाषिणामप्यमज्ञापनीयानां मोहोत्करदियं भवनिवारित एव । अत एव तेषां भावशुद्धिरप्यप्रमाणम् , मार्गाननुसारित्वात् । तदुक्तमष्टकप्रकरणे "भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिन्नी। महापना प्रियाश्त्यर्थ न पुनः स्वाग्रहात्मिका ॥ रागो देषश्च मोहश्च भाव्मालिन्य्हेत्व्ः। एतदुत्कर्षतो यो हन्तोत्कर्षस्य ववतः ॥ तयोत्कृष्टे जमत्यस्मिन् शुद्धि शब्दमात्रकम् । स्वबुद्धिकल्पनाशिल्पनिर्मितं नार्थवद् भवेदिति ॥ . किं च-पार्थस्थादीनां नियतोत्सूत्रमप्युधुक्तविहारिणामपवाद लक्षणं द्वीतीयबालतानियामकमस्त्येव । यदाचारसूत्रम् " सीलमंता उवसंवा संखाए रीयमाणा असीला अणुवयमाणस्स वितिया मन्दस्त बालया णिजमाया बेगे आवारगोयरमाइक्वंति नाणभहा दंसणलूसिणोसि ॥ " 1 शीलवन्त उपशान्ता संख्यया(ज्ञानेन) रीयमाना (पराक्रममाणाः) 'अशीला अनुबदतो द्वितीया मन्दस्य बालता, निवर्तमानाचा एके आचारगोबरमाचक्षते. पानमा दर्शनलूषित इतिः । - - For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतवृत्तिर्यथा-शीलमष्टादशशीलासहस्रसंख्यम् , यदि वा महाव्रतसमाधाने पञ्चेन्द्रियनयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं विद्यते येषां ते shiilcntH। सथोपशान्ताः, . कषायोपशमात् । अत्र शीलवधणेनैव गतार्थत्वाद् * उपशान्ताः' इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थम् । सम्यक् ख्याप्यते प्रकाश्यतेऽनयेति संख्या-प्रज्ञा, तया रीयमाणाः-संयमानुष्ठानेन पराक्रममाणाः । कस्यचिद्विश्रान्तभागधेयतया 'अशीला एते' इत्येवमनुवदतो अनु पश्चाद् वदतोड पवदतः, अन्येन वा मिथ्यादृष्ट्यादिना ' कुशीलाः' इत्येवमुक्तेऽनुवदतः पार्श्वस्थादोदितीयैषा मन्दस्याज्ञस्य बाल्ता-मूर्ख्ता। एक तावत्स्वतश्चारित्रापगमः, पुनरपरानुयुक्तविहारिणोऽपवदतीत्येषा द्वितीया बालता । यदि वा 'शीलवन्ता एते, उपशान्ता वा' इत्येवमन्येनाभिहिते 'क्वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तवा वा' इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरायोदयात्स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावेदयेयुधि एतदर्शयितुमाह-णिअदृमाणा इत्यादि । एके कर्मोदयासंयमानिवर्तमाना लिङ्गादा वाशब्दादनिवर्तमाना वा यथावस्थितमाचारगोचरमाचक्षते । 'वयं तु कर्तुमसहिष्णवः, आचारस्त्वेवंभूतः' इत्येवं वदतां तेषां द्वितीयबालता न भवत्येव । न पुनर्वदन्ति एवंभूत एव आचारों योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषभानुभावेन बलाद्यपगमान्मध्यमभूतैव वर्तिनी श्रेयसी नोत्सर्गावसर इति । उक्तं हि " नात्यायतं न शिथिलं यथा युन्य्जीत्-सार्थिः। तथा भद्रं वहन्त्यश्वा योगः सर्वत्र पूजितः ॥ " अपि च-- "जो जत्थ होइ भग्गो ओगास सो परं अविद्ण्तो। _ गंतु तत्य वयंतो इमं पहाणंति घोसेइ ॥ " इत्यादि । किंभूताः पुनः 1 एतदेव स्म्र्थ्येयुरित्याः--नान्न्भ्त्त्त्था। सदसद्विवेको ज्ञानं तस्माद्दष्टा ज्ञानभ्रष्टाः । तथा दंसणलूसिंणोत्ति । सम्यग्दर्शनविध्वंसिनो सदनुष्ठानेन स्वतो विनष्टाः, अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्तीति ॥ यो यत्र भवति अग्नोऽवकाशं स परमविन्दन् । गन्तुं तत्र वजन् इदं प्रधानमिति घोषयति । For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा च संविग्नपाक्षिकातिरिक्तस्य पार्श्वस्थादेरपि द्वितीयबालता, नियामकनियतोत्सूत्रसद्भावात् , तस्यानन्तसंसारनियमानियस्यापि तदनियम एव, भवभेदस्य भावभेदनियतस्वादिति प्रतिपत्तव्यम् ॥ ननु कर्म तावदुत्कर्षतोऽप्यसंख्येयकालस्थितिकमेव बयते, तत्कथं तीव्राध्यवसायवतामप्युत्सूत्रभाषिणामनन्तसंसारित्वं स्याद् ? इत्याशङ्कायामाहकम्मं बन्धै पावं जो खलु अन्नुव्र्य्तिव्प्रिन्नामो। असुहाणुबन्धजोगा अणंतसंसारिआ तस्स ॥ 7 ॥ कम्मंति । कर्म बध्नाति पापं यः खल्वनुपरततीव्रपरिणामःअविच्छिन्नतथाविधसंक्लिष्टाध्यवसाय: स्वेच्छानुरोधानियवासवप्रवृत्तो वानियतास्रवप्रवृत्तो वा नियतोत्सूत्रभाषी वानियतोत्सूत्रभाषी वा प्रासानुशयस्तस्याशुभानां ज्ञानावरणीयादिपापप्रकृतीनामनुबन्धस्योत्तरवृद्धिरूपस्य वध्यमानप्रकृतिषु तजननशक्तिरूपस्य वा योगात्संबन्धादनन्तसंसारिता भवति । ग्रन्धिभेदात्मागप्यनन्तसंसारार्जनेऽशुभानुवन्धस्यैव हेतुत्वात्प्राप्तसम्यग्दर्शनानामपि प्रतिपातेन तत एवानन्तसंसारसंभवात् । तदुक्तमुपदेशपदे " 'गंठीइ आरओ विहु असई बंधो ण अन्नहा होइ । ताए सो वि हु एवं णेओ असुहाणुबन्धोत्ति ॥ " ततश्च पन्धमात्रानानन्तसंसारिता, किन्त्वनुबन्धादिति स्थितम् । अत एवाभोगादनाभोगाद्वोत्सूत्रभाषिणामपीह जन्मनि जन्मान्तरे वाऽलोचितप्रतिक्रान्ततत्पातकानामनुबन्धविच्छेदान्नानन्तसंसारिता , केवलमनन्तभववेद्यनिरुपक्रमकर्मबन्धे तन्निःशेषतां यावत्प्रायश्चिचप्रतिपत्तिरेव न स्याद् , अध्यवसायविशेषाद् । नियतोपक्रमणीयस्वभाव कर्म बध्नाति पापं यो खल्खनुपरततीव्रपरिणामः । अशुभानुबन्धयोगादनन्तसंसारिता तस्य ॥ 7 ॥ प्रन्धरारतोऽपि खलु असकृद् बन्धो नान्यथा भवति । तस्याः सोऽपि खल्वेवं शेयोऽशुभानुबन्ध iti ॥ For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmabandhe ceha janmani जन्मान्तरे वा प्रायश्चित्तमतिपत्तिः स्यात् । अत एव जमालिशिष्यादीनां भगवत्समीपमुपगतानां तदव एवोत्सबभाषणप्रायश्चित्प्रतिपत्तिः । कालीमभृतीनां च " तस्स ठाणस्त अणालोइअपडिकंता कालमासे कालं किचा." इत्यादिवचनाद् तदवानालोचितपार्श्वस्थत्वादिनिमित्तपापानां भवान्तर एव प्रायश्चित्तप्रतिपत्तिः । "कालीणं भने देवी ताओ देवलोगाओं अपतरं उव्वहिता काहिं गच्छिहिति ? काई उववजिहिति ? / गोपमा ! महानिदेहवासे सिज्झिहिति ॥ " इत्यादिवचनात्तासां भवान्तर एवं पूर्वमवाचीर्णपार्श्वस्थत्वादिजातपापकर्मप्रायश्चित्तभणनात् " सव्वा बि हु पवजा पापछि भर्वतरकडाणं कम्माणं " इत्यादिपूर्वाचार्य: वचनात्प्रव्रज्यायाएव भवान्तरकृतकर्मप्रायश्चित्तरूपत्वाद् । एतेन 'कृतस्य पापस्य प्रायश्चित्तपत्तिपत्तिस्तस्मिन्नेव भवे भवति न पुनः जन्मान्तरेऽपि' इति वदन तय" आवाउ सावसेस" इत्यादिसमतिमुद्भावयन् व्यक्तामसंलग्नकतामनवगच्छन्निरस्तो पोस्स्य्ः। अथ पूर्वभवकृतपापपरिज्ञानामावात्कृतस्तदालोचनम् । कुतस्तरां च तत्मायनितम् ? इति चेत्, न, एतबकृतानामपि बिस्कृतानामिव पूर्वभवकृतानामपि पापानां सामान्यज्ञानेनालोचनप्रायभित्तसंभवात् , अत एव मिथ्यात्वहिंसादेः पारभषिकस्यापि निन्दागहादिकम् । " इहभवियमन्त्रभवियं निच्छत्तपवत्तणं जमहिगरणे । जिणपवयणपडिकडं दुई गरिहामि तं पावं ॥ " "हं भवे अमेसु वा भवग्गहणेसु पाणाइवाओ को वा काराविओ वा कीरतो वा परेहिं समणुण्णाओ ते निंदामि गरिहामि" 1 तस्य स्थानस्यानालोचिताप्रतिक्रान्ता कालमासे कालं कृत्वा0 / 2 काली भगवन् देवी तस्माद्देवलोकादनन्तरमुढत्य कस्यां (गती) गमिष्यति, . .. कस्यामुत्पत्स्यते ? / गौतम ! महाविदेहवर्षे सेत्स्यतीति । 3 सर्वाऽपि खलु प्रवज्या प्रायश्चित्तं भवान्तरकृतानां कर्मणाम् । 4 यावत्तु अवशेषम् । 5 इहभाविकमायभाषिक मिथ्यात्वप्रवर्तनं यदधिकरणम् । जिनप्रवचनप्रतिकुष्टं दुष्टं गहें तत्यापम् ॥ ... 6 इह भवे अन्येषु वा भवब्रहणेषु प्राणातिपातः कृतो. या कारिता का क्रियमाणो वा परैः समनुज्ञातस्तं निन्दामि गहें । For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादि चतुःशरणप्रकीर्णकपाक्षिकसूत्रादावुक्तम् । पापप्रतिघातगुणीजाधानसूत्रे हरिभद्रसरिभिरप्येतद्भवसंबन्धि भवान्तरसंबन्धि वा पापं यत्तत्पदाभ्यां परामृश्य मिथ्यादुष्कृतप्रायश्चित्तेन विशोधनीयमित्युक्तम् । तथाहि सरणमुवगओ अ एएसिं गरिहामि दुक्कडं । जण्णं अरहंतेसु वा सिद्धेसु वा आयरिएसु वा उवज्झाएसु वा साहुसु वा साहुणीसु वा अन्नेसु वा धम्महाणेसु माणणिज्जेसु पूअणिज्जेसु तहा माईसु वा पिईसु चा बंधसु वा मित्तेसु वा उवयारीसु वा ओहेण वा जीवेसु मग्गहिएम अमग्गदिएर मग्गसाहणेसु अमग्गसाहणेसु जं किंचि वितहमायरिअं अणायरिअव्वं अणिच्छिअव्वं पावं पावाणुबंधि सुहुमं वा बायरं वा मणेणं वायाए कारणं वा कयं वा काराविरं वा अणुमोइ वा रागेण वा दोसेण वा मोहेण वा इत्थ वा जम्ने जम्मांतरेसु वा गरहियमेयं दुक्कडमेयं उज्झियव्वां वियाणि मए कल्लाणमित्तगुरु-भगवंतवयणाओ 'एवमेअं' ति रोइ सद्धाए अरहंतसिद्धसमक्खं गरहामि अहमिणं दुक्कडमेअं उज्झियब्वमेअं इत्थ भिच्छा मि दुक्क्द्द्ण्। . एतद्व्याख्या-यथा चतुःशरणगमनानन्तरं दुष्कृतगर्दोक्ता, तामाहशरणमुपगतश्च सन्नेतेषाप्रहंदादीनां गहें दुष्कृतम् । किंविशिष्टम् ? इत्याहजण्णं अरहतेसु वा इत्यादि । अहंदादिविषयमोधेन वा जीवेषु मार्गस्थितेषुसम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु-एतद्विपरीतेषु, मार्गसाधनेषु-पुस्तकादिषु, अमार्गसाधनेषु-खङ्गादिषु, यत्किचिद्वितधमाचरितम्-अविधिपरिभोगादि, अनाचरितव्यं क्रियया, अनेष्टव्यं मनसा पापम् ; पापकारणत्वेन पापानुबन्धि, तथा1 शरणमुपगतश्च एतेषां गहें दुष्कृतं यद् । 2 अर्हत्सु वा सिद्धेषु वा आचार्येषु वा उपाध्यायेषु वा साधुषु वा साध्वीषु था अन्येषु वा धर्मस्थानेषु माननीयेषु पूजनीयेषु तथा मातृषु वा पितृषु वा बन्धुषु वा मित्रेषु वा उपकारिषु वा ओघेण वा जीवेषु मार्गस्थितेषु अमार्गस्थिसेषु मार्गसाधनेषु अमार्गसाधनेषु यत्किचिद्वितथमाचरितम् अनाचरितव्यम् अने. व्यं पापं पापानुबन्धि सूक्ष्म वा बादरं वा मनसा वाचा कायेण वा कृतं वा कारितं वाऽनुमोदितं वा रागेण वा द्वेषेण वा मोहेण वा अत्र वा जन्मनि जन्मान्तरेषु वा गर्हितमेतद् दुष्कृतमेतद् उज्झितव्यमेतद् ; विज्ञातं मया कल्याणमित्रगुरु-भगवद्वचनाद् एवमेतेदिति रोचितं श्रद्धया, अर्हत्सिद्धसमक्ष गर्दै । अहमिदं दुष्कृतमेतद् अज्झितव्यमेतद् अत्र मिथ्या भे दुष्कृतम् । For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विपाकभावेन गर्हितमेतद् कुत्साऽऽस्पदम् , दुष्कृतभेतद् धर्मवाह्यत्वेन, उज्झितच्यमेतद् हेयतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद् , 'एवमेतद्' इति रोचितं श्रद्धया-तथाविधक्षयोपशमजया, अर्हत्सिद्धसमक्षं गर्हे कथम् ? इत्याहदुष्कृतमेतद् , उज्झितव्यमेतद् । अत्र व्यतिकरे 'भिच्छा मि दुक्कडं' वारत्रयं पात्थ्ः। अथ हिंसादिकस्य पापस्यं पारभविकस्यापि प्रायश्चित्तप्रतिपत्तिः स्थात् , न तुत्सूत्रभाषणजनितस्य, उत्सूत्रभाषिणो निह्नवस्य क्रियाबलाद्देवाकिस्विषिकत्वप्राप्तावपि तत्र निजकृतपापपरिज्ञानाभावेन दुर्लसबोधित्वभणनाद् । यदागमः लण वि देवत्तं उववन्नो देवकिब्धिसे । तत्थवि से न याणइ कि मे किच्चा इमं फलं । / तत्तोवि से चैत्ता णं लम्भिही एलमूअगं । . गरगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लहा ॥ एतवृत्तिर्यथा-लद्धणवित्ति । लब्ध्वाऽपि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्विषनिकाये, तत्राप्यसौ न जानाति विशुद्धाध्यसायाभावात् कि मम कृत्वेदं फलं किल्बिषिकदेवत्वमिति । अस्य दोषान्तरमाह-तत्तोवित्ति । ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एडसूकताम्-अजभवानुकारि मनुष्यत्वम् , तथा नकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते । बोधिर्यत्र सुदुर्लभा-सकलसंपत्तिनिवन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । 'प्राप्नोत्येडमूकताम्' इति वाच्ये असकृद्भयमाप्तिख्यापनार्थ 'लप्स्यते' इति भविष्यत्कालनिर्देश इति चेद् , मैवम् , नहि तत्र निह्नव एवाधिकृतः किन्तु तपास्तेनादिः " तवतेणे वयतेणे" इत्यादि पूर्वगाथैकवाक्यत्वात्तस्याप्युत्कृष्टफलप्रदर्शनमेतद् न तु सर्वच सादृश्यनियमः, अध्यवसायवैचित्र्यात् । किं चैवम् लब्ध्वाऽपि देवत्वं उपपन्नो देवकिल्बिषिके । तत्रापि स न जानाति किं मम कृत्वेदं फलम ॥ ततोऽपि स च्युत्या लप्स्यते एडमूकताम् । नरकं तिर्यग्योनि वा बोधिर्यत्र गुदुर्लभा ॥ 2 सपासना प्रतस्तेनः । For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50. " iti se parassa अहाए कराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमुवेइ." इत्याचाराङ्गवचनात्राणि कर्माणि परस्यार्थाय कुर्वता हिताहितवुयादिविपर्यासवतो हिंसादिदोषस्यापि भवान्तरे प्रायश्चित्तानुपपत्तिरेव स्यात् । अथ सर्वस्यैव पापस्य प्रमादेन कृतस्य विपर्यासाधायकत्वाद्विपर्यासजलसिच्यमानानां क्लेशपादपानां चानुबन्धफलत्वाद् भवान्तरेऽपि तथाभव्यत्वाविशेषात्कस्यचित्कदाचिद्विपर्यासनिवृत्त्यैवानुबन्धनिवृत्तेहिंसादिप्रायश्चित्तोपपत्तिरिति चेत् , तदिदमुत्सूत्रप्रायश्चित्तेऽपि तुल्यम् । न चैवमुत्सूत्रभाषणादनन्तसंसारानियमनात्ततो भयानुपपत्तिरिति शङ्कनीयम् , एकान्ताभावेऽपि बाहुल्योक्तफलापेक्षया हिंसादेरिवोत्सूत्रादास्तिकस्य भयोपपत्तेः । आस्तिक्यं धसत्प्रवृत्तिभयनिमित्तमिति दिग्। ___ अनन्तसंसारिताशुभानुबन्धयोगादित्युक्तम् , अधाशुभानुबन्धस्य किं मूलम् ? के च तद्भेदाः ? इत्याहतम्मूलं मिच्छत्तं अभिग्गहिआइ तं च पंचविहं । भवाणमभव्वाणं आभिग्गहिअं व्न्नाभोगो॥8॥ 'तम्मूलंति । तस्यानन्तसंसारहेत्वशुभानुवन्धस्य मूलं मिथ्यात्वम् , उत्कटहिंसादिदोषानामपि मिथ्यात्वसहकृतानामेव तद्धेतुत्वात् , अन्यथा दोस्स्व्यामूद्ध्ताज्ञुप्प्त्तेः। तचाभिग्रहिकादिकं पञ्चविधम् आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति पञ्चप्रकारम् । यद्यपि जीवादिपदार्थेषु तत्त्वमिति निश्चयात्मकस्य सम्यक्त्वस्य प्रतिपक्षभूतं मिथ्यात्वं द्विविधमेव पर्यवस्यति-जीवादयो न तत्त्वमिति विपर्यासात्मकं जीवादयस्तत्त्वमिति निश्चयाभावरूपानधि तन्मूलं मिथ्यात्वमभिग्रहिकादि तच्च पञ्चविधम् । भव्यानाम् , अभव्यानामाभिग्रहिकं वाऽनाभोगः ॥ 8 ॥ 1 इति स परस्यार्थाय क्रूणि कर्माणि बालः प्रकुर्घन् तेन दुःखण मूढो विपर्यासमुपैति । For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमात्मकं च । तदाह वाचकमुख्या--"अनधिगमविपर्ययौ च मिथ्यात्वम् " इति, तथाऽपि 'धर्मेऽधर्मसंज्ञा' इत्येवमादयो दश भेदा इवोपाधिभेदात्पञ्चैते भेदाः shaastrprsiddhaaH| तत्राभिग्रहिकम्-अनाकलिततत्त्वस्याप्रज्ञापनीयताप्रयोजकस्वस्वाभ्युपगतार्थश्रद्धानम् । यथा यौद्धसांख्यादीनां स्वस्वदर्शनप्रक्रियावादिनाम् । यद्यपि वैतण्डिको न किमपि दर्शनमभ्युपगच्छति, तथापि तस्य स्वाभ्युपगतवितण्डावादार्थ एव निबिडाग्रहवत्त्वादाभिग्रहिकत्वमिति नाव्याप्तिः। 'अनाकलिततत्त्वस्य' इति विशेषणाद् यो जैन एव धर्मवादेन परीक्षापूर्वं तत्त्वमाकलय्य स्वाभ्युपगतार्थं श्रद्धत्ते तत्र नातिव्याप्तिः । यस्तु नाम्ना जैनोऽपि स्वकुलाचारेणैवागमपरीक्षां बाधते तस्याभिग्रहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात् । तदुक्तं हरिभद्रसूरिभिः " पक्षपातो न में वीरे न द्वेषः कपिलादिषु । / युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ " इति । यश्चागीतार्थो गीतार्थनिश्रितो माषतुषादिकल्पः प्रज्ञापाटवाभावादनाकलिततत्व एव स्वाभिगतार्थ जैनक्रियाकदम्बकरूपं श्रद्धत्ते तस्य स्वाभ्युपगतार्थश्रद्धानं नाप्रज्ञापनीयताप्रयोजकस् , असद्ग्रहशक्त्यभावात् , किन्तु गुणवदाज्ञाप्रामाण्यमूलत्वेन गुणवत्पारतव्यप्रयोजकमित्यप्रज्ञापनीयताप्रयोजकत्वविशेषणान्न त्त्रातिव्याप्तिः। स्वपराभ्युपगतार्थयोरविशेषेण श्रद्धानमनाभिग्रहिकम् । यथा 'सर्वाणि दर्शनानि शोभनानि' इति प्रतिज्ञावतां मुग्धलोकानाम् । यद्यपि परमोपेक्षावतां निश्चयपरिकर्मितमतीनां सम्यग्दृष्टीनां स्वस्थाने सर्वनयश्रद्धानमस्ति, शिष्यमतिविस्फारणरूपकारणं विनैकतरनयार्थनिर्धारणस्याशास्त्रार्थत्वात् । तदाह संमती सिद्धसेनः "णिययवयणिजसच्चा सव्वणया परवियालणे मोहा । ते पुण न दिसमओवि भयै सच्चे व अलिए व ॥ " निजकवचनीयसत्त्याः सर्वनयाः परविचालने मोहाः । तान् पुनर्न दृष्टसमयो विभजते सत्ये वा अलिके दा॥ .. ( सम्मतितर्क गयकाण्डः gA0 28) [निजकवचनीये स्वांशे परिच्छेथे सत्याः-सम्बरज्ञानरूपाः स एव .. ...मादयः परपिचालो For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाऽपि स्वस्वस्थानविनियोगलक्षणेन विशेषेण तेषां सर्वनयश्रद्धानमस्तीति नातिव्याप्तिः। विदुषोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकम् । स्वस्वशास्त्रवाधितार्थश्रद्धानं विपर्यस्तशाक्यादेरपीति तत्रातिव्याप्तिवारणाय भगवत्प्रणीतत्वं शास्त्रविशेषणम् । भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमिति सप्तमीगर्भसमासान्नातिव्याप्तितादवस्थ्यम् , तथाऽप्यनाभोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दष्टावतिव्याप्तिः, अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्वानभणनात् । तथा चोक्तमुत्तराध्ययननियुक्तो " सम्मद्दिट्टी जीवो उवैष्टुं पवयणं तु सद्दहै । सद्दहै असम्भावं अणाभोगा गुरुणिओगा वा ॥ " (कर्मप्र.) इति तद्वारणाय स्वरसवाहीति सम्यग्वक्तृवचनानिवर्तनीयत्वं तदर्थः । अनाभोगादिजनितं मुग्धश्राद्धादीनां वितथश्रद्धानं तु सम्यग्यक्तृवचननिवर्तनीयमिति न दोषस्तथाऽपि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयान्यतरस्य वस्तुनः शास्त्रवाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थ विदुषोऽपीति-शास्त्रतात्पर्यबाधप्रतिसंधानवत इत्य्र्थ्ः। सिद्धसेनादयश्च स्वस्वाभ्युपगतमर्थ शास्त्रतात्पर्यबाधं प्रतिसंधायापि पक्षपातेन न प्रतिपनवन्तः, किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसंधायेति न तेऽभिनिवेशिनः । गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसंधायैवान्यथा श्रद्धत्ते इति न दोस्स्ः। परविषयोन्मूलने मोहाः---मुह्यन्तीति मोहा मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् , तदभावे स्वविषयस्याप्यव्यवस्थितेः, मतश्च परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् , तत्प्रत्ययस्य मिथ्यात्वम् । एवं तद्व्यतिरिक्तमा हकप्रमाणस्य चाभावात् तस्मात्तानेव नयान् , पुनःशब्दस्यावधारणार्थत्वात् । नेति प्रतिषेधो विभजयक्रियायाः । दृष्टः समयः सिद्धान्तवाच्यमनैकान्तात्मकं वस्तुतत्त्वं येन पुंसा स तथा सन् विभजते सत्येतरतया, स्वंतरविषयमवधारयमाणोऽपि तथा तन्न विभजते, अपि वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । ] सम्यग्दृष्टीव उपदिष्टं प्रवचनं तु श्रद्धत्ते । श्रद्धत्ते असद्भावमनाभोगाद् गुरुनियोगाद्वा ॥ For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवद्वचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम् । यथा सर्वाणि दर्शनानि प्रमाणं कामिचिद्वा, इदं भगवद्वचनं प्रमाणं नवेत्यादि । संशयानां मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वभावो मा प्रासाङ्क्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम् । ते च नैवंभूताः, किन्तु भगवद्वचनप्रामाण्यज्ञाननिवर्तनीयाः, सूक्ष्मार्थादिसंशये सति " तमेव सञ्चं णीसंकं जं जिणेहिं पवेइयं " इत्याद्यागमोदितभगवद्वचनप्रामाण्यपुरस्कारेण तदुद्वारस्यैव साध्वाचारत्वात् । या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्तते सा सांशयिकमिथ्यात्वरूपा सत्यनाचारापादिकैव । अट एव कान्ग्खामोहोद्यादाक्र्स्स्सिद्धिः। साक्षात्परम्परया च तत्त्वाप्रतिपत्तिरनाभोगम् । यथैकेन्द्रियादीनां तत्वातत्त्वानध्यवसायवतां मुग्धलोकानां च । यद्यपि माषतुषादिकल्पानां साधूनामपि साक्षात्तत्त्वाप्रतिपत्तिरस्ति, तथापि तेषां गीतार्थनिश्रितत्वात्तद्गततत्वप्रतिपत्तिः परम्परया तेष्वपि सत्त्वान्न त्त्रातिव्याप्तिः। तत्वाप्रतिपत्तिश्चात्र संशयनिश्चयसाधारणतत्त्वज्ञानसामान्याभाव इति न सांशयिकेतिव्याप्तिरिति दिक् । .. ___ एतच पश्चप्रकारमपि मिथ्यात्वं भव्यानां भवति । अभव्यानां त्वाभिग्रहिकमनाभोगो वेति द्वे एव मिथ्यात्वे स्याताम् , न त्वनाभिग्रहिकादीनि त्रीणि; अनाभिग्रहिकस्य विच्छिन्नपक्षपाततया मलाल्पतानिमित्तकत्वाद् , आभिनिवेशिकस्य व्यापन्नदर्शननियतत्वाद्, सांशयिकस्य च सकम्पप्रवृत्तिनिबन्धनत्वाद् अभव्यानां च बाधितार्थे निष्कम्पमेव प्रवृत्तेः; अत एव भव्याभव्यत्वशङ्कापि तेषां निषिद्धा । तदुक्तमाचारटीकायाम्-" अभव्यस्य भव्याभव्यत्वशङ्काया अभावाद" इति ॥ 8 ॥ नन्वभव्यानामन्तस्तत्त्वशून्यानामनाभोगः सार्वदिको भवतु, आभिग्रहिकं तु कथं स्याद् ? इति भ्रान्तस्याशङ्कामपाकर्तुमाभिग्रहिकभेदानुपदर्शयति1 तदेव सत्यं निःशङ्कं यजिनः praveditam । For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir titha Na Nico Na कुणै कयं ण बेइए णत्यि णिनाणं । णस्थि मोक्खोबाओ आभिग्गहिअस्स छ विअप्पा ॥ 9 ॥ / गस्थित्ति । 1 नास्त्येवात्मा, 2 न नित्य आत्मा, 3 न कर्ता, 4 कृतं न वेदयति, 5 नास्ति निर्वाणम् , 6 नास्ति मोक्षोपाय इत्याभित्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसंगत्यादिग्रन्थप्रसिद्धाः षड् विकल्याः, ते च सदाऽनास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसच्छे संशय इति भावः । इत्थं च" लोइअमिच्छतं पुण सरूवमेएण हुज चउभे । अभिगहिअमणभिगहिरं संसइअं तह अणाभोग । / तत्थवि जमणाभोगं अव्वत्तं सेसगाणि वत्ताणि । चत्तारिवि जं णियमा संगीणं हुंति भब्वाणं । " इति नवीनकल्पनां कुर्वन् अभव्यानां व्यक्तं मिथ्यात्वं न भवत्येवेति वदन पर्यनुयोज्यः । ननु भोः कथमभव्यानां व्यक्तमिथ्यात्वं न भवति ? , नास्त्यात्मेत्यादिमिथ्यात्वविकल्पा हि व्यक्ता एव तेषां श्रयन्ते । तथा "अभव्याश्रितमिथ्यात्वेऽनाद्यन्ता स्थितिर्भवेद् । सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता । / अभव्यानाश्रित्य मिथ्यात्वे-सामान्येन व्यक्ताव्यक्तमिथ्यात्वविषयेऽनाद्यन्ता स्थितिर्भवति । तथा सैव स्थितिर्भव्यजीवान्पुनराश्रित्यानादिसान्ता मता । यदाह "भिच्छत्तमभव्वाणं तमणाइमणंतयं मुणेयव्यं । भव्वाणं तु अणाइसपजयसियं तु सम्मत्ते ॥ " नास्ति न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणं । नास्ति मोक्षोपाय आभिग्रहिकस्य षड् विकल्पाः ॥ लौकिकमिथ्यात्वं पुनः स्वरूपभेदेन भवेश्चतुर्भेदम् । आभिग्रहिकमनाभिग्रहिकं सांशयिकं तथाऽनाभोगम् ॥ तत्रापि यदनाभोगमव्यक्तं शेषकाणि व्यक्तानि । चत्वार्यपि यनियमात् संझिनां भवन्ति भव्यानाम् ॥ मिथ्यात्वमभन्यानां तदनाद्यनन्तकं ज्ञातव्यम् । .. भत्र्यानां स्वनादिसपर्यवसितं tu samyaktve ॥ For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti गुणस्थानककनारोह सूत्रवृत्त्यनुसारेणाभत्र्यानां व्यस्नमा मिथ्यात्वं भवतीत्यापातशाऽपि व्यक्तमेव प्रतीयते । अपि का पालकसंबनकादीनां प्रवचनात्प्रत्यनीकानामुदीर्णव्यक्ततरमिथ्यात्वमोहनीयोदयानामेव समुद्भूता नानाविधाः कुविकल्पाः श्रयन्ते । किं च-मोक्षकारणे धर्ने एकान्तभवकारणत्वेनाधर्मश्रद्धानरूपं मिथ्यात्वमपि तेषां लब्ध्याद्यर्थं गृहीतप्रवज्यानां व्यक्तमेव । यत्युनरुच्यते-तेषां कदाचिस्कुलाचारवशेन व्यवहारतो व्यक्तमिथ्यात्वे सम्यक्त्वे वा सत्यपि निश्चयतः सर्वकालमनाभोगमिथ्यात्वमेव भवतीति । तदभिनिवेशविजम्भितम् , शुद्धन्यप्रतिपत्त्यभावापेक्षया निश्चयेनानाभोगाभ्युपगमे आभिग्रहिकादिस्थलेऽपि तत्प्रसङ्गाद् , bahirantaya'ktAvyaktopayogadvayAbhyupagamasya चापसिद्धान्तकलङ्कदूषितत्वाद् । __ अथ यदेकपुद्गलावशेषसंसारस्य क्रियावादित्वाभिव्यञ्जकं धर्मधिया क्रियारुचिनिमित्तं तन्मिथ्यात्वं व्यक्तम् । यदुक्तम्" तेसुवि एगो पुग्गलपरिअट्टो जेसि हुअ संसारो । तहमव्वत्ता तेसिं केसिंचि होइ किरियरुई ॥ तीए फिरियाकरणं लिंगं पुण होइ धन्मबुद्धीए । किरियाईणिमित्तं जं वुत्तं वत्तमिच्छति ॥ ". ततोऽन्यवाव्यक्तं मिथ्यात्वम् । न चाभव्यस्य कदाप्येकपुद्गलपरापावशेषः संसार इति सदैव तस्याव्यक्तं मिथ्यात्वमवस्थितमिति चेत्, मैवम् , एवं सति चरमपुद्गलपरावर्तातिरिक्तपुद्गलपरावर्तवर्तिनां भव्यानामप्यव्यक्तानाभोगमिथ्यात्वव्यवस्थितावाभिग्रहिकमिथ्यात्वोच्छेदप्रसङ्गात् । किं च-एवमनाभोगमिथ्यात्वे वर्तमाना जीवा न मार्गगामिनो नवोन्मार्गगामिनो भवन्ति, अनाभोगमिथ्यात्वस्यानादिमत्वेन सर्वेषामपि जीवानां निजगृहकल्पत्वाद् । लोकोऽपि निजगृहे भूयःकालं तेष्वपि एको पुद्गलपरावर्तो येषां भवेत्संसारः । तथाभव्यता तेषां केषांचिद् भवेत्क्रियारुचिः ॥ तया क्रियाकरणं लिङ्गं पुनर्भवति ध्र्म्बुद्ध्या। क्रियारुचिनिमित्तं यदुक्तं व्यक्तमिथ्यात्वमिति ॥ For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 pasannapi na मार्गगामी न योन्मार्गगामीति व्यपदिश्यते, किन्तु गृहान्निर्गतः समीहितनगराभिमुखं गच्छन् मार्गगामी, अन्यथा तून्मार्गगामीति प्यपदिश्यते । एवं तथाभव्यत्वयोगेनानादिमिथ्यात्वान्निर्गतो यदि जैनमार्गमाश्रयते तदा मार्गगामी, जैनमार्गस्यैव मोक्षमार्गत्वाद् । यदि च शाक्यादिदर्शनं जमाल्यादिदर्शनं वाऽऽश्रयते तदोन्मार्गगामीति ध्यपदिश्यते, तदीयदर्शनस्य संसारमार्गत्वेन मोक्षं प्रत्युन्मार्गभूतत्वादिति स्वकल्पितप्रक्रियापेक्षयाऽचरमपुद्गलपरावर्तवर्तिनः शाक्यादयोऽपि नोन्मार्गगामिनो स्युरिति, "कुप्पवयणपासंडी सव्वे उम्मग्गपडिया" इत्यादि प्रवचनविरोधः । किं च-एवं धर्मधिया विरुद्धक्रियाकरणादुन्मार्गगामित्वं यथा व्यक्तमिथ्यात्वोपष्टम्भाच्चरमपुद्गलपरावर्त एव तथा धर्मधिया हिंसाकरणाद्धिंसकत्वमपि तदैवेत्यचरमपुद्गलपरावर्तेषु हिंसकस्वादिकमपि न स्यादिति सर्वत्र त्रैराशिकमतानुसरणे जैनप्रक्रियाया मूलत एव विलोपापत्तेर्महदसमञ्जसम् । तस्मादभव्यानामपि दूरभव्यामामिव योग्यतानुसारेणाभिग्रहिकव्यक्तमिथ्यात्वोपगमे न दोष इति मन्तव्यम् । अथाभव्या अव्यक्तमिथ्यात्ववन्तः, अव्यवहारित्वात् , स्ण्प्र्तिप्न्न्निगोद्जीव्व्द्-इत्य्नुमानात्तेस्साम्व्य्क्त्मिथ्यात्व्सिद्धिः। अव्यवहारिस्वं च तेषामनन्तपुद्गलपरावर्तकालस्थायित्वात् सिध्यति । व्यावहारिकाणामुत्कृष्टसंसारस्यावलिकासंख्येयभागपुद्गलपरावर्तमानत्वात् । तदुक्तं कायस्थितिस्तोत्रे " अव्वहारियमज्झे भमिऊण अन्न्ण्त्पुग्ग्ल्प्र्हे। कहवि ववहाररासि संपत्तो नाह तत्थवि य । उक्कोसं तिरियगई-असण्णि-एगिदि-यण-पापुंसेसु । भमिओ आवलिआसंखभागसमयपुग्गलपरट्टे ॥ " ... अव्यवहारिकमध्ये भ्रान्त्वाऽनन्तपुरलपरावर्तान् । कथमपि व्यवहारराशिं संप्राप्तो नाथ ! तत्रापि च ॥ उत्कृष्टं तिर्यग्गत्यसंश्येकेन्द्रिय-वण-नपुंसकेषु । भ्रान्त आवलिकाऽसंख्यभागसमयपुद्गलपरावर्तान् । For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... ata एवोत्कृष्टो वनस्पतिकालोऽपि प्रवचने व्यावहारिकापक्षय. चोक्त्ः। तथाहि " वणस्सैकाइआणं पुच्छा, जहण्णेणं अंतोमुहुत्तं उकोसेणं अणंतं kAlaM'agaMtA उस्सप्पिणिओसप्पिणीओ कालओ, खित्तओ अगंता लोगा असंखेज्जा पुग्गलपरिअट्टा" इति । इदमेव चाभिप्रेत्यास्माभिरुक्तम् " ववहारीणं णियमा संसारो जेसि हुज्ज उक्कोसो। तेसिं आवलिआसंखभागसमपोग्गलपरट्टा ॥ " इत्यस्मन्मतमदुष्टमिति चेत् । नायमप्येकान्तः, अनन्तपुछलपराचतकालस्थायित्वेनाव्यवहारिवासिद्धेः, व्यावहारिकाणामप्याबलिकासंख्येयभागपुद्गलपरावर्तान्तरितभूयोभवभ्रमणेनानन्तपुद्गलपरावर्तावस्थानस्यापि संभवात् । तदुक्तं संग्रहणीवृत्ती-- " एते च निगोदे वर्तमाना जीवा द्विधा-सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये सांव्यवहारिफास्ते निगोदेभ्य उद्धृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते, तेभ्य उद्धृत्य केचिद् भूशोऽपि निगोदमध्ये समागच्छन्ति, तत्राप्युत्कर्षत आवालिकाऽसंख्येयभागगतसमप्रमाणान् पुद्गलपरावर्तान स्थित्वा भूयोऽपि शेषजीवेषु समागच्छन्ति, एवं भूयो भूयः सा व्यवहारिकजीवा गत्यागतीः कुर्व्न्तीति"| यत्पुनरत्र भूयो भूयः परिभ्रमणेऽप्पु तासंख्येयपुद्धलपरावर्तानतिक्रम एव, आवलिकाऽसंख्येयभागयुद्गलपरावर्तानामसंख्यातगुणानामप्यसंख्यातत्वमेवेति प्रतीतो कुतः भूयो भूयः शब्दाभ्यामानन्त्यकल्पनाया गन्धोऽपि, तेन भूयो भयः परिभ्रमणेऽपसंख्यातत्वं तदवस्थमेव । अतस्तावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिर्भणितेति परेण स्वमतं समाहितम् , तदपि नैकान्तरमणीयम् । एवं " विकलेन्द्रियैकेन्द्रियेषु गतागतैरनन्तान् पुद्गलपरावनि निरुद्धोऽतिदुःखितः" इत्यादिना " अन्यदा च कथमपि नीतोऽसावार्यदेशोद्भवमातङ्गेषु, तेभ्योऽप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृद्धयकार्य 1 वनस्पतिकायिकानां प्रश्नः, जघन्येन अन्तर्मुहूर्तमुत्कृष्टनानन्तं कालम्-अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रत अनन्ता लोका असंख्येया पुद्ग्ल्प्रिव्ह्ति। व्यावहारिकाणां नियमात्संसारो येषां भवेदुत्कृष्टः । तेषामावलिकासंख्यभागसमपद्रलपरावर्ताः ॥ For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवर्तनाभ्यामेव लीलयैव व्यावृत्त्य विधृतोऽनन्तपुद्गलपरावर्तान्" इत्यादिनामहता अन्थेन भुवनभानु केवलिचरित्रादौ व्यावहारिकत्वमुपेयुषोऽपि संसारिजीवस्य विचित्रभवान्तरिततयाऽनन्तपुद्गलपरावर्तभ्रमणस्य निगदसिद्धस्वात् । तथा योगबिन्दुसूत्रवृत्तावपि नरनारकादिभावेनानादौ संसारे' नन्तपुद्गलपरावर्तभ्रमणस्वाभाव्यमुक्तम् । तथाहि " अनादिरेष संसारों naanaagrtismaashryH| पुद्गलानां परावर्ता अत्रानन्तास्तथा मताः । / अनादिरविद्यमानमूलारम्भ एष प्रत्यक्षतो दृश्यमानः संसारो भवः, कीदृशः? इत्याह--नानागतिसमाश्रयः-नरनारकादिविचित्रपर्यायपात्रं वर्तते । ततश्च पुद्गलानामौदारिकादिवर्गगारूपाणां सर्वेषां परावर्ता ग्रहणमोक्षात्मका अत्र संसारे' नन्त वारस्वभावाः, तथा तेन--समयप्रसिद्धप्रकारेण गता अतीताः । केषाम् ?' इत्याह सर्वेषामेव सत्त्वानां तत्स्वाभाव्यनियोगतः । / नान्यथा संविदे तेषां सूक्ष्मबुद्धया विभाव्यताम् ॥ सर्वेषामेव सत्त्वानां प्राणिनां तत्स्वाभाव्यम्-अनन्तपुद्गलपरावर्तपरिभ्रमण-- स्वभावता तस्य नियोगो व्यापारस्तस्माद् । अव व्यतिरेकमाह-न नैव अन्यथा- तत्स्वाभाव्यनियोगमन्तरेण संविद् अवबोधो घटते । एतेषामनन्तपुद्गलपरावर्तानां सूक्ष्मबुद्ध्या निपुणाभोगेन विभाव्यताम्-अनुविचिन्त्यतामेतद् । इति व्यावहारिकत्वेऽप्यनन्तपुद्गलपरावर्तभ्रमणसंभवात् , तेनाभव्यानामव्यावहारिकत्वसाधनमसंगतमिति द्रष्टव्यम् ॥ ननु प्रज्ञापनावृत्ती व्यावहारिकरणामुत्कर्षतोऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्तस्थितिः, तत ऊर्ध्वं चावश्यं सिद्धिरिति स्फुटं प्रतीयते । तथा च तद्ग्रन्थः-" ननु यदि वनस्पतिकालप्रमाणमसंख्येयाः पुद्गलपरावर्तास्ततो यद्गीयते सिद्धान्ते "मरुदेवीजीवो यावजीवभावं वनस्पतिरासीद्" इति तत्कथं स्यात् ? कथं वा क्नस्पतीनामनादित्वम् ?, प्रतिनियतकालप्रमाणतया वनस्पतिभावस्यानादित्वविरोधात् । तथाहि-असंख्येयाः पुद्गलपरावर्तास्तेषामेव स्थानमानम् , तत एतावति कालेतिक्रान्ते नियमात्सर्वेऽपि कायपरावर्त कुर्वते, यथा स्वस्थितिकाले सुरादयः । उक्तं ca For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जंड पुग्गलपरिअट्टा संखाइआ वणस्सई कालो । तो अचंतवणस्सइजीवो कह नाम मरुदेवी 1 ॥ हुन्ज व वणस्सईणं अणाइअन्तमत एव हेऊओ। जमसंखेज्जा पोग्गलपरिअट्टा तत्थवत्थाणं ॥ कालेणेवइएणं तम्हा कुव्वंति कायपल्लटुं । सव्वेवि वणस्सइणो ठीकालंते जह सुराई ॥ किंच-एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धम् , तदपीदानी प्रसक्तं कथम् ? इति चेद् । उच्यते-इह प्रतिसमयमसंख्पेया घनस्पतिभ्यो जीवा उद्वर्तन्ते, वनस्पतीनां च कायपरिमाणमसंख्येयाः पुद्गलपरावर्ताः, ततो यावन्तोऽसंख्येयेषु पुद्गलपरावर्तेषु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पती. नाम् । ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनम् , प्रतिनियतपरिमाणत्वाद् , एवं गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, सत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात् । आह च " कायठिई कालेणं तेसिमसंखिज्जयावहारेणं । जिल्लेवणमावण्णं सिद्धीवि य सब्वभव्वाणं ॥ पैसमयमसंखिज्जा जेणुव्वदृति तो तदभत्था । कायठिईए समया वणस्सईणे परिमाणं । / " यदि पुनलपरावर्ताः संख्यातिसा व्न्स्प्तिकाला। ततोऽत्यन्तवनस्पतिजीवाः कथं नाम म्रुदेवी॥ भवेद्वा वनस्पतीनामनाद्यन्तमत एव हेतोः । यदसंख्येया पुद्गलपरावर्तास्तत्रावस्थानम् ॥ कालेनैतावता तस्मात्कुर्वन्ति कायपर्यस्तम् । सर्वेऽपि वनस्पतयः स्थितिकालान्ते यथा सुरादिः ॥ कायस्थितिः कालेन तेषामसंख्येयताऽपहारेण । निर्लेपनमापनं सिद्धिरपि च सर्वभव्यानाम् ॥ प्रतिसमयमसंख्येया येनोद्वर्तन्ते ततस्तदभ्यस्ता । कायस्थित्या समया वनस्पतीनां परिमाणम् ॥ For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na caitadasti, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभच्यासिद्धेर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात्। उच्यते-इह द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये निगोदावस्थात उद्धृत्त्य पृथिवीकायिकादिभवेषु वर्तन्ते ते लोकेषु दृष्टिपथमागताःसन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सांव्यवहारिका उच्य्न्ते। ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, संव्यवहारपतितत्वात् । ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतस्वादसांव्यवहारिकाः । कथमेतदवसीयते । द्विविधा जीवाः-सांव्यवहारिका असांव्यवहारिकाम्येति उच्यते युक्तिवशात् । इह प्रत्युपत्रपनस्पतीनामपि निर्लेपनमागमे प्रतिषिद्धम् , किं पुनः सकलवनस्पतीनां सथामव्यानामपि । तच यद्यसांव्यवहारिकराशिनिपतिता अत्यन्तबनस्पतयो न स्युस्ततः कथमुपपद्यत । तस्मादवसीयते-अस्त्वसांव्यवहारिकराशिरिति, यदुगतानां वनस्पतीनामनादिता । किं च-यमपि गाथा गुरूपदेशादागता समये प्रसिद्धा " अस्थि अणंता जीवा जेहिं ण पत्तो त्साइप्रिन्नामो। तेवि गंताणंता णिगोअवासं अणुहवंति ॥ " तत इतोऽप्यसांव्यवहारिकराशिसिद्धिः । उक्तं च "णेय पच्चुपत्रवाणस्सईणं पिल्लेवणं न भव्याणं । जुत्तं होइ ण तं बह अचंतवणस्सई नत्ति ॥ एवं चाणाइवणस्सईण मत्थित्तमत्थओ सिद्धं । मण्णइ इमावि गाहा गुरूवएसागया समए । " अवि अणंता जीवा' इत्यादि 18 पदे ॥ " सन्स्यनन्ता जीवा यैर्न प्राप्तः प्र्सादिप्रिन्नाम्ः। तेऽप्यनन्तानम्ता निगोदवासमनुभवन्ति ॥ न च प्रत्युत्पन्नवनस्पातीनां निर्लेपनं न भन्यानाम् । युक्तं भवति तद यादे अत्यन्तवनस्पति स्ति। एवं चानादिवनस्पतनामस्तित्वमर्थतः सिखम् । भाप इयमपि गाया गुरूपदेशागता samaye ॥ ... .. .. . . For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततोऽभव्या अव्यावहारिका एव, अन्यथाऽसंख्येयपुद्गलपरावर्तकालातिक्रमे तेषां सिद्धिगमनस्याव्यवहारित्वभवनस्य वा प्रसङ्गाद् । अत एव चादरनिगोदजीवा अप्यव्यावहारिकराशावभ्युपगन्तव्याः, अन्यथा पादरनिगोदजीवेभ्यः सिद्धानामनन्तगुणत्वप्रसङ्गात् । यावन्तो हि सांव्यवहारिकराशितः सिध्यन्ति, तावन्त एव जीवा असांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति । यत उक्तम् " सिझंति जत्तिया किर इह स्ण्व्व्हार्जीव्रासीओ। इंति अणाइवणस्सइमज्झाओ तत्तिया चेव ॥ " इति । एवं च व्यवहारराशितः सिद्धा अनन्तगुणा एवोक्ताः। तत्र यदि बादरनिगोदजीवानां व्यावहारिकत्वं भवति, तर्हि बादरनिगोदजीवेश्यः सिद्धा अनन्तगुणाः संपद्यरन , सन्ति च सिद्धेभ्यो बादरनिगादजीवा अनन्तगुणाः, तेभ्यः सूक्ष्मजीवा अस्ण्ख्येय्गुन्नाः। यदागमः___ " एएसिं णं भंते ! जीवाणं सुडमाणं वायराणं णोसुहुमाणं णोबायराणं कयरेकयरेहितो अप्पा वा, बहुआ वा, तुल्ला वा, विसेसाहिआ वा ? / गोयमा ! सक्वथोवा जीवा जोसुहुमा णोबायरा, बायरा अणंतगुणा, सुहुमा असंखेजगुणा" इति । एतद्वृत्तिर्यथा-"एएसि पं भंते ! जीवाणं सुहुमाणमित्यादि । सर्वस्तोका जीवा योसुहुमा णोबायरा, सिद्धा इत्यर्थः, तेषां सूक्ष्मजीवराशे दरजीवराशेश्शनन्ततमभागकल्पत्वात् । तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्यो' नन्तगुणत्वात् । तेभ्यश्च सूक्ष्मा असंख्येयगुणाः, बादरनिगोदजीवेभ्यः सूक्ष्मनिगोदजीवानामसंख्येयगुणत्वाद् " इति । तत एवमागमवाधापरिहारार्थ वादरनिगोदजीवा अव्यावहारिकाः स्वीक्र्त्व्याः। प्रयोगश्चात्र-बादरनिगोदजीवा न व्यवहारिणः, तेषां . सिद्धेभ्योऽनन्तगुणत्वात् । यथा सूक्ष्मनिगोदजीवास्तथा अनादिमन्तः सिध्यन्ति यावन्तः किल इह sNvyvhaarjiivraashitH| यन्ति अनादिवनस्पतिमध्यात्तावन्त एव ॥ 2 एतेषां भगवन् जीवानां सूक्ष्मानां बादराणां नोसूक्ष्माणां नोबादराणां (सिद्धानां) फतरे कतरेभ्योऽल्या वा बहवो वा तुल्या वा विशेषाधिका वा ? / गौतम ! सर्पस्तोका जीवा नोसूक्ष्मा नोबादराः, बादरा अनन्तगुणा, सूक्ष्मा असंख्येयगुणा iti। For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्ष्मा बादराश्च निगोदजीवा अव्यवहारिण एव, अन्यथा व्य्व्हारित्व्भ्व्न्सिद्धिग्म्न्योर्प्र्य्व्सित्त्वानुप्प्त्तेः। अपर्यवसितत्वं च "सिझंति जचिया किर0" इत्यादिना सिद्धम् , तथा सांव्यवहारिका जीवाः सिध्यन्त्येव, आवलिकाऽसंख्येयभागपुद्गलपरावर्तसमयपरिमाणत्वेन परिमितत्वाद् । व्यतिरेके सिद्धा निगोदजीवाश्च दृष्टान्ततया पाच्या इति । . ननु " सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा सूक्ष्माःनिगोद एवान्त्याः, ते येन्ये व्यवहारिगः" इति योगशास्त्रवृत्तिवचनाद्धादरनिगादीवाना व्यवहारित्वसिद्धेः कथमव्यवहारित्वमिति चेत् । न, तत्र 'सूक्ष्मनिगोदा एवान्त्याः' इति पाठस्थापि दर्शनात् तत्र सूक्ष्माश्च निगोदाश्चेतीतरेतरद्वन्द्वकरणेऽसंगतिगन्धस्याप्यभावाद् । सूक्ष्मपृथिव्यादिजीवानां पाव्यवहारित्वं प्रज्ञापनावृत्यभिप्रायेण स्फुटमेव प्रतीयते, लोकदृष्टिपथमागतानामेव पृथिव्यादिजीवानां व्यवहारित्वभणनाद् , अन्यथा 'प्रत्येकशरीरिणो व्यावहारिकाः' इत्येव वृत्तिकृदवक्ष्यत् । यच्च केवलं निगोदेभ्य उद्वृत्य पृथिवीकायिकादिभवेषु वर्तन्ते इत्यादि भणितम् , तत्सूक्ष्मपृथिव्यादिजीवानामसंख्येयत्वेनाल्पत्वाद् अवश्यभाविव्यवहारित्वाद्वाविवक्षणादिति संभाव्यते, सम्यग्निश्चयस्तु बहुश्रुतगम्य इति । एवं चासांव्यवहारिका जीवाः सूक्ष्मपृथिव्यादिषु निगोदेषु च सर्वकालं गत्यागतीः कुर्वन्तीति संपन्नम् । इत्थं च तत्र येऽनादिसूक्ष्मनिगोदेभ्य उदृत्य शेषजीवेषूत्पद्यन्ते पृथिव्यादिविविध्व्य्व्हार्योगात्साण्व्य्व्हारिकाः। ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति । प्रवचनसारोद्धारकृत्तावपि " अनादिसूक्ष्मनिगोदजीवा अव्यवहारिणः" इत्यत्र सूक्ष्मा पृथिव्यादयश्चत्वारो निगोदाश्च बादरसाधारणवनस्पतयः, न विद्यते आदिर्येषां तेऽनादय:अप्राप्तव्यवहारराशय इत्यर्थः । तथा च सूक्ष्माश्च निगोदजीवाश्चेति द्वन्द्वः, अनादयश्च ते सूक्ष्मनिगोदजीवाश्चेति कर्मधारयः, इति समासविधिद्रष्टव्यः । सर्वत्रापि कर्मधारयकरणे बादरनिगोदजीवानां व्यवहारित्वसंपत्तायुक्तागमवाधप्रसङ्गादिति चेत् । उच्यते-एवं प्रज्ञापनावृत्त्यभिप्रायमनुसृत्याभव्यानामव्यावहारिकत्वं व्यवस्थाप्यते, तत्किं व्यावहारिकलक्षणयोगादुत परिभाषान्तराश्रयणात् ? नाद्या lokavyava For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हारविषयः, प्रत्येकशरीरवत्त्वादिस्तल्लक्षणस्याभव्येष्वपि सत्वादनन्तद्रव्यक्रियाग्रहणपरित्यागवतां तेषामव्यावहारिकराशिविनिर्गतत्वेन व्यावहारिकत्वस्योपदेशपदमसिद्धत्वाश्च । तथा च तद्ग्रन्थः "जे दवलिंगकिरियाणंतातीया भवमि सगलावि । सम्वेसि पाएणं ण य तत्थवि जायमेति ॥ " जमित्यादि । यद् यस्माद्रव्यलिङ्गक्रियाः पूजाघभिलाषेण । व्यावृत्तमिथ्यास्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किम् ? इत्याह-अनन्ता अनन्तनामकसंख्याविशेषानुगता व्यतिक्रान्ता भवे संसारे, सकला अपि-तथाविधसामग्रीवशात्परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण अव्यावहारिकराशिगतानल्पकालंतभिर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किम् ? इत्याह-न च-नैव तत्रापि तास्वपि सकलासु द्रन्यलिङ्गक्रियासु जातमेतद्-धर्मपीवमित्यादि ॥ " अथ पृथिव्यादिव्यवहारयोगेन तेषां ध्यावहारिकत्वेऽप्यावलिकाऽसंख्येयभागपुद्गलपरावाधिकसंसारवत्त्वेन न व्यावहारिकत्वमिति परिभाषान्तरमाश्रीयते इति द्वितीयः पक्षः परिगृह्यते इति चेत् , परिगृयतां यदि बहुश्रुताः प्रमाणयन्ति, नैवमस्माकं काऽपि क्षतिः, मुख्यव्यावहारिकलक्षणपरित्यागेन तेषामव्यक्तमिथ्यात्वनियमाभ्युपगमादिविरुद्धप्रक्रियाया असिद्धेः। नहि परिभाषा वस्तुस्वरूपं त्याजयतीति । एतेन बादरनिगोदजीवानां व्यावहारिकत्वनिषेधोऽपि प्रत्युक्तः, परिभाषामात्रण लक्षणसिद्धस्य व्यावहारिकत्वस्य निषेद्धमशक्यत्वात् । पृथिव्यादिविविधव्यवहारयोगित्वलक्षणस्य तस्य प्राप्त्सूक्स्स्म्निगोदेत्र्त्व्प्र्य्व्सित्स्यानुग्त्स्यानादिसूक्स्स्म्निगोदेत्र्स्र्व्जीव्वृत्तित्वात्। चक्षुग्रायशरीरत्वरूपलक्षणं न तु लक्षणमित्यावयोः समानम् , अन्यथास्स्माकं सूक्ष्मपृथिवीकायिकादिष्वव्याप्तेरिव तव मते बादरनिगोदेति. व्याप्तेरपि प्रसङ्गात् । किं च-प्रज्ञापनावृत्त्यभिप्रायेणापि बादरनिगोदजीवानां व्यवहारित्वमेव प्र्तीय्ते। ये पुनरनादिकालादारभ्यनिगोदा. यद्न्यलिङ्गक्रिया अनन्ताऽतीता भवे सकलाऽपि सर्वेषां प्रायेण न च तत्रापि जातमेतदिति ॥ For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्थामुपगता एवावतिष्ठन्ते से व्यवहारपथातीतत्वादसांव्यवहारिकाः इति वचनादनादिवनस्पतीनामेवाव्यावहारिकत्वाभिधानात् । तत्रेद सूत्रं सांव्यवहारिकानधिकृत्यावसेयम् , न चासांव्यवहारिकान् , विशेष विषयत्वारसूत्रस्य । न चैतत्स्वमनिषिकाविजृम्भितम् । यत आहुर्जिन भद्रगणिक्षमाश्रमणपूज्यपादाः "तह कायठिईकालादओवि सेसे पडुच्च किर जीवे । .. नाणाइवणस्सइणो ये संववहारवाहिरिया ॥ " अत्रादिशब्दात्सर्वैरपि जीः श्रुतमनन्तशः स्पृष्टमित्यादि । यदस्थामेव प्रज्ञापनायामेव वक्ष्यते, प्रागुक्तं च तत्परिग्रहस्ततो न कश्चिदोष इति, अग्रे व्यक्तमेव अनादिवनस्पत्यतिरिक्तानां व्यावहारिकत्वाभिधानाच । अनादिवनस्पतय इति सूक्ष्मनिगोदानामेवाभिधानम् , न तु बादरनिगोदानामिति प्रथान्तरेऽप्ययमेवाभिप्रायो ज्ञायते । उक्तं चलघूपमितभवप्रपश्चग्रन्थे श्रीचन्द्रसूरिशिष्यश्रीदेवचन्द्रसूरिभिः " अस्त्यत्र लोके विख्यातमनन्तजनसंकुलम् । यथार्थनामकमसंव्यवहाराभिधं पुरम् ॥ 67 ॥ तत्रानादिवनस्पतिनामानः कुल्पुत्र्काः। चसन्ति तत्र कर्मपरिणाममहीभुजा ॥ 68 ॥ नियुक्तौ तीबमोहोदयात्यन्ताबोधनामको । महत्तमबलाध्यक्षौ तिष्ठतः स्थायिनौ सदा ॥ 69 ॥ युग्मम् ताभ्यां कर्मपरिणाममहाराजस्य शासनात् । निगोदाख्यापवरकेष्वसंख्येयेषु दिवानिशम् ॥ 70 ॥ क्षिप्त्वा संपिण्ड्य धार्यन्ते सर्वेऽपि कुल्पुत्र्काः। प्रसुप्तवन्मूर्छितवन्मचवन्मृतवञ्च ते ॥ 71 ॥ युग्मम् से स्प्स्स्त्त्चेस्स्त्ताचैत्न्य्भास्सादिगुन्न्व्र्जिताः। छेदभेदप्रतीघातदाहादीनाप्नुवन्ति च ॥ 72 / / अपरस्थानमनप्रमुखो नापि कश्चन । क्रियतेऽन्योऽमि तेर्लोकव्यवहारः क्दाच्न्ः॥ 73 ॥ सथा कायस्थितिकालादयोऽपि शेषान् प्रतीस्य फिल जीवान् । मानादिवनस्पते. ये संव्यवहारवाहाः ॥ For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारिजीवसंज्ञन वास्तव्येन कुटुंबिना । कालो निर्गमितः पूर्व तत्रानन्तो मयाऽपि हि ॥ 74 / / लथा अत्रैव कियदन्तरे तत्रैकाक्षनिवासाख्ये नगरे प्रथम खलु । अमीभिरस्ति गन्तव्यमर्थनं युवयोश्च तत् । / 26 n ताभ्यामपि तथेत्युक्ते ते सर्वे तत्पुरं ययुः । तस्मिंश्च नगरे सन्ति महान्तः पश्च पाटकाः ॥ 27 ॥ एक पाटकमङ्गुल्या दर्शयन्नग्रतः स्थितम् । . मामेवमथ तत्त्वंपि (?) तीव्रमोहोदयोऽब्रवीत् ॥ 28 ॥ स्वमत्र पाटके तिष्ठ भद्र ! विश्वस्तमानसः । पाश्चात्यपुरतुल्यत्वाद् भाव्येष धृतिदस्तव । / 29 ॥ 'यथा हि तत्र प्रासादगर्भागारस्थिताः जनाः । सन्त्यनन्ता पिण्डिताङ्गास्तथैवात्रापि पाटके ॥ 30 ॥ वर्त्तन्ते किन्तु ते लोक्व्य्व्हार्प्रान्ग्मुखाः। . मनिषिभिः समानातास्तेनासांव्यवहारिकाः ॥ 31 ॥ गमागमादिकं लोकव्यवहारममी पुन्ः। कुर्वन्ति सर्पदा तेन प्रोक्ताः सांव्यवहारिकाः ॥ 32 ॥ अनादिवनस्पतय इति तेषां समाभिधा । एषां तु वनस्पतय इति भेदयथापरः ॥ 33 ॥ " वृद्धापमितभवप्रपञ्चग्रन्थेऽप्येवमेवोक्तमस्ति । तथाहि " अस्तीह लोके आकालप्रतिष्ठमनन्तजनसंकुलमसंव्यवहारं माम नगरम् । तत्र सर्वस्मिन्नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः प्रतिवसन्ति इत्यादि । xxx उक्तौ च भवितव्यतया महत्तराबलाधिकृतौ-यदुत मया युवाभ्यां चामीभिः सह यातव्यम् । यतो भर्तृदेवतानारीति न भोक्तव्यो मया संसारी जीवः । यच्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम नगरम् । तत्रामीभिर्लोकः प्रथमं गन्तव्यम् । सतो युज्यते युवाभ्यां सह चामीषां तत्रासितुं नान्यथा । ततो यद्भवती जानातीत्यभिधाय प्रतिपन्नं तद्वचनम् । महत्तमबलाधिकृताभ्यां प्रवृत्ताः सर्वेऽपि समागतास्तदेकाक्षनिवासं नगरम । तत्र नगरे महान्तः पञ्च पाटका For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidyante / tato'hameka पाटकं कराग्रेण दर्शयता तीव्रमोहोदयेनाभिहितः-भद्र संसारिजीव! तिष्ठ त्वमत्र पात्त्के। यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यों वर्तते । ततो भविष्यत्यत्र तिष्ठतो धृतिरित्यादि । xxxx ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवम् , तदा मम जीर्णायां जीर्णायामपसं गुटिकां दत्तवती, केवल सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती । तत्र पुनरेकाक्षनिवासनगरे समागता तीव्रमोहात्यन्तबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण सभानेकाकारं स्वरूपं प्रकटयति स्मेत्यादि । " समयसारसूत्रवृत्त्योरप्युक्तम् "अहवा संक्वहारिया य असंववहारिया य । " अथवेंति द्वैविध्यस्यैव प्रकारान्तरोद्दयोतने । एतदेव स्पष्टयन्नाह तत्थ जे अणाइकालाओ आरब्भ सुहुमणिगोएसु चिति न कयाइ तसाइ.. भावं. पत्ता ते असंववहारिया । जे पुण सुहुमणिगोएहितो निग्गया सेसजीवेसु उप्पना ते स्ण्व्व्हारिआ। ते. अ पुणोवि सुहमणिगोअपत्तावि संववहारिअच्चिय, भण्णंति ॥ " . इदमत्र हृययम्-सर्वसंसारिणां प्रथममनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावस्थानम् , तेभ्यश्च निर्गताः शेषजीवेषूत्पन्नाः पृथिव्यादिव्य्व्हार्योगात्साण्व्य्बारिकाः। ते च. यद्यपि कदाचिद् भूयोऽपि नेष्वेव निगोदेषु गच्छन्ति, परं तत्रापि.सांव्यवहारिका एव, व्यवहारपतितत्वात् । ये तु न कदाचित्तेभ्यो निर्गताः । ".अत्थि अणंता जीवा जेहिं ण पत्तों तसाइ परिणामो । तेवि अणंताणंता णिगोअवासं अणुहवंति ॥ "1 अथवा सांध्यवहारिकाचालांव्यवहारिकाश्च ॥ 2 तत्र ये अनादिकालादारभ्य सूक्ष्मनिगोदेषु तिष्ठन्ति, न कदाचिद् प्रसादिभावं प्राप्ता ते असांव्यवहारिकाः । ये पुनः सूक्ष्मनिगोदेभ्यो निर्गता शेषजीवेषूस्पन्नास्ते साण्व्य्व्हारिकाः। ते. च. पुनरपि सूक्ष्मनिमोदप्राप्ता अपि सांव्यवहारिका एव भ्न्न्य्न्ते। सन्त्यनन्ता जीवा यैर्नप्राप्तस्त्रसादिपरिणामः । तेयमन्तान्ता निगोदवासमनुभवन्ति ॥ .. For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti वचनात्तत्रैवोत्पत्तिव्ययभाजस्ते तथाविधव्यवहारातीतत्वासांव्यवहारिका इति । तत्रैवाग्रेऽप्युक्तम् "तेरेसविहा जहा णोसुहुमणिगोअरूवे असंववहारभेए । बारस संववहारिआ, ते अ इमे-पुढवी-AU-तेउ-चाउ-णियोआ, सुहुमवायरत्तेण दुदु भेआ, पत्तेजवणस्सई तसा य । / " सांव्यवहारिकासांव्यवहारिकत्वेन जीवानां द्वैविध्यं प्राग दर्शितम् । तत्रासांव्यवहारिको राशिरेक एव, सूक्ष्मनिगोदानामेवासांव्यवहारिकत्वात् । सांव्यवहारिकभेदास्तु द्वादश । ते च इमे पृथिव्यादप: पश, सूक्ष्मवादरतया द्विभैदाः, प्रत्येकवनस्पतयः साचति ॥ तथा भवभावनावृत्तावप्युक्तम्.... अंगाइम एस भवे, अणाइमं च जीवे, अणाई अ सामन्त्रेण तस्स नाणावरपाइकम्मसंजोगो, अपञ्जवसिओ अमव्वाणं, सपञ्जवसिओ उण भव्काणं । विसेसो उण मिच्छत्ता-विरै-पमाय-कसाय जोगो कम्मसंजोगो जायैति । सव्वेसिपि जीवाणं साईओ चेव एसो जाओ अकामणिजरा-चालतवोकम्म-सम्मत्सनाणविरहगुणेहि अवस्समेव विहडइत्ति । सव्वेसि सपञ्जवसिओ चेव । तेण य कम्मपोग्गलसंजोअणाशुभावेणं, वसंति । सव्वेपि पाणिणो पुब्धि ताव. अणंताणंतपोग्गलपरिबहे अगाइवणस्सइणिगोएसु पीडिजंति । तत्थेगणिगोअसरीरे अणंता परिणमंति. असंखणिगोअसमुदयणिफण्णगोलयभावेणं, समगमणंता. ऊससंति, समगं ... श्योदशविधा यथा नोसूक्ष्मनिगोदरूपोऽसंव्यवहारभेदः । द्वादश सांध्यत्रहारिकाः, ते. चेमे-पृथिव्यप्तेजोवायुनिगोदाः, सूक्ष्मवादरत्वेन. द्वौ दो भेदो, प्रत्येकवनस्पतयः साश्च । 2 अनादिमानेष. भवः, अनादिमांश्च जीवः, अन्यदिश्च सामान्येन तस्य झानावरणादिकर्मसंयोगः, अपर्यवसितोऽभव्यावाम्, सपर्यवसितश्च पुनर्भव्यानाम् । विशेषतः पुनर्मिथ्यात्वाविरति-प्रमाद-कषाय-योगः कर्मसंयोगो जायते इति । सर्वेषामपि जीवानां सादिक एव एष जातः, अकामनिर्जरा पालतपःकर्म-samyaktva"jJAna-विरतिगुणैरवश्यमेव विघटते इति सर्वेषां सपर्यवसितः एव । तेन च कर्मपुरलसंयोजनानुभावेन. वसन्ति । सर्वेऽपि प्राणिनः पूर्व तावदनन्तानन्तपुद्रलपराधर्ताननादिवनस्पतिनियोदेषु पीज्यन्ते । तत्रैकनिगोदशरीरे अनन्ताः परिणमन्ति असंख्यनिगोदसमुदयनिष्पनगोलकभावेन । समकमनस्ता, उच्छ्वसन्ति, समकं - For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीससंवि, सममं आहारति, समगं परिणामयंति, समगं उप्पज्जति, समगं विधति, पीणदीमहाणिदागाढनाणावरणाइकम्मपोग्गलोदएणं न वेअंति अप्पाणं, न मणंति परं, न सुणंति सई, न पेच्छति सरूवं, न अग्यायंति गंध, न बुज्झति सं, न विदंति फासं, न सरंति कयाकयं, मैपुव्वं न चलंति, न फंदति, न सीयमणुसरंति, नायवमुवगच्छति । केवलं तिव्वविसयवेयणाभिभूअमज्जपाणमचसदियपुरिसन्क जहुत्तरकालंते वसिऊण कहमवि तहामव्वत्त-भविअव्क्याणिओगे किपि तहाविहडिअकम्मपोग्गलसंजोगा तेहिंतो णिग्गंतुमुववजंति के साहारणबणस्सइस अल्लय-सूरण-गज्जर- वजकंदाइसवेण" इत्यादि। तथा तत्रैव प्रदेशान्तरे प्रोक्तम्--" ततो बलिनरेन्द्रेणोक्तम्-स्वामिस्तहीदमेव श्रोतुमिच्छामि, प्रसादं विधाय निवेदयन्तु भगवन्तः । ततः केवलिना प्रोक्तम्-- महाराज ! सर्वायुषाऽप्येतत्कथयितुं न शक्यते । केवलं यदि भवतां कुतूहलं तर्हि समाकर्णयत, संक्षिप्य किंचित्कथ्यते--इतोऽनन्तकालात्परतो भवानिकल चारित्रसैन्यसहायो भूत्वा मोहारिवलक्षयं करिष्यतीति कर्मपरिणामेनासंव्यवहारपुरानिष्काश्य समानीतो व्यवहारनिगादेषु । ततो. विज्ञातैतद्व्यतिकरैर्मोहारिभिः प्रकुपितैर्विधृतस्तेष्वेव त्वमनन्तं कालम् । ततः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपश्चेन्द्रियतिर्यक्षु नरकेष्वनार्यमनुष्येषु चानीतस्त्वं कर्मपरिणामेन, पुनः पुनरनन्तवाराः कुपितैमोहादिभिर्व्यावर्त्य नीतोऽसि पश्चान्मुखो निगोदादिषु, एवं वावद् यावद्भमितोऽस्यतिदुःखितस्तैरनन्तानन्तपुद्गलपरावर्तान् । ततवार्यक्षेत्रेऽपि लब्धं मनुष्यत्वमनन्तवाराः, किन्तु हारितं क्वचित् कुजातिभावेन, क्वापि कुलदोषेण, क्वचिज्जात्यन्धबधिरखञ्जत्वादिरूपेण, क्यापि कुष्टादिरोगैः, क्वचिदल्पायुष्कत्वेन एवमनन्तवाराः(रम्), किन्तु धर्मस्य नामाप्यज्ञात्वा भ्रान्तस्तेष्वेव पराङ्मुखो व्यावृत्त्यानन्तपुद्गलपरावर्तानेकेन्द्रियादिषु । ततोऽन्यदा श्रीनिलयनगरे निःश्वसन्ति, समकमाहारयन्ति, समकं परिणामयन्ति, समकमुत्पद्यन्ते, समकं विद्यन्ते, स्यानर्द्धिमहानिद्रा गाढ ज्ञानावरणादिकर्मपुगलोदयेन न वेदयन्ति आत्मानं, न जानन्ति परं, न शृण्वन्ति शब्दम्, न पश्यन्ति स्वरूपम् , नाजिनन्ति गन्धम् , न बुध्यन्ते रसम्, न वेदयन्ति स्पर्शम् , न स्मरन्ति कृताकृतम्, मतिपूर्व न चलन्ति, न स्पन्दन्ते, न शीतमनुस्मरन्ति, नातपमुपगच्छन्ति । केवलं- तीवविषय घेदनाभिभूतमद्यपानमत्त-मुदितपुरुषवद् * यथोत्तरकालान्ते उषित्वा कथमपिं तथाभव्यत्व-भवितव्यतानियोगेन किमपि तथाविघटितकर्मपुनलसंयोगास्तेभ्यो निर्गत्योस्पयन्ते केचित्साधारणवनस्पतिषु आर्द्रक-सूरण-गर्जर-चढकन्दादिरूपेण । For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनतिलकवेष्टिनो जातस्त्वं वैश्रमणनामा पुत्रः । तत्र च ' स्वजन-धन-भवनयौवन-वनिता-तत्त्वाद्यनित्यमिदमखिलं ज्ञात्वा यत्राणसहं धर्म शरणं भजत लोकाः' इति वचनश्रवणाज्जाता धर्मकरणबुद्धिः केवलम् । साऽपि कुदृष्टिसभवा महापापबुद्धिरेव परमार्थतः स्ण्जाता। तद्वशीकृतेन च स्वयंभूनाम्नास्त्रिदण्डिनः शिष्यत्वं प्रतिपनम् । ततस्तदपि मानुषत्वं हारयित्वा व्यावर्तितो भ्रामितः संसारेऽनन्तपुद्गलपरावर्तानिति । ततोऽनन्तकालात्पुनरप्यन्तराऽन्तरा लब्धं मानुषत्वम् , पर न निवृत्ताऽसौ कुधर्मबुद्धिः । शुद्धधर्मश्रवणाभावोऽपि क्वापि सद्गुरुयोगाभावात्क्वचिदालस्यमोहादिहेतुकलापात् । क्वचिच्छुद्धधर्मश्रवणेऽपि तनिवृत्तोऽसौ शून्यतया तदर्थानवधारणात् । क्वचिच्च श्रद्धानेन ततः कुधर्मबुद्धयुपदेशाद्धर्मच्छलेन पशुवधादिमहापापानि कृत्वा भ्रान्तस्तेष्वेवानन्तपुद्गलपराव निति ॥ " तथा श्रावकदिनकृत्यवृत्तावप्युक्तम्-" इह हि सदैव लोकाकाशप्रतिष्ठितानापर्यवसितभक्चक्राख्यपुरोदरविपरिवर्ती जन्तुरनादिवनस्पतिषु सूक्ष्मनिगोदापरपर्यायेष्वनन्तानन्तपुद्गलपरावर्तान्समकाहारोच्छवासनिःश्वासोऽन्तर्मुहूर्तान्तर्जन्ममरणादिवेदनाव्रातमनुभवति इत्यादि । तथा xxxx एवं च तथाविधभव्यजन्तुरप्यनन्तकालमव्यवहारराशौ स्थित्वा कर्मपरिणामनृपादेशात्तथाविधभवितव्यतानियोगेन व्यवहारराशिप्रवेशत उत्कर्षेण वादरनिगोदपृथिव्यप्तेजोवायुषु प्रत्येकं सप्ततिकोटिसागरोपमाणि तिष्ठन्ति । एषा च क्रिया सर्वत्र योज्या । एतेप्वेवं सूक्ष्मेष्वसंख्यलोकाकाशप्रदेशसमा उत्सर्पिण्यवसर्पिण्यः" इत्यादि । ____ पुष्पमालाबृहत्तावप्युक्तम्- ननु कथमित्थं मनुष्यजन्मापिटलम प्रतिपाद्यते ? उच्यते-समाकर्णय कारणम् । " अव्ववहारणिगोएसु ताव चिट्ठति जंतुणो सव्वे । पढमं अणंतपोग्गलपरिअट्टे थावरचेणं ॥ 1 ॥ तत्तो विणिग्गया वि हु ववहारवणस्सइंमि णिवसंति । कालमणंतपमाणं अणंतकायाइभावेणं ॥ 2 ॥ अव्यवहारनिगोदेषु तावत्तिष्ठन्ति जन्तवः सर्वे । प्रथममनन्तपुद्गलपरावर्तान् स्थावरत्वेन । 1 ॥ मतो विनिर्गता अपि च व्यवहारवनस्पती निवसन्ति । कालमनन्तप्रमाणमनन्तकायादिभ्रावेन ॥ 2 ॥ For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattovi समुबट्टा पुढविजलानलसमीरममंमि । असंखोसप्पिणिसप्पिणीओ णिवसंति पत्तेयं । / 3 / / संखेज पुण कालं वसंति विगलिंदिएसु पत्तेयं । एवं पुणोपुणोवि य भमंति चवहाररासिमि ॥ 4 ॥ ". तल्लघुवृत्तावप्युक्तम् आदौ सूक्ष्मनिगोदे जीवस्यानन्तपुद्गलविवर्तान् । तस्मात्कालमनन्तं व्यवहारवनस्पती वासः ॥ 1 ॥ उत्सर्पिणीरसंख्याः प्रत्येकं भूजलाग्निपवनेषु । विकलेषु च संख्येयं कालं भूयो भ्रमणमेव ॥ 2 ॥ तिर्यकपश्चेन्द्रियतां कथमपि मानुष्यकं ततोऽपीह । क्षेत्रकुलारोग्यायुर्बुद्धयादि यथोत्तरं तु दुरवापम् ॥ 3 ॥ धर्मरत्नप्रकरणवृत्तावप्युक्तम् इभ्यस्तूप्रमनार्थ प्रययौ नत्वा गुरून स्म्य्विधिना। निषसाद यथास्थानकमथ मरिर्देशनां चक्रे ॥ 1 ॥ अव्यवहारिकराशौ भ्रमयित्वाऽनन्तपुद्गलविवर्तान् । व्यवहृतिराशौ कथमपि जीवोऽयं विशति तत्रापि ॥ 2 ॥ बादरनिगोद-पृथिवी-जल-दहन-समीरणेषु जलधीनाम् । सप्ततिकोटाकोट्यः कायस्थितिकाल उत्कृष्टः ॥ 3 ॥ सूक्ष्मेष्वमीषु पञ्चस्ववसर्पिण्यो hysNkhyloksmaaH| सामान्यबादरेऽङ्गुलगणनातीतांशमानास्ताः ॥ 4 ॥ " इत्यादि । संस्कृतनवतत्त्वसूत्रेऽप्युक्तम् निगोदा एव गदिता जिनैरव्यवहारिणः । सूक्ष्मास्तदितरे जीवास्तान्यपि व्यवहारिणः ॥ 1 ॥ " इति । ततोऽपि समुद्वृत्तां पृथिवी-जला-नल-समीरमध्ये । असंख्योत्सर्पिण्यवसाक्षणार्निवसन्ति प्रत्येकम् ॥ 3 ॥ संख्येयं पुनः कालं वसन्ति विकलेन्द्रियेषु प्रत्येकम् । एवं पुनः पुनरपि च अमम्सि म्पबहारराशौ ॥ 4 ॥ For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेवंविधवचनैरनादिसूक्ष्मनिगोदस्यैवासांव्यवहारिकत्वम् , अन्येषां च व्यावहारिकत्वमिति स्थिती परोक्ता युक्तिरेकाऽवतिष्ठते । तत्र "सिझंति जत्तिया किर0" इत्यादिना व्यवहारराशितः सिद्धानाममन्तगुणत्वं व्यवस्थाप्य तदनन्तगुणत्वेन बादरनिगोदजीवानामव्यायहारिकत्वं च व्यवस्थापितम् । तदसत् , सिद्ध्यवच्छिन्नव्यवहाराश्यपेक्षया सिद्धानामनन्तगुणत्वसिद्धावपि सामान्यापेक्षया तदसिद्धेः, व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वं चानादिसूक्ष्मनिगोदानिपतम्यवहारित्वाभिमुखजीवानां निर्गमानानुपपन्नम् । आवलिकासंख्येपभागपुद्गलपरावर्तमानत्वेन व्यवहारिकाणां सर्वेषां सिद्ध्यापत्तिस्तु स्यात् । तत्रामव्यस्य व्यावहारिकत्वानुरोधेन निगोदत्वेन तिर्यक्त्वनपुंसकत्वादिना च कायस्थितिप्रतिपादकानां सूत्राणां व्यावहारिकविशेषविषयत्वं वा कल्पनीयम् , अन्यो वा कश्चित्सूत्राभिप्राय इत्यत्र बहुश्रुता एव प्रमाणम् । अवश्यं च सूत्राभिप्रायः कोऽपि मृग्यः, अन्यथा बहवो भव्यास्तावदेतावतः कालासिध्यन्ति; अन्ये तु स्वल्पात् , अपरे तु स्वल्पतरात् , यावत्केचिन्मरुदेवीस्वामिनीवत्स्वल्पेनैव कालेन सिध्य. न्ति । अभव्यास्तु कदाचिदपि न सिध्यन्ति, भवभावनावृत्त्यादिवचनादभव्यानां भव्यानां च यदुक्ताधिकसंसारभेदभणनं तन्नोपपद्येत । यतु परेणोक्तम्-यत्तु क्वचिदाधुनिकप्रकरणादौ प्रज्ञापनाचागमविरुद्वानि वचनानि भवन्ति, तत्र तीर्थान्तरवर्तिनामसद्ग्रहाभावादनाभांग एव कारणम् । तथा अभव्या न व्यवहारिणो नाप्यव्यवहारिणः, किन्तु व्यवहारित्वादिव्यपदेशवाहा इति ते व्यावहारिकमध्ये विवक्षितास्तेषां सम्यक्त्वप्रतिपतितानामनन्तभागवर्तित्वेनाल्पत्वादिति । तदतिसाहसविजृम्भितम् , अभिप्रायमज्ञात्वा प्राचीनप्रकरणविलापे महाशातनाप्रसङ्गात् । अभव्यानामपि व्यावहारिकबाहिर्भाव-नियत-कायस्थितिसंसारपरिभ्रमणानुपपत्तेयोदृच्छिककल्पनयाऽसमंजसत्वप्रसङ्गात् , नोव्यपहारित्व-नोअव्यवहारित्वपरिभाषामात्रस्य चाभव्यष्विवोक्ताधिकसंसारिजीवेष्वपि कल्पयितुं चाशक्यत्वाच न किंचिदेतदिति दिग् ॥ 9 ॥ तदेवमभव्यस्याप्याभिप्रहिकं मिथ्यात्वं भवतीति प्रदर्शयितुमाभिग्रहिकस्य षड् भेदा उक्ताः । अथानाभिग्रहिकादीनामपि सामान्येन बहुप्रकारत्वं निर्दिशन्तेषु गुरुलघुभावं विवेषयति For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अणभिग्गहिआईणवि आसयभेएण हुति भुभेआ। लहुआई तिण्णि फलओ एएमुं दुन्नि ग्रुआई॥10॥ . अणभिग्गहिआईणचित्ति । अनाभिग्रहिकादीनामपि मिथ्यात्वाप्रामाशयभेदेन परिणामविशेषेण बहवो भेदा भवन्ति । तथाहिअनाभिग्रहिकं किंचित्सर्वदर्शनविषयम् यथा सर्वाणि दर्शनानि शोभनानि' इति । किंचिद्देशविषयम्-यथा 'सर्व एव श्वेताम्बरदिगम्बरादिपक्षाः शोभनाः' इत्यादि । आभिनिवेशिकमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधम्-जमालिगोष्ठामाहिलादीनाम् । उक्तं च व्यवहारभाष्ये " मइभेएण जमाली पुचि बुग्गाहिएण गोविण्दो। संसग्गाए भिक्खू गोदामाहिल आहिणिवेसत्ति । / " इतिः। / सांशयिकमपि सर्वदर्शन-जैनदर्शन-तदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् । अनाभोगोऽपि सर्वाशविषयाव्यक्तषोधस्वरूपो विकक्षितकिंचिदंशाव्यक्तबोधस्वरूपश्चेत्यनेकविधः । न खलु महामोहशैलूषस्यैको नर्तनप्रकारोऽस्तीति । एतेष्वाभिग्रहिकादिषु मिथ्यात्वेषु मध्ये त्रीण्यनाभिंग्रहिक सांशयिकानाभोगरूपाणिं फलतः प्रज्ञापनीयतारूपं गुरुपारतळ्यरूपं च फलमपेक्ष्य लघूनि, विपरीतावधारणरूपविपर्यास व्यावृत्तत्वेनैतेषां ऋरानुबन्धफलकत्वाभावात् । द्वे आभिग्रहिकाभिनि बेशलक्षणे मिथ्यात्वे गुरू. विपर्यासरूपत्वेन सानबन्धक्रेशमूलत्वात् । उक्तं चोपदेशपदे " एसो अ एल्थ गुरुओ णाणज्झवसायसंसया एवं जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला ॥ "... अनाभिग्रहिकादीनामपि आशयभेदेन भवन्ति भुभेदाः। लघूनि त्रीणि फलतो एतेषु द्वे गुरू ॥ 10 ॥ 1 . मतिभेदेन जमालिः पूर्व व्युग्राहितेन गोविन्दः । "संसर्गाद भिक्षुर्गोष्ठामाहिल अभिनिवेशीति । / एष बात्र, गुरुर्वानभ्यवसाय-संशयानेषम् । / वस्मातसत्प्रवृत्तिरितः सर्वत्रानफला ॥ For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुषतीकारोऽसत्प्रवृत्तिहेतुत्वेनैष विपर्यासोऽत्र गरीयान् शेषा, मस्वमध्यवसाय-संशयाववंभूतो, अतस्वाभिनिवेशाभावेन तयोः सुनतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्याधः । / नन्वन माषतुषादीनां चारित्रिणामेव संशयामध्यवसाययोरसत्यौत्पननुवन्धित्वमुक्तम् , तब युक्तम् , तेषां मिथ्यात्वमोहनीयानन्तामुषन्धिना प्रबलपोषविपर्यासकारिणां प्रबलक्रियाविपर्यासकारिणांच हतीयकषायादीनामभावात् । मिथ्याशी संशयानध्यवसाययोश्च न स्यात्वं युक्तम् , विपर्यासशक्तियुक्तत्वात्तेषाम् । अत शुभपरिणामोअपि तेषां फलतोऽशुभ एवोक्तः श्रीहरिभद्रसूरिभिः । तथाहि "मेलमच्छ-मवविमोअग-विसत्रभोईण जारिसो एसो मोहो सुहोवि अमुहो सफलओ एवमेसोति ॥ "... मलत्यादि । गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहार्य करमध्ये संचारितः, ततासनप्रवृत्तो मत्स्यस्तु प्रतीत एव । ततो गलेनोपलक्षितो मत्स्यो ग्ल्म्त्स्य्ः। भवाद्-दुःखबहुलकुयोनिलक्षणाहुःखितजीवान् काकशृगालपिपीलिकादीन् तथाविधकुत्सितवचनसंस्कारात्प्राणव्यपरोपणेन मोचयत्युसारयतीति भवविमोचकः-पाखण्डविशेषः । विषेण मिश्रमनं तद् मुहते तच्छीलंग यः से तथाविधः । ततो गलमत्स्यच मवविमोचकच विषात्रभोजी चेति इन्द्रः, तेषां यादृश एष परिणामः प्रत्यपायफल एव । कुतः ? मोहादज्ञानात्पर्यन्तदारुणतया शुभोऽपि-स्वकल्पनया स्वरुचिमन्तरेण तेषां तथाप्रवृतेरयोगात्सुन्दरोऽपि समधुमः संक्लिष्ट एव । कुतः ? इत्याह-तत्फलतः-भावप्रधानत्वाद् निर्देशस्य तत्फलत्वादाशुभपरिषामफलत्वाद् । अथ प्रकृते योजयबाह-एवं गलमत्स्यादिपरिणामरदेषोऽपि जिनामोल्लैनेन धर्मचारिपरिणामः तस्फलत्वादशुभ एव, आमापरिपापमन्यतमोमयत्रापि समानत्वेन तुल्यमेव किल फलम् " इति ॥ 10 ॥ एतदाराहायामाह गलमरस्य-मपविमोचक- विमोजिनांबारा एकः । मोहाल्गुभोऽपि अशुभः तत्कालत एपमेष iti । For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मज्झत्यत्तं जायै जेसिं मिच्छत्तमंदयाएवि । ण तहा असप्पवित्ती सदंधणाएण तेसिपि ॥ 1 ॥ . ___ मनत्थतंति । मध्यस्थत्वं रागद्वेषरहितत्वं जायते येषां मिष्यासमन्दतयाऽपि, किंपुनस्तक्षयोपशमाद् itypishbdaarthH| तेषामपि मन्दमिथ्यात्ववतामपि, किं पुनः सम्यग्दृष्ट्यादीनाम् । न तथा ErviparyAsaniyataprakAreNAsatpravRttiH स्यात् । केन ! सदन्यज्ञातन-समीपीनान्धवान्तेन । पथाहि-सदन्धः सातवेद्योदयादनामोगेनाऽपि मार्ग एवं गच्छति, तथा निजित्वेन नि/जमायाभिमुखत्वेन पामोहाकर्षजानितमन्दरागद्वेषभावोऽनामोगवान्मिथ्यादष्टिरपि जिज्ञासादि एणपोगान्मार्गमेवानुसरतीत्युक्तम् । उक्तं च ललितविस्तरायाम् -"अनामोगतोषी मार्गगमनमेव सदा न्यायेन-दत्यध्यात्मचिन्तकाः" / इदमत्र हृदयम्-यः खलु मिण्यारशा. मपि केषांचित्स्वपक्षनिबद्धोद्धानुबन्धानामपि. प्रबलमोहत्ये सत्यपि करणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो न्यानपि श्यते, स पापानुबन्धिपुण्यपन्धहेतुत्वात्पर्यन्तदारुण एव्|स्त्क्ल्सुख्ः प्यामूदानां तेषां पुण्याभासकमुपरमे नरकादिपातावश्यंभावादियसत्पवृत्तिहेतुरेवापम् । यच गुणवत्पुरुषप्रज्ञापनाईत्वेन जिज्ञासादिएणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमस तु सत्प्रवृत्तिहेतुरेवाप्रहविनिवृत्तः सदर्थपक्षपातमारत्वादिति ॥ 11 ॥ . यात एच मिथ्यात्वमन्दताकृतं माध्ययं नासत्मवृत्त्यापायकम् , बत एक लदुपष्टम्मकममामिप्रहिकमिथ्यात्वमपि शोभनमित्याह: इत्तो अणभिग्गहिय भणिअं हियकारि. पुव्व्सेवाए। अण्णायविसेसाणं पढमिल्लयधम्ममहिगिच ॥ 12 ॥ मध्यस्थत्वं जायतें येषां मिथ्यात्वमन्दतयाऽपि । व तथाऽसत्प्रवृत्तिः सदन्यज्ञातेन तेषामपि ॥ 11 ॥ इतोऽनामियहि मणि हिंसकारि पूर्व सेवामान्। मातवियाणां प्रथमपर्ममषिख ॥ 12 ॥ For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ittotti / इतः पूर्वोक्तकारणादज्ञातविशेषाणां देवगुर्वादिविशेषपरिज्ञानाभाक्वतां प्राथमिकं धर्ममधिकृत्य-प्रथमारब्धस्थूलधर्ममाश्रित्य पूर्वसेवायां योगप्रासादप्रथमभूमिकोचिताचाररूपायां अनाभिग्रहिकसर्वदेवगुर्वादिश्रद्धानलक्षणं मिथ्यात्वं हितकारि भणितम् , अनुषङ्गतः सद्विषयभक्तिहेतुत्वाद् , अविशेषश्रद्धानस्यापि दशाभेदेन गुन्न्त्वात्। तदुक्तं योगविन्दौअथ देवपूजाविधिमाह-- . " पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च shobhnaiH। देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् ॥ " पुष्पैर्जातिशतपत्रकादिसंभवैः, , बलिना पक्वानफलाशुपहाररूपेण, वलैः वसनैः, स्तोत्रैच शोभनैः स्तवनैः, चशब्दाश्चैवशब्दश्च समुच्चयार्थाः । शोभनरादरोपहितत्वेन सुन्दरैर्देवानामाराध्यमानानां पूजन ज्ञेयम् । कीदृशम् । इत्याहशौचश्रद्धासमन्वितम् । शौचेन शरीरवस्त्रद्रव्यव्यवहारशुद्धिरूपेण, श्रद्धया च bahu'mAnena, समन्वितं युक्तमिति । " अविशेषेण सर्वेषामधिमुक्तिवशेन वा । गृहिणां माननीया यत्सर्वे देवा महात्मनाम् ॥ " अविशेषेण साधारणवृत्त्या सर्वेषां-पारगत-सुगत-हर-हरि-हिरण्यगर्भादीनाम् । ' पक्षान्तरमाह-अधिमुक्तिवशेन वा । अथवा यस्य यत्र देवतापामतिशयेन श्रद्धा तदशेन । कुतः ? इत्याह-गृहिणाम्-अद्यपि कुतोऽपि मतिमोहादनिर्णीतदेवताविशेपाणां माननीया-गौरवार्हा यद् यस्मात्सर्वे देवा उक्तरूपाः, महात्मनां परलोकप्रधानतया प्रशस्तात्मनामिति ॥ एतदपि कथम् । इत्याह सर्वान्देवान्नमस्यन्ति नैकं देवं smaashritaaH|.. जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते । / सर्वान् देवासमस्यन्ति-नमस्कुर्वते । व्यतिरेकमाह-नैक कंचन दैवं समाश्रिताः प्रतिपना घर्तन्ते । येन ते जितेन्द्रिया निगृहीतहषीका जितक्रोधा अभिभूतकोपा दुर्गाणि नरकपातादीनि व्यसनानि, अतितरन्ति अतिकामन्ति. he srvdevnmskaarH| For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nanu nate loke व्यवह्रियमाणाः सर्वेऽपि देवा मुक्तिपथस्थितानामनुकूसाघरणा भवन्तीति कथमविशेषेण नमस्करणीयाः ? इत्याशङ्कयाह चारिसंजीवनीचारन्याय एष सतां mtH। नान्यथाऽवेष्टसिद्धिः स्याद् विशेषेणादिकर्मणाम् ॥ चारः प्रतीतरूपाया मध्ये संजीवनी-औषधिविशेषश्चारिसंजीवनी, तस्यापारश्चरणं स एव न्यायो दृष्टान्तश्चारिसंजीवनीचारन्यायः । एपो विशेषेण देवतानमस्करणीयताऽपदेशः सतां शिष्टानां म्तोऽभिप्रेत्ः। . भावार्थस्तु कथागम्यः सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नगरी नागराकुला ॥ 1 ॥ तस्यामासीत्सुता काचिद् बामणस्य तथा सखी । सस्या एव परं पात्रं सदा प्रेम्पो ग्ताव्धेः॥2॥ सयोर्विवाहवशतो भित्रस्थाननिवासिता । बज्ञेऽन्यदा द्विजसुता जाता चिन्तापरायणा ॥ 3 ॥ कथमास्ते सखीत्येवं सतः प्रापूर्णिका ग्ता। दृष्टा विषादजलधौ निममा सा तया स्त्ः॥4॥ अपच्छ कि त्वमसन्तविरछायवदना सखि । , सयोचे पापसमाऽहं पत्युर्दुभगतां गता ॥ 5 ॥ मा विपीद विषादोऽयं निर्विशेषो विवाद सखि । करोम्यववाहमह पति ते मलिकाबलात् ॥ 6 ॥ तस्याः सा मूलिकां दत्त्वा सैनिवेशं निजं ययौ । अप्रीतमानसा बस्य प्रायच्छतामसौ ततः ॥ 7 ॥ अभूद् गौरचुरस्कन्धो अगित्येव व सी.रदि विद्राणाऽथ कयं सर्वकार्याणामक्षमो मवेद ॥ 8 ॥ गोयथान्तर्गतो नित्से पहिचारयितुं सकः । सयारब्धो वटस्थापः सोऽन्यदा विश्रमं गतः ॥ 9 ॥ तच्छाखायां नमवारिमिधुनस्य कथंचन विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ॥ 10 ॥ मात्रैष गौः स्वभावेन किन्तु बैगुण्यतोऽअनि । पत्नी प्रतिवमा सा पुनर्नाऽसौ कार्य bhavet । ॥ 11 // For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मृम्यन्तरोपयोगन, स्वास्ते ? साम्य तरोरथः । / भुत्वतत्मा पशोः पत्नी पवाचापितमानसा ॥ 12 ॥ अभेदक्षा तववारि सर्वो चारयितुं तकम् । / प्राचा मूलिकाऽऽभोगात्सयोऽसौ पुरुषोऽभवत् ॥ 13 / / अजानान्य यथा भेदं मूलिकायास्तया पशुः । चारितः सर्वतश्चारिं पुनर्तृत्वोपलब्धये ॥ 14 ॥ तथा धर्मगुरुः शिष्यं पशुप्रायविशेषतः । प्रवृत्तावधमं ज्ञात्वा देवपूजादिके विधो ॥ 15 ॥ सामान्यदेवपूजादौ प्रवृश्चि कास्यमपि । विशिष्टसाध्यसिद्धयर्थ न स्यादोषी. मनागपि ॥ 16 ॥ इति । विपक्षे बाधामाह-'न' नैव, 'अन्यथा' चारिसंजीवनीचारन्यायमन्तरेषा 'अत्र' देवपूजादौ, प्रस्तुते ' इष्टसिद्धिः' विशिष्टमार्गावताररूपा 'स्याद्' भवेत् । अयं चोपदेशो यथा येषां दातव्यस्तदाइ-' विशेषेण ' सम्यग्दृष्ट्याधुचितदेशना-- परिहाररूपेण, ' आदिकर्मणाम् ' प्रथममेवारब्धस्थूलधर्माचाराणाम् । नद्यत्यन्तमुन्धतया कंचन देवताविशेषमजानाना न. विशेषप्रवृत्चेरपापि. पोग्याः, किन्तु सामान्यरूपाया एवेति ॥ बर्हि कदा विशेषप्रवृतिरनुमन्यते । इत्याशय आह गुणाधिक्यपरिझानाद्विशेषेऽप्येतदिप्यते । अद्वेषेण तदन्येषां इत्ताधिक्ये तथाऽऽत्मनः । / / 'गुणाधिक्यपरिज्ञाव' देवतान्तरेभ्यो गुणवृद्धवगमाद, विशेषेऽप्यहंदादी किं पुनः सामान्येन एतत्पूजनमिप्यते । कथम् । इत्याह-'अदेषेण ' अमस्सरेण 'वदन्येषाम् ' पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां "वृत्ताधिक्य" मापाराधिक्य सति । ' तथा ' इति विशेषणसमुच्चये. ! ' आत्मनः ! स्वस्य देवसाम्तराणि प्रतीत्यति ॥ ___अत्र ह्यादिधार्मिकस्य विशेषाज्ञानदशाया~ साधारणी देवभक्तिरेवोक्ता, दाना धिकारे पात्रभक्तिरप्यस्य विशेषाज्ञाने साधारण्येव, तजाने विशेषन उक्ता । / तथाहि For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - प्रसस्था लिङ्गिनः पात्रमपचास्तु विशेषन । स्वसिद्धान्ताविरोधेन वर्तन्ने ये सदैव हि । / अवस्था हिंसाऽनृतादिषापस्थानविरतिमन्तः, लिङ्गिनों व्रतमूचकतथाविधनेपम्पवन्तः पात्रमविशेषेण वर्तते । अत्रापि विशेषमाह-अगचास्तु स्वयमेवापाचकाः, अमरुपलक्षणात्परैरपाचयितारः पश्यमानाननुमन्तारो लिङ्गिन एव विशेषेण पात्रम् । गया ' स्वसिद्धान्ताविरोधेन ' स्वशास्त्रोक्तक्रियाऽनुल्लङ्नेन ! वर्तन्ने' चेष्टन्तं, 'सदर हि' सर्वकालमेवेति ॥ इत्थं चास्यानाभिग्रहिकमपि गुणकारि संपन्नम् । तथा बानाभिप्रहिकमप्याभिग्रहिककल्पत्वात्तीवमेवेनि सुनिश्चितमित्यादि संमतिप्रदर्शनपूर्व यः प्राह तन्निरस्तम् , मुग्धानां स्वप्रतिपत्तौ तस्य गुन्न्त्वात्। सुनिश्चितमिस्यादिना विशेषज्ञस्यापि मायादिना माध्यस्थ्यप्रदर्शनस्यैव रोषत्वप्रतिपादनादः । न चास्याविशेषप्रतिपत्तिः सम्यग्दष्टेरिव दुष्टेति शनीयम् , अवस्थाभेदेन दोषव्यवस्थानाद् । अन्यथा साधोरिव सम्यग्दशः साक्षाद्देवपूजादिकमपि दुष्टं स्यादिति विभाषनीयम् । एतेन थिव्यापारम्भप्रवृत्तापक्षया निजनिजदेवाराधनप्रवृत्तानामध्यवसायः शोमनः, देवादिशुभगतिहेतुत्वादित्यसत्, तथाभूताध्यबसायस्य शोभनस्वे सम्यक्त्वोच्चारिणी " कैप्पड अण्णउत्थिए वा." इत्यादिरूपेण मिथ्यास्व्प्र्त्याख्यानानुप्प्त्तिप्र्स्क्त्ः। नहि शुभाध्यवसायस्य तद्वतोर्वा प्रत्याख्यानं संभवति, ततः शुभाध्यवसायोऽपि तेषां पापानुबन्धिपुण्यप्रकृतिहेतुत्वेन नरकादिनिबन्धनत्वान्महानर्थहेतुरेव । नक्षत्रापेक्षिकमपि शुभत्वं घटते, स्वस्त्रीसङ्गपरित्यागेन परस्त्रीसङ्गप्रवृत्तस्यैव बहुपापपरित्यानमन्तरेणाल्पपापपरित्यागस्याशुभत्वाद् । अत एव पृथिव्याघारम्भप्रवृत्तस्यापि सम्यग्दशोऽन्यतीर्थिकदेवाचाराधनपरित्यागोपपत्तिरिति परस्यैकान्ताभिनिवेशो निरस्तः । उत्कटमिथ्यात्ववन्तं पुरुषं प्रतीत्य निजदेवाचाराधनप्रवृत्तेमहानर्थहेतुत्वेऽप्यनाग्रहिकमादिधार्मिकं प्रति सथावस्याभावात् , तस्याविशेषप्रवृत्तेढुंर्गतरणहेतुत्वस्य हरिभद्रसूरिभिरेवोक्तत्वात् । प्रत्याख्यानं च पूर्वभूमिकायां शुभाध्यवसायहेतोरप्युत्तरभूमिकायां स्वप्रतिपन्नविशेषधर्मप्रतिबन्धकरूपेण भवति, नैताना पूमिकायामपि तस्य विसोपो युगनः । यचाहि-pratipatra For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 कृत्स्नसंयमस्य जिनपूजायाः साक्षात्करणनिषेधात् , तस्य स्वप्रतिपन्न चारित्रविरोधिपुष्पादिग्रहणरूपेण तत्प्रत्याख्यानेऽप्यकृत्स्नसंयमवतां आद्धानां न तदनौचित्यम् , तथा प्रतिपन्नसम्यग्दर्शनानां स्वप्रतिपन्नसम्यक्त्वप्रतिबन्धकविपर्यासंहतुत्वेनाविशेषमवृत्तः प्रत्याख्यानेऽपि नादिधार्मिकाणां तदनौचित्यमिति विभावनीयम् । __नन्वेवमादिधार्मिकस्य देवादिसाधारणभक्तेः पूर्वसेवायामुचितत्वे जिनपूजावत्साधूनां साक्षात्तदकरणव्यवस्थायामपि तद्वदेवानुमोद्यस्यापत्तिरिति चेद् । न, सामान्यप्रवृत्तिकारणतदुपदेशादिना तदनुमोधताया इष्टत्वात् , केवलं सम्यक्त्वायनुगतं कृत्यं स्वरूपेणाप्यनुमोथमितरच मार्गबीजत्वादिनन्यस्ति विशेष इत्येतचाग्रे सम्यग् विवेचयिव्यामः ॥ 12 ॥ ____ अनाभिग्रहिकस्य शोभनत्वमेव गुणान्तराधायकत्वेन समर्थयतीत्तो अ गुणहाणं पढमं खलु लडजोगदिट्ठीणं । मिच्छत्तेवि पसिद्धं परमत्थगवेसणपराणं ॥ 13 ॥ इतश्चानाभिग्रहिकस्य हितकारित्वादेव च मिथ्यात्वेऽपि खल्विति निश्चये लब्धयोगदृष्टीनां मित्रादिप्रथमदृष्टिचतुष्टयप्राप्तिमतां परमार्थगवेषणपराणां मोकप्रयोजनानां योगिनां प्रथमं गुणस्थानमन्वर्थ प्रसि. दम् । अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपात परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद् यदा संवेगतारतम्यमाप्नुवन्ति तदा मार्गाभिमुख्यात्तेषामिक्षुरस-कवाय-गुडकल्पा मित्रा तारा बला दीमा चेति चतस्रो योगदृष्टय उल्लसंन्ति, भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् । तत्र मित्रायां दृष्टौं स्वल्पो बोधों यमो योगाङ्गदेवकार्यादावखेदो योगबीजोपादानं भवोद्वेगसिद्धान्तलेखनादिकं बीजश्रुतौ परमश्रद्धा सत्संगमश्च भवति, चरमयथाप्रवृत्तकरणसामर्थ्येन कर्ममलस्याल्पीकृतत्वात् । अत एवेदं चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेवेति योगविदो विदम्ति । इतथ गुणस्थानं प्रथम खलु लब्धयोगदृष्टीनाम् । मिथ्यात्वेऽपि प्रसिद्ध परमार्थगवेषणपराणाम् ॥ 13 ॥ . . - sa For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upatapa " अपूर्वासमभावेन व्यभिचारवियोगतः । तत्वतोपूर्वमेवेदमिति योमविदो विदुः॥" अस्यां चावस्थायां मिथ्यादृष्टायपि गुणस्थानपदस्य योगार्थघटनापपद्यते । उक्तं च "प्रथमं यद्गुणस्थान सामान्येनोपवर्णितम् । / अस्यां तु तदवस्थायां mukhymnvrthyogtH||" तारायो तु मनाक् स्पष्टं दर्शनम् , शुभा नियमाः, तत्वजिज्ञासा, योगकथास्थविच्छिन्ना प्रीतिः, भावयोगिषु यथाशक्त्युपचारः ucita'kriyAhAniH, स्याचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति । तथास्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनानानाविषमुमुक्षुप्रवृत्तेः कास्न्येन ज्ञातुमशक्यत्वाञ्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्तते । उक्तं ca___ " नास्माकं महती प्रज्ञा सुमहान शासविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥ " पलायां दृष्टौ दृढं दर्शनम् , स्थिरसुखमासनम् , परमा तत्त्वशुश्रूषा, योगगोचरोऽक्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति । दीमायां दृष्टौ प्राणायामः, प्रशान्तवाहिता लाभादयोगोत्थानविरहा, सस्वश्रवणम् , प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानम् , तत्वश्रवणतो गुरुमक्तेरुद्रेकामापत्त्यादिभेदेन तीर्थदर्शनं च भवति । तथा मित्रादृष्टिस्तृणानिकणोपमा न तावतोऽभीष्टकार्यक्षमा, सम्यक् प्रयोगकालं यावदनवस्थानात् , अल्पवीर्यतया ततः पटुस्मृतिवीजसंस्काराधानामुपपत्तेः, विकलप्रयोगमावाद् भावतो वन्दनादिकार्यायोगादिति । ताराष्टिओमयाग्निकणसहशी, इयमप्युक्तकल्पैव, तत्वतो विशिष्टवीर्यस्थितिविकलवाद । अतोऽपि प्रयोगकाले स्मतिपाटवासिढेः. taha For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मावे प्रयोगवैकल्यात् , ततस्तथा तत्कार्याभावादिति । बलाष्टिः काष्ठाग्निकणतुल्या, ईषद्विशिष्टोक्तयोधद्वयात् , तद्भावेनात्र मनास्थितिवीर्ये अतः पटुमाया स्मृतिरिह, प्रयोगसमये तद्भावे चार्थप्रयोगमात्र. प्रीत्या यत्नलेशभावादिति । दीमादृष्टिईपप्रभासदृशी, विशिष्टतरोक्तीर्यत्रयाद् , अतोऽत्रोदने स्थितिवीर्ये, तत्पळ्यपि प्रयोगसमये स्मृतिः । एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथा भक्तितो यत्र भेदप्रवृत्तेरिति प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः । इत्थं चोक्तस्य योगदृष्टिसमुच्चयग्रन्धार्थस्यानुसारेण मिथ्यादृष्टीनामपि मि. त्रादिदृष्टियोगेन रायाणस्थानकत्वसिद्धेः, तथाप्रवृत्तेरनाभिग्रहिकरथमेव तेषां शोभनमित्यापन्नम् ॥ 13 ॥ - ननु योगदृष्ट्याऽपि मिथ्यादृशां कथं गुणभाजनत्वम् ! जैनत्वप्राप्ति विना गुणलाभासंभवाद् दृष्टिविपर्यासस्य दोषस्य सत्त्वाद् । अत एवोक्तम् " मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः । मिथ्यात्वं परमशत्रुर्मिथ्यात्वं पदमापदाम् ॥ ". . इत्याशङ्कयाहगलिआसग्गहदोसा अविज्जसविज्जपयगया तेवि। सवण्णुभिचभावा जैत्तणं जंति भावेणं ॥ 14 ॥ .. गलिआसग्गहदोसत्ति । तेलब्धयोगदृष्टयो मिथ्यात्ववन्तोऽवद्यसंवेद्यपद्गता अपि तत्त्वश्रवणपर्यन्तगुणलाभेऽपि कर्मवज्रविभेदलभ्या. नन्तधर्मात्मकवस्तुपरिच्छेदरूपसूक्ष्मबोधाभावेन वेद्यसंवेद्यपदाधस्तनपदस्थिता अपि भावेन जैनत्वं यान्ति वेद्यसंवेद्याः । वेद्यसंवेद्यपदयोलक्षणमिदम् गलितासद्ग्रहदोषा अवेद्यसंवेद्यपदगतास्तेऽपि । सर्वज्ञभृत्यभावाद् यतित्वं यान्ति भावेन ॥ 14 ॥ For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " वेधं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वद्यसंवेद्यमन्यदेतद्विपर्ययात् । / " इति । अस्यार्थः-वेद्यं वेद्यनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पज्ञानग्राह्यमित्यर्थः । संवेद्यते क्षयोपशमानुरूपं विज्ञायते यस्मिन्नाशयस्थानेऽपाया. दिनिबन्धनं नरकस्वर्गादिकारणं स्यादि तद् वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां भवति । अन्यदवेद्यसंवेद्यपदम् , एतद्विपर्ययात्-उक्तलक्षणव्यत्ययात् . स्थूलबुद्धीनां मवति । / __कथं ते भावजैनत्वं यान्ति ? इत्यत्र हेतुमाह-सर्वज्ञभृत्य नावात् सर्वत्र धर्मशास्त्रपुरस्कारेण तद्वकट सहनावामात् । नन्वेनु. च्छिन्ना जैनाः, जैनव्यवस्थाबाटैरपि सनागना सर्वज्ञाभ्युपगलात् तेषामपि जैनत्वप्रसङ्गादित्यतस्तेषां विशेषमाह-गलितासग्रहदोषा इति । येषां स्वसद्ग्रहदोषात्स्वस्वाभ्युपगतार्थपुरस्कारस्तेषां रागद्वेषादिविशिल्पकल्पितसर्वज्ञाभ्युपगन्तृत्वेऽपि न भावजैनत्वम् । येषां तु माध्यस्थावदातबुद्धीनां विप्रतिपत्तिविषयप्रकारांश नामहस्तेषां मुख्य. सर्वज्ञाभ्युपगन्तृत्वाद् भावजैनत्वं स्यादेव इति भाव्ः। मुख्यो हि सर्वज्ञ. स्तावदेक एव निरतिशयगुणवत्त्वेन तत्प्रतिपत्तित्वं यावतां तावर्ता सदक्तत्वमविशिष्टमेव, सर्वविशेषाणां छद्मस्थेनाग्रहाद्दूरासन्नादिमेदस्य च भृत्यत्वजात्यभेदकत्वादिति । तदुक्तं योगदृष्टिसमुच्चये " न तत्त्वतो भिन्नमताः सर्वज्ञा bahavo ytH। मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं त्त्ः॥" सर्वशो नाम यः कश्चित् पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥ प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । वे सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥ विशेषस्तु पुनस्तस्य कात्स्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापना न कश्चन ॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्यावं तुल्य एवासौ तेनांशेनैव धीमताम् ॥ For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yathaikasya नृपतेहवोऽपि समाश्रिवाः । दरासमादिभेदेन तभृत्याः सर्व एव । सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥ न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । वथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥ " इति । न च परेषां सर्वज्ञभक्तेरेवानुपपत्तिः, तेषामप्यध्यात्मशास्त्रेषु चित्राचित्रविभागेन भक्तिवर्णनात्, संसारिणां विचित्रफलार्थिनां नानादेयेषु चित्रभक्तः, एकमोक्षार्थिनां चैकस्मिन् सर्वज्ञे चित्रभक्त्युपणटना । तथा च हारिभद्रं वचः " चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् । / संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् । / चित्रा चायेषु tdraag-tdnydvesssNgtaa| अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ॥ " इति । प्राप्यस्य मोक्षस्य चैकत्वात् तदर्थिनां गुणस्थानपरिणतितारतम्ये ऽपि न मार्गभेद इति, तदनुकूलसर्वज्ञभक्तावप्यविवाद एव तेषाम् । उक्तं च प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरफ्तास्ते भवातीवार्थयायिनः ॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् । / संसारातीततत्त्वे तु परं निर्वाणसंज्ञितम् । तथैकमेव नियमाच्छब्दभेदेऽपि तत्वतः । / सदाशिवः परं वा सिद्धात्मा तथा नेति shbdaistducyte'nvrthaadekmevaivmaadibhiH|| सल्लक्षणाविसंवादानिराबाधमनामयम् । निष्क्रिय च परं तवं यतो जन्माचपोमवः । / For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शावें निर्वाणतत्वेऽस्मिन् न संगोहेन तत्त्वतः । प्रेक्षावता न तद्भक्तौ विवाद उपपद्यते ॥ " इति । मनु देशनाभेदान्नकः सर्वज्ञः इति सर्वेषां योगिनां भैकसर्वज्ञभक्तत्वमिति चेद् । न, विनयानुगुण्येन सर्वेषां देशनाभेदोपपत्तेः, एकस्या एव वा तस्या वक्तुरचिन्त्यपुण्यप्रभावेन श्रोतृभेदेन भिसया परिणतः कपिलादीनामृषीणामेव वा कालादियोगेन नयभेदात्तद्वैचिश्योपपत्तेः, तन्मूलसर्वज्ञप्रतिक्षेपस्य महापापत्वात् । उक्तं च " चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः । यस्मादेते महात्मानो स्र्व्व्याधिभिस्स्ग्व्राः॥ यस्य येन प्रकारेग वीजाधानादिस्ण्भ्व्ः॥ साधुवन्धो भवत्येते तथा सस्य जगुस्ततः ॥ एकापि देशनैतेषां यद्वा shrossibhedtH। . अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते . यथाभव्यं च सर्वेषामुपकारोपि त्स्कृत्ः। - जायते वन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता । / यद्वा तत्तन्नयापेक्षा. तत्तकालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्वतः । / तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ निशानाथप्रतिक्षेपो य्थाऽन्धानाम्स्ण्ग्त्ः। तनेदपरिकल्पश्च तथैवार्चान्दृशामयम् । / न युज्यते प्रतिक्षेफ सामान्यस्यापि तत्सताम् । आर्यापवादतस्तु पुनर्जिह्वाच्छेदाधिको mtH॥ कुदृष्टादि च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवचव किन्तु सत्वार्थकृत्सना ॥ " इति । ननु पयेवविध माध्यस्थ्यं परेषां स्यात् तदा मार्गाभावजैनत्वं भवेत् ,सदेव तु व्यखास्तो जैनमार्गानाश्रयणे दुर्घटमिति न तेषां माध्यस्थ्यमिति चेदू । न, मोहमान्धे परेषामपि योगिनामेतादृशमाध्यस्थ्यस्येष्टत्वादू, पदयं कालातीतवचनानुवादो योगविन्दो माध्यस्थ्य For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मवलम्व्येवमैदंपर्यव्यपेक्षया तत्वं निरूपगीयं स्यात् । कालातीतोऽप्य दोब्रवीत् " अन्येषामप्ययं मार्गों मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवथितः । / मुक्तो बुद्धोईन वापि यदैश्वर्येण स्म्न्वित्ः। वदीश्वरः स एव स्यात् संज्ञाभेदोत्र केवलम् । / बनादिशुद्ध इत्यादिर्यो भेदो यस्य कल्प्यते । वसन्त्रानुसारेण मन्ये सोऽपि निरर्थकः । / . विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादतः । प्रायो विरोधितश्चैव फलाभेदाच्च भाव्त्ः॥ अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत्संझाभेदमुपागतम् । / अत्रापि यो परो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थकः । / ततः स्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः ॥ साधु चैतद् यतो नीत्या शास्त्रमत्र प्रवर्तकम् । यथाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः ॥ " इत्यादि । अर्थतेषां भावजैनत्वे आज्ञाऽसंभवमाहदव्वाणा खलु तेसि भावाणा कारणत्तओ नेया। जं अपुणबंधगाणं चित्तमणुट्ठाणमुवैह ॥ 15 ॥ दव्वाणत्ति । तेषामवेद्यसंवेद्यपदस्थानां भावजनानां 'खलु' इति निश्चये भावाज्ञायाः सम्यग्दर्शनादिरूपायाः कारणत्वतो द्रव्याज्ञा ज्ञेयाऽपुनर्बन्धकोचिताचारस्य पारम्पर्येण सम्यग्दर्शनादिसाधकत्वात् । तदुक्तं चोपदेशपदे द्रव्याज्ञा खलु तेषां भावाज्ञा कारणत्वतो झेया। यदपुनर्बन्धकानां चित्रमनप्रानसंपदिष्टम ॥ 15 ॥ For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " 'गंठीगसत्तापुणबंधगाइआणपि दन्यो ASA गवरमिह दन्वसद्दो भइअन्वो समयणीईए । / पगो अप्पाहने केवलए चेव वहई एत्थ । अंगारमद्दगो जह दवायरिओ सयामम्वो ॥ अन्नो पुण जोग्गत्ते चित्तेण य भेओ मुणेअम्बो । वेमाणिओववाओत्ति दव्वदेवो जहा साह । / तत्थामव्वादीणं गंठीगसत्ताणमप्पहाणति । इयरेसिं जोग्गयाए भावाणा कारणत्तेणं ॥ ". अत्र हि द्रव्यशब्दस्य द्वावा~-प्रधानभावकारणं मावाशविकलं केवलमप्राधान्यम् । संग्रहन्यवहारनयविशेषाद् विचित्रमेकमविकबद्धायुष्काभिमुखनामगोत्रलक्षणं तत्तत्पर्यायसमुचितभावरूपं योग्यत्वं च । तत्र प्रथमार्थनाभव्यसकृद्बन्धकादीनां द्रव्यक्रियाभ्यासपराणां द्रव्याज्ञा । द्वितीयार्थेन चापुनर्बन्धकादीनामिति वृत्तितात्प्र्यार्थ्ः। . __नन्वेवमपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता, तथापि भिन्नमार्गस्थानां मध्यस्थानामपि मिथ्यादृशां कथमेषा संभवति ?, जैनमार्गक्रिय. यैवाव्युत्पन्नदशायामपुनर्यन्धकत्वसिद्धे वीजाधानस्यैव तल्लिङ्गत्वात्, तस्य च सर्वज्ञवचनानुसारिजिनमुनिप्रभृतिपदार्थकुशलचित्तादिलक्ष्यत्वाद् । तदुक्तमुपदेशपदवृत्तिकृता- . " आणापरततेहि ता बीआहाणमेत्य कायव्वं । धम्ममि जहासत्ती परमसुहं इच्छमाणेहिं ॥ "- इति प्रन्थिगसत्त्वापुनर्बन्धकादीनामपि द्रव्यत आज्ञा । केवलमिह द्रव्यशब्दो भक्तव्यः समयनीत्या । एकोऽप्राधान्ये केवले एव वर्ततेऽत्र । अङ्गारमर्दको यथा द्रव्याचार्यः स्दाऽभ्व्य्ः॥ अन्यः पुनर्योग्यत्वे चित्तेण च भेदतो ज्ञातव्यः । बैमानिकोपपात इति द्रव्यदेवो यथा.साधुः । तत्राभव्यादीनां प्रन्थिगसत्स्वानामप्रधानेति । इतरेषां योग्यतया भावाझा कारणत्वेन ॥ आशापरतन्त्रैस्तस्माद्वीजाधानमत्र कर्तव्यम् । धर्मे यथाशक्ति-परमसुखमिच्छनिः ॥ For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गायों विवृण्वना धर्मबीजानि चैत्र शास्त्रान्तरे परिपठिशानि अश्यन्ते जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्ध योगवीजमनुत्तमम् ॥ उपादेवधियाऽत्यन्त संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगेषु । चैयाकृत्यं च vidhivcchuddhaashyvishesstH|| भवोद्वेगश्च सहजो द्र्व्याभिग्र्ह्पाल्न्म्। . तथा सिद्धान्तमाश्रित्य विधिवद् लेखनानि c। लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायचिन्तना भावनेति च । / दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । .. औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥ इति । लालेतविस्तरायामप्युक्तम्-" एतत्सिद्धयर्थं तु यतितन्यमादिकमाणे, परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणनित्राणि, न लडनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसन्ततिः, भवितव्यमेतत्तन्त्रण, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवताम् , निरूपणीयः साधुविशेष', श्रोतव्यं विधिना धर्मशास्त्रम् , भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतोऽवलम्बनीयम् , पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, परिहर्तव्यो विक्षेपमार्गः, पतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनियं भुवनेश्वरवचनम् , कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतु शरणम् , गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम्', पूजनीया मन्त्रदेवता, श्रोतव्यानि सचेष्टितानि, भावनीयमौदार्यम् , वर्तितव्यमुत्तमज्ञानेन" एवंभूतस्य येह प्रवृत्तिः सा सवैव बाध्वी मार्गा: नुसारीत्ययं नियमादपुनर्यन्धकादिस्तदन्यस्यैवंभूतगुणसंपक्षेऽभावादि: स्थत आह-यद् यस्माद् अपुनर्बन्धकानां चित्रमनेकविधमनुष्ठानमुणदिष्टम् , अतो भिन्नाचारस्थितानामपि तेषां द्रव्याज्ञाया naanuppttiriti। For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir idamatra हृदयम्-मयादिधार्मिकस्य विधिः सर्व एव सर्वत्रोपयुज्यते, किन्तु क्वचित्कश्चिदेवेति । भिन्नाचारस्थितानामप्यन्तःशुद्धिमतामपुनर्वन्धकत्वमविरुद्धम् , अपुनर्बन्धकस्य हि नानास्वरूपत्वात् तत्तत्तन्त्रोक्ताऽपि मोक्षार्था क्रिया घटते, सम्यग्दृष्टश्च स्वतन्त्रक्रियेवेति व्यवस्थितत्वात् । तदुक्तं योगबिन्दुमत्रवृत्त्योः अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ॥ ... अपुनबन्धकस्योक्तरूपस्यवमुक्तरूपेण सम्यग्नीत्या-शुद्धयुक्तिरूपया उपपद्यते-घटते । किम् ? इत्याह- तत्तचन्त्रोक्तं ' कापिल-मोगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानमखिलं समस्तम् , कुतः ? इत्याह-अवस्थाभेदसंश्रयातापुनर्बन्धकस्यानेकस्वरूपाङ्गीकरणत्वात् , अनेकस्वरूपाभ्युपगमे हि अपुनर्बन्धकस्य किमप्यमुष्ठानं कस्यामप्यवस्थायामवतरतीति । अथापुनर्बन्धकानन्तरं यद्भवति तद्दर्शयनि " स्वतन्त्रनीतितस्त्वेव ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युच्चैः prshmaadigunnaanvitH|| 'स्वतन्त्रनीतितस्त्वेव' जैनशास्त्रनीतेरेव, न पुनस्तन्त्रान्तराभिप्रायेणापि, 'गन्थिभेदे ' रागद्वेषमोहपरिणामस्यातीवदृढस्य विदारणे, 'तथा' यथाप्रत्यादिकरणप्रकारेण ' सति ' विद्यमाने, किम् ? इत्याह- सम्यग्दृष्टिः' शुद्धसम्यक्वधरो ' भवति ' संपद्यते । कीदृशः ? इत्याह--' उच्चैः' अत्यर्थं प्रागवस्थातः सकाशात् ' प्रशमादिगुणान्वितः' उपशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तियुक्त इति । एवं परेषामपि माध्यस्थ्ये द्रव्याज्ञासद्भावः सिद्धः ॥ 15 ॥ ननु द्रव्याज्ञाऽपि सिद्धान्तोदितक्रियाकरणं विना कथं परेषां स्यात् ? इत्यत आहमग्गाणुसारिभावो आणाए लक्खणं मुणेयव्वं । किरिया तस्स णणियया पडिबंधे वावि उप्गारे॥16॥ मार्गानुसारिभाव आज्ञाया लक्षणं ज्ञातव्यम् । क्रिया तस्य न नियता प्रतिबन्धे वाऽप्युपकारे ॥ 16 ॥ For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मग्गाणुसारिभावात्ति । मार्गानुसारिभावी निसर्गतस्तश्चानुकूलप्रवृत्तिहेतुः परिणाम आज्ञाया लक्षणं 'muNeyavya'ti ज्ञातव्यम् । क्रिया स्वसमयपरसमयोदिताचाररूपा, तस्य मार्गानुसारिभावस्योपकार प्रति. बन्धे वा न नियता, स्वसमयोदितक्रियाकृतमुपकारं विनापि मेघकुमारजीवहस्त्यादीनां तथाभव्यत्वपरिपाकाहिताऽनुकम्पादिमहिम्ना मार्गानुसारित्वसिद्धेः, परसमयक्रियायां च सत्यामपि समुल्लसितयोगदृष्टिमहिम्नां पतचल्यादीनां मार्गानुसारित्वाप्रतिघातात् । ___ अत्र कश्चिदाह-ननु पतचल्यादीनां मार्गानुमारित्वमशास्त्रसिद्धम् , उच्यते-नैतदेवम् , योगदृष्टिसमुच्चयग्रन्थ एव योगदृष्ट्यभिघानात् तेषां मार्गानुसारित्व्सिद्धेः। उक्तं च-" निरूपितं पुनर्योगमारहरध्यात्मविद्भिः पतञ्जलिप्रभृतिभिस्तपोनिई तकल्मषः प्रशमप्रधानन तपसा क्षीणप्रायमार्गानुसारिबोधवाधकमोहमलैरिति " / उक्तं च-" योगमार्ग - स्तपोनि तकल्मषैः" इति प्रतीकं विवृण्वता योगविन्दुवृत्तिकृताऽपि तयां तदभिधानाचेति । अयमिह परमार्थः-अव्युत्पन्नानां विपरीतव्युत्पन्नानां वा परसमयस्थानां जैनाभिमतक्रिया यथाऽसद्ग्रहपरित्याजनद्वारा गव्यसम्यक्त्वाद्यध्यारोपणेन मार्गानुसारिताहेतुः, तथा सद्ग्रहप्रवृत्तानां तेषामुभयाभिमतयमनियमादिस्वरूपशुद्धक्रियाऽपि पारमार्थिकवस्तुविषयपक्षपाताधानद्वारा । तथाहि-योपादेयविषयमात्रपरीक्षाप्रवणत्वादध्यात्मविदां तथा च नियतक्रियाया मार्गानुसारिभावजननेऽनैकान्तिकत्वमात्यन्तिकत्वं वा, तथा च जैनक्रियां विनाऽपि भावजनानां परेषां मार्गानुसारित्वादाज्ञासंभवाविरुद्ध इति । युक्तं चैतद् , न चेदेवं तदा जैनक्रियां विना भावलिङ्गबीजाभावाद् भावलिङ्गस्यापि प्रेस्साम्नुप्प्त्ताव्न्य्लिन्ग्ग्सिद्धादिभेदानुप्प्त्तेः। यः पुनराह-परसमयानभिमतस्वसमयाभिमतक्रियइय असद्ग्रह विनाशद्वारा मार्गानुसारिताहेतुरिति, तदसत् , उभयाभिमताकरणनियमादिनैव पतञ्जल्यादीनां मार्गानुसारिताऽभिधानात् , व्युत्पन्नस्य मार्गानुसारितायां तत्त्वजिज्ञासामूलविचारस्यैव हेतुत्वात् , अव्युत्पन्नस्य तस्यां गुरुपारतळ्याधानद्वारा स्वसमया क्रियाहेतुत्वे परसमयानभिमतत्वप्रवेशे प्रमाणाभावाच । भवाभिनन्दिदोषप्रतिपक्षा गुणा eva hi For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नियता मार्गानुसारिताहेतवः, क्रिया तु क्वचिदुभयाभिमता, क्वचिच्च स्वसमयाभिमतेत्यनियता, हेतुः परकीयसंमतेर्निजमार्गदायहेतुत्वं वा. व्युत्पन्नमभिनिविष्टं वा प्रति, न तु व्युत्पन्नमनभिनिविष्टं प्रतीति । यतु निश्चयतः परसमयबाह्यानामेव संगम-नयसाराम्बप्रमुखानां मार्गानुसारित्वं स्यात् , नान्येषामिति केषांचिन्मतम् , तत्तेषामेव प्रतिकूलम् , सग्रहप्रवृत्तिजनितनैश्चयिकपरसमयबाह्यतया पतचल्यादीनामप्यम्बडादीनामिव मार्गानुसारित्वाप्रतिघातात् । इयानेय हि विशेषो यदेकेषामपुनर्यन्धकत्वेन तथात्वम् , अपरेषां तु श्राद्धत्वादिनेति ॥ 16 ॥ अयं मार्गानुमारिभावः कदा स्यात् ? इत्येतत्कालमानमाहमग्गाणुसारिभावो जायै चरममि चेक परिअट्टे । गुणवुड्डीए विगमे भवाभिनंदिदोसाणं ॥ 17 ॥ मग्गाणुसारिभावोत्ति । भयाभिनन्दिदोषाणाम्__" क्षुद्रो लोभखतिर्दीनो मत्सरी भयवान् शठः । अनो भवाभिनन्दी स्यान्निष्फलारम्भसंगतः ॥ " इति श्लोकोक्तानां विगमे सति गुणवृद्धया चरमपुद्गलपरावर्त एव मार्गानुसारिभाबो भयति । अपुनर्बन्धकादेमार्गानुसारिप्रौढप्रज्ञानुगतत्ववचनात् तस्य चैतावत्कालमानत्वात् । अत एव च नौषधप्रयोगकालश्वरमपुद्गलपरावर्त एवोक्तो व्यवहारतः , निश्चयतस्तु ग्रन्धिभेदकालस्तत्रापि प्रन्थिभेदकाल एव न्यूनत्वेन पुरस्कृतः । तथा चोपदेशपदसूत्रवृती " एणमिच्छत्तो कालो एत्थ अकालो उ होइ णायव्यो । कालो अ अपुणबंधगपभिई धीरेहि णिहिटो । / मार्गानुसारिभावो जायते चरम एवः परिवर्ते । / गुणवृद्धथा विगमे भवाभिनन्दिदोषाणाम् ॥ 17 ॥ घनमिथ्यात्वः कालोऽत्राकालस्तु भवति ज्ञातव्यः । कालश्चापुनर्यन्धकप्रभृतिधारैर्निर्दियः ॥ For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nicchayao puga eso vinneo गंठिभे अकालंमि । एयंमि विहिसयपालगाउ आरोग्गयाओं" घनं-महामेधावलुप्तसकलनक्षत्रादिप्रभाप्रसरभाद्रपदाद्यमावास्या मध्यभामसमुद्भूतान्धकारनिबिडं मिथ्यात्व-तत्यविपर्यासलक्षणं यत्र स तथा, कालश्रमपुद्गलपरावर्तव्यतिरिक्तशेषपुद्गलपरावर्तलक्षणः, अत्र-वचनौषधप्रयोगे, अकालस्तुअकाल एव भवति ज्ञातव्यः । चरमपुद्गलपरावर्तलक्षणस्तु तथाभव्यत्यपरिपाकतो मोजाधानोद्भेदपोषणादिषु स्यादपि काल इति । अत एवाह-कालस्त्ववसरः पुनरपुनर्वन्धकप्रभृतिः । तत्रापुनर्बन्धकः "pA~va ण तिव्वभावा कुणा" इत्यादिलक्षणः, आदिशब्दान्यागाभिमुख-मार्गपतितो गृह्यते । तत्र मार्गो ललितविस्तरायामनेनैव शास्त्रकृतेत्थंलक्षणो निरुपितः । " मग्मदयाणं' इत्याद्यालापकळ्याख्यायां मार्गश्चतसोऽवक्रगमतम् , भुजंगमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेत-स्वरूप फलशुद्धामुखेत्यर्थः, तत्र पतितो भव्यविशेषो भार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ च चरमयथा-- प्रवृत्तकरणभागभाजावेव विज्ञेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा धीरैस्तीर्थकरादिभिर्निर्दिष्टो व्यवहारत इति । निश्चयतो निश्चयनयमतेन पुनरेष वचनौषधप्रयोगकाले विज्ञेयः । कः ? इत्याह-ग्रन्थिभेदकालस्तु: ग्रन्थिभेदकाल एव, यस्मिन कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिभिन्ना भवति, नस्मिआवेत्यर्थः । कुतः? यत एतस्मिन् ग्रन्थिभेदे सतिः विधिना-अवस्थोचितकृत्यकरणलक्षणेन, सदा सर्वकालं या पालना च वचनौषधस्य, तया कृत्वाऽऽरोग्यं-संसारव्याधिरोधलक्षणम् , एतस्मादचनौषधप्रयोगाद् मालिः । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथा मूक्ष्मवोधविधायकः, अनाभोगबहुलत्यासकालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेन निपुग्णडुद्धितया तेषु कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त इति । ग्रन्थि दमेव पुरस्कुर्वन्नाह " इहरावि हंदि एअंमि एस आरोग्गसाहगो चेवः । / पोग्गलपरिअट्टद्धं जमूणमेअंमि संसारो ॥ " .. 1 निश्चयतः पुनरेष विनेयो प्रन्थिभेदकाले । एतस्मिन् विधिशतपालनया आरोग्यमेतकात् ॥ 2 पापं न तीवभावात्करोति । इतरथाऽपि खलु एतस्मिन्नेष आरोग्यसाधनवौष । पुनलपरावर्ताई यदूनमेतस्मिन् संसारः ॥ . For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतरथाऽपि विधेः सदापालनामन्तरेणापि, हन्दीति पूर्ववत् . एतस्मिन् ग्रन्धिभेदे कृते सत्येष बचनप्रयोग आरोग्यसाधकश्चैवभावारोग्यनिष्पादक एव संपद्यते । तथा च पठरते " लन्ध्या मुहूर्तमपि ये परिवर्जयन्ति सम्यक्त्यरत्नमनवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ __ तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् । __ अत्र हेतुमाह- पुद्गलानामौदारिक- तैजस- भाषा-'ऽनप्राण-मनः कर्मग्रहणपरिणतानां विवक्षितकालमादौ कृत्वा यावतां सामस्त्येनकजीवस्य ग्रहनिसर्गों संपद्यते स कालः पुद्गलपरावर्त इत्युच्यते, पुद्गलग्रहणनिसर्गाभ्यां परिवर्तन्ते परापरपरिणतिं लभन्ते तस्मिनिति व्युत्पत्ते , तस्यार्द्ध यावद् यद् यस्मादूनं किंचिद्धीनम् , एतस्मिन् ग्रन्थिभेदे सति संसारिजीवानां तीर्थकराद्याशातनाबहलानामपि । अत्र दृष्टान्ताः कूलवालकगोशालकादयो वाच्या इति । एवं चोत्कर्षतोऽप्यपार्धपुद्गलपरावर्तावशेषसंसारस्यैव मार्गानुसारित्वमिति यत्केनचिदुक्तम् , तत्केनाभिप्रायेणेति विचारणीयं मध्यस्थैः । न वमपुनर्बन्धकापेक्षया कालभेदेन ग्रन्थिभेदस्य पुरस्करणमुपपद्यते, पराभिप्रायेणापार्द्धपुद्गलावर्तकालमानस्योभयत्राविशेषाद् एवं वदतो भ्रान्तिमूलं तावचरमयथाप्रवृत्तकरणभागभाजामेवापुनर्बन्धकादीनामधिकारित्वभणनम् , तादृशानां तेषां सम्यक्त्वसंनिहितत्वाद् । अत एव * " भवहेउनाणमयस्स पायसो सप्पवित्तिमावणं । तह तयणुबंधओ चिय तत्तेपरनिंदणाइओ ॥ 5 भवहेतुः संसारनिबन्धनं ज्ञानं-शास्त्राभ्यासजन्यो बोध एतस्य मिथ्यादृष्टेः, कथम् ? इत्याह-प्रायशो बाहुल्येन, असत्प्रवृत्तिभावेन-विपर्यस्तचेष्टाकरणात् , तस्य यदिह प्रायोग्रहणं तद् यथाप्रवृत्तकरणचरमविभागमाजां संनिहितग्रन्थिभेदानामत्यन्तजीमिथ्यात्वज्वराणां केषांचिदुःखितद्या-गुणवदद्वेष-समुचिताचारप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारवारणार्थम् । तथेति हेत्व्न्त्र्स्मुच्च्ये। तदनुवन्धत एवासत्प्रवृत्यनुबन्धादेव । एतदपि कुतः ? इत्याह-तत्त्वेतरनिन्दना भवहेतुज्ञानमेतस्य प्रायशोऽसत्प्रवृत्तिभावेन । तथा सदनुवन्धत पर तस्वेतरनिन्दनादितः ॥ For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दितः । स हि मिथ्यात्वोपघातात्समुपात्तविपरीतरुचिः, सत्त्वं च सद्भूतदेवतादिकमहत्त्वादिलक्षणम् , 'niMda'tti इतरचातत्वं तत्कुयुक्तिसमुपन्यासेन पुरस्करोति ततस्तत्त्वेतरनिन्दनादितो दोषाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुबन्धयुक्तस्यैव स्यादित्युपदेशपदवचनान्तरमनुसृत्यात्रानादिप्रवाहपतितस्य यथाप्रवृत्तकरणस्य चरमविभागः सम्यक्त्वप्राप्तिहेतुकर्मक्षयोपशमलक्षितावस्थाविशेषस्तद्वतां संनिहितग्रन्थिभेदानां स्वल्पकालप्राप्तव्यसम्यक्त्वानामत्यन्तजीर्णमिथ्यात्वज्वराणां सुन्दरप्रवृतिरिति भणनेन तद्वयतिरिक्तानां तु सर्वेषामपि मिथ्यादृशामसुन्दरप्रवृत्तिरेवोक्तेति सूक्ष्मदृशा पालोच्यमिति तेनोक्तम् । तदं विचारणीयम्-चरमत्वं यथाप्रवृत्तकरणस्यानन्तपुद्गलपरावर्तभाविनश्वस्मैकावर्तमात्रेणापि निर्वाह्यम् , संनिहितग्रस्थिभेदत्वस्य तु स्वल्पकालप्राप्तव्यसम्यक्त्वाक्षेपकता । " आसन्ना चेयमस्योच्चैश्चरमावर्तिनो यतः । भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किंचन । / आसन्ना चाभ्यर्णवर्तिन्येव इयमुक्तिरस्योधैरतीवचरमावर्तिनश्वरमपुद्गलपरावर्तभाजो जीवस्य, यतः कारणाद् भूयांसोऽतीवबहवोऽमी आवर्ता व्यतिक्रान्ता अनादौ संसारे व्यतीतास्तत एकोऽपश्चिमोत्र 'न किंचन' न किंचिद्भयस्थानमेष इत्यर्थः" - इति योगबिन्दुसूत्रवृत्तिवचनाच्चरमावर्तिर आसन्नसिद्धिकल्यस्यापि स्वल्पकालप्राप्तव्यसिद्ध्याक्षेपकत्वापत्तेः, आपेक्षिकासन्नतया समाधानं चोभयत्र सुघटमिति अथैकभविकाद्यचितयोग्यतानियतत्वाद् द्रव्याज्ञायाः सम्यक्त्वप्राप्त्यपेक्षया सदधिकव्यवधाने मिथ्यादृशो न मार्गानुसारितेति निश्चीयते इति चेद् । न, असति प्रतिवन्धे परिपाके वाऽपुनर्बन्धकादेर्मार्यानुसारिणोऽभावाज्ञाव्यवधानेऽपि सति प्रतिबन्धादौ तद्वयवधानस्यापि संभवात् तत्कालेऽपि भावाज्ञाबहुमानाप्रतिघातात् , उचितप्रवृत्तिसारतया द्रव्याज्ञाया अविरोधाद् , अन्यथा चारित्रलक्षणाद् भावस्तवादेकभविकाद्यधिकव्यवधाने द्रव्यस्तवस्याप्यसंभवप्रसङ्गाद् , भावस्तवहेतुत्वेनैव द्रव्यस्तवत्वप्रतिपादनात् । तदुक्तं पश्चाशके For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tA भावत्थयहेऊ जो सो दव्यत्थओ इहं इहो । जो उण णेवं भूओ स अप्पहाणो परं होइ ॥ " इति । यदि च भाषलेशयोगाद्वयवहितस्यापि द्रव्यस्तवत्वमविरुद्धं तदा सत एव तादृशस्य मार्गानुसारिणो द्रव्याज्ञाप्यविरुद्वैव । यथाहिनिर्निदानं सूत्रविधिलक्षणेन भावस्तवानुरागलक्षणेन वा प्रकारेण जिनभवनाद्युचितानुष्ठानस्य द्रव्यस्तवत्वमव्याहतम् , एकान्तेन भावशून्यस्यैव विपरीतत्वात् । तथा अपुनर्बन्धकस्यापि भाषाज्ञानुराग-भावलेशयुक्तस्य व्यवधानेऽपि द्रव्याज्ञाया न विरोध इति । अत एव भवाभिष्वङ्गानाभोगासंगतत्वात् अन्यावर्तापेक्षया विलक्षणमेव चरमावर्ते गुरुदेवादिपूजनं व्यवस्थितम् । तदुक्तं योगबिन्दौ एतद् युक्तमनुष्ठानमन्यावर्तेषु तद् ध्रुवम् । चरमे त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥ एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतर भेदेन भोजनादिगतं यथा ॥ इत्थं चैतन् यतः प्रोक्तं सामान्येनैव पञ्चधा । विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः । विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजाऽनुष्ठानमपेक्षादिविधानतः । / विषं लब्ध्याद्यपेक्षात इदं सञ्चित्तमारणात् । महतोऽल्पार्थनाद ज्ञेयं लघुत्वापादनात्तथा ॥ दिव्यभोगाभिलाषेण ग्र्माहुर्म्नीस्सिन्न्ः। एतद्विहितनीत्यैव कालान्तरनिपाननात् । / अनाभोगवतश्चैतदननुष्ठानमुच्यते । संप्रमुग्धं मनोऽस्येति ततश्चैतद् यथोदितम् । / एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य shubhbhaavaaNshyogtH|| जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ॥ For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं च कर्तभेदेन परमेऽन्यादृशं स्थितम् । पुद्गलानां परावर्ते गुरुदेवादिपूजनम् । / यतो विशिष्टकती यां तदन्येभ्यो नियोगतः । सदोगयोग्यतो भेदादिति सम्यग् विचिन्त्यताम् । / अन पूर्व खेकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत् , चरमाघर्ते तु समुल्लसितयोगायोग्यभावस्यति । चरमावर्तदेवादिपूजनस्या. न्यावर्तदेवादिपूजनादन्याशत्वमिति वृत्तिकद् विलयानेतेन । यत्त्वन्यतीथिकाभिमताकरणनियमादेः सुन्दरत्वेन भणनं तद् हिंसाद्यासक्तजनस्य मनुष्यत्वस्येव स्वरूपयोग्यतया व्यवहारतो मन्तव्यम् । निश्चयतस्तु मिथ्यागकरणनियमो हिंसाद्यासक्तजनमनुष्यत्वं वेत्युभयमपि संसारकारणत्वेनानर्थहेतुत्वादसुन्दरमेवेति यत्केनचिदुकाम्', तदपास्तम् । न तादृशं वचनमभिनिवेशं विना संभवति, यतः पूर्वसेवापि मुक्त्यद्वेषादिसंगता चरमावर्तभाविनी, निश्चयतः प्राच्यावर्तभावितद्विलक्षणा योगयोग्यतयाऽऽचार्यैरतिशयितोक्ता, किं पुनरकरणनियमस्य साक्षाद् योगाङ्गस्य वक्तव्यमिति । नहि मनुष्यत्वसदृशमकरणनियमादिकम् , अन्येषामपि सदाचाररूपस्य तस्य सामान्यधर्मप्रविष्टत्वात् , सामान्यधर्मस्य च भावलेशसंगतस्य विशेषधर्मप्रकृतित्वात् , मनुष्यत्वं चानीदृशम् । किं च-हिंसाद्यासक्तमनुष्यत्वस्थानीयं यदि मिथ्यात्वविशिष्टमकरणनियमादिकं तदा मेघकुमारजीवहस्त्यादिदयाऽपि तादृशी स्याद् , उत्कटमिथ्यात्वविशिष्टस्य तस्य तथात्वे चेष्टापत्तिः, अपुनर्वन्धकादीनामुत्कटमिथ्यात्वाभावात्पूर्वसेवायामपि च तेषामेवाधिकृतत्वात् । तदुक्तम् " अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता । कल्याणाशययोगेन शेषस्याप्युपचारतः ॥ " इति । न चापुनर्बन्धकादेरपि न सम्यगनुष्ठानमिति शङ्कनीयम् , " सम्माणुठाणं चिय ता सव्वमिणंति तत्तओ णेयं । ण य अपुणबंधगाई मुत्तुं एवं इहं होइ॥" . ___ सम्यगनुष्ठानमेव तस्मात्सर्वमिदं तत्वत्तो शेयम् । न चापुनर्बन्धकादि मुक्त्वा etadiha bhavati // For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यगनुठानमेवाशानुङ्गलाचरणमेव, सर-तस्मात्सवं त्रिप्रकारमपि इदम मुठानं तखतः-पारमार्थिकव्यवहारनयदृष्ट्या ज्ञेयम् । अत्र हेतुमाह-'न' नैव, यो पुलबन्धक-मार्गाभिमुख-मार्गपतितान् मुक्त्वा एतदनुष्ठानभिहतेषु जीवेषु माति * अपुनर्बन्धकादयश्च सन्यगनुष्ठानवन्त एव ' इति उपदेशपदसूत्रवृत्तिबचनाद् अपुनर्बन्धकादेः सन्यगनुष्ठाननिषनप्रतिपादनात् त्रिप्रकार घनुष्ठानं मतताभ्यास-विषयाभ्यास-भावाभ्यासभेदात् । तत्र नित्यमेवोपादेयतया लोकोघरगुणावाप्तियोग्यतापादकमातापितृविनयारित्तिः स्त्ताभ्यास्ः। विषयेऽहदक्षणे मोक्षमार्गस्वामिनि वा विनयादिवृत्तिः स विस्स्याभ्यास्ः। दूरं भवादुद्विग्नस्य सम्यग्दर्शनादीनां भावानामभ्यासश्च भावस्याभ्यास शति । तच्च निश्चयतो मोक्षानुकूलभावप्रतिबद्धत्वाद् विषयगतमेवेत्यपुनर्वन्धकादिः सल्यगनुष्ठानवानेवेति योगमार्गोपनिषद्विद', येन चात्यन्तं सम्यक्त्वाभिमुख एव मिथ्यादृष्टिर्मार्गानुसारी गृशते, तेनादिधार्मिकप्रतिक्षेपाद् अपुनर्बन्धकादयस्त्रयो धर्माधिकारिण इति मूलप्रबन्ध एव न ज्ञातः, सम्यक्त्वाभिमुखस्यैवापुनर्बन्धकस्य पृथग्गणने चारित्राभिमुखादीनामपि पृथग्गणनापत्त्या विभागग्याघातात् । तस्माद् यथा चारित्रायवहि सस्यापि सम्यग्दृशः शमसंवेगादिना सम्यग्दृष्टित्वं निश्चीयते, तथा सम्यक्त्वाद् ग्यवहितस्यापुनर्बन्धकादेरपि तल्लास्तद्भावो निधेय्ः। तल्लक्षणप्रतिपादिका चेयं पक्षाशकगाथा " पौवं ण निव्वमावा बुगै ण बहु मनै भवं घोरं । उचियष्ठिई च सेवै सम्बत्यधि अपुणबंधो ॥ " त्ति । एतवृत्तियथा--पापमशुद्धं कर्म, तत्कारणत्वाद् हिंसाद्यपि पापं तद् 'न' नैव तीवभावाद् गाढं संक्लिष्टपरिणामात्करोति विधत्ते, अत्यन्तोत्कटमिथ्यात्वादिअयोपशमेन लन्धात्मनैर्मल्यविशेषत्वान् । तीति विशेषणादापनमतीवभावात्करोत्यपि, तथाविधकर्मदोपात् । तथा 'न बहु मन्यते' न बहु मानविषयी करोति ' भवं ' संसारं घोरं ' रौद्रम् , तस्य घोरत्वावगमात् । तथा उचितस्थितिमनुरूपप्रतिपत्तिम् , चशब्दः समुच्चये, सेवते-भजते, कर्मलाघवात् सर्वत्रापि, आस्तामेकत्र, देशकालावस्थापेक्षया समस्तेष्वपि देवातिथि-माता-पितृप्रभृतिषु, पापं न तोप्रभावात्करोति, न बहु मन्यते भवं घोरम् । उचिसस्थिति बसेषते सर्वत्रापि अपुनर्बन्धः ॥ For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्गानुसारिताऽभिमुखत्वेन मयशिशुष्टान्तादपूनर्बन्धक उक्तनिर्वचनी गौर इत्येवंविधक्रियालिङ्गो भवतीति गाथार्थ इति । - न चापुनर्बन्धकस्य क्वचिन्मार्गानुसारितायाः क्वचिच तदभि. मुखत्वदर्शने भ्रमकलुषितं चेतो विधेयम् , द्रव्यभावयोगाभिप्रायेणोंभयाभिधानाविरोधात् । एतेन मार्गानुसारित्वात् ' इत्यत्र धर्मबिन्दुप्रकरणे मार्गस्य सम्यग्ज्ञानादेर्मुक्तिपथस्यानुवर्तनादिति व्यास्यानात्, बन्दारुवृत्तावपि मग्गाणुसारिति असद्ग्रहपरित्यागेनैष तत्वप्रतिपत्तिर्मार्गानुसारितेत्येव व्याख्याना मिथ्यावृष्ठेरकरणनियमाधिकारिणोऽपि मार्गानुसारित्वमित्यपास्तम् , पराभिमतस्य सम्बयस्याभिमुखस्योपुनर्बन्धकादेः सर्वस्यापि धर्माधिकारिणो योग्यतया सत्यप्रतिपते. मांगानुसारिताया अप्रतिघातात् , मुख्यतश्वप्रतिपत्तेश्च भेषकुमार. जीवहस्त्यादावपि वस्तुमशक्यत्वात् । तस्मात्संगमनयसारादिवदतिसंनिहितसम्यक्त्वप्राप्तीनामेवं मार्गानुसारित्वमिति मुग्धप्रतारण मात्रम् , अपुनर्बन्धकादिलक्षणवंतामेव तथाभावाद, अन्यथा तादृश. संनिहितत्वानिश्चयेऽपुनर्बन्धकायुदेशेनादिधार्मिकाचाराद्युपदेशोऽप्युबिछतेति सकल जैनप्रक्रियाबिलापापतिः । किं च-बीजादीनां घरमपुद्धलपरावतेभावित्वेस्य तत्प्राप्ताबुत्कर्षत एकपुनलेपरावर्तकालमानस्य सेषां सान्तरेतरत्वभेदस्य च प्रतिपादनाश संम्यवत्वालिसमितिमेव मार्गानुसारित्वं भवतीति नियमः shrddheyH। तदुक्तं पञ्चविंशिकावाम् पीजाइकमेण पुणो जायै एसुत्थ भव्वसत्ताणं । णियमा न अन्नहा वि हु इफलो कप्परुक्खुव्व ॥ 1 ॥ बीजं विमस्स णेयं दणं एयकारिणो जीवे । बहुमाणसंगयाए मुद्धपसंसाइ करणिच्छा ॥ 2 ॥ तीए चेवणुबंधो अकलंको अंकुरो इहं णेओ । बीजादिक्रमेण पुनर्जायते एषोऽन भव्यसत्त्वानाम् । नियमाद् नान्यथाऽपि खलु इष्टफलः कल्पवृक्ष इष ॥ 1 ॥ बीजमप्यस्य क्षेयं दृष्ट्वा एतत्कारिणो जीवान् । बहुमानसंगतायाः शुद्धप्रशंसायाः करणेच्छा ॥ 2 ॥ तस्याश्चैवानुबन्योऽकलोर शह sheyH। For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाई' हुक विज्यो तदुपायोसणा चित्ता ॥ 3 ॥ घेसु पवती य तहा चित्ता पसाइ सरसिगा होइ । तस्संपसी पुष्पं गुरुसंजोगाइरूयं तु ॥ 4 ॥ तचो सुदेसणाईहिं होइ जो भावधम्मसंपत्ती । तं फलमिह विनेयं परमफलपसाहगं णियमा ॥ 5 ॥ पीजस्सवि संपत्ती जायै चरमंमि चेय परिअट्टे । अञ्चंतसुंदरा में एसावि तओ ण सेसेसु ॥ 6 ॥ प य एमि अणंतो जुअइ णेयस्य णाम कालुसि । उस्सप्पिणी अणंता हुंति जओ एगपरिअहे ॥ 7 ॥ पीजाइआ य एए तहा तहा संतरेतरा न्नेया। बहमन्यत्तखिसा एगंवसहाव बाहाए ॥"चि ॥ 8 ॥ एतेन यदुच्यते केनचिद् बीजादिप्राप्तौ मार्गानुसार्या सम्यक्स्यो पलम्भं संज्ञित्वमेव न व्यभिचरतीति' तदपास्तं द्रष्टव्यम् ॥ " संप्णीर्ष शुच्छा-गोयमा ! जहोणं अंतोमुहुत्तं, उकोसेणं सागरोवमसतपुडुत्तं सातिरेगे|" इत्यागमयचनात्संज्ञिकालस्योत्कर्षतः सातिरेकसागरोपप्रशतपृथक्त्यमानत्वाद, अपुनर्बन्धकपदस्थापुनर्बन्धकत्वनोत्कृष्टकस्थितिक्षपणार्थपालोचमायामप्येतदधिकसंसारावश्यकत्वाद् बीजादिप्राप्तपूर्यप्येक पुशलपरावर्तनियतानन्तोत्सर्पिण्यवसर्पिणीरूपकालमाननिर्देशात् । / का पुनधिशेयस्तदुपायान्वेषणा चित्राः ॥ 3 ॥ . वेषु प्रवृत्तिध तथा चित्रा.............. वरसंप्रातिः पुष्प गुरुतंयोगादिरूपं तु ॥ 4 ॥ शतः मुशाजादिभिर्भवति यो भावधर्मसंप्राप्तिः । सरफलभिह विक्षेयं परमफलप्रसाधकं नियमात् ॥ 5 ॥ बीजस्यापि संप्राप्तिर्जायते घरम एवं परावर्त । अत्यन्तसुन्दरा यदेषाऽपि न शेषेषु ॥ 6 ॥ म चैतस्मिम् अनन्तो युज्यते नैतस्य नाम काल इति । उत्सपिण्योऽनन्ता भवन्ति यत एकपरावर्ते ॥ 7 ॥ बीमादिकाश्च शेया तथा तथा सान्तरेतरा sheyaa। तथाभव्यत्वाक्षिप्ता एकात्तस्वभाववाघया ॥ इति ॥ 8 ॥ 1 संक्षिनां प्रश्नः-गौतम! अघन्येनान्तर्मुहूर्तम् , उस्कर्षेण सागरोपमशतपयकावं साविरेकम् । / For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 na ca पञ्चमारके ज्ञानपञ्चकसद्भावाभिधानवीजादिप्राप्तौ थरमपुद्गलपरावर्तकालमानाभिधानेऽपि नोत्कर्षतस्तावदन्तरं तस्य लभ्यते इति वाच्यम् , बीजादिप्राप्तौ चरमावर्तमान एव संसार इति परिपाट्याव्यापककालस्यैव लाभादधिकरणकालमानाभिप्रायेणेत्यभिधानासंभवाद् अन्यथा सम्यक्त्वेऽप्येतावान् संसार इति वचनस्याप्यनषयत्वप्रसङ्गात् । किं च " अचरमपरिअहेसुं कालो भवबालकालओ भ्गिओ। चरमो अ धम्मजुव्वणकालो तह भित्तभेओत्ति ॥ " " ता बीजपुव्वकालो णेओ भववालकाल एवेह । इयरो उ धम्मजुब्बणकालो विहिलिंगगम्मुत्ति ॥"ityetcturthpnycmviNshikaagaathaadvyaarthvicaarnnyaa बीजकालस्य घरवर्तमानत्वमेव सिध्यति ॥ अपि छ " नवनीतादिकल्पस्तद्भावेन निवन्धनम् । / पुद्गलानां परावर्तश्चरमो न्यायसंगतः ॥ " इति योगबिन्दुवचनाचरमावर्तस्य घृतादिपरिणामस्थानीये योगे ब्रक्षणादिस्थानीयत्वसिद्धौ सत्यन्यकारणसाम्राज्येऽपार्द्धपुद्गलपरावर्तमध्ये सम्यक्त्वादिगुणानामिव चरमावर्तमध्ये पीजोचितगुणानामप्युस्पत्तिः कदाप्यविरुद्धैव, कालप्रतिषन्धाभावादिति व्यक्तमेव प्र्तीय्ते। अत एव हि भोगायथं यमनियमाराधनरूपां कापिलादिभिरभ्युपगतां पूर्वसेषाम् " अत एव हि निर्दिष्टा पूर्वसेवाऽपि या प्रैः। सासमान्यगतामन्ये भ्वाभिस्स्व्न्ग्ग्भाव्त्ः॥"-: अचरमपरावर्तेषु कालो भवबालकालको भ्न्नित्ः। परमश्च धर्मयौवनकालस्तथा चित्रभेद इति । तस्माद् बीजपूर्वकालो भयो भषबालकाल एवेह । प्रसस्तु धर्मयौवनकालो vidhivinamba bi. For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hl sukhn elaamghr' ashni chbi nmunudi पार , साविकपूर्वसेवाया अपाईपद्गलपरावर्तादिमानत्थे चासन्नतोपसागायत पूर्वकालनियतामेथैनामवक्ष्यद् ग्रन्थकार इति । अपि च" मनागपि हि त्भिवृत्त्। तस्यापुनर्बन्धकत्वमेव स्याद् "-इति वचनात् मनागपि संसारासनिवृत्ती जीवस्याएनन्धकत्वं सिध्यति, तनिवृतिय मुश्त्यद्वेषेणापि स्यात् , तस्य च चरमगलपरावर्तव्यवधानेनापि मोक्षहेतुत्वमुक्तम् । तथा च योगबिन्दुस्सूत्रवृत्ती "नास्ति थेपामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवीजपरित्यागात्तथा कल्याणभागिनः ॥ "न' नैव, * अस्ति ' विद्यते, "येषां ' भव्यविशेषाणाम् , ' अयं "देषः, 'तत्र' मुस्तो, 'तेपि' किपुनस्तत्रानुरागभाज इत्यपिशब्दार्थः, 'धन्याः' धर्मधनलग्नाः प्रकीर्तिताः । पुनरपि कीदृशाः 1 इत्याह-' भवबीजपरित्यागात मनाक् स्वगतसंसारयोग्यतापरिहाणेः सकाशात् , ' तथा' तेनप्रकारेण चरमपुद्गलपरावर्तव्यवधानादिना; 'कल्याणभागिनः' तीर्थक सदिपदप्राप्तिद्वारेण शीयधर्मभाज इति ॥ ". तथा च चरमपुद्गलपरावर्तवर्तिनां मुक्त्यद्वेषतादूरागाक्षुद्रतादि गुणवतां गलितकदाग्रहाणां सम्यक्त्वप्राप्तिसांनिध्यव्यवधानविशेषेऽपि सर्वेषामपुनर्पन्धकादीनामविशेषेण मार्गानुसारित्वमङ्गीकर्तव्यम् । यसु " पंढमकरणोवरि तहा अणहिनिविठाण संगया एसा " इति वचनात्प्रथमकरणोपर्येव यतत्त्वाभिनिवेशिनो भवन्तीति । 'प्रथमकरणोपरि वर्तमानानामपुनर्बन्धकादीनां शुद्धवन्दना भवति' इत्यभिधाय "णो भावओ. इमीए परोवि हु अवङ्कपोग्गला अहिगो। संसारो जीवाणं हंदि पसिद्धं जिणमयंमि ॥ " इत्यनेन ग्रन्थेन शुद्धाध्यवसायशुद्धायां धन्दनायां सत्यामुत्कृष्टोस्प्यपापुद्गलावर्ताधिकः संसारो जीवानां न भवतीति पञ्चाशके प्रो. 1 प्रथमकरणोपरि तथाऽनभिनिधिष्टानां संगता एषा ॥ - 2 नो भावतोऽस्याः परोऽपि खलु अपापुद्ग्लाद्धिकाः। समारो जीवालामेष प्रसिद्धं jinmo। For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 patam , तदयुनयन्धकस्थावस्थाभेदेन विधिनस्थाद् विविशुदनशिया 'ऽराधकमपुनर्थन्धकमधिकृत्यावलेयम् ; सर्वस्याएनन्धकस्य प्रापुस्तपुक्त्यैतावत्कालमानानियमाद् भावशुद्धजनक्रियाया एव एतावत्काछ-- नियतस्वाद । अस एवास्मिन्नर्थ " कोलमणंतं च सुए अद्धा परिअट्टओ अ देसूणो । श्रासायणबडुलाणं उक्कोसं अंतरं होइ । / "इति संमतितयोद्भावितं वृत्तिकृता । मोक्षार्थितया क्रियमाणा हि विधिशुद्धा जैनक्रिया उत्कर्षत एतावत्कालव्यवधानेन मोक्ष प्रापयतीति विजयविशेष एषः । भवति च भावाविशेषेऽपि विषयविशेषास्फलविशेषः, सामान्यसाधु-भगवद्दानादौ तदर्शनादिति श्रद्धेयम् । म घेदेवं तदा स्वतन्त्रान्यतन्त्रंसिद्धक्रियाकार्यपुनर्बन्धकभेदो न स्यादिति भावनीयं सुधीभिः। यदपि भीजाधानमपि ह्यपुनर्वन्धकस्य, न चास्यापि पुद्गलपरावतः संसार इति भगवतां सर्वसत्यनाथत्वेऽन्यतरस्माद् भगवतो बीजाधानादिसिद्धेरल्पनैव कालेन सर्वभव्यक्तिः स्यादित्यत्र हेतुतयोक्तं तदपि भगवत्पदेयविचित्रवीजापेक्षया । अत एक पूर्वसेवादेः पृथग्गणः नया बीजाधाने पुद्गलपरावर्ताभ्यन्तरसंसारभणनोपपत्तिः, अन्यथास्:स्फारकालाक्षेपकतया, न चास्याप्यपाईपुद्गलपरावर्ताधिकः संसार इत्येवोपन्यसनीयं स्यादिति सूक्ष्मधिया विभावनीयम् । ये तु वदन्ति-" मिथ्यादृष्टीनां मार्गानुसारित्वाभ्युपगमे तेषां गुणवत्वावश्यंभावाद मिथ्यात्वेऽपि गुणश्रेण्यभ्युपगम pralaGgaH"na चैतदिष्टम् , सम्यक्त्वप्रतिपत्तिमारभ्यैव कर्मग्रन्थादौ गुणश्रेण्यभिधानादिति तेयाजुबुद्धीनां हरिभद्राचार्योपदर्शिताऽन्वर्थगुणस्थानपदप्रवृत्तिरेव मिथ्यात्वेऽपि गुणसझावसाक्षिणी गुणश्रेणी च धर्मपृच्छादौ मिथ्याशामपि सम्यक्त्वोत्पत्त्याद्युपलक्षितैव द्रष्टव्यायदाचारवृत्ति kUr3a-" इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिकाच ग्रन्थिकसस्वास्ते फालमनन्तं च थुते अर्धपरिवर्तश्च देशोनः । आशातनायडुलानामुत्कृष्टमन्तरं bhavati For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मनिर्जरामाश्रित्य तुल्याः, धर्मपृच्छनोत्पनसंज्ञास्तेभ्योऽसंख्येयगुणनिर्जरका, सतोऽपि पिपृच्छिषुः सत्साधुजिगमिषुः, तस्मादपि क्रियाऽऽविष्टः प्रतिपद्यमानः, सस्मादपि पूर्वप्रतिपन्नोऽसंख्येयगुणनिर्जरकः इति" सम्यक्त्वोत्पत्तिआस्यातति । यदि चैतद्वचनयलादेव चारित्रादाविव सम्यक्त्वेऽप्यभिमुखप्रतिपद्यमान-प्रतिपन्नत्रयस्यैव गुणश्रेणीसभायात् सम्यक्त्वानमिनुख. मिथ्यादृष्टेने मार्गानुसारित्वमित्याग्रहस्तदा संगम नयसारावरपि मा. र्गानुसारित्वं न स्याद् । न हि भवान्तरव्यवधानेऽपि गुणश्रेण्यनुकूलमाभिमुख्यं संभवतीति सम्यक्त्वादिनियतगुणश्रेणि विनाऽपि मिथ्यारशामप्यल्पमोहमलानां संसारमतनुताकारिणी दयादानादिगुणपरिणतिर्मार्गानुसारितानियन्धनं भवतीति प्रतिपत्तव्यम् । अत एव " भवाभिनन्दिदोपाणां prtipkssgunnairyutH| बर्द्धमानगुणः प्रायो ह्यपुनर्वन्धको मतः ॥ " इति योगबिन्दाबुक्तेम्, / अपुनर्वन्धका प्रथमगुणस्थानीयस्थाविशेष इति तत्र सर्वथा गुणप्रतिक्षेपवचनं निणानाथेति मन्तध्यम् ॥ 17 ॥ तदेवं मार्गानुसारिभावस्य कालमानयुक्तम्, अथानेन सदाचार' क्रियारुपेण ज्ञानदर्शनयोगायोगाभ्यां यथा चतुर्भङ्गी निष्पयते तथाऽह एअम्मि नाणदंसणजोगाजोगेहिं देस्स्व्व्को। चउभंगो आराहगविराहगत्तेसु सुअसिद्धो ॥ 18 ॥ एअम्मित्ति । एतस्मिन्- मार्गानुसारिभावे सदाचारक्रियारूपे ज्ञानदर्शनयोगायोगाभ्यामाराधकत्वविराधकत्वयोर्दशसर्वकृतश्चतुर्मङ्गसमाहारः श्रुतसिद्धः । तथाहि- 1 भागानुसारिक्रियावान् शानदर्शनहीनच देशाराधक इति प्रथमो भङ्गः । 2 ज्ञानदर्शनसंपन्नः क्रियाहीनश्च देशविराधक इति द्वितीयः । 3 ज्ञानदर्शनसंपन्नः क्रियासंपन्नश्च एतस्मिन् ज्ञानदर्शनयोगायोगाभ्यां देशसर्वकृतः । चतुर्भङ्गमाराधकविराधकत्वयोः श्रुतसिद्धः ॥ 18 ॥ For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीरावक इति पुतीयः । 4 शानदर्शनासंपन्नः सिचाहीच सर्वधिराधक इति चतुर्थः । तथा च भगवनीनूत्रम्.. "एवं खलु गए चत्तारि पुरिलजाया पत्ता । तं जमा- 1 सीलसंवों जामं एने णो सुअसंपन्ने । 2 सुअपने णामं एने णो सीलसंपले । 3 एगे मीलसंपनेवि सुअसंपन्नवि । 4 एगे णो सुअसंपन्ने णो सीलसंपन्चे ॥ तत्व से पढमे पुरिसजाए से णं पुरिसे सीलवं अतुअवं, उबरए अविण्णायधन्ने । एलई गोअमा! मए पुरिसे देसाराहए पण्णत्ते । तत्थ णं जे से दुश्चे परिसजाए से पं पुरिसे असीलवं सुअवं, अशुवरए विण्णायधम्मे । एस गं गोजमा ! मए पुरिसे देसविराहए पण्णत्ते । तत्थ णं जे से राचे पुरिसजाए से णं पुरिसे सीललं अवं, उबरए विण्णायधम्मे । एस गं गोजमा ! मए पुरिले सधाराहए पण्णते । वत्थ णं je se cautthe पुरिसजाए से णं पुरिसे असीलवं असुअवं, अणुवरए अविष्णायधम्मे । एस णं गोषमा मए पुरिसे सव्वविराइए पण्णत्तेत्ति " ॥ - एतत्तिर्यधा-एवमित्यादि । एवं वक्ष्यमाणन्यायेन, 'पुरिसजाए सि पुरुस्स्प्र्कार्ः। सीलवं असुति, कोऽर्थः-' उवरए अविण्यायधमेत्ति उपरतो निवृत्तः स्वबुद्धया पापात् , अविज्ञातधर्मा भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीस्वर्थः, गीतार्थानिश्रिततपश्चरणरतोऽगीतार्थ इत्यन्ये । ' देसाराहए ति स्तोकम मोक्षमार्गस्याराधयतीत्यर्थः, सन्यग्बोधरहितत्वात् क्रियापरत्वाञ्चेति । 'असीलवं असुअवंति कोथ:- अणुवरर विण्णायधम्मेऽत्ति पापादनिवृत्तो विशातधर्मा पाविरतिसम्यग्दृष्टिरिति भावः । 'देसविरांहए ति स्तोकमशं सानादित्रयरूपस्यमोक्षमार्गस्य तृतीयभामरूपं चारित्रं विराधयतीत्यर्थः , प्राप्तस्य तस्यापालनाद् 1एवं खलु मया चत्वारः पुरुषजाताः prshptaaH। तद् यथा- 1 शीलसंपन्नो नाम एको नो भुतसंपन्नः । 2 श्रुतसंपन्नो नाल एको नो शीलसंपजः । 3 एक शीलसंपतोऽपि श्रुतसंपन्नोऽपि । 4 एको नो भुतसंपन्नो नो शीलसंपन्नः । ता छ यः स प्रथमः पुरुषजातः स पुरुषः शीलवान् अध्रुतवान् , उप्र्तोऽविज्ञ्यात्ध्र्मा। एप गौतम ! मया पुरुषो देशाराधकः प्रज्ञप्तः । तत्र यः स द्वितीयः पुरुषजासः स पुरुषः अशीलवान् श्रुतवान् , अपुनरतो विज्ञातधर्मा । एष गौसम ! मया पुरुषो देशविराधकः प्रहप्तः । तत्र यः स तृतीयः पुरुषजातः स खलु पुरुषः शालवान् श्रुतवान् , उपरतो विज्ञातधर्मा । एष खलु गौतम ! मया पुरुषः सर्वाराधकः प्राप्तः । तत्र खलु यः स चतुर्थपुरुषजातः स खलु पुरुषोऽशीलवान अश्रुतवान् , अनुपरतोऽपिवातधर्मा । एष खलु गौतम! मया पुरुषः सर्वपिराधकः प्राप्त iti । For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 73 अप्राप्तवा । 'सबाराहएऽत्ति सर्वं त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः श्रुनशब्देन ज्ञानदर्शनयोः संगृहीतत्वात् , न हि मिथ्यादृष्टिर्विज्ञातधर्मा तवतो भवति । एतेन समुदितयोः शीलश्रुनयोः श्रेयस्त्वमुक्तमिति " ॥ 18 ॥ अत्र प्रथमभङ्गस्वामिनं भगवतीवृत्त्यनुसारेणैव स्वयं विवृण्वन्नन्यमतं दृषयितुमुपन्यस्यतिपडमो बालतवस्सी गियत्थाणि स्सिओ व अग्गीओ। अण्णे भ्न्न्ण्तिलिण्गीस्म्ग्ग्मुन्निम्ग्ग्किरिय्ध्रो॥19॥ पढमोत्ति । प्रथमः प्रथमभङ्गस्वामी ज्ञानदर्शनरहितः क्रियापरश्च देशराधकत्वेनाधिकृतो बालतपस्वी परतन्त्रोक्तमुमुक्षुजनोचिताचार. वान् वृत्तिकृन्मते । गीतार्थनिश्रितोऽगीत:-पदैकदेशे पदसमुदायोपचारादगीतार्थों वाऽन्येषामाचार्याणां मते । अस्मिंश्च सांप्रदाधिकमतद्वये नातिभेद इत्यग्रे दर्शयिष्यते । अन्ये-संप्रदायवाह्या भणन्ति-लिङ्गीकेवललिङ्गभृत् समग्रमुनिमार्गक्रियाधरो मिथ्यादृष्टिरेव सन् कुतश्चिमिनितादीकृत जिनोतसाधुमामाचारी परिपालनपरायणो देशारा धकः प्रथम भलस्वामीति । अयमेतेषामाशय:-शाक्यादिमार्गस्था .लवानपि न दंश.राधकः, प्रतिपन्नवदनुष्ठानाकरणेन जिनाज्ञाया चिराधकस्या, नदनुटानकरणव जनाज्ञाया आराधकत्वमिति नियमात् शाक्यादिमाग मुष्ठानस्थ चानीहशत्वात् तदङ्गीकृत्यापि तत्करणाकरणाभ्यां जिनाज्ञाराधनविराधनयोरभावाद , अन्यथा तन्नार्गानुष्ठानत्याजोन जैनमार्गानुठानव्यवस्थापनायुक्तत्वप्रसङ्गात् । किं च-मिथ्यादृष्टीनां ज्ञानस्याप्यज्ञानत्वनय तन्मापलितशीलस्याप्यशीलत्वेन प्रजनवादयनास्थानां शीलव त्वमेव नेति कुतस्तेषां देगाराधकत्व ? / अन्यभिक्षवो हि जीवाद्यास्तिक्यरहिताः सर्वधाऽचारित्रिण एवेति । " सति एगेहि भिवखुहिं गारत्था संजमुत्तरा" इत्यादि बहुग्रन्थप्रसिद्धन , अन्यथाऽन्यतीर्घिकाभिमतदेवादयोऽपि देवत्वादि नाभ्युप प्रथमो बालतपस्वी गीतार्थानिश्रितो वाऽगीतः । अन्ये भणन्ति लिङ्गी समग्रमुनिमार्गक्रियाधरः । / 19 ॥ / सन्ति एके भिक्षयो गौरवार्थाः संयमोत्तमः ॥ For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 गन्तव्याः प्रसज्येरन् , मोक्षमार्गभूतशीलस्योपदिष्टवान् । तस्माद भव्या अभव्याश्च निखिलजैनसामाचार्यनुष्ठानयुक्ता मिथ्यादृष्टय एवं देशाराधका ग्राह्याः, तेषां द्रव्यशीलस्यापि मार्गपतितत्वेन व्यवहारनयापेक्षया प्रशस्तत्वाद् । अत एवाराधकानां सतामेतेषां नवमवेयक यावदुपपातो न विरुद्धः, अखण्डसामाचारीपरिपालनबलेन तत्रोत्पादात् । यदागमः-" अहं भंते असजयभविअदव्यदेवाणं....यावत्-जहण्णेणे भवणवासीसु उक्कोसेण uvarimagevijaesuM"tti bha0 श. 232 वृश्येकदेशो यथा-" तस्मान्मिथ्यादृष्टय एव भव्या अभव्याश्चासंयतभव्य द्रव्य देवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठाने युक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते । तें यखिलसामाचारीप्रभावत एवोपरितनग्रैवेयकेषत्पद्यन्ते, असंयताश्च सत्यप्य नुष्ठाने चारित्रपरिणामशून्यत्वादिति" / इत्थं चैतदङ्गीकर्तव्यम्-जिनोक्तमनुष्टानमन्तरेणाराधकत्वाभावाद् मिथ्यादृष्टित्वमन्तरेण बालतपस्वित्वाभावाचेति ॥ 19 ॥ एतन्मतं दृषयतितं मिच्छा, जं फलओ मुक्खं आराहगत्तमिह pgyN। तं च ण एगंतेणं किरियाए भावसुहाए ॥ 20 ॥ त्मिच्छ्त्ति। तत्संप्रदायायोक्तं मतं मिथ्या, यद् यरमादिह प्रकृतचतुर्भमप्रतिपादक भगवतोमुत्रे मुख्यं मोक्षानुकूलनाराकत्वं प्रकृतम् , ज्ञान-क्रियाऽन्यतरमोक्षकारणवादिनामन्यतीथिकानां मलनिरासार्थ तत्समुच्चयवादे विशदीकरणातत्सूत्रप्रवृत्तेः । प्रत्येक ज्ञानक्रिययोः स्वल्पसामर्थ्यस्य समुदितयोश्च नयोः सम्पूर्णसामर्थ्यस्य प्रदर्शनार्थ देशाराधकादिचतुर्भङ्गयपन्यासस्य सार्थक्यात् , प्रत्येकं स्वल्पसामर्थ्यस्याभावे च सिकतासमुदायात्तैलस्येव तत्समुदायादपि मोक्षस्यानुपपत्तेः । तदिदमाहाक्षेपसमाधान पूर्व भाष्यकार: 1 अथ भगवन् ! असंयत भव्य द्रव्यदेवानां यावत् जघन्येन भवनवासिषु, उत्कृष्टेनोपरितनग्रैवेय केषु इति ॥ तन्मिथ्या, यत्फलतो मुख्यमाराधकत्वमिह प्रकृतम् । तच नैकान्तेन क्रियया भावशून्यया ॥ 20 ॥ For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** pane यमभावाओ णियाणं समुदियासु ण जुत्त । नाणकिरियासु वोत्तुं सिकतासमुदाये तेलं व ॥ चीसुंण सबह चिय सिकतातेल्लं व साहणाभावो । देसोबगारिया जा समवायंमि संपुण्णा ॥ " आनिमगाथार्थो यथा-न चविष्वक् पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु या च यावती च तयोक्षिं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति सा च समुदाये संपूर्णा भवत्येतावान् विशेषः, अतः संयोग एव ज्ञानक्रिययोः कार्यसिद्धिरिति ॥ तच शुख्यमाराधकत्वमसंयतभव्यद्रव्यदेवानामेकान्तेन भावशून्यया क्रियया न संभवतीति । यदि च देशाराधकत्वमभ्युदयापेक्षया व्याख्येयं तदा सर्वाराधकत्वमप्यभ्युदयापेक्षयैव पर्यवस्यदिति न काचित्प्रयोजनसिद्धिः, प्रत्युत prtyekpkssvishesssNghttnaanuppttiH| किं ca'zIlavAn श्रुतवान देशाराधकः' इत्यत्र योग्यतावलादपि मार्गानुसारी बालतपस्येव गृहीतुं भुज्यते नान्यः, तद्गतभावशून्यक्रियायाः समुदायादेशत्वादपुनर्बन्धकादिक्रियायामेव मोक्षसमुचितशक्तिसमर्थनाद् ,. अनुपचितशक्तिकोपादानकारणस्यैव देशत्वेन शास्त्रे व्यवहाराद् , अत एव मृद्रव्यमेव घटदेशो न तु तन्त्वादिर्दण्डादिर्वा । मोक्षोपादानत्वं च किवायां योगाया योगमायां वेत्यन्यदेतत् ॥ 20 ॥ अमुख्याधिकत्याङ्गोकारेऽपि दोषान्तरमाहजइणीए किरियाए दबेणाराहगत्तपक्खे य । सम्वाराहगभावो होज्ज अमव्वाइलिङ्गीणं ॥ 21 ॥ प्रत्येकमभावाद् निवाणं समुदितयोन युक्तम । शानक्रिययोर्वक्तुं सिकतासमुदाये तलामव । विष्वग न सवथव सिकतातलामेव साधनाभावः । देशोपकारेता या समवाये संपूर्णा ॥ जैन्या क्रियया द्रव्येणाराधकत्वपक्षे c। सवाराधकभावो भवेद् अभव्यादिद्व्यलिविनाम् ॥ 21 / / For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जइणीएऽत्ति । जैन्या क्रियया निखिलसाधुसामाचार्यनुष्ठानरूपया द्रव्येणाराधकत्वपक्षे च देशाराधकत्वाभ्युपगमे चाभव्यादिलिङ्गिनाम: भव्यादीनां द्रव्यलिङ्गधारिणां सर्वाराधकभायो भवेत् , कुतोऽपि प्रयोजनात्तेषां निखिलसाधुसामाचारीग्रहणे तस्याः पश्चाररूपत्वाद , द्रव्यतश्चारित्रस्येव द्रव्यतो ज्ञानदर्शनयोरप्याराधकत्वस्य तेषां बलादुपनिपाताद् । न हि ते सम्यक्त्वांशेऽनाराधका एव चारित्रांशे त्वाराधका इत्यर्धजरतीयन्यायाश्रयणं प्रेक्षावतां घटते । सम्यक्त्वांशे भावत: सम्यक्त्वाभावेनोत्सूत्रभाषण-व्रतभङ्गाद्यभावेन चाराधकबिराधकरवभावाभावादनाराधकत्वस्येव चारित्रांशेऽपि भावतश्चारित्राभायेम प्राणातिपातादिव्रतभङ्गाद्यभावेन चाराधकविराधकस्वभावाभावादनाराधकत्वस्याविशेषाद् द्रव्यतश्चोभयाराधकत्वाविशेषादिति । यत्तु तेषां द्रव्यतोऽपि स्वेच्छाविशेषाद् व्रतांशस्यैव. ग्रहणं न तु श्रद्धानांश इति परस्य मतम् , तदुन्मत्तप्रलपितम् , अखण्डसामाचारीपालनबलेनैषः तेषां ग्रैवेयकोत्पादाभिधानादिति ॥ 21 ॥ दोषान्तरमप्याहतह णिण्हवाण देसाराहगभावो अवडिओ हुज्जा। तो परिभासा जुत्ता वित्तिं परिगिज्झ वृत्तुं जे॥22॥ 'तह 'त्ति । तथेति दोषान्तरसमुच्चये । एकान्त व्यक्रिययैवाराध-- कत्वाभ्युपगमे निहवानामभिनिवेशादिना परित्यक्तरत्न ग्रयाणां सर्वविराधकत्वकालेऽपि देशाराधकस्वाभाबो भवेद् । यथा प्रति ज्ञातद्रव्यक्रियया अपरित्यक्तत्वादिष्टापत्तों को दोषः? इति चद, व्यवहारविरोध एव, न हि सर्वविराधको देशाराधकश्च कोऽपि व्यवष्ट्रियते । अथ द्रव्यक्रियामाश्रित्यैवाराधकत्व-विराधकत्वव्यवस्थाकरणात्सर्वविराधकत्वं निहवानां नेष्यते एव, प्रतिपन्नचारित्रविषयकद्व्याज्ञाभङ्गाभावाद्देशा-- राधकत्वम् , उत्सूत्रभाषणेन सम्यक्त्वविषयकप्रतिपन्नजिनाज्ञापरित्या-- तथा निबवानां देशाराधकभावोऽवस्थितो भयेत् । वतः परिभाषा युक्ता वृत्तिं परिग्रह्य वक्तुं hi ॥ 22 ॥ For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 गाद्देशावराधकत्वं चाविरुद्धमेव, अंशभेदादेकत्रैव सप्रतिपक्षोभयधर्मसमाशाविरोधादिति चेद् । न, एवं सत्यसंयतभव्यद्रव्यदेवानां नितघानामभव्यादीनां चोपपत्तिमधिकृत्य साम्याभावप्रसङ्गात् । अथ नास्त्येव तेषामुपपातसाम्पम् , अवेयकेष्वपि निह्नवस्य देवदुर्मतितयोत्पादाद् । देवदुर्गतत्वं च न केवलं देवकिल्बिषिकत्वाआदेनैव, तत्र तेषामभावाद् , किन्तु संमोहत्वेन । स च देवदुर्गतस्ततश्च्युतोऽनन्तकालं संसारे परिभ्रमति । यदागमः " केदप्पदेवकिल्बिसाभिओगा. आसुरी य संमोहा । तो देवदुग्गईओं मरणं.मि विराहिआ हुंति ॥ "ति । आतुरप्रत्याख्यानप्रकीर्णके व्याख्यादेशो यथा-" saMmoha'tti संमोहयन्ति-उन्मार्गदेशनादिना मोक्षमार्गाद् भ्रंशयन्ति ये ते संमोहाः, संयता अप्येवंविधा देवत्वेनोत्पन्ना संमोहा एवं रूपा दुर्गतिः, ता एव देवदुर्गतयो मरणाऽपध्यानादिना विराधिता भवन्ति, ततश्च्युता अनन्तसंसारं परिभ्रमन्तीति चेद् । न, अभव्यादीनामप्यकालवचनौषधप्रयोगात् प्राप्तप्रैवेयकोत्पादानां संमोहप्रावल्यन लुप्तसुखानां देवदुर्गतत्वाविशेषाद् । उक्तं चोपदेशपदे " कह णु अकालपओगे इत्तो गेविजगाइ सुहासिद्धी । णणु साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ॥ 1 ॥ कुणै इह संणिताए सदोसहजोगसुक्खमित्तं तु । तह एयं विष्णेयं अणोरपारंमि संसारे ॥ 2 ॥ ण य तत्तओ तयंपि हु सुक्खं मिच्छत्तमोहिअमैस्स । जह रोद्दवाहिगहिअस्स ओसहदेवे य तब्भावे ॥ 3 ॥ कन्दर्पदेव किल्विषाभियोगा आसुरी च संमोहाः । ता देवदुर्गतयो. मरणेः विराधिता भवन्ति ॥ कथं न्वकालप्रयोगे इतो ग्रैवेयकादिसुखसिद्धिः । ननु साधिकौषधयोगसाख्यतुल्या ज्ञातव्या ॥ 1 ॥ करोतीह संक्षितया सदोषधयोगसौख्यमानं तु । तथैतद् विज्ञेयं अनवारपारे संसारे ॥ 2 ॥ व च तत्त्वतस्तदपि खलु सौख्यं मिथ्यात्व्मोहित्म्तेः। यथा रोद्व्याधिगृहीतस्य............ For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 jaha योवहयनयणो सम्मं रूवं ण पासइ पुरियो । तह चे। मिच्छदिही किउलं सुक्खं ण प.वेइ । / 4 / / असदभिणिवेसवसो णि.ओगओ लाण तत्तओ भोगो । सव्वत्थ तदुवधायाचि सघारियजोगतुल्लोत्ति ॥ 5 ॥ एतस्माद्धि वचनादाव्यादीनामेव निवाद्यपेक्षयाऽप्यकालवचनाषधप्रयोगेण मिथ्याभिनिवेशदायादतिदुःखितत्वेन क्लिष्टतरदेवदुर्गरव प्रतीयते, परेण त्वभव्यनिहवानामनाराधकत्वविराधकत्वाभ्यां वैपरीत्यमङ्गोकृतं प्रसज्यते च तत्प्रक्रियया द्रव्याज्ञापेक्षयाऽभव्यादीनामपि साराधकत्वात् तात्त्विकसुदेवत्वमेवेति यत्किंचिदेतत् । - अथ चारित्रापेक्षयाऽऽराधकत्वं द्रव्यप्रतिपत्यैव परिभाष्यते, ज्ञानदर्शनापेक्षया तु भावप्रतिपत्त्या ततोऽभव्यादीनां द्रव्यलिङ्गिनां देशाराधकत्वमेव । निहवानां च देशाराधकत्वं देशविराधकत्वं च ततः देशाराधकत्वापेक्षयोभयोपपातसाम्यं दुर्गतित्वनिबन्धनं चैकस्य साहजिकं मिथ्यात्वम् , अपरस्य च विराधनाजन्यमिति परिभाषायां को दोषः ? इति चेद् , नन्वेवं परिभाषाश्रयणावश्यकत्वे वृत्तिकृत्स्वारस्येनैव साऽऽश्रयणी या इत्यभिप्रायवानाह-तत् तस्मावृति परिगृह्य परिभाषा वक्तुं युक्ता । 'जे' इति पादपूरणार्थों निपातः । वृत्तौ हि श्रुतशब्देन ज्ञानदर्शनयोः शीलशब्देन च प्राणातिपातादिक्रियाया एव परिभाषणाद् । अश्रुतवान् शीलवांश्च मार्गानुसायच बालतपस्वी पर्यवस्थतीति भावः । नहि द्रव्यलिङ्गधरोऽभव्यादिर्व्यवहारेण बालतपस्वी वक्तुं युज्यते । " तो एतं बाललवस्सिणो दृट्टव्वेत्ति " महानिशीथे नागिलवचनं कुशीलेषु बालनिश्चयाभिप्रायकमवति । न चैकस्मिन्नेव वाक्ये देशाराधकत्वमशुद्धव्यवहारात् , तदुपपादकं बालतपस्वित्वं च निश्चयादिति वक्तुं युक्तम् , संदर्भविरोधात्, किन्तु निश्चयप्रायका यथवोपहतनयनो सम्यग रूपं न पश्यति पुरुषः । तथेव मिथ्यादृष्टिविपुलं सोपं न प्राप्नोति ॥ 4 ॥ असदभिनिवेशवशो नियोगतस्तेषां तत्त्वतो भोगः । / सर्वत्र तदुपघातादपि............योगतुल्य इति ॥ 5 ॥ 1 तत एते. बालतपस्विनो द्रष्टव्या iti । For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वयवहाराद्देशाधिकत्वं तदुपपादकं च मार्गानुसारियमनियमादिकियावत्वं बालतपस्वित्वमित्येवं संदर्भाविरोधः । न च व्यवहारे निश्चये प्रायकत्वाप्रायकत्वाभ्यां विशेषः शास्त्रासिद्ध इति व्यामूधिया शङ्कनीयम् , yogbinduupdeshpdaadaavetdvishessprsiddheH| नन्वस्यामपि परिभाषायां कथं बालतपस्विनो देशाराधकत्वम् , तद्गतमार्गानुसारिक्रियाया अपि मोक्षमार्गत्वाभावात् , तदंश चारित्रक्रियाया एवांशत्वादिति चेद् । न, संग्रहनयादेशादनुयोगद्वारसि प्रदेशदृष्टान्तेन स्वदेशदेशस्यापि स्वदेशत्वाघिरोधादिआते सूक्ष्ममीक्षणीयम् ॥ 22 ॥ ___ नन्वन्यमार्गस्थशीलादिक्रियाया अपि जैनमार्गानुष्ठानत्वाभावाकथं तया देशाराधकत्वम् ? इत्यत्राहइमग्गाणुसारिकिरियाजइणिचियभावओ usmvtth। जेणं जिणोवएसो चित्तो अपमायसारोवि ॥ 23 ॥ 'मग्गाणुसारिकरियत्ति । मार्गानुसारिणी क्रिया शीलदयादानादिरूपा सर्वत्र भावतस्तु जैन्येव, आदितो भगवत्प्रणीताया एव तस्थाः सर्वतोपनियाधात् , मार्गार सारिणां च तन्मात्र एव तात्पर्यात् । ते हि क्षीरनीरविधेककृतो हंसा इव निसांत एव शुद्धाशुद्धक्रियाविशेषग्राहिण इति कमियं जनो ? इत्यत्र हेतुमाह-यद्-यस्माद् अप्रमादसारोपि-परमोपेयाप्रमादमुख्यो द्देशोऽपि जिनोपदेशः चित्रः-पुरुषविशेषापेक्षयोचितगुणाधायकतया नानाप्रकारो यो यत्प्रमाणोपदेशयोग्यस्तस्य तावत्प्रमाणगुणाधानपर्यद सन्न इति यावत् । तदुक्तमुपदेशपदे एवं जिणोवएसो उचियाक्खाइ चित्तरूवोत्ति । अपमायसारया ए वि तो सविसओ मुणेयव्वो ॥ 1 ॥ मार्गानुसारिक्रिया जैन्येव भावतस्तु सर्वत्र । येन जिनोपदेशश्चित्रोप्रमाद सारोऽपि ॥ 23 ॥ एवं जिनोपदेश उचितापेक्षया चित्ररूप इति । अप्रमादसारतायामपि ततः स्वविषयो ज्ञातव्यः ॥ For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एलवृत्तिर्यथा-एवं गु व मणौ प्रवज्याप्रति पयसहिष्णुत्वं सति जिनोपदेश-सज्ञिप्रज्ञापनारूप उचितापे6 या यो य प्रामाणस्योपदेशस्य योग्यरतदपेक्षया चित्ररूपो नानारूपतया प्रवर्तते इति प्राग्वत् । अप्रमादसारतायामपि अप्रमादः सारः करणीयतया यत्र जिनोपदेशे स तथा तस्य भावस्तत्ता, तस्यामपि तत् तस्मात् सविषयः संगोचरो ' मुणेयचोऽत्ति मुणितव्यः । " / पदा हि जिनोपदेशश्चित्ररूपतया व्यवस्थितोऽप्रमादसारोपि तदाऽपुनर्बन्धकादी निर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य केचित्सामान्यदेशनाया, केचित्सम्यग्दृष्टिगुणयोग्य प्रज्ञापनायाः, केचिद्देशविरतिगुणस्थानाप्ररूपणायाः, केचिनिर्द्धतचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाविषयाऽप्रमत्तताप्रज्ञापनेति । ततश्च मार्गानुसाराइक्रियापि भगवत्सामान्यदेशनार्थ इति भावतो जैन्येवेति प्रतिपत्तव्यम् ॥ 23 ॥ नम्वेवं भागवती सामान्य देशनामनुसृत्य प्रवतमानानां भिश्याहशामपि सा मार्गानुसारिणी क्रिया सिद्ध्यनुदयादानादिका जैनी, पतनल्यायुक्तमनुसृत्य प्रवर्तमानानां तु सा कवं जैनी? जनदशना संधा नमूलप्रवृत्य नुपहितत्वादित्याशङ्कायामाहाण्गत्थवि जमभिणं अत्थपयंतं जिन्न्ण्द्मुअमूल्। अण्णोषि तयणुसारी तो साराहगो जुत्तो ॥ 24 ॥ 'अण्णत्थवित्ति । अन्यत्रापि पातञ्जलादि शास्त्रेऽपि यदः प; पुरुषार्थोपयोगिवचनम् अभिन्नं -भगवद्वचनैकार्थं तजिना श्रु मृलम , तदनुसारेणैव तत्र तदुपनिबन्धात् । तथा च ततोऽपि जायमाना मागा नुसारिणी क्रिया वस्तुतो भगवद्देशनाविषयत्वेन भावतो जै येव । न हि मध्यस्थस्यान्योक्तत्वज्ञानं तत्फलप्रतिबन्धकम् , दृष्टिरागसहकृतस्यैव तस्य तथात्वात् । अत एव नाभिन्नार्थेऽन्योक्तत्वमात्रेण सर्वनय अन्यत्रापि यदभिन्नमर्थपदं तजिनेन्द्र श्रुतमूलम् । / अन्योऽपि तदनुसारी ततो देशाराधको युक्तः । / 24 ॥ For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घादसंग्रहहें तुचिन्ताज्ञानापादने माध्यस्थगुणानां साधुश्रावकाणांप्रद्वेषः, तत्पद्वेषस्थ तन्मूलदृष्टिवादप्रद्वेषमूलत्वेन महापापत्वात् । तदुक्तमुपदेशपदसूत्रवृत्त्योः "ज अत्थओ अभिन्न अण्णत्था सद्दावि तह चेव । तंमि पंओसो मोहा विसेसओ जिणमयडिआणं । / " अवाक्यमर्थतो वचनभेदेऽप्यर्थमपेक्ष्याभिन्नभेकाभिप्रायम् , तथा अन्वर्थाद् अचुगतार्थाच्छन्दतोऽपि शब्दसंदर्भमपेक्ष्य तथैव-अभिनमेव । इह परसमये द्विधा वाक्यान्युपलभ्यन्ते । कानिचिदर्थत एवाभिन्नानि " अप्पो गई वेयरणी अप्पा भे कुद्द्साम्ली। अप्पा कामदुहा धेश अप्पा मे नंदणं वनं ॥"इत्यादिनिर्याक्थैर्य्था भारतोक्तानि " इन्द्रियाण्येवं तत्सर्वं यत्स्वर्गनरकावुभौ । निगृहीत विशिधानि स्वर्गाय नरकाय च । / आपदा प्रथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदामग्रे येनेष्टं तेर्ने गम्यताम् । / " इत्यादीनि । कानिचिच्छन्दतोऽर्थसश्च-" जीवदया सचक्यणं "-इत्यादिभिः प्रसिद्वैरेव चाक्यैः सह या- .. " पश्चैतानि पवित्राणि सर्वेषां धर्मचारिणम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥ " इत्यादीनि । एवं स्थित तस्मिन्नभिन्नार्थेऽकरणनियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्यंन सह प्रद्वेपः- परसमयप्रज्ञापनेयम् ' इतीर्ध्या मोहो मूढभावलक्षणो वर्तते बौद्धादिसामान्यधार्मिकजनस्यापि विशेषतो जिनमतस्थितानां सर्वनयवादसंग्रहामध्यस्थभावानीतहृदयाणां साधुश्रावकाणाम् " / अत एवान्यत्राप्यनेनोक्तम् यदर्थतोऽभिन्नमन्वार्थाच्छन्दतोऽपि तथा चैव । तस्मिन्प्रद्वेग मोहाद् विशेषतो जिनमतस्थितानाम् । / आत्मा नदी चैतरणी आत्मा मे कूटशाल्मली । आत्मा कामदुधा धेनुरात्मा मे नन्दनं वनम् ॥ 3 जीवदया satyavacanam । For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 4" गुणतस्तत्वे तुल्ये स्ण्ज्ञ्याभेदाग्मान्य्थादृस्स्त्तिः। भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥ " इति एतत्सर्व समर्थयन्नाह " संव्यप्पवायमूलं दुवालसंग जओ समक्खायं । 'रयणागरतुल् खलु तो सध्वं सुंदर तमि ॥ " सर्वप्रवादमूल-भिक्षु-कणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणम् । कि सद् ? इत्याह द्वादशाङ्ग-द्वादशानामाचारादीनामङ्गानां प्रवचनपुरुषावयवभूतानां समाहारो यतः कारमात्समाख्यातं सन्यक् प्रज्ञप्तम् । सिद्धसेनदीवाकरादिभियंतः पठाते " उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः । " अत एव रत्नाकरतुल्य-क्षीरोदधिप्रभृतिजलनिधिनिभम् , खलु निश्चये, तसस्मात् सर्वमपरिशेषसुन्दरं यत्किंचित्प्रवादान्तरेषु समुपलभ्यते तत्तत्र स्म्य्तार्न्नीय्म्। इत्यकरणनियमादीन्यपि बाक्यानि तेषु तेषु योगशास्त्रेषु ध्यासकपिलातीतपतचल्यादीनि प्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति । तेषामवज्ञाकरणे सकलदुःखमूलभूताया भगबदनज्ञायाः प्रसङ्गात् न काचित्कल्याणसिद्धिरिति । यत्तु कश्चिदाह-" जैनानामकरणनियमपरिहारशङ्कामिरासार्थमेव तीर्थान्तरीयवर्णितत्वमुपवर्णितं नत्वन्धतीथिकेष्वकरणनियमोऽस्तीति भणितम् । वर्णनं च वर्णनीयवस्तुविषयकयथार्थज्ञानसापेक्षमेव, अन्यथा च तथा भूतवर्णनं सम्यगेव स्यात् , तथा च तदर्शनेऽपि धर्मसदभावप्रसङ्ग । इल्थं च कपिलस्य पुरस्तान्मनागिहापि धर्मोऽस्तीति परिव्राजकदर्शनमधिकृत्य मरीचियधनमुत्सूत्रं न स्यादिति । तदसत् , तीर्थान्तरीयाणा सर्वप्रवाद मूलं द्वादशाङ्गं यतः समाख्यातम । रत्नाकरतुल्यं खलु ततः sarva sundara tasin / For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mapi सद्भूताकरणनियमवर्णनस्य शुभभावविशेषसापेक्षत्वेन मार्गानुसारितया तेषु सामान्यधर्मसिद्धेः । शुभभावविशेषसापेक्षत्वं च. तस्य " इत्तो अकरणनियमो अण्णेहिवि वण्णिओ ससत्यमि । / सुहभावविसेसाओं ण चेत्रमेसो. ण जुत्तोंक्ति ॥ " इति. उपदेशपदवचनेनैव प्रसिद्धम् । न चैवंविधस्तेषां शुभाध्यवसाय-- स्तथाभूतमोहनीयक्षयोपशमश्2अनितत्वेन स्वयमेवोक्तो निरनुबन्धशुभप्रकृतिहेतुत्वादनर्थहेतुरेधेति परेण वक्तुं युक्तम् । . निरुपधिभवीज-- प्रहाणेच्छागोचरमार्गानुसारिशुभाध्यवसायस्य शुभानुवन्धिपुण्यनिमिनोक्सवात् । तदुक्तमपुनर्बन्धकाधिकारे योगविन्दो. "क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । शुभानुवन्धिपुण्याच्च विशिष्ट मतिसंगतः ॥ ऊहते यमतः प्रायो. भवबीजादिगोचरम् । / कान्तादिगतगेयादि तथा. भोगीव सुन्दरम् ॥ " इति । अन एव परेषानकरणनियतवर्ग हे तुः शुभभावविशेषो वज्रवःदभेद्यः प्रशस्तपरिणामभेद उपदेशपदवृत्तौ विकृतः । अयमेव यस्य विशेषो यद्विशेषशनाप्रतिसंधान विताऽपि तद्विशेषपर्यघसायित्वमिति । अत एव मार्गानुसारिणां परेषां जैनाभिमतप्रकारेण जीवाद्यनभ्युपगमान नास्तिकत्वम् , विप्रतिफ्नांशे पक्षपातपरित्यागे सति वातुनत्तभ्युपगमपर्यवसानाद् । अत एक शुभभावविशेषादकरणनियमवण मार्गानुसारिणामेव यदृच्छाप्रणयनप्रवृत्तानामर्वाचीनानां च प्रवाहपतितत्वेन. घुणाक्षरन्यायेनैवाने जिनवचनविषयकपरोपनिवन्धेऽप्यस्ति विशेषः । तदिदमुक्तं धर्मबिन्दु वृत्तो-" यच्च पहच्छामणयनप्रवृत्तेषुः तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेणः क्वचित्किचिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिवुद्धौ वा प्राणिनि क्वचित् तदपि जिनप्रणीतमेक, लन्मूलत्वात्तस्येति । एतेन घुणाक्षर-. न्यायेन जैनाभिमतवस्तुवर्णनानुकारि वर्णनमन्यतीर्थिवे -- इतोऽकरणनियमोऽन्यैरपि वर्णितः स्वशास्त्रः । शुभभाषाविशेषाद् य चैवमेष, ब: युषतः इतिः ॥ For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pravacane प्रतीतमेवेति तेषामकरण नियमवचनमाकृतिमात्रमेवेत्यपास्तम् । मार्गानुसारिदृष्ट्या तद्वर्णनस्य घुणाक्षरविलक्षणत्वाद, औदयिकयोगदृष्ट्या सर्व विशेषावगाहिसम्यक्त्वाभावेऽपि सामान्यधर्मप्रदर्शनाविरोधात् , सामान्यधर्मसत्ता च तेषु बौद्धादिसामान्यधार्मिकजनस्या गीति बदत उपदेशपदवृत्तिकर्तुरेव वचनाद् श्यक्तं प्रतीयते । एवं सति मनागिहाफि धर्मोऽस्तीति मरीचिवचनस्योत्सूत्रत्वं न स्यादिति त्वसमीक्षिताभिधानम् , स्वतन्त्रप्रमाण प्रतिपत्त्यनुबन्धिविषयतयाऽन्यदर्शने मनाग धर्मस्याप्यभावेन तद्वचनस्योत्सूत्रत्वात् , तवृत्तिसामान्यधर्मैपि भगवद्वचनस्यैव स्वतन्त्रप्रमाणत्वाद् । अथवा कपिलस्य बालत्वादन्यलिङ्गमेवान्यदर्शनत्वेन तेन प्रतीतम् , तत्र च स्वनिरूपितकारणताविशेषेण न कोऽपि धर्मोऽस्तीति भावासत्यत्वात् तद्वचनस्योत्सूत्रत्वाव्याघात इति यथातन्त्रं विभारनीयम् । अथैवमन्यदर्शने क्वचित्सत्यस्वम् , क्वचिच्चासत्वत्वमिति मिश्रत्वं स्याद् नत्वेकान्तमिथ्यात्वम्, न चैवमिष्यतो, तस्यैकान्तमिथ्यारूपस्यैःबाभ्युपगमात् । तदुक्तं दशवैकालिकनियुक्ती " संन्मदिहीउ सुअंमि अणुवउत्ती अहेउअं चेव । जं भासइ सा सोसा मिच्छदिट्टीवि य तहेवत्ति । एतत्वृत्तिर्यथा-सम्यग्दृष्टिरेव श्रुत आगमेऽनुपयुक्तः अमादाद् यत्किंचिदहेतुकं चैव युक्तिविकलं चैक भाषते तन्तुभ्यः पट एव भवति' इत्यादि, सा मृषा, विज्ञानादरपि तत एव भावादिति ! मिथ्यादृष्टिरपि तथैलोपयुक्तोऽनुपयुक्तो वा यद् भापते सा मृणैव पुणाक्षरन्यायेन संवादेऽपि "सदसतरविशेषाद् यदृच्छोपलब्धेन्मत्तवत् " इति गाथार्थः, इति चेद् । न, अनभिनिविष्टं प्रत्यन्य: छर्शनस्य सर्वस्यैक फलतोऽप्रामाण्यात् , मार्गानुसारिणं प्रति च सुन्दरवचनस्यः जैनवचनपर्यवसिततयाऽवशिष्टस्यास्यदर्शनस्यैकान्तमिथ्या: त्वतादवस्थ्यात् । - कश्चित्र दृढदृष्टिसगविलुसबुद्धिः पातञ्जलादिमताकरणनियमा. दिवाक्यानां जिनवचनमूलत्वमनभिमन्यमानः "सबप्पवायमूलं." सम्यगद्दष्टिः श्रुतेऽनुपयुक्तोऽहेतुकं चैव । यद् भाषते सा मपा मिथ्याधिरपीति ca sathaiveti ॥ For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हवायुपदेशपदगाथायामिमामनुफ्पत्तिमुद्भावयति-'सर्वप्रथादानां मूले द्वादशाङ्गम् ' इत्यत्र प्रवादा नयवादविशेषास्ते च सर्वग्रहणेन शुभा अशुभाश्च साह्याः । तत्र शुभा जीवरक्षाद्यभिप्रायटिताः, अशुभाश्च ततो विलक्षणा तेषां च मूर्ल द्वादशाङ्गं श्रीबीरवचनाहोधितश्री सुधर्मस्वामिसबन्धि न भवति , अशुभानामापे प्रचादानां प्रवृतेर्जियचनमूलकत्वास्वत्या शुभानामिवोपादेयता स्यादिति । ते च प्रवादा शुभाशुभरूका अपि संख्यया च न संख्याकाः । तदुक्तम्-" जीवैया वयण महा0" इत्यादि, तेषां प्रवृशिरनादिप्रवाहपतिता कथं जिनवचनमूलिका संभवति ?, प्रत्यक्षबाधात् । किं च-तेषां सर्वेषामप्यवज्ञाकरणेन जिनावज्ञाऽभ्युपगमे " जीवो हन्तव्यः" इत्यादिनयप्रवादानासप्यबज्ञाकरणे नयात्वापत्तिरिति । एतच्यभावं कल्पयति-द्वादशाङ्गं हि सर्वोत्कृष्टं अनज्ञानं केवलज्ञानदिवाकरस्य प्रकाशभूतं केवलज्ञानमिव प्रस्थात्मक तित्वाधिकरणभेदेन भिन्नमपि स्वरूपतो न भिन्नम् , किन्तु केवलज्ञानमिवैकमेव, तुख्यविषयकत्वात् तुल्यसंबन्धित्वाच्च । उदयमधिकृत्य तु खरूपतोपि भिन्नमेव, तत्कारणस्थ क्षयोपशमस्य प्रत्यात्मभिन्नत्वात् , श्रतज्ञानोदयस्य च क्षायोपशमिकत्वात् । ते च प्रकादा निजद्वादशामूलका अपि सामान्यतो द्वादशाङ्गमूलका एवोच्यन्ते । यथा मानाजलसंभूतान्यपि कमलानि सामान्यतो जलजान्येक, अत एव सर्वप्रवादानां मूलं द्वादशाङ्गमेवेति सामान्यतोऽभिहितम् , सर्वस्यापि द्वाद शाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन सर्वाक्षरसंनिपातात्मकत्वात् प्रवादा अप्यक्षरात्मका एव । अत एव द्वादशाङ्गं रत्नाकरतुल्यम् , रत्नाकरस्यैव तस्यास्यनेकजातीयशुभाशुभनयलक्षणवस्तूमामाश्रयत्वात् । पर मिथ्यादृशां यद् द्वादशाङ्गं तत्स्वरूपत एव सर्वनयात्मक सत्तामात्रवर्तित्वाद, न घुनः फलतोऽपि कस्यापि मिथ्याशः कदाचिदपि सर्वांशक्षयोपशमाभावात् , मिथ्यादृष्टिमात्रस्योत्कृष्टतोऽपि क्षयोपशमः सर्वांशक्षयोपशमलक्षणसमुद्रापेक्षया बिन्दुकल्पो भवति । यदुक्तं. "जयति विजितरागः" इत्यादि । सम्यग्दृशां तु केषांचित्संयतानां फलतोऽपि द्वादशाङ्गस्य सर्वनयात्मकत्वम् , सर्वांशक्षयोपशमस्य संभवाद् । 1 यावन्तो पचनपथाः । For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ata eva गौतमादयः सर्वाक्षरसंनिपातिनः प्रबचने भपिआताः, पर तेषां संयतानां सकलमपि द्वादशाङ्गं शुभनयात्मकत्वेनैव परिणमति, सावधनयविषयकानुज्ञादिवचनप्रवृत्तेरप्यभावाद् । एतेन सर्वेऽपि शाक्यादिपवादा जैनागमसमुद्रसंबन्धिनो विन्दव इति भ्रान्तिरपि निरस्ता, "पद्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि " इत्यादि प्रवादानामएइ जैनागममूलकत्वापत्त्या संयतानां सावग्रभाषाप्रवृत्तिप्रसक्तेः । तस्मात्सर्वाशक्षयोपशमसमुत्थद्वादशाङ्गलक्षणसमुद्रस्य पुरस्तादल्यतीर्थिकाभिमतप्रवादाः समुदीता अपि बिन्दूपमा इत्यर्थोयुक्तः, अन्यथा 'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः स्यात् । अवयवावयविनोरुपमानोपमेयभावेन वर्णने निजाचयवापेक्षया महत्त्वेऽप्यवयविनोगौरवाभावाद्, नाङ्गष्ठो हस्तावयवभावं भजते इति हस्तस्य स्तुतिः संभवति । किं च-समुद्रस्य धिन्दव इति भणनमप्यसङ्गतम् , समुद्रप्रभवाः हि येलोकल्लोलोर्यादयो भवन्ति न पुनर्विन्दवः, तेषां चोत्पत्तिर्मेघाद् इस्तववादिच्यापाराद्धा स्यादिति सर्वानुभवसिद्धम् । अन्यथा समुद्राशिगतबिन्दुभिः समुद्रस्य न्यूनत्यापत्त्या तस्य गाम्भीर्यहानिः स्थान इत्येवंस्थिते कृत्तिव्याख्यानसंगतिरियम्-यद यस्नात्कारणाद् द्वादशाङ्गं रत्नाकरोपनया शुभाशुभसर्वप्रवाद स्कूलम् , तस्मात्कारणात्स्वरूपतः रतश्च यावत्लुन्दरमात्मनिष्ठाकरणनियमादिवाच्यवाचकं वाक्यादिकं तत्तसिन द्वादशाक्षे, एवकारो गन्याः, द्वादशाङ्ग एक समवतारणीयं, तत्र वर्तते एवेत्यर्थः, द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन तद्व्यापकभूतस्य सर्वसुन्दरात्मकत्वस्यावश्यंभावात् ; परं सम्यग्दृशां यावत्सुन्दरं तावत्सर्वमपि द्वादशाङ्गमूलकमुदितं भवति, फलतोपि शुभत्वात् , तदागमनविधिपरिज्ञानाच । तच्च सानुबन्धपुण्यप्रक्रतिहेतुः । मिथ्यादृशां तु स्वरूपतः क्वचिदंशे शुभत्वेऽपि फलतोऽभि वमेवेति । विरुद्धस्वरूपपरिणतयोरुभयोः सम्यस्मिथ्याशारकरणनियमयोरभेदेन भणनमुदितस्याकरणनियमस्यावज्ञया जिनायज्ञाः स्यात् , सा चानन्तससारहेतुरिति भणितम् । यथा मोक्षाचं स्वरूपतः शुभमपि मनुष्यत्वं, संयतजनस्य फलतोऽपि शुभमेय, मोक्षप्राप्तिपर्यन्तं सुगतिहेतुत्वात् । तदेव मयत्वं व्याधादः फसतोऽशुभमेय, जीवघातायसंयम hetutvena varga For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिहेतुत्वात् । एवं सत्यपि भेदे द्वयोरपि मनुष्यत्वयोस्तुल्यतया भणनं संयतजनमनुष्यत्वस्यावज्ञया जिनावद्देव, जिनेनैव भेदेनाभिधानात दृश्यते च लोकपिलक्षणोपेत तदनुपेतयोर्मण्योस्तुल्यतया भणने लक्षणापेतमेणेरवज्ञया तत्परिक्षकस्यावज्ञैवेति ॥ तदिदमखिलमकाण्डतुण्डताण्डवाडम्बरमात्रम् , अनुपपत्तेरेवाभावात् । द्वादशाङ्गस्य विधिनिषेध. विधया स्वसमयपरसमयप्रज्ञापनाविधया~ वाऽशुभाशुभमर्वप्रवादमूलत्वे दोपाभावात्। न चाशुभानामपि प्रवादानांततः प्रवृत्तेस्तन्मूलकत योपादेयताप्रसंगा, सजन्यप्रतिपत्तिविषयत्व प्रस्थ तन्मूलेकर बस्योपादेयत्वाप्रयोजकत्वात् , जिनवचन विहिनत्वस्यैवोपादेयतायों तन्त्रस्वात् । सर्वेषामपि परवादानामयज्ञाकारणे च न जिनावज्ञाऽभ्युपगम्यते, किन्तु तद्गतसुन्दरप्रवादामामेवेति । 'जीयो हन्तव्यः' इत्यादिनयवादानामवज्ञायां जिजायज्ञाऽऽपादनमसङ्गतमेवेति, ततो भारतन्तरकल्पनं निर्मूलकमेवासंगततरं च । अन्योक्ताकरणनियमावज्ञाप रिहारार्थं प्रकृतगायोपन्यासात्परकल्पितभावस्य च तद्विपरीतत्वात् तदनुसारेणोभयाकरणनियमवर्णनामेदे भगवश्वज्ञायसङ्गात् , त - दव्यक्तये अन्याकरणनियमवर्णनावज्ञाया एवं न्याय्य्त्य्प्र्स्न्ग्गादिति। तथाऽपि तत्र किश्चिदुच्यते- द्वादशाज हि सर्वोत्कृष्टशुनज्ञानं सन्तानभेदाविवक्षया गृह्यते, तच्छुद्धज्ञानमेव ज्ञानाज्ञानसाधारण वा त्येतस्य सर्वप्रवादमूलत्वानुपपत्तिः, शुद्धाशुद्धयोरक्यायोगाद् । अन्ये च संग्रहः नयाश्रयणेन द्वादशा सामान्यस्य वस्तुतः सर्वनयमवादात्मकत्वासिद्वायपि व्यक्त्यनुपसंग्रहापत्तिः । म हि यथा नानाजलोत्पन्नानि जलजानि जलजत्वेनोच्यन्ते तथा 'जलं सर्वजलजोत्पादकम् । इत्यधि व्यवहारे क्रियते, एवमेव हि सर्वप्रवादमूलं द्वादशाहगम्' इत्यपि म स्यात् । यदि चैकवचमेनापि व्यक्त्युपसंग्रहः क्रियते, भेदविवक्षत्र च मिथ्यादृशां द्वादशाङ्गमत्यल्पक्षयोपशमात्मकं सर्वांशक्षयोपशमशुद्धसम्यग्दृष्टिद्वादशाङ्गरत्नाकरापेक्षया विन्दुतुल्यं व्यवस्थाप्यते, तदा केयं वाचोयुक्ति: ?, 'सर्वेपि शाक्यादिप्रवादा जैनागमलनुइसंबन्धिनो बिन्द्रव इति भ्रान्ति: ' इति ज्ञानवाक्ययोमिथ्यारूपयोरधिशिष्टयोरकत्र जैनागमसंबन्धित्यमपर बेल्या प्रमाणाभावान्द , pratyuta For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghokyanutsagato na प्रमाणं नवाऽप्रमाणम् , अर्थापेक्षया तु तत्र प्रामा ण्यमप्रामाण्यं वा व्यवतिष्ठते इति कल्पभाष्यप्रसिद्धार्थानुसारेणादासीनेषु वाक्यरूपपरवादेषु तत्संबन्धित्वमस्यसुन्दरम् , साक्षात्प्रतिपक्षभूतेषु मिथ्याज्ञानरूपेषु प्रयादेषु तदत्यन्तासुन्दरमिति भावभेदे च सति वाक्यरचनीयां न vishessH। 'सम्यग्दृष्टिपरिगृहीतं मिथ्याभुतमपि सन्यस्श्रुतम् , मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतम् ' इनि सिद्धान्तव्यवस्थितत्वाच्छाक्यादिश्वानेषु जैनागमोगलत्वरूपतत्संबर धित्वाभ्युपगमस्यं तदेकानुपूर्वीकरचनारूपसबन्धाभावेन खण्डनं त्वषाण्डित्यविजृम्भितमेव । नयभूतसंबन्धेन साधूनां तद्वचनाद संयतत्वापत्तिः, शुद्धाशुद्धविवेकैनवं साधुभिस्त्त्प्रिग्र्हात्। न च 'शाक्यादिप्रवादा जैनागमैंसमुद्रसंबन्धिनो बिन्दवः' इति प्रवाहपतितमेव वचमम् " पावति असमंजसावि वयणेहि जेहिं प्र्स्म्यां। तुह समयमहोहिणो ते मंदा vidunnissNdaa॥" iti परमश्रावकेण धनपालपण्डितेनापीत्थमभिधानान् । किं चा "ज काविलं दरिसणं एअं दयटिअस वत्तव्यं । सुद्धोअणतणयस उ परिसुद्धो प्ण्ज्व्विअप्पो॥ दोहिवि णएहिं पीकं सत्यमुलूएण तहवि मिच्छत्तं । जं सविसयपहाणतणेण अणुण्णाणिवेखं । / " इत्यादि समतिग्रन्धेऽपि शओण्क्यादिप्रवादानां जैनागममूलत्वे सुम सिद्धम् , तस्य द्रव्यार्थिक-पर्यायांधिकोभव नयरूपत्वात् । यच्च सिद्धसेनः-- प्राप्नुवन्ति असमञ्जसा और येचनः प्र्स्म्या। संघ समयमहोदधीन ते सन्दा बिन्दुनिःस्पन्दा यत्कापिल दर्शनभेतद् द्रव्यार्थिकस्य ब्क्त्व्य्म्। . शुद्धोदनतम यस्य तु परिशुद्धः पर्षवधिकल्पः ॥ द्वाभ्यां नयाभ्यां नीतं शापमुलूकेन तथापि मिथ्यात्वम् : यत्स्वाधिषपप्रधानस्वेन अनुशानिरपेक्षम् ॥ For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "तित्ययरवयणसंगहविसेसपत्थारमूलबागरणी । दव्याहिओ अ पजवणओ अ सेसा विअप्पासि ॥ " इति । (संमति नयकाण्ड. गा. 3) बच्चोक्तम्-'बिन्दुभावं भजन्ते' इति प्रयोगानुपपतिः, अनयवावयविनोरुपमानोपमेयभावे गौरवाभावादिति । तदसत् , नपत्र हस्ता द्यवयवसाधारणमवयवत्वम् , किन्तु समुदितेषु परप्रवादेषु तदेकदेशार्थत्वमिति गौरवाप्रतिघातात् । ग्रचोक्तम्-'समुद्रस्य बिन्दव इति भणनमप्यसंगतम् ' इत्यादि, तदपि असत्, समुद्रस्थानीयजैनमहाशाखप्रभवकल्लोलस्थानीयावान्तरशास्त्रेभ्यः सामान्यदृष्टिपवनप्रेरितपरसमयबिन्दुद्गमस्याविरोधात्, 'समुद्रानिर्गतबिन्दुभिः समुद्रस्य गाम्भीर्यहानिः' इति तु न पामरस्थापि संमतमिति यत्किचिदेतत् । एक्काराद्यध्याहारेण वृत्तिसंघटना तु वृतिकडभिनायेणैव विरुद्धा, 'अन्यत्र न सुन्दरम्' इत्यस्यार्थस्य वृत्तिकृदनभिप्रेतत्वात्, उदितानुदितयोः करणनिरामयोरभेदेन भणनं च यद्यदितस्याकरणनियमस्याज्ञा त दवादिभगवदवज्ञापर्यवसायिली स्यात्, तदा तद्भेदवर्णनमपि सामान्याकरणनियमावज्ञा तदभेदवादिअगवदवज्ञापर्यवसायिनी स्यात्, न हि त दमेव भगवान् वदति नाभेदमित्येकान्तोऽस्ति, भेदाभेदवादित्वात्तोनि वकालां परित्यज्य विचारणीयम् ; परगुणद्वेष एल भ्ग्वान्वामि। एतदर्थसमर्थनायैव हि 'सर्ववादमूलं द्वादशाशू रत्नाकरतुल्यम्' इत्यत्र "उदधाविव" इत्यादिसंमतितयोद्भावितं वृत्तिकृता। अत्र परः प्राह-यत्त सर्वप्रवादारां द्वादशाङ्ग रत्नाकरतुल्यम्' इति समर्थनाय टीकाकारेण " उदधाविव सर्वसिन्धवः" इत्यादिरूपं श्रीसिद्धसेनदिवाकरवचनं संमतितयोद्भावितं तच पिचार्यमाणमसंगतमियाभाति । तथाहि-यदि द्वादशाङ्गं रत्नाकरतुल्यम् , तर्हि नदीतुल्याः प्रवादा न भवेयुः, समुद्रानदीनामुत्पतेरभावात् , समुद्रस्य च नदी tiirthkrvcnsNgrhvishessprstaarlvyaakrnno| द्रमार्थिकच पर्यवतरच शेता विल्या अनोः॥ For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पितृत्वापत्त्या 'नदीपतिः समुद्रः' इति कविसमयव्यातिप्रसस्तः, समुद्रस्य गाम्भीर्यहानिप्रसक्तेश्च । तस्मात्स्तुतिकर्तुरभिप्रायोऽयम्हे नाथ ! ' त्वयि' सर्वज्ञे दृष्टयोऽन्यतीथिकानां निज निजमार्गश्रद्धानलक्षणाः 'समुदीर्णाः ' सम्यगुदयं प्राप्ताः तद्विषयो भगवान् जात इत्यर्थः । अयं भावः-यत्किंचिदकरणनियमादिकं जिनेन सुन्दरतया भणितम् , तदन्यतीर्थिकैरपि तथैव प्रतिपन्नम् । एतच्च साम्प्रतं नालि. परादिफलाहारेणैकादशीपर्वोपनासं कुर्वाणा जैताभिमतोप्रवासं सम्य..नया मन्यन्ते, जैनाश्च तदुपवासं लेशतोऽपि न मन्यन्ते । अत एय चन च तासु भवान् प्रदृश्यते' इति । तासु-अन्यतीर्थिकदृष्टिषु ' भवान् न प्रदृश्यते' अन्यतीर्थिक श्रद्धानविषयीभूतं धार्मिकानुष्ठानं गलस्नानादिकं भवान् लेशतोऽपि न मन्यते इत्यर्थः । अन्यतीथिकानां दृष्टयो भगवति वर्तन्ते । तत्र दृष्टान्तमाह-यथोदधौ सर्वाः सिन्धवः सनुदीर्णा भवन्ति-सम्यगुदयं प्रास्ताः स्युः, लोकेऽपि भर्तृसंबन्धेन स्त्रिय उदिता भवन्तीति प्रसिद्धः । तासु भवान्नास्ति' इत्यत्र दृष्टान्तमाह-यथा प्रविभक्तासु सरित्सु नदीषु समुद्रो नास्ति । तासु च समुद्रो नावतरतीत्यर्थः । अनेनाभिप्रायेण स्तुतिः, न पुनरर्हदुपदिष्टप्रवचनद्वाराऽर्हत्सकाशाद्न्यतीर्थिकदृष्टयः समुत्पन्ना इत्य्भिप्रायेन्नेति॥ तदसत्, प्राचीनाचार्यव्याख्यामुल्लङ्घ्य विपरीतव्याख्यानस्यापसिद्धान्तत्वात् । तदाहुः श्रीहेमचन्द्रसूरयः " यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारिशिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ " इति । न चेदमुपदेशपदवृत्तिकृत एव दृषणदानम् , किन्तु " एक एव मार्गोऽपि तेषां shmpraaynnH|" इत्यादिवदतां श्रीहरिभद्रसूरीणां 'ससाख्यातम्' इति पदुसूचितग्रन्थकृदेकवाक्यताशालिश्रीसिद्धसेनदिवाकराणां तदनुसारिणामन्येषां चेत्यतिदुरन्तोऽयं कोऽपि मोहमहिमा । यावानुपपत्तिरुद्भावित्रा' यदि द्वादशाङ्गं रत्नाकरतुल्यम्' इत्यादिना साऽनुपपन्ना, समुद्राजलं गृहीत्वा मेघो वर्षति, ततश्च नद्यः प्रवृद्धा भवतीति प्रसिद्धेः, परप्रवादानामपि नदीतुल्यानां जैनागमस्य samudra For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhiitaarthjlaadaashikkssyopshmmedhaatmvRddhisNbhvaat| एवं नीतुल्यानां परप्रवादानां जैनागमसमुद्रमूलत्वे लोकनीत्यापि बाधकाभावात् । अत एव न समुद्रस्य नदीरितृत्वापत्तिदोषोऽपि, लोकनीत्याऽपि तदनुपपत्तेः । यदि चोपमानयललभ्यधर्मेण तत्सहचरितानभिमतधर्मापत्ति: स्यात् , तदा चन्द्रोपमया मुखादी कलङ्कितत्वाद्यापत्तिरपि स्यादिति । न नैवं मेघात्प्राग्नदीनामिव जैनागमानुसारिक्षयोपशमात्प्राक् परवादा नामनुपचितावस्थत्वप्रसङ्गः, इष्टत्वात् , जैनागमानुसारिनयपरिज्ञान विनाऽनुपनिबद्धमिथ्यात्वरूपतयैव तेषां स्थितत्वात् । न चैवं जिनदेशनाया उपचितमिथ्यात्वमूलत्वेनानर्थमूलत्वापत्तिः, विश्वहितार्थिपत्र त्तावनुषङ्गतस्तदुपस्थितावपि दोषाभावाद् भावस्यैव प्राधान्यात् । तदुक्तमष्टके " इथं चैतदिहेष्टव्यमन्यथा देशनाऽप्यलम् । कुधर्मादिनिमित्तत्वाद्दोपायैव प्रसज्यते ॥ " इति पराभिप्रायेण प्रकृतस्तुतिवृत्तव्याख्याने च त्वत्तः समुदी:-. इति वाच्ये ' त्वयि समुदीर्णाः' इति पाठस्य क्लिस्स्त्त्त्वाप्त्तिः। किंच' एवं परेषां भगवदभिहितार्थश्रद्धानं भगवतश्च तल्लेशस्याप्यश्रद्धान एतावता bhgvtytishyaalaabhH| सांप्रदायिक त्वर्थे 'भगवत्यन्यदृष्ट. समयतरन्ति, भवांश्च न तासु' इत्येवं खेतरसकलदर्शनार्थव्याप्या प्रवचनवक्तृत्वरूपातिशयालाभ इत्युपमया व्यतिरेकालंकाराक्षेपात दुष्टार्थकत्वं काव्यस्य स्यात् । किं च-एवमपि परेषां जिनाभिहिता श्रद्वानाभ्युपगमे stprshNsaaruupbiijlaabhaabhyupgmprsnggH| न च ते क्वचिद् यथार्थजिनोक्तश्रद्धानेऽपि तत्मणेतर्यहति देवत्वेन भावार.. वाद् । देवो रागद्वेषरहितः सर्वज्ञ एव भवति नापरः, स चास्मदनि मतः सुगतादिरेवेति शाक्यादीनाम् , देवोहन्नेव, परमस्मन्मार्गप्रणेनत्यादि च मिथ्यात्वबीजं दिगम्बरादीनामस्त्येवेति न तेषु धर्मसंभा, इति वाच्यम् । तथापि तादृशपक्षपातरहितानां यः कश्चिद् रागा रहितो विशिष्टपुरुषः स देवः' इत्यादिसंमुग्धश्रद्धानवतां भगवदहितकतिपयसुन्दरार्थग्राहिणां धर्मबीजसद्भावस्य pratihantumazavaya. For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वात् , औधिकयोगदृष्ट्या तत्प्रणीतवाक्येषु सुन्दरार्थमुपलभ्येत्यस्याप्यादिधार्मिकत्वोपपत्तेश्चयध्यात्मदृष्ट्या विचारणीयम् , तां दिना वादप्रतिवादादिव्यापारात् तत्त्वाप्रतिपत्तेः । तदुक्तं योगबिन्दौ " वादांश्च प्रतिवादांश्च बदन्तो निश्चितांस्तथा । तत्वान्तं नैव गच्छन्ति तिलपीडकवद् गतौ ॥ अध्यात्ममत्र परम उपायः प्रिकीर्तित्ः। गौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥ " इति । नन्वेतदक्तम्--मिथ्यादृशां प्राणातिपातादिविनिवृत्तेरप्यधर्मपक्षे निवेशितत्वात् तया तेषां देशाराधकत्याभावात् । तदुक्तं sUtrakRtAGge"ahAvare तच्चस्स घाणस मीसगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरण्णिआ" इत्यादि यावत् xxx " असयदुक्खप्पहीण मग्गे एगंतभिच्छे asAhu"tti । एतवृत्येकदेशो यथा-"अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एव यैर्द्रष्टव्यः । एवदुक्तं भवतियद्यपि भिथ्यादृष्टयः कांचित्तथाप्रकारां प्राणातिपातादिविनिवृत्ति विदधति, तथाप्याशयस्याशुद्धत्वादभिनवपित्तोदये सति शर्करामीश्रक्षीरपानव परप्रदेशवृष्टिवद्विवक्षितार्थासाधकत्दाभिरर्थकतासापद्यते, तथा मिथ्यात्वानुभागद् मिश्रपक्षोऽप्यधर्मपक्ष एवाव्ग्न्त्व्य्ः"| इत्यादीति चेत् । सत्यम् , नहि वयमपि सन्मार्गगहादिहेतुप्रवलमिथ्यात्वविशिष्टया प्राणातिपातादिविनिवृत्तिक्रियया देशाराधकत्वं ब्रमः, किन्तु रागद्वेषासद्ग्रहादिमान्धेन मार्गातुसारिण्यैव तया । सा च सामान्यधर्मपर्यवसन्नाऽपि धर्मपक्षे न समवतरति, तन्न भावविरतेरेव परिगणनात्, तदभावे बालत्वात् , तदुक्तम्--" अविरई पडुच्च बाले आहिजइ" ति । एतद्वृत्तिर्यथा-"येयमविरतिरसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टे व्यतो विरतिरप्यविरतिरेव, तां प्रतीत्य-आश्रित्य बालबद् बालोज्ञः, सदसद्विवेकविकलत्वाद् इत्येवमाधीयते व्यवस्थाप्यते वेति"॥ द्रव्यविरतिश्च मिथ्यात्वप्राबल्येऽप्राधान्येन तन्मान्ये च मार्गानुसारित्वरूपप्राधान्येनापि संभवतीत्येवं विषयविभागप 1 अथापरस्तृतीयस्य स्थानस्य मिश्रकस्य विभङ्गे एवमाख्यायते-य इ भवन्ति आर्न्न्यिकाः। असर्वदुःखप्रक्षीणमार्गमेकान्तमिथ्याऽसाध्विति ॥ - 2 अधिरति प्रतील बाल आधीयते । For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योलोचनायां न कोऽपि दोष इति । अवश्यं चैतनीकर्तव्यन् , अन्यथा परस्य मार्गानुसारि गो मिथ्यादृष्टेविलोपापतिः, मिथ्यात्वलहिताया अनुकम्पादिक्रियाया अप्यकिंचित्करत्वाद्, 'यदीपालन्तानुबन्धिनों जीणत्वेन सम्यक्त्वप्रातिपतिबन्धकम्यं तेषां मागानुसारित्वम् , ते च सम्यक्त्वाभिमुस्वत्वेन सम्यग्दृष्टियदेवाचसातव्याः' इति स्वाययोः समानमिति । न चेदेवं तदादिवार्मिकावधिः सर्वोऽप्युच्छिद्यतेति स - लिनिविष्टचित्तानां मिथ्यादृशां दयादिकमदुष्टम् , अनधिनिविष्टानां तु मार्गानुसारितानिमित्तभिति ध्येयम् , सामान्यधर्मस्यापि स्द्ध्र्म्बीज्प्र्रोह्त्वेनोक्त्त्वात्। तदुक्तं धर्मविन्दौ "प्रायः सद्धर्मवीजानि गृहिल्यविधेगलम् । रोहति विधिनोमानि यथा वीजानि सक्षितौ । / इति । एतेन " जे अबुद्धा महाभागा वीरा अस्न्म्त्त्द्ण्सिगो। असुद्धं तेसिं परकंतं सफलं hoi svvso॥" iti सूत्रकृताऽष्टनाध्ययनगाथायां तेषां च बालानां यत्किमपि तपो-दानाध्ययन-नियमादिषु पराक्रान्तमुधमः कृतस्तदशुद्धम्-अविशुद्धकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वाद् सनिदानत्वावति, कुवैद्यचिकित्सावद् विपरीतानुबन्धित्वाचेति । सह फलेन कर्मबन्धेन वर्तते इति स्फ्ल्। सर्वश इति। सर्वा अपिक्रियास्तपोऽनुष्टानादिकाः, कर्मवन्धायैव इत्युत्तरार्द्धव्याख्यानात् । 'पण्डितानामपि त्यागादिभिलोकपूज्यानामपि मुझटबादं बहतानपि सम्यक्त्वपरिज्ञान विकलानां सर्वक्रियावैफल्याद न मिथ्यादृशां केवमपि क्रियावतामपि लेशतोऽप्याराधकत्वम् ' इत्यपास्तम् । एतेन भवाभिनन्दिनां मिथ्यादृशां सर्वक्रियावैफल्यलिद्धावपि तद्विलक्षणानां भावानुपहतत्वेन देशाराधकत्वाप्रतिघातात् । एतेल 'मिथ्यादृशां सर्वं कृत्यं निरर्थकम्' इत्यादी ये अबुद्धा महाभागा बरा asmyktvdrshinH। अशुद्धं तेषां पराक्रान्तं सफलं भवति सर्वशः ॥ For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 04 nyapi वचनानि व्याख्यातानि, विशिष्टफलाभावापेक्षयाऽपि निरर्थकत्ववचनदर्शनात् । पठ्यते च " नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहणं । संजमहीणं च तवं जो चरै णिरत्थयं तस्स ॥ " इत्यादि । अथ पोषमासे वटवृक्षाम्रवृक्षयोः सहकारफलं प्रत्यकारणत्ववचनयोर्यथा स्वरूपयोग्यता-सहकारियोग्यताऽभावेन विशेषस्तथा मिथ्यादृक्कृत्यचारित्रहीनज्ञानादिनिरर्थकतावचन योरपिस्फुट एव विशेष इतिचेत्, तर्हि अयमपरोऽपि विशेषः परिभाव्यताम् । सहकारफलस्थानीयं मोक्षं प्रति भवाभिनन्दिमिथ्यादृक् कृत्यं वटवृक्षवदयोग्यम् , अपुनर्वन्धकादिकृत्यं तु सहकाराङ्करवत्पारम्पर्येण योग्यमिति सर्वमिदं निपुर्ण निभालनीयमम् ॥ 24 ॥ 'तदेवं श्रुतवांश्च बालतपस्वी देशाराधकः' इति वृत्तिगतः प्रथमपक्षः समर्थितः, अथ तद्गतं द्वितीयं पक्षं समर्थयातेपक्खंतरम्मि भणिओगीयत्थाणिस्सिओ अगीओसो। जो णभिणिविट्टचित्तो भीरू एगंतसुत्तई ॥ 25 ॥ पक्खंतरम्मित्ति । पक्षान्तरे-अन्येषामाचार्याणां व्याख्याने गीतानिश्रितोऽगीतार्थः स देशाराघको भणितः, योऽनभिनिविष्टचित्तःआत्मोत्कर्ष-परद्रोह-गुरु-गच्छादिप्रद्वेषमूलासद्ग्रहाकलङ्कितचित्तः, भीरुः-कुतोऽपि हेतोरेकाकिभावमाश्रयन्नपि स्वेच्छानुसारेण प्रवर्तमानोऽपि स्वारसिक जिनाज्ञाभयः, एकान्त्सूत्र्रुचिः-अव्याकृत्सूत्र्मात्रानुसारी। पक्षान्तरे भणितो गीतार्थानिश्रितोऽगीतः स्ः। योऽनभिनिविष्टचित्तो भीरुरेकान्तसूत्ररुचिः ॥ 25 ॥ शानं चारित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम । संयमहीनं च तपो यश्चरति निरर्थकं tasya ॥ . For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. अयं भावः--एकाकिनस्तावत्यायश्चारित्रासंभव एव, स्वयं गीतार्थस्य तनिश्रितागीतार्थस्य वा चारित्रसंभवात् । न हि चारित्रपरिणाम सति गुरुकुल्वास्मोच्नादिक्म्स्म्न्य्ज्स्माप्द्य्ते। उकं च पश्चाशके-- ताण चरगपरिणामे एयं असमंजसं इह होइ। आसन्नसिद्धियाणं जीवाण तहा य भणियमिणं ॥ नाणस्स होइ भागी थिरयरो दंसणे चरित् य । धन्ना आवकाहाए गुरुकुलवास ण मुंचंति ॥ ततः कष्टविहारिणोऽप्येकाकिनो गुरुकुलचासैकाकिविहारयोर्गुणदोषविपर्यासमवबुध्यमानस्य स्वाभिनिवेशात्तपोरतस्यानागमिकत्वेनैकाकित्वेन च प्रवचननिन्दाकारिणः शेषसाधुषु पूजाविच्छेदाभिप्रायतश्च प्रायो बहसमीक्षितकारित्वेनाभिन्नग्रन्थित्वाद् घायवदसाधुत्वमेव तदुक्तम् " जे उ तह विवजत्था सन्मं गुरुलाघवं अयाणंता । सग्गाहा किरियरया पवयणखिसावहा खुदा ॥ पायं अभिन्नगंठी तमा(वो)u तह दुक्करंपि कुव्व्ण्ता। बज्झव्व ण ते साहू धंखाहरणेण विनेया ॥ " ति । तथापि न सर्वेषां सदृशः परिणाम इति यस्यैकाकिनो विहारिणी नातिकरः परिणामः, किन्तु मृगपर्षदन्तर्गतस्य साधोरपवादादिभीरुतयैव तथाविधकर्मवशाद् गच्छवासभीरुतयैवैकाकित्वं संपन्नम् , सूत्र ततो न चरणपरिणामे एतदसमासामेह भवति । आसनसिद्धिकानां जीवानां तथा च भणितमिदम् ॥ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धम्या यावत्कथायां गुरुकुलवासं न मुञ्चन्ति ॥ ये तु तथा विपर्ययार्थाः सम्यग् गुरुलाघवमानन्तः । समाहा क्रियारता प्रवचननिन्दावहा क्स्सुद्राः॥ मायोऽभिन्ननन्थिः तपस्तु तथा दुष्करमपि कुर्वन्तः । वाह्या इव न ते साधमः ध्वांक्षाहरणे न विधेयाः ॥ For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावश्च न निवृत्ता, तस्य स्वमत्यनुसारेण सदारवृत्तेबह्वज्ञानकष्टे पतति किंचितु कदाचित्परिणामविशेषवशादागमानुपात्यपि स्वात् । तदुक्तमुपदेशमालायाम् " अपरिणिच्छिय सुअणिहलस केवलमभिनसुत्तचारिस्स । सन्छुञ्जमेणवि कयं अन्नाणतवे वहुं पडै । / " इति । तवृत्तियथा-"अपरिनिश्चितः सम्यगपरिच्छिन्नः श्रुतनिकष आगमसदाबो येन स तथा तस्य, केवलमभिन्नमविस्तार्थ यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः, तेन चरितुं तदनुसारेणानुष्ठानं कर्तुं धर्मो यस्य सोमिन्नसूत्रचारी तस्थ, सर्वोचमेनापि समस्तपत्लेनापि कृतमनुष्ठानमज्ञानतपसि पश्चाग्निसेवनादिरूपे बहु पतति स्वल्पमेवागमानुसारि भवति, विषयविभागविज्ञानशून्यत्वादिति ॥ " ___ यद्यपि स्वमत्या प्रवर्तमानानां धुणाक्षरन्यायात्समागतं किंचिच्छुद्धमपि कृत्यं नागानुपाति, अन्यथा निहवानामपि तदापत्तेः; तथापि शुद्धक्रियाजन्यनिराप्रतिबन्धकस्मतिविकल्पे यत्किश्चिदागमानुपाति शिष्टसंमतं च तत्प्रमाणम् , ल तु मन्यतानुसारित्वेनैवागमः प्रमाणमित्येवंविधोऽनभिनिवेशविकल्प उत्तेजक इति न दोस्स्ः। तदेवंधिधो गीतार्थनिश्रिततपश्चरणरतोऽगीतार्थः बालतपस्वी च शीलवान् श्रुतवान् मार्गानुसारित्वेन देशाराधक इत्युभयोः पक्षयोर्नातिविशेष इति द्रष्टव्यम् ॥ 25 ॥ ननु 'लौकिकमिथ्यात्वालोकोत्तरमिथ्यात्वं बलीयः' इति हे तोरुभयोर्महाभेद एव इत्यत आहलोइअमिच्छत्तायो लउत्तरियं तयं महापावं । इअ णेगंतो जुत्तो जं परिणामा बहुविअप्पा ॥ 26 ॥ लौकिकमिथ्यात्वाल्लोकोत्तरिकं तद् महापापम् । इत्येकान्तो न युक्तो यत्परिणागा बहुविकल्पाः ॥ 26 / / अपरिनिश्चितश्रुतनिकपस्य केवलमभिन्नसुत्रचारिणः । सोयमेनापि कृतज्ञानतपसि bahu patati ॥ For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोइअमिच्छत्ताओत्ति । 'लौकिकमिथ्यात्वाल्लोकोत्तरिक तत् मिथ्यात्वं महापापम् ' इत्येकान्तो न.युक्तः, यत्परिणामा बहुविकल्पा नानाभेदाः संभवन्ति । तथा च यथा लौकिकं मिथ्यात्वं तीव्रमन्दादिभेदान्नानाविधं तथा लोकोत्तरमपीति न विशेषः, प्रत्युत ग्रन्थिभेदानन्तरमल्पयन्धापेक्षया लोकोत्तरमेवाल्पपापमिति । तदुक्तं योगविन्दुसूत्रवृत्त्योः " भिन्नग्रन्थेस्तृतीय तु सम्यग्दृष्टरतों हि न । पतितस्याप्यतो बोधो ग्रन्थिमुल्लङ्घय देशितः । / "भिन्नग्रन्थेस्तृतीयं तु' अनिवृत्तिकरणं पुनर्भवति । एवं सति यसिद्धं सदाह-सम्यग्दृष्टेजीवस्य अतो हि' अत एव करणत्रयलाभादेव हेतोः 'न' नैव ' पतितस्य' तथाविधसंलशात्परिभ्रष्टख अतो लभ्यते बन्धो ज्ञानावरणादिपुद्गलग्रहरूपः, कीदृशः ? इत्याह-' ग्रन्थि' ग्रन्थिभेदकालमाविनी कर्मस्थितिमित्यर्थः, " उल्लङ्मय' अतिक्रम्य 'देशितः' सप्ततिकोट्यादिप्रमाणतया प्रज्ञप्तः, " बंधण ण चोलै कयाइ" इत्यादिवचननामाण्यात् ॥ " " एवं सामान्यतो ज्ञेयः परिणामोऽस्य. शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ॥ ' एवं ' ग्रन्थेरुल्लङ्घनेन बन्धाभावात् । सामान्यतः' न विशेषेण ज्ञेयः परिणामोऽस्य-सम्यग्दृशः ' शोभन:' प्रशस्तो मिथ्यरष्टेररि 'सतः' तथाविधःमिथ्यात्वमोहोदयात् , कुतः? इत्याह- महाबन्धविशेषतः' इह द्विषा बन्धः, महाबन्ध इतरबन्धक्ष । तत्र मिथ्यादृष्टेमहायन्ध', शेषश्चेतरस्य । ततो महाबन्धस्य विशेषतोऽवस्थान्तरविशेषात् । इदमुक्तं भवति-लव्धसम्यक्त्वस्य प्राणिनो मिलाहष्टित्वेऽपि न सामान्यमिथ्यादृष्टेरिख बन्धः, किन्तु कश्चिद त्यन्तन्युनः । / " सद्विशेष एवं कुलः? इत्याह " सागरोपनकोटीमां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्यो न त्वेकापीतरस्य तु ॥ 1 बन्धेन नातिकामति कदाचिद् । For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सागरोप्रमकोटीना कोव्यो मोहस्य सप्ततिः कर्मग्रन्थप्रसिद्धा अभिन्नग्रन्थेजीपस्योत्कर्षतो बन्यो 'यद्' यसाकारणात् "न तु' न पुनरेकाऽपि सागरोपमकोदीबन्धः, ' इतरस्य तु' भिन्नग्रन्थेः पुनर्मिथ्यादृष्टेरपि स्त्ः॥ अथोपसंहरन्नाह तदत्र परिणामस्य भेदकत्वं नियोग्त्ः। बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि । / यतो ग्रन्थिमतिक्रम्यास्य न बन्धस्तत् तस्माद् 'अत्र' अनयोभिन्नग्रन्थीतरबीक्योर्विषये ऽपरिणामस्य ' अन्तःकरणस्य भेदकत्वं भेदकभावो 'नियोगत' नियोगेन, "बाह्यं तु' बहिर्भवं पुनरसदनुष्ठानमर्थोपार्जनादि 'प्रायो' बाहुल्येन 'तुल्यं' समं द्वयोरप्यनयोरिति" सैद्धान्तिक्म्त्मेत्द्। येपि कार्मग्रन्थि का भिन्नग्रन्थेरपि मिथ्यात्वप्राप्तावुत्कृष्टस्थिविबन्धमिच्छन्ति, तेषामपिमतेन तथाविधरसाभावात् तस्य शोभनपरिणामत्वेन विप्र्तिप्त्तिः। यद्यपि अल्पबन्धेऽपि भिन्नग्रन्थेरशुभानुबन्धान्मिथ्यात्वप्राषल्येऽनन्तसंसारित्वं संभवति, तथाऽपि मन्दीभूतं लोकोत्तरमिथ्यात्वं संनिहितमार्गावतरणबीजं स्यादिति vishessH। न चैवं 'लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वं शोभनं '-ityekA"nto'pi ग्राह्यः, लोकोत्तरस्यपि भिन्नग्रन्थीतरसाधारणत्वात्, मुग्धानां परेषां मिथ्यात्ववृद्धिजनकतया लोकोत्तरमिथ्यात्वस्यापि महापापत्वेनोक्तत्वाच । यदागमः " जो जहवायं ण कुणै मिच्छदिही तओ हु को अण्णो । वड्लेइ मिच्छत्तं परस्स संकं ज्ञ्नेसान्नो॥" इति। "सस्मादत्रानेकान्त एव श्रेयानिति ॥ 26 ॥ गीतार्थनिश्रितमपि देशाराधकमाह यो यथा धादं न करोति मिथ्याष्टिस्ततः खलु कोऽन्यः । पईयति मिथ्यात्वं परस्य शां janaran । For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमकरणभेएणं गंथासन्नो जई व सड्ढों वा। णेममणयमयभेआ इह देसाराहगो Neo ॥ 27 ॥ __ pddhmtti| प्रथमकरणभेदेन यथाप्रवृत्तकरणावस्थाविशेषेण ग्रन्थ्यासत्रो ग्रन्थिनिकटवर्ती अपुनर्बन्धकादिभावशाली यतिर्वा श्राद्धो वा इह प्रकृतविचारे नैगमनयभेदात्प्रस्थकन्यायेन-विचित्रावस्थाऽभ्युपगन्तनै-- गमनयनतविशेषाश्रयणादेशाराधको ज्ञेयः । / - अयं भावः-गीतार्थस्तावत्प्रकृतिभद्रकत्वादिगुणवतां प्राणिनां योग्यताविशेषमवगम्य केषांचिजिनपूजा-तपोविशेष-प्रतिक्रमण-सामायिकादि श्रावकधर्म समर्पयन्ति, केषांचिच प्रव्रज्यामपि तेषां थाव्युत्पन्नदशायां सदनुष्ठानरागमात्रेण तदनुष्ठान धर्ममानहेतुतया. पर्यवस्यति । तदुक्तं पूजामधिकृत्य विशिकायाम् "पढमकरणभेएणं गंथासनस्स धम्ममित्तफलो । साहुत्तगाइभावो जायै तह नाणुबंधत्ति ॥ " पोविशेषमाश्रित्योक्तं पञ्चाशके: "एवं पडिवत्तीए इत्तों म्ग्गान्नुसारिभावाओं। चरणं विहि.बहवे पत्ता जीवा महाभागा । / . तथा प्रव्रज्यामाश्रित्य तत्रैवोक्तम् " दिक्खाविहाणमेसं भाविज्जतं तु तंतणीईए । / . सइअपुणबंधगाणं कुगाहविरहं लहु कुणै ॥ " प्रथमकरणमेदेन ग्रन्थ्यासनों यतिर्वा श्राद्धो वा । नैगमनयमतभेदादिह देशाराधको ज्ञेयः । / 27 / / . प्रथमकरणभेदेन प्रन्यासनस्स ध्र्म्मात्र्फ्लो। साधुत्वकादिभावो जायते नानुबन्ध इति ॥ .. एवं प्रतिपस्येतः मार्गानुसारिभावात् । मरण विहितं बहघो प्राप्ता जीवा महामागा कोक्षाविधानमेतद् भाव्यमानं तु तन्त्रनीत्या । . सफदपूनर्बन्धकयो प्रहविरहं baba karoti... For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 " एतद्वतियथा-दीक्षाविधान जिनदीक्षाविधिरेतदनन्तरोक्तं " भाविज्जत तु' ति भाव्यमानमपि पर्यालोच्यमानमपि आस्तामासेव्यमानं सकृद्वन्धकापुनबन्धकाभ्यामिति गम्यम् । अथवा भाव्यमानमेव नाभाव्यमानमपि, तुशद्धोऽपिशदार्थ एवकारार्थों वा, तन्वनीत्या आगमन्यायेन, कयोः ? इत्याह-सकूदेकदा न पुनरपि च बन्धो मोहनीयकर्मोत्कृष्टस्थिति बन्धनं ययौस्तौ सकूदपुनर्बन्धको तयोः, सकृद्वन्धकस्यापुनबन्धकस्य चेत्यर्थः । तथा यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतोऽभिन्नग्रन्थिः सकृदेवोत्कृष्टां सागरोपमकोटाकोटिसमतिलक्षणां स्थितिं भन्त्स्यति. असौ सकृदन्धक उच्यते, यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्नतां भन्स्यति भत्स्यति च ग्रन्थि सोपुनर्बन्धक उच्यते । एतयोश्चाभिन्नग्रन्थित्वन कुअहः संभवति, न पुनर्विरतसम्यग्दृष्ट्यादीनाम् , मार्गाभिमुखमार्गपतितयोस्तु कुनैसंभवेऽपि तत्त्याग एतद्भावनामात्रसाध्य इत्यत उक्तं-सकृद्धन्धकापुनर्बन्धकयोरिति । एतयोश्च भावसम्यक्त्वाभावादीक्षायां द्रव्यसम्यक्त्वमेवमारोप्यते इति कुनहविरहमसदभिनिवेशवियोगं लघु शीघ्रं करोति विधत्ते इति ॥ ". तथा च धर्ममात्रफलानुष्ठानवतां गीतार्थनिश्रितसाधुश्रावकाणामपि भावतोऽनधिगतश्रुतज्ञानत्वाच्छीलवत्त्वाच. देशाराधकत्वमेव तथैव परिभाषणात्, चारित्रमोहनीयक्षयोपशमविशेषागावतोऽधिगतश्रुतज्ञानानां शीलवतां द्रव्यतोऽल्पश्रुतानामपि माषतुषादीनां त्वेवं साराधकत्वमेव परिशिष्यते इति द्रष्टव्यम् ॥ 27 ॥ विवेचितः प्रथमो भङ्गः, अथ द्वितीयं भङ्गं विवेचयनाह-- देसस्स भंगओ वा अलाहओ वा विराहगो बीओ। संविग्गपक्खिओ वा सम्मट्ठिई अविरओ वा ॥ 28 ॥ देसस्सन्ति । देशस्य मोक्षमार्गतृतीयांशभूतस्य चारित्रस्य गृहीतस्य भङ्गादलाभाद्वा देशस्य विराधको ज्ञ्येय्ः। स च देशभङ्गापेक्षया संविग्नपाक्षिको देशाप्राप्त्यपेक्षया चाविरतसम्यग्दृष्टिः, तथा च ज्ञानदर्शनवत्त्वे सति चारित्रभङ्गामाप्त्यन्यतरवत्त्वं देशविराधकत्वमिति परिभाषितं भवति ॥ इत्थं च जिनोक्तानुष्टानमधिकृत्यैव कृतप्रतिज्ञा देशस्य भङ्गतो वा आराधको वा विराधको द्वितीय्ः। संविग्नपाक्षिको वा सम्यग्दृष्टिरविस्तो vA ॥ 28 ॥ For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्वहण देशाराधकः, विरतिपरित्यागेनैव चाविरतसम्यग्दृष्टिरपि देशविराधकः, "प्राप्तस्य तस्यापालनाद्" इति वचनात् इत्युभयोरपि प्रकारयोः सविषयत्वेन प्रामाण्यसिद्ध "यदप्रासेवा' इति विकल्पेन व्याख्यानं तत्केनाभिप्रायेण ? इति संशये सम्यगंवक्तृवचनं वयमापे श्रोतुकामा म इति बोध्यम् , यतो यद्यमाप्तिमात्रेण विराधकत्वं स्यात् तर्हि चरकपरिव्राजकादीनां ज्योतिषकादूर्ध्वमुपपाताभावः प्रसज्येत, मोक्षकारणभूतानां सम्यग्ज्ञानादीनां त्रयाणां लेशतोऽप्यभावेन देशविरतिसविरत्योयुगपद्विराधकत्वात् । तथा द्वादशाङ्गपर्यन्तनानाश्रुताबधिप्रवृत्त्यमाप्तिमान् छास्थसंयतो दूरे, केवल्यप्यप्राप्तजिनकल्पादेविराधकः प्रसज्येत' इति यत्परेण प्राचीनग्रन्थदूषणरसिकेण प्रोक्तं तत्परिभाषाज्ञानाभावविजृम्भितमिति द्रष्टव्यम् । यो यदप्राप्तिमान् स तद्विराधक इति व्यातौ च तत्र तात्पर्याभावात्, किन्तुक्तपरिभाषायामेव तात्पर्यात् । तत्फलं च देशविराधकत्वेन देशद्वधाराधकल्वाक्षेपः । तथा च पूर्वभङ्गादाधिक्यं लभ्यते, तेन देशविराधकत्वेऽविरतसम्यग्दृष्टेदेशाराधकादप्यघमत्वं स्यादित्यपास्तम्, परिभाषितस्य विराधकत्वस्याधमत्वाप्रयोजकत्वात् प्रत्युत्त देशद्वयाराधकत्वाक्षेपकतयोत्कर्षप्रयोजकत्वात् । न च परिभाषा न सुत्रनीतिरिति शङ्कनीयम् , " सबामगंध परिचज निरामगंधोपरिजए" इत्यादीनां परिभाषासूत्राणामपि तन्त्रव्यवस्थापितत्वाद् । यदि च देशविराधकत्वं नैवं पारिभाषिकमङ्गीक्रियते, तदाऽनुपासतः सम्यग्दृष्टिः कस्मिन् सङ्गेऽवतारणीयः । न च नावतारणीय एव, सीराधकादन्यत्र सहकारियोग्यताभावाभिधानाय त्रिभिरेव भोः सर्वेषां तद्विलक्षणानां संग्राह्यत्वादिति सूक्ष्ममीक्षणीयम् ॥ 28 ॥ तृतीयचतुर्थभङ्गी विवेचयति-- तडए भंगे साह सावंतो चेव सीलर्वतो a। उवयारा सड्ढोवि य भवाभिणंदी चउत्थंमि ॥ 29 ॥ तृतीये भङ्गे साधुः zrutavA~zcaiva zIlavA~zca / उपचारात् श्राद्धोऽपि च भवाभिनन्दी चतुर्थे ॥ 29 ॥ 1 सामगग्धं परित्यज्य निरामगन्धः parivrajet ॥(aacaar ) For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taie bhNgetti| zrutavA~zcaiva zIlavA~ca साधुस्तृतीयभङ्गे सर्वाराधकलक्षणे समवतारणीयः, उपरतत्वाद् भावतो विज्ञातधर्मत्वाच विप्रकारस्यापि मोक्षमार्गस्याराधकत्वात् । श्राद्धोऽपि चोपचारात्तृतीयभङ्ग एव, देशविरतौ सर्वविरत्युपचारात् ज्ञानदर्शनयोश्चाप्रतिहतत्वात् । तत्र च चतुर्थभङ्गे सर्वविराधकलक्षणे भवाभिनन्दी क्षुद्रत्वादिदोषवान् देशतोऽप्यनुपरतो मिथ्यादृष्टिरिति ॥ 29 ॥ अत्र केचिद्वदन्ति यो मिथ्यादृष्टिरन्यमार्गस्थः स सर्वविराधको भवतु, यस्तु जैनमार्गस्थः स भवाभिनन्यपि न तथा, व्यवहारस्य बलवत्त्वात् , "ववहारोवि हु बलवन्तो" इति पचनप्रामाण्यादिति तन्मतनिराकरणार्थसाहभावो जेसिमसुद्धो ते ववहारट्ठियावि एरिस्या। णिच्छयपरंमुहो खलु ववहारो होइ उम्म्ग्गो॥30॥ भावोत्ति । भावश्चित्तपरिणामो येषामशुद्धः-अपुनबन्धकाधुत्तीर्णत्वेन लेशेनापि निश्चयास्पर्शी ते व्यवहारस्थिता, अपि-स्वाभिमतैहिकप्रयोजनार्थं व्यवहारमाश्रिता अपि ईदृशकाः सर्वविराधका एव, निश्चयपराङ्मुखः खलु व्यवहार उन्मार्गो भवतीति न तेषां क्लिष्टकर्मणां स त्राणायेति । यस्तु व्यवहारो बलवानभ्यधायि स निश्चयप्रापको न तु तद्प्रापकः । अत एष 'अविधिनाप्यभ्यासो विधेयः, दुःषमायां विधेर्दुर्लभत्वात् , तस्यैव चाश्रयणे मार्गाच्छेदप्रसङ्गाद.'-. इत्याद्यशास्त्रीयाभिनिवेशपरित्यागार्थ विधियात एव व्यवहारशुद्धिहेतु: शास्त्रे कर्तव्यतयोपदेशितः । तदुक्तं पञ्चाशक- . " औलोइऊण एयं तंतं पृबावरेण सूरीहिं । विहिजत्तो कायब्बो मुद्धाण हियट्ठया सम्मं । / " इति । भावो येषामशुद्धस्ते ब्यवहारस्थिता अपीदृशकाः । निश्चयपराङ्मुखः खलु व्यवहारो भवत्युन्मार्गः ॥ 30 ॥ 1 व्यवहारोऽपि खलु बलवान् । / आलोच्य एतं तन्त्र पूर्वापरेण सूरिभिः । / विधियन्तः कर्तव्यो मुग्धानां हितायीय sbhygaa। For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतत्तिर्यथा-"आलोच्य-विमृश्यैवं पूर्वोक्तन्यायेन तन्त्रवचनम् , कथम्? इत्याह-पूर्वश्च-तन्त्रस्य पूर्वो भागोऽपरश्च-तस्यैवापरो भागः पूर्वापरं तेन, सप्तम्यर्थे वा एनप्रत्यये सति पूर्वापरेणेति पूर्वापरभावयोरित्यर्थः, तयोरविरोधेनेति यावत् । अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तवावबोधासमर्थत्वादिति सूरिभिराचार्यैः पण्डितैर्वा विधौ विधाने वन्दनागतवेलाचाराधनरूपे यत्न उद्यमो विधियत्नः स कर्तव्यो विधातव्यो विमुस्तालस्यैः । स्वयं विधिना वन्दना कार्या, अन्येऽपि विधिनैव तां विधापयितव्या इत्य्र्थ्ः। किमर्थमेतदेवम् ? इत्याह-मुग्धानामव्युत्पबबुद्धीनां हितं श्रेयस्तद्रूपो योऽर्थः स हितार्थस्तस्मै हितार्थाय, सम्यगविपरीततया । यदा हि गीतार्था विधिना स्वयं वन्दनां विदधति, anyA~zca तथैव विधापयन्ति, तदा मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वान्मार्गाणाम् ॥ " आह ca__"जो उत्तमेहिं मग्गो पहओ सो दुकरो न सेसाणं । आयरिश्रमि जयंते तयणुचरा के णु सीयंति । / जे जत्थ जया जइआ बहुस्सुआ चरणकरणउज्जुत्ता । जं ते समायरंती आलंबणं तिव्वसद्धाणं ॥ ". 'jaya'tti दुषमादौ, 'जैत्ति दुर्भिक्षादाविति । तथाप्रवृत्ताश्च ते वन्दनाधनजन्यं हितमासादयन्ति, तद्विराधनाजन्यद्रव्यपापेभ्यश्च मोचिता भवन्तीति । अयं चोपदेशोऽसमञ्जसतया स्वयं चन्दनां विदधानांस्तथाऽनवासापुनर्बन्धकाद्यवस्थेभ्यस्तथाविधजिज्ञासादितल्लिङ्गविकलेभ्यो जनेभ्यस्तां प्रयच्छतः सूरीन वीक्ष्य आचार्येण विहितः, एवं हि तत्प्रवृत्तौ तेषामन्येषां चानर्थोऽसमञ्जसक्रियाजन्या च शासनापभ्राजना मा भूदित्यभिप्रायेणेति गाथार्थ । इति । अत एव च कालानुभावाञ्जैनप्रवचनेऽप्यल्पस्यैव जनस्याराधकस्य दर्शनात् जिनाज्ञारुचिशुद्धप्वेव भक्तिमानादिकार्यमिति पूर्वाचार्या वदन्ति । / य उत्तमैर्मार्गः प्रहतः स दुष्करो म शेषाणाम् । आचार्ये जयति सदनुचराः के नु सीदन्ति ॥ ये यत्र यदा यदा बहुश्रुताधरणकरणोपयुक्ताः । यस समाचरन्ति आलम्बनं तीव्रश्रवानाम् ॥ For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उक्तं चोपदेशपदे "एवं पाएण जणा कालणुभावा इहपि स्व्वेवि। णो सुंदरत्ति तम्हा आणासुद्धेसु प्द्दिब्ण्धो॥" ति॥ एतद्वृत्तिर्यथा--एवमनन्तरोक्तोदाहरणवत्प्रायो बाहुल्येन जना लोकाः कालानुभावाद्वर्तमानकालसामर्थ्याद् इहापिजैनमतेऽपि सर्वेऽपि साधषः श्रावकाच नो-नैव सुन्दरा वर्तन्ते, किन्त्वनाभोगादिदोषाच्छात्रप्रतिकूलवृत्तय इति पूर्ववत् तस्मात्कारणादाज्ञाशुद्धेषु- सम्यगधीतजिनागमाचारवशाच्छुद्धिमागतेषु साधुषु श्रावकेषु च बहुमानः कर्तव्य इति ॥ 30 ॥ नन्वेवं विधिविकलब्यवहारस्याराधकत्वाप्रयोजकत्वेपि विधिशुव्यवहारस्य भावहीनस्याप्याराधकत्वप्रयोजकत्वे किं बाधकं परं प्रति, सस्य निश्चयप्रापकत्वाद् इत्यत आहभावुज्झियववहारा ण किंपि आराहगत्तणं होई। भावो उ बोहिबीजं सवण्णुमयंमि थोवोवि ॥ 31 ॥ भावोज्झिअत्ति । भावोज्झितव्यवहाराद् भवाभिनन्दिनां द्रव्यव्रतधारिणां विधिसमग्रादपि न किमप्याराधकत्वं भवति, परं प्रति निश्चयप्रापकस्यापि तस्य स्वकार्याकारित्वाद् । भावस्तु सर्वज्ञमते स्तोकोऽपि बोधिबीजम् , विशेषधर्मविषयस्य स्तोकस्यापि भावस्य विशेषफलत्वाद् । अत एवापूर्वा धर्मचिन्ताऽपि प्रथमं समाधिस्थानमुक्तम् । तदुक्तं समवायाङ्गे-" धम्माचता वा से असमप्पण्णपन्या समप्पजेजा सव्वं धम्मं जाणित्तए "ति ॥ एतद्वृत्तिर्यथा-"तत्र धर्मा जीवादिद्रव्याणां संयोगोत्पादादयः स्वभावास्तेषां चिन्ता-अनुप्रक्षा, धमस्य वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य 'हरिहरा भावोज्ज्ञितव्यवहारान्न किमप्याराधकत्वं भवति । भावस्तु बोधिबीजं सर्वज्ञमते स्तोकोऽपि ॥ 31 ॥ एवं प्रायेण जना कालानुभावादिहानि सर्वेऽपि । न सुन्दरा इति तसादाबाशुद्धषु प्रतिबन्धः ॥ 2 धर्मचिन्ता घात यासमुत्पमा समुपद्यत सर्व धर्म मातुम् ॥ For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिनिगदितधर्मेभ्यः प्रधानोऽयम्' इत्येवं चिन्ता; वाशब्दो वक्ष्यमाणसमाधिस्थानापेक्षया विकल्पार्थः 'से' इति, यः कल्याणंभागी तस्य साधोरसमुत्पन्नपूर्वापूर्वस्मिन्ननादावतीतकालेऽनुपजाता, तदुत्पादे झपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यभावात् समुत्पद्येत-जायेत । किं प्रयोजना चेयम् ? अत आह-सर्व निरवशेष धर्म जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा 'जाणित्तए' ज्ञपरिज्ञयों ज्ञातुं ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म परिहर्तुम् । इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकरणरूपा जायते इति ॥ " ___ अत्रापूर्वधर्मचिन्ताया उत्कर्षतोऽपार्द्धपुद्गलपरावर्त व्यवधानेन कल्याणकारणत्वमुक्तम् , अन्यत्र च मुक्त्यद्वेषादिगुणानां चरमपुद्गलपरावर्तव्यवधानेनेति प्रवचनपूर्वापरभावपर्यालोचनया गुणसामान्यस्य चरमावर्तमानत्वमस्माभिरुन्नीयते । यदि चैवमपि स्वतन्त्रपरतन्त्रसाधारणापुनर्बन्धकादिगुणानामपार्द्धपुद्गलपरावर्तमानत्वमेव सकलगीतार्थसंमतं स्यात् तदा नास्माकमाग्रह इत्यस्यां परीक्षायामुपयुक्तैर्भवितव्यं गीताथै H प्रवचनाशातनाभीरुभिः ॥ 31 ॥ तदेवं विवेचिता चतुर्भङ्गी, अथास्यां को भङ्गोऽनुमोद्यः ? को वान? इति परीक्षतेतिण्णि अणुमोयणिज्जा एएमुंणो पुणो तुरिय्भ्ण्गो। जेणमणुमोयणिज्जो लेसोवि हु होइ भावस्स ॥ 32 ॥ तिण्णित्ति । एतेषु देशाराधकादिषु चतुषु भङ्गेषु यो भङ्गा । देशाराधक-देशविराधक-साराधकलक्षणा अनुमोदनीया न पुनस्तुरीयो भङ्गः सर्वविराधकलक्षणः, येन कारणेन भावस्य लेशोऽपि ह्यनुमोदनीया, न चासौ सर्वविराधके संभवति, देशाराधकादिषु तु मार्गानुसारिभावविशेषसंभवात् , तदनुमोदनीयत्वे तद्वारा ते वामप्यनुमोदनीयत्वमावश्यकमिति भावः ॥ 32 ॥ अथ किसनुमोदनीयत्वम् ? का चातुमोदना ? इत्येतल्लक्षणमाह त्रयोऽनुमोदनीया एतेषु na pRnstriiybhnggH| येनानुमोदनीयो लेशोऽपि हि भावति भावस्य । / 32 ॥ For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अणुमोअणाइ विसओ जंतं अणुमोअणिजय होइ। सो पुण पमोअमूलो वावारो तिण्ह जोगाणं ॥ 33 ॥ 'aNumoaNAi'tti / अनुमोदनाया विषयो यद्वस्तु तदनुमोदनीयं भवति । तद्विषयत्वं च भावस्य साक्षाद् भावप्रधानत्वात्साधूनाम् । तदुक्तमोघनियुक्तौ " परमरहस्समिमाणं समत्तगणिपिडयझरिअसाराणं । परिणामयं पमाणं णिच्छयमवलंबमाणाणं ॥'ति । तत्कारणक्रियायाश्च तदुत्पादनद्वारा । यद् हारिभद्रं वचः " कंजं इच्छंतेण अणंतरं कारणंपि इट्ठति । जह आहारजतित्तिं इच्छंतेणेहमाहारो ॥ "त्ति । पुरुषस्य च तत्संबन्धितयेति तत्त्वतः सर्वत्र भावापेक्षमेवानुमोदनीयत्वं पर्ययस्यति । साऽनुमोदना पुनः प्रमोदमूलो हर्षपूर्वकस्त्रयाणां योगानां कायवाङ्मानसां व्यापारो रोमाञ्चोद्गम-प्रशंसा-प्रणिधानलक्षणो ऽन तुःमानसव्यापार एव, अनुमोदनाया अपि योगभेदेन त्रिविधायाः सिद्धान्तप्रतिपादनात् । मानसव्यापारस्यैवानुमोदनात्वे प्रशंसादिसंवलनादनुमोदनाफलविशेषानुपपत्तेश्च । न च यथा नैयायिकैकदेशिनां मङ्गलत्वादिकमानसत्वव्याप्या जातिस्तथाऽस्माकमनुमोदनात्वमपि तथेति,त्रयाणामपि योगानां हर्षमूलो व्यापारोऽनुमोदनेति वस्तुस्थितिः यश्चानुमोदनाव्यपदेशः कचिञ्चित्तोत्साहे एव प्रवर्तते स सामान्यवाचकपदस्य विशेषपरत्वाद् निश्चयाश्रयणाद्वेत्यवधेयम् ॥ 33 ॥ अनुमोदनीया विषयो यद्वस्तु तदनुमोदनीयं भवति । . स पुनः प्रमोदमूलो व्यापारो त्रयाणां यागानाम् ॥ 33 ॥ परमरहस्यमेषां समस्तगणिपिटकक्षरितसाराणाम् । परिणामः प्रमाणं निश्चयमवलम्बमानानाम् ॥ कार्यमिच्छता अनन्तरं कारणमिष्टमिति । यथाऽऽहारजतृप्तिमिच्छता इहाहारः ॥ For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं सति योऽनुमोदनाप्रशंसयोर्विषयभेदेन भेदमेवाभ्युपगच्छति लन्मतनिरासार्थमाहसामन्नविसेसत्ता भेओ अन्नुमोअन्नाप्स्ण्सान्न्ण्। जह पुढवीदव्वाणं ण पुढो विसयस्स भएणं ॥ 34 ॥ 'sAmannavisesatta'tti / अनुमोदनाप्रशंसयोः सामान्यविशेषत्वात् सामान्यविशेषभावानेदः, यथा पृथिवीद्र्व्य्योः। द्रव्यं हि सामान्यं, पृथिवी च vishessH। एवमनुमोदना सामान्यं प्रशंसा च विशेष इत्ये-- तावाननयोर्भेदः, न पुनः पृथग विषयस्य भेदेनात्यन्तिको भेदः, प्रशंसाया अनुमोदनाभेदत्वेन तदन्यविषयत्वासिद्धेः । नहि घटप्रत्यक्षं प्रत्यक्षभिन्नविषयमिति विपश्चिता वक्तुं युक्तम् , न च मानसोत्साहरूपाऽनुमोदनाया अपि प्रशंसाया भिन्नविषयत्वनियमः, प्रकृतिसुन्दरस्यैव वस्तुनः सम्यग्दृशामनुमोदनीयत्वात्प्रशंसनीयत्वाच । न चानुमोदनायाः स्वेष्टसाधकमेव वस्तु विषयः, तादृशस्यैव तपःसंयमादेरारम्भपरिग्रहादेर्वा विरतरविरतैश्वानुनोदनात्, न तु परेष्टसाधकम् , आत्मनश्थानिष्टसाधनमपि निज्ध्नाफार्स्याप्य्नुमोद्नीय्त्वाप्त्तेः। प्रशंसायाश्चेष्टमनिष्टं च वस्तु विषयः, इष्टस्य धार्मिकानुष्ठानस्यानिष्टस्य चाज्ञायाह्यस्य वस्तुनः प्रशंसाव्यवस्थितेः । भवति हि निजकार्यादिनिमित्तमसद्गुणस्यापि प्रशंसा । अत एवायमागमोऽपि_ "चौहिं ठाणेहिं असंते गुणे दीवेज्जा, 1 अब्भासवत्तिय 2 परछंदाणुवत्तियं 3 कञ्जहेउ 4 kayapaDikaie"tti / ___ सा चेयमनिष्टप्रशंसाऽतिचाररूपापि प्रयोजनविशेषेण कस्यचित्कादाचिंतकी स्यादित्येतदपि वचनं शोभनम् , स्वारासिकप्रशंसाया अनिष्टाविषयत्वात् , पुष्टालम्बनकानिष्टप्रशंसाया अपीष्टविषयत्वप: र्यवसानात् । न हि किंचिजात्येष्टमनिष्टं वा वस्तु विद्यते, किंतु परिणा सामान्यविशेषत्वाद् bhedo'numodnaaprshNsyoH|| यथा पृथिवीद्रव्ययोः, न पृथग् विषयस्य भेदेन ॥ 34 / / चतुर्भिः स्थानैरसन्तो गुणान् दीपयेत् , 1 अभ्यासप्रत्ययं 2 परच्छन्दानुवर्तित्वं 3 कार्यहेतु 4 कृतप्रतिकृत्याः iti ॥ For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भविशेषेण भजनीयमिति । यदुवाच कल्पाकल्पविभागमाश्रित्य वाया कमुख्य: किश्चिच्छुद्धं कल्प्यमकल्प्यं स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥ "इति । मोहप्रमादादिनानिष्टविषयत्वं च प्रशंसाया इवानुमोदनाया अपि भवतीति न कोऽपि विस्स्य्भेद्ः। न चानिष्टविषयतावच्छदेनोप-- चारानुपचारप्रवृत्त्याऽनयोरतिचारभङ्गभावाद् भेदः, अभिमतोपचारेणातिचारस्वाभावात् । अन्यथा " 'संथरणंमि असुद्धं दोण्हवि गिण्हंतदितयाणहियं । आउरदिद्वैतेणं तं चेव हियं असंथरणे ॥ " इत्यादौ कारणिकाशुद्धग्रहणप्रशंसाया अप्यतिचारवलप्रसङ्गाद् । / अनभिमतोपचारादतिचारभङ्गयोस्तु परिणामभेदः प्रयोजको न तु. विषयभेद इति यत्किंचिदेतत् । शास्त्रेऽपि प्रशंसा अनुमोदनाविशेष एवं गीय्ते। तदुक्तं पञ्चाशकवृत्तिकृता-" जइइणोवि हु दन्वत्थयभेओ अणुमोअणेण अथित्ति" इति प्रतिकं विवृण्वता यतेरपि-भावस्तवारूढसाधोरपि न केवलगृहिण एव । हुशवोऽलंकृतौ । द्रव्यस्तवभेदो द्रव्यस्तवविशेषोऽनुमोदनेन जिनपूजादिदर्शनजनितप्रमोदप्रशंसादिलक्षणयाऽनुमत्या अस्ति विद्यते इतिशब्दो वाक्यपरिसमाप्तमिति ॥ एवमनुमोदनाप्रशंसयोर्विषयभेदाभावे सिद्धेऽनुमोदनीयप्रशंस-. नीययोर्विषमव्याप्ति परिहरन्नाहतेणमणुमोअणिज्जं पसंसणिज्जं च होइ जाईए। सुद्धं किचं सव्वं भावविसिटुं तु अन्नंपि ॥ 35 ॥ तेनानुमोदनीयं प्रशंसनीयं च होइ जात्या । शुद्धं कृत्यं सर्व भावविशिष्टं त्वन्यदपि ॥ 35 ॥ संस्तरणे अशुद्धं द्वयोरपि गृहढ्दतोरहितम् । आतुरदृष्टान्तेन, तदेव हितमसंस्तरणे ॥ 2 yaterapi khalu dravyastavabhedo'numodanena // For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेणं 'ति। तेनानुमोदनाप्रशंसयोर्विषयभेदाभावेनानुमोदनीयं प्रशंसनीयं च सर्वं शुद्धं स्वरूपकृत्यं दद्या दान-शीलादिकं च जात्या स्वरूपयोग्यताऽवच्छेदकरूपेण भ्व्ति। यद्पावच्छेदेन यत्र सुन्दरत्वज्ञानं तद्रूपविशिष्टप्रतिसंधानस्य तद्पावच्छिन्नविषयकहर्षजनकत्वाद् । अत एव शुद्धाहारग्रहणदानाव्यिक्तीनां सर्वासामसुन्दरत्वेऽपि कासांचिचाशुद्धाहारदानादिव्यक्तीनामप्यवादकालभाविनीनां सुन्दरत्वेऽपि साधोः शुद्धाहारग्रहणं सुन्दरम् , श्रावकस्य च शुद्धाहारदानमित्ययमेवोपदेशो युक्तो न त्वशुद्धाहारग्रहणदानोपदेशोऽपि, सामान्यपर्य. वसायित्वात्तस्य; सामान्यपर्यवसानस्य च स्वरूपशुद्ध एव वस्तुन्युचितत्वात् , स्वरूपशुद्धं हि वस्तु जात्याऽप्यनुमोद्यमानं हितावहमिति । भावविशिष्टं तु-अपुनर्बन्धकादिभावसंवलितं तु, अन्यदपि विषयशु, धादिकमपि वस्त्वनुमोद्यम् । 'भावविशिष्टा क्रिया सुन्दरा' इत्यादिप्रशंसया भावकारणत्वेन विषयशुद्धादावपि कृत्ये स्वोत्साहसंभवात् । न चैवमपुनर्वन्धकोचितविषयशुद्धकृत्येऽपि साधोः प्रवृत्यापत्तिः, स्वाभिमततत्तद्धर्माधिकारीष्टसाधनत्वेन प्रतिसंहितेऽधस्तनगुणस्थानवयंनुष्ठाने स्वोत्साहसंभवेऽपि स्वाधिकाराभावेन तत्राप्रवृत्तेः । अत एव 'शोभनमिदमेतावजन्मफलमविरतानाम्' इतिवचनलिङ्गगम्यस्वोत्साहविषयेऽपि: z2इनपूजादौ श्राद्धाचारे न साधूनां प्रवृत्तिरिति बोध्यम् । इत्थं च भावानुरोधादपुनर्बन्धकादेरारभ्यायोगिकेवलिगुणस्थानं यावत्सर्वमपि धर्मानुष्ठानमनुमोदनीयं प्रशंसनीयं चेति सिद्धम् ॥ उक्तं चोपदेशपदसूत्रवृत्त्योः तो एअंम्मि पयत्तो ओहेणं वीअराअवयणमि । बहुमाणो कायव्वो धीरेहिं कयं पसंगेणं ॥ ", " तत् तस्माद् एतस्मिन् धर्मबीजे प्रयत्नो यत्नातिशयः ' कर्तव्यों धीरैः । इत्युत्तरेण योमः । किंलक्षणः प्रयत्नः कर्तव्यः ? इत्याशङ्कय आह-ओपेन सामान्येन वीतरागवचने वीतरागागमप्रतिपादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिप तत, एतस्मिन् प्रयत्न ओघेनः वीतरागवचने । बहुमानः कर्तव्यो धीरैः कृतं प्रसङ्गेन ॥ For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्यवसाने तत्तच्चित्रशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्यान्मृदुमध्याधिमात्रः कर्तव्यो धीरैर्बुद्धिम्द्भिः। उपसंहरन्नाह-कृतं प्रसङ्गेन पर्याप्तधर्मवींजप्रख्यापनेनेति । भावानुरोधेन ह्यनुष्ठानस्यानुमोदनप्रशंसे विहिते, भावश्चापुनर्ब धकाधनुष्ठाने नियत एव, अन्ततो मोक्षाशयस्यापि सत्त्वात् , तस्याप्यचरमपुद्गलपरावर्ताभावित्वेन मोहमलमन्दतानिमित्तकत्वेन शुद्धत्वात् । तदुक्तं विशिकायाम् "मोक्खासओवि षण्णत्थ होइ गुरुभावमलपहाबणं । ' जह गुरुवाहिविगारेण जाउ पच्छासओ सम्मं ॥ " इति अन्यत्र चस्मपुद्गलपरावादन्यत्र । ततो विषयशुद्धादिकं त्रिविधमप्यनुष्ठानं प्रशस्तमिति सिद्धम् ॥ उक्तं च विंशिकायामेव " विसयसरूवणुबंधेण होइ सुद्धो तिहा इहं धम्मो । जं ता मुक्खासयाओ सब्बो किल सुन्दरो णेओ ॥ " इति विषयशुद्धादिभेदश्चायं योगविन्दावुपदर्शितः "विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् । अनुष्ठानप्रधानत्वं ज्ञेयमस्य यथोत्तरम् ॥ आये यदेव मुक्त्यर्थं क्रियते पतनाद्यपि । तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् ॥ द्वितीयं तु यमायेव लोकदृष्टया यमादिकम् । न यथाशास्त्रमेवेह स्म्य्ग्ज्ञ्यानाद्य्योग्त्ः॥ . तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् । प्रशान्तवृत्त्या सर्वत्र दृढमोत्सुक्यवर्जितम् ॥ " इति । ननु भवतु विषयशुद्धाद्यनुष्ठानत्रयमपुनर्बन्धकादौ कथंचित्सुन्दरम् , तथापि वीतरागवचनप्रतिपादितस्यैव तद्गतस्यानुष्ठानस्यानुमोद्यत्वं मोक्षाशयोऽपि नान्यत्र भवति गुरुभावमलप्रभावेण । यथा गुरुव्याधिविकारेण जातपथ्याशयः सम्यक् ॥ विषयस्वरूपानुबन्धैन भवति शुद्धो विधेह धर्मः । यत्ततो मोक्षाशयात्सर्वः किल सुन्दरो sheyH॥ For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नान्यस्य, "जो चेव भावलेसो सो चैव भगवओ अन्नुमो|" इत्यत्र भगवद्वहुमानरूपस्यैव भावलेशस्यानुमोद्यत्वप्रतिपादनादिति चेद् । न, अन्यत्रापि भवाभिनन्दिदोषप्रतिपक्षमोक्षाशयभावस्य तत्त्वतो भनवद्वहुमानरूपत्वाद् भवनिर्वेदस्यैव भगवद्वहुमानत्वाद् ' इति ललितविस्तरापत्रिकावचनात् , स्वरूपशुद्धं चानुष्ठानं सर्वत्रापि तत्त्वतो भगवत्प्रणीतमेवेति, तत्प्रशंसया भवत्येव भ्ग्व्द्व्हुमान्ः। व्युत्पन्ना ह्यन्यशास्त्रे कथंचिदुपनिषद्धानपि मार्गानुसारिगुणान् भगवत्प्रणीतत्वेनैव प्रतियन्ति । तदाहुः श्रीसिद्धसेनसूरयः" सुनिश्चितं यः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः । तदेव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिनवाक्यविघुषः ॥"इति नन्दिवृत्तावप्येवमेवोक्तम्-" परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनार्थः संसारासारता-स्वर्गादिहेतुप्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः । न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितार्थः पुरुपमात्रेणोपदेष्टुं शक्यते, अविषयत्वाद् । न चातीन्द्रियार्थपरिज्ञानं परतीर्थिकानामस्तीत्यग्रे वक्ष्यामः । ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशतः स्वमत्यनुसारेण तास्ताः प्रकियाः प्रपञ्चितवन्तः । उक्तं च स्तुतिकारेण-" सुनिश्चित0" इत्यादि। ननु दयादिवचनानि परमते तत्त्वतो जिनवचनमूलान्यपि स्वस्वमताधिदैवतवचनत्वेन परिगृहीतत्वादेव नानुमोदनीयानि, अत एव मिथ्यादृष्टिभिः स्वस्वदैवतबिम्बत्वेन परिगृहीतार्हत्प्रतिमाऽप्युपासकदशाङ्गादिष्ववन्द्यत्वेन प्रतिपादितेति चेत् । अत्र वदन्ति सम्प्रदायविदः यथा मिथ्यादृक्परिगृहीता तीर्थकृत्प्रतिमा मिथ्यात्वाभिवृद्धिनिवारणाय न विशेषेण नमस्क्रियते, सामान्येन तु " अं किंचि नाम तित्थं " इत्यादिना " जावंति चेइआइं0" इत्यादिना चाभिवन्द्यते एव, तत्वत 1 य एव भावलेशः स एव भगवतोऽनुमतः ॥ 2 यत्किचिद् नाम तीर्थः । 3 यावन्ति चैत्यानि0 ॥ For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तासामपि तीर्थत्वात् जिन्यिम्ब्त्वाच्च्। तथाऽत्रापि मिथ्यादृशां गुणाः 'सर्वेषां जीवानां दयाशीलादिकं शोभनम् ' इत्येवं सामान्यरूपेणानुमोद्यमानाः केन वारयितुं शक्यन्ते ? इति । युक्तं चैतत् , धर्मबिन्दु सूत्रवृत्त्योरपि सद्धर्मदेशनाधिकारसाधारण्येन लोकलोकोत्तरगुणप्रशंसाप्रतिपादनात् । तथाहि " साधारणगुणप्रशंसेति" ॥ " साधारणानां लोकलोकोत्तरयोः सामान्यानां गुमानां प्रशंसा-पुरस्कारो देशनार्हस्याग्रतो विधेया। यथा प्रदाने प्रच्छन्नं गृहमुपगते संभ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः श्रुते चासंतोषः कथमनभिजाते निवसति ॥ " इति । . इयं च पुरुषविशेषानुपग्रहात्सामान्यप्रशंसैवेति । यद्यप्यत्रापि वाक्यार्थस्य विशेष एव पर्यवसानम् , तथाऽपि साधारणगुणानुरागस्यैवाभिव्यङ्ग्यत्वान्न मिथ्यात्वाभिवृद्धिरिति द्रष्टव्यम् । स्यादन परस्वेदमाशङ्का-एवं सति मिथ्यादृष्टेः पुरुषविशेषस्य दयाशीलादिगुणपुरस्कारेण प्रशंसा न कर्तव्या स्यात् , अन्यतीर्थिकपरिगृहीतात्पतिमाया विशेषेणावन्द्यत्ववद् अन्यतीर्थिकपरिगृहीतगुणानामपि विशेषतोऽप्रशंसनीयत्वात् । दोषवत्त्वेम प्रतिसंधीयमाने पुरुषे तद्गतगुणप्रशंसायास्तद्गतदोषानुमतिपर्यवसितत्वात् । अत एव sukhshiiljnvndnprshNsyostgtprmaadsthaanaanumodnaapttiruktaa| " कीकम्मं च पसंसा सुहसीलजणंमि कम्मबंधाय । जे जे पमायठाणा ते ते उववूहिया hu~ti । / " इत्यादिना आवश्यकादाविति ॥ तत्र ब्रूमः-यदि नाम तद्गतदोषज्ञानमेव तत्प्रशंसायास्तदीयतद्दोषानुमतिपर्यवसायकमिति मिथ्यादृष्टिगुणप्रशंसात्यागस्तवाभिमतस्तदाविरतसम्यग्दृष्टः सम्यक्त्वादिगुणप्रशंसाऽप्यकर्तव्या स्यात् , तद्गताविरतिदोषज्ञानात्तस्यास्तदनुमतिपर्यवसानात् । कृतिकर्म च प्रशंसा सुखशीलजे कर्मबन्धाय । ये ये प्रमादस्थानानि ते ते उपबृंहितानि bhavanti ॥ For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाविरतसम्यग्दृष्टयादावविरत्यादेर्न स्फुटदोषप्रतिसन्धानमेव च तद्गतप्रशंसाया दोषानुमतिपर्यवसानबीजम् , अत एव शैलकराजर्षिप्रभृतीनां पार्श्वस्थत्वादिस्फुटदोषप्रतिसन्धाने हीलनीयत्वमेवोक्तं शास्त्रे न तु गुणसामान्यमादाय प्रशंसनीयत्वम् , तत्कालीनतत्पशंसाया दोषानुमतिरूपत्वादित्यविरतसम्यग्दृष्टयादीनां सम्यक्त्वादिगुणानुमोदनेन दोष इति चेत् । तर्हि मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वमपि न स्फुटो दोषः, तत्त्वेतरनिन्दनाशुपहितप्रबलमिथ्यात्वस्यैव स्फुटदोषत्वादिति तद्गतगुणप्रशंसायामपि न दोषः, / अवश्यं चैतदित्थं प्रतिपत्तव्यम् , अन्यथा मेघकुमारजीवहस्तिनोऽपि दयागुणपुरस्कारेण प्रशंसानुपपत्तिरिति । अन्यतीर्थिकपरिगृहीतत्वं चाहत्प्रतिमायामिव दयादिगुणेषु न स्फुटो दोषः, दयादिगुणानामभिनिविष्टान्यतार्थिकसाक्षिकत्वाभावेन मिथ्यात्ववृद्धिनिबन्धनत्वाभावात्, प्रत्युत तत्त्वतो जिनप्रवचनाभिहितत्वप्रतिसन्धानेन तदस्फुटीकृतमेव । अतः 'स्तोकस्थापि भगवदभिमतस्य गुणस्योपेक्षा न श्रेयसी' इत्यध्यवसायवशायां तत्प्रशंसा गुणानुरागातिशयद्वारा कल्याणावहा । अत एय गुगानुरागसंकोचपरिहाराय स्तोकगुणालम्बनेनापि भक्त्युद्धानं विधेयमित्युपदिशन्ति पूर्वाचार्याः। तदुक्तं बृहत्कल्पभाष्यवृत्त्योः देसणनाणचरित्तं तवरिणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीए पूयए तं तहिं भावं । / . "दर्शनं च निःशक्षितादिगुणोपेतं सम्यक्त्वं, ज्ञानं चाचारादि, चारित्रं च मूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्र द्वन्द्वैकरद्भावः । एवं तपश्चानशनादि, विनयश्चाभ्युत्थानादिरूपस्तपोविनयम् । एतद्दर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावर यत्परिमाणं स्वल्पं बहु वा जानीयात् , तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेद् " इति ॥ तेन मार्गानुसारिकृत्ये सर्दमपि माश्योगादनुमोदनीयं प्रशंसनीयं चेति सिद्धम् ॥ 35 ॥ दर्शनशानचारित्रं तपोधिनयं यत्र यावत्पाद्यं । जिनशतं भवत्या पूनये तं रान भावम् ॥ For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 "tatazca "मिथ्यादृशां गुणा न ग्राह्याः' इति कदाग्रहः परित्याज्य इत्यभिप्रायेणाहइअ लोइअलउत्तर सामन्नगुणप्पसंसणे सिद्धे। मिच्छदिट्ठीण गुणे ण पसंसामोत्तिं दुव्वयणं ॥ 36 ॥ 'ia'tti / इत्यमुना प्रकारेण लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे इष्टसाधनत्वेन व्यवस्थिते 'मिथ्यादृष्टीनां गुणान्न प्रशंसा मः' इति दुर्वचनं गुणमात्सर्यादेव, तथावचनप्रवृत्तेः । न च नैवंभूतं मात्सर्यादेवोच्यते, किन्तु सम्यग्दृष्टिमिथ्यादृष्टिसाधारणगुणप्रशंसया विशेषगुणातिशयभङ्गापत्तिभयादेवेति शङ्कनीयम् । एवं सति विरताविरतसाधारणसम्यक्त्वादिगुणप्रशंसाया अपि परिहारापत्तेः, तथापि विरतविशेषगुणातिशयभङ्गापत्तिभयतावदस्थ्यादिति ॥ 36 ॥ . दुर्वचनत्वं चास्य व्यक्त्या तत्प्रशंसाविधायकसद्वचनबाधात्सिध्यतीति तदुपदर्शयति मग्गाणुसारिकिचं तेसिम्न्नुमोअन्निज्मुवित्तुण्। सिवमग्गकारणं तं गम्मं लिंगेहिं धीरेहिं ॥ 37 ॥ मग्गाणुसारित्ति । मार्गानुसारिकृत्यं तेषामपि मिथ्यादृशामप्यनुमोदनीयमुपदिष्टं भ्ग्व्ता। तदुक्तं चतुःशरणप्रकीर्णके "अहवा सव्वं चिय वायरायवयणाणुसारि जं सुकडं । कालत्तएवि तिविहं अणुमोएमो तयं सव्वं ॥ " इति लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे । मिथ्यादृष्टीनां गुणान् न प्रशंसाम इति दुर्वचनम् ॥ 36 ॥ मार्गानुसारिकृत्यं तेषामनुमोदनीयमुपदिष्टम् । शिवमार्गकारणं तद् गम्यं लिङ्गधीरैः ॥ 37 ॥ अथवा सर्वमेव वीतरागवचनानुसारि यत्सुकृतम् । कालत्रयेऽपि विविधमनुमोदयामस्तत्सर्वम् ॥ For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतद्भुत्तिर्यथा-" अथवेति सामान्यरूपप्रकारदर्शने । 'ciya'tti एवा ततः सर्वमेव वीतरागवचनानुसारि जिनमतानुयायि यत्सुकृतं जिनभवन-बिम्बकारण-तत्प्रतिष्ठा-सिद्धान्तपुस्तकलेखन-तीर्थयात्रा-श्रीसंघवात्सल्य-जिनशासनप्रभावना-ज्ञानाद्युपष्टम्भ-धर्मसांनिध्यक्षमामाईक्संवेगादिरूप मिथ्याकसंवन्ध्यपि मार्गानुयायिकूत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूद् भवति भविष्यति चेति तत्तदित्यर्थः, तत्सर्वं निरवशेषमनुमन्यामहे हर्षगोच-- रतां प्राययाम इति ॥ " ननु मार्गानुसारिकृत्यं न जैनाभिमतधानिकानुष्ठानानुकारिमिथ्यादृष्टिमार्गपतितं क्षमादिकम् , किन्तु सम्यक्त्वाभि खगतं जैनाभिमतमेव, तच्च सम्यग्दृष्टिगतानुष्ठानान्न पार्थक्येन गणयितुं शक्यमित्याशङ्कायामाह-तन्मार्गानुसारिकृत्यं शिवमार्गस्य ज्ञानदर्शनचारित्रलक्षणस्य कारणं धीरैनिश्चितागमतत्त्वैर्लिङ्गैः " पावं ण तिव्य भावा कुणई". इलायपुनबन्धकादिलक्षणैर्गम्यम् । अयं भाव:-सम्यग्दृष्टिकृत्यं यथा वस्तुतश्चारित्रानुकूलमेवानुमोदनीयं तथा मार्गानुसारिकृत्यमपि सम्य क्त्वानुकूलमेव । स्वल्पकालप्राप्तव्याफलज्ञानं च तत्रानुमोदनीयतायां न तन्त्रम् , किन्तु स्खलक्षणज्ञानमेव । तथा च यत्र भवाभिनन्दिदोषप्रतिपक्षगुणानामपुनर्बन्धकादिलक्षणानां निश्चयस्तत्र मार्गानुसारिकृत्यानुमोदनायां न बाधकम् , विविच्याग्रिमकालभाविफलज्ञानस्य प्रवर्तकत्वे तु छास्थस्य प्रवृत्तिमात्रोच्छेदप्रसङ्ग इति । अत एव मार्गानुयायिकृत्यं लक्षणशुद्धं जिनभवनकारणाद्येवोक्तम् , तस्यैव मोक्षमार्गकारणत्वाद् । मोक्षमार्गो हि भावाज्ञा सम्यग्दर्शनादिरूपा, तत्कारणं चापुनर्बन्धकचेष्टा द्रव्याज्ञा । तत्र भावाजा मोक्ष प्रति कारणत्वेनानुमोदनीया, द्रव्याज्ञा तु कारणकारणत्वेनेति न कश्चिद्दोष इति । तदिदमुक्तं व्यक्तैवाराधनापताकायाम्-- अह दुक्कडगरहानलज्ञामियकर्मिमधणो पुणो भागै (?) सुकडाणुमोअणं तिव्वसुद्धपुलयंचियसरीरो ॥ 1 ॥ पापं न तीवभावात्करोति ॥ अथ duSkRtagI'naladhyAtakarmandhanaH पुनः...... / सुकृतानुमोदनं तीव्रशुद्धपुलकाञ्चितशरीरः ॥ 1 ॥ For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caUtIsabuddha(su)ऐसाअट्ठमहापाडिहेरधम्मकहाः । तित्थपवत्तणपभिई अणुमोएमि जिजिंदाणं ॥ 2 ॥ सिद्धत्तमणंताणं वरदंसणनाणसुक्खविरिआई । इगतीसं सिद्धगुणे अणुमन्ने सव्वसिद्धाणं ॥ 3 ॥ पंचविहं आयारं देसकुलाईगुणे य छत्तीसं । सिस्सेसु अत्थभासणमुहं सूरीण अणुमोए ॥ 4 ॥ अंगाण उवंगाणं पइण्णसुअछेअमूलगंथाणं । उवज्झायाणं अज्झावणाइ सव्वं समणुमन्ने ॥ 5 ॥ समिईगुत्तीमहव्वयसंजमजैधम्मगुरुकुलणिवासं । उज्जुअविहारपमुहं अणुमोए समणसमणीणं ॥ 6 ॥ सामाइअपोंसहाई अणुव्वयाई जिणिंदविहिपूयं । एक्कारपडिमपभिई अशुमन्ने सङ्कसवीणं ॥ 7 ॥ जिणजम्माइसु ऊसवकरणं तह महरिसीणं पारणए । जिणसासणंमि भत्तीपमुहं देवाण अणुमन्ने ॥ 8 ॥ तिरियाण देसविरई पजंताराहणं च अणुमोए । सम्मैंसणलंभं अणुमन्ने तारयाणंपि ॥ 9 ॥ चतुस्त्रिंशद्बुद्धातिशयाष्टमहाप्रातिहार्यधर्मकथा । तीर्थप्रवर्तनप्रभृतीरनुमोदयामि जिनेन्द्राणाम् ॥ 2 ॥ सिद्धत्वमन्तानां वरदर्शनशानसौख्यवीर्याणि । एकत्रिंशतं सिद्धगुणान् अनुमन्ये सर्वसिद्धानाम् ॥ 3 ॥ पञ्चविधमाचारं देशकुलादिगुणांश्च पत्रिंशतम् । शिष्येषु अर्थभाषणमुखं सूरीणामनुमोदे ॥ 4 ॥ अङ्गानामुपाङ्गानां प्रकीर्णकश्रुतच्छेदमूलग्रन्थानाम् । उपाध्यायानामध्यापनादि सर्व समनुमन्ये ॥ 5 ॥ समिति-गुप्ति-महावत-संयम-यतिधर्म-गुरुकुलनिवासम् । उद्युक्तविहारप्रमुखं अनुमोदे श्रमणश्रमणीनाम् ॥ 6 ॥ सामायिकप्रौषधादि अणुव्रतानि जिनेन्द्रविधिपूजाम् । एकादशप्रतिमाप्रभृतीरनुमन्ये श्राद्ध-श्राद्धानाम् ॥ 7 ॥ जिनजन्मादिषूत्सवकरणं तथा महर्षीणां पारणकम् । जिनशासने भक्तिप्रमुखं देवानामनुमन्ये ॥ 8 ॥ तिरश्चां देशविरतिं पर्यन्ताराधनं च अनुमोदे । सम्यग्दर्शनलाभमनुमन्ये तारकानामपि ॥ 9 ॥ For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेसाणं जीवाणं दाणरुइत्तं सहावविणिअत्तं । तह पयणुकसायत्तं परोवयारित्त भव्वत्तं ॥ 10 ॥ दक्खिन्नदयालुत्तं पियभासित्ताइ विविहगुणणिवहं । सिवमग्गकारणं जं तं सव्वं अणुमयं. मज्झ ॥ 11 ॥ पश्चसूत्र्यामप्युक्तम् "अणुमोएमि सव्वेसि अरहंताणमणुट्ठाणं, सव्वेसि सिद्धाणं सिद्धभावं, सव्वेसिं आयरिआणं आयरं, सव्वसि उवज्झायाणं (सुत्तपयाणं) सव्वसि साहूणं साहूकिरियं, सबसि सव्वेसि सावगाणं मुक्खसाहणजोए, सर्वसिं देवयाणं सव्वेसिं. जीवाणं हौकामाणं कल्लाणासयाणां मग्गसाहणजोए । हौ मे एसा अन्नुमोअन्ना॥" ___एतवृत्तिर्यथा-"अनुमोदेऽहमिति प्र्क्र्म्ः। सर्वेषामर्हतामनुष्ठानं. धर्मकथादि, सर्वेषां सिद्धानां सिद्धभावमव्याबाधादिरूपम् , एवं सर्वेषामाचार्याणामाचारं ज्ञानाचारादिलक्षणम् , एवं सर्वेषामुपाध्यायानां. सूत्रप्रदानं सद्विधिवद् , एवं सर्वेषां सा-- धूनां साधृक्रियां सत्स्वाध्यायादिरूपाम् , एवं सर्वेषां श्रावकाणां मोक्षसाधनयोगान् वैयावृत्त्यादीन् एवं सर्वेषां देवानामिन्द्रादीनां सर्वेषां जीवानां सामान्येनैव भवितुकामानामासनभव्यानां कल्याणाशयानाम् , एतेषां किम् ? इत्याह-मार्गसाधनयोगान् सामान्येनैव कुशलव्यापारान् 'अनुमोदे' इति क्रियानुवृत्तिः। भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाम्युपगमाद् । अनभिग्रहे सति प्रणिधिशुद्धिमाह-भवतु ममैषाऽनुमादनेत्यादि । " अत्र हि सामान्येनैव कुशलव्यापाराणामनुमोद्यत्वमुक्तमिति सिध्यादृशामपि स्वाभाविकदानरुचित्वादिगुणसमूहो व्यक्त्याऽनुमोद्यो न तु तद्विशेष एवाश्रयणीयः । यत्तु दानमपि परेषामधर्मपोषकत्वाद शेषाणां जीवानां दानरुचित्वं स्वभावविनीतत्वम् । तथा प्रतनुकषायत्वं परोपकारित्व-भव्यत्वं ॥ 10 ॥ दाक्षिण्यदयालुत्वं प्रियभाषित्वादिविविधगुणनिवहम् । शिवमार्गकारणं यत्तत्सर्वमनुमतं मम ॥ 11 ॥ 2 अनुमोदे सर्वेषामर्हतामनुष्ठानम् , सर्वेषां सिद्धानां सिद्धभायम् , सर्वेषामाचार्याणामाचारम् , सर्वेषामुपाध्यायानां सूत्रप्रदानम् , सर्वेषां साधूनां साधुक्रियाम, सर्वेषां श्रावकाणां मोक्षसाधनयोगान् , सर्वेषां देवतानां सर्वेषां जीवानां भवितुकामानां कल्याणाशयानां मार्गसाधनयोगान् । bhavatu me essaa'numodnti| For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धिकरणमिति दानरुचित्वादिगुणेष्वपि विशेषाश्रयणमावश्यकमियासन्नसम्यक्त्वसंगमनयसारादिसशसाधुदानादिनैव दानरुचित्वादिकं. ग्रात्यमिति परस्याभिमतम् , तदसत् । भूमिकाभेदेन दानविधेरपि भेदात् , सम्यग्दृष्टिं प्रति प्रासुकैषणीयादिदानविधेरिवादिधार्मिकं प्रति " पात्रे दीनादिवर्गे च " इत्यादेरपि दानविधेः प्रतिपादनात् । ततः सामान्येन कुशलव्यापारा आदिधार्मिकयोग्या एव ग्राह्या इति युक्तं pshyaamH। एतेन पुण्यप्रकृतिहेतोरेवानुमोद्यत्वे क्षुत्तृट्सहन-रज्जुग्रहणविषभक्षणादीनामप्यनुमोद्यत्वापत्तिः । पुण्यप्रकृत्युदयप्राप्तस्यैव धर्मस्यानुमोद्यत्वे च चक्रवर्तिनः स्त्रीर्त्नोप्भोगादेर्प्य्नुमोद्य्त्वाप्त्तिः। सम्यक्त्वनिमित्तमात्रस्थ चानुमोद्यत्वेऽकामनिर्जराव्यसनादेर प्य्नुमोच्त्वाप्त्तिः। " अन्नुक्ण्प्-काम्न्निन्य्ज्र्-बाल्त्वो-विन्न्य्-दान्न्-विभ्ण्गे। संजोगविप्पओगे वसणसव-इड्डिसकारे ॥ " इत्यादिनाऽनुकम्पादीनामपि सम्यक्त्वप्राप्तिनिमित्त प्र्तिपाद्नात्। धर्मबुद्ध्या क्रियमाणस्यैवानुष्ठानस्यानुमोद्यत्वे चाभिग्रहिकमिथ्याशा धर्मबुद्ध्या क्रियमाणस्य जैनसमयत्यजनत्याजनादेरप्यनुमोद्यत्वापत्तिरिति 'सम्यक्त्वाभिमुखस्यैव मार्गानुसारिकृत्यं साधुदानधर्मश्रवणाद्यनुमोद्यम् , नत्वन्यमार्गस्थस्य क्षमादिकमपि' इति परस्य कल्पनाजालमपास्तम् , सामान्येनैव कुशलव्यापाराणामादिधार्मिकयोग्य नामनुमोद्यत्वप्रतिपादनात् , असत्कल्पनाऽनवकाशात् , तीब्रममादादिशवलस्य सम्यक्त्वस्येव तीव्राभिनिवेशदुष्टस्य मोक्षाशयादेरयननुमोद्यत्वेऽपि जात्या तदनुमोद्यत्वाऽनपायादिति फलतः स्वरूपतश्चानुमोयत्वविशेषव्यवस्था न काप्यनुपत्तिरिति । __ यस्त्वाह-सम्यग्दृष्टय एव क्रियावादिनः शुक्लपाक्षिकाश्च न तु मिथ्यादृष्टय इति तेषां कृत्यं किमपि नानुमोद्यमिति । तेन न सुष्टु दृष्टम् , धर्मरुचिशालिनां सम्यग्दृशां मिथ्यादृशां चाविशेषेण क्रियावादित्वस्य शुक्लपाक्षिकत्वस्य च प्रतिपादनात् ॥ अनुकम्पाऽकामनिर्जरा-बालतपो-विनय-दानविभंग । संयोगविप्रयोगौ व्यसनोत्सवर्द्धिसत्कारम् ॥ For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tadule दशाश्रुतस्कन्धचूर्गौ-"जो अकिरियावाई सो भविओ वा, णियमा कण्हपक्खिओ । किरियावादी णियमा भविओ णियमा सक्कपक्खिओ अंतो पुग्गलपरिअट्टस्स णियमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छदिट्ठी वा हुजत्ति ॥ " एतत्समंतिपूर्वमुपदेशरत्नाकरेऽप्पेवमुक्तम्-तथाहि-"केचित्संसारवासिनो जीवा देवादिगतौ च्यवनादिदुःखभग्ना भोक्षसौख्यमनुपम ज्ञात्वा तदर्थजातस्पृहाः कर्मपरिणतिवशादेव मनुष्यगतिं प्रापुः । तत्र चैकः प्रथमः कुगुरूपदिष्टशास्त्रार्थभाविततयाऽभिगृहीतभिथ्यात्वे दिग्मोहसमतत्त्वव्यामोहवान् पूर्वोक्तमिथ्याक्रियासु मनोवाकायधनादिबलवत्तया भृशमुद्युक्तो विष्णुपुराणोक्तशतधनुपादिदृष्टान्तभ्यो वेदपुराणामुक्तिभ्यश्च संजातजिनधर्मद्वेषात्स्वज्ञानक्रियागर्वाच यक्षतुल्यं सम्यग्गुरुं तदुपदेशांश्च दूरतः परिहारादिनाऽवगणय्य सर्वेभ्यः प्रागेवेष्टपुरसमं मोक्षं गन्तुं समुत्थितो ज्ञानक्रियादि गर्वादिनाऽन्यदर्शनिसंसालापजप्रायश्चित्तभिया मार्गमिलितसम्यक्पथिकतुल्यान् जैनमुनिश्राद्धादीन सुमार्गमपृच्छन् यथा यथा प्रबल पादत्वरितगतिसमा अनन्तजीवपिण्डात्मकमूलक-सेवालादिभोजनाग्निहोत्रादिका मिथ्यात्वक्रियाः प्रबलाः कुरुते, तथा तथा तजनितमहारम्भजीवघातादिपापकर्मावेशादश्वग्रीवनृपतिपुरोहितवद् गाढगाढतरगाढतमदुःखमयकुमानुष्यतिर्यग्नरकादिकगतिपतितो दुर्लभबोधितयाऽनन्तचतुरशितिलक्षजीवयोनिबु भ्राम्यन शिवपुराद् भृशं दुरवत्येव जायते पुनरनन्तम कालेन तत्रागामुकत्वात् । किरियावाई णियमा भविओ, णियमा सुक्कपक्खिओ, अंतो पुगलपरिअहस्स णियमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छादिट्ठी वा हुज्जा" ॥-इति दशाश्रुतस्कन्धचूर्युपासकप्रतिमाधिकारादिवचनात् क्रियारुचित्वेनावश्यं शिवगामितया यथाप्रवृत्तकरणादुत्तीर्णोऽपूर्वकरण 1 योऽक्रियावादी स भव्यो वा, निय्मात्कृस्स्न्न्पाक्स्सिक्ः। क्रियावादी नियमाद् भव्यो नियमाच्छुक्लपाक्षिकः, अन्तःपुद्गलपरावर्तस्य गियमात्सेत्स्यति, सम्यग्दृष्टिआ मिथ्यादृष्टि; भवेदिति ॥ 2 क्रियावादी नियमाद् भव्यः, नियमाच्छुक्लपाक्षिकः, अन्तः पुद्गल परावर्तस्य नियमात्सेत्स्यति, सम्यग्दृष्टिआ मिथ्याडष्टियं bhavediti ॥ For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 सूर्योदये स्वं भ्रान्तं मन्यमानोऽकामनिर्जरायोगादिना कचिन्मनुजभवे प्राप्य कर्मक्षयोपशमवशाजाततत्त्वान्वेषणश्रद्धो मिश्रादिगुणस्थानकयोगादपगत दिगमोहसममिथ्यात्वहेतुकतत्त्वव्यामोहः कथमपि यक्षसमसद्गुरुं प्राप्य तदुपदेशबहुमानादवगतं ज्ञानादिमोक्षमार्ग तदनुगतसम्यगनुष्ठानादिना भजमान उत्कर्षतः पुद्गलपरावर्तमध्ये परेभ्यः पश्वेभ्योऽपि मित्रेभ्यः पश्चादनन्तेन कालेन स्वेष्टपुरसमं मोक्स्स्म्चाप्नोतीति। ननु यद्यप्येवं दशाश्रुतस्कन्धचूर्ण्यनुसारेण क्रियावादिनः सम्यग्दष्टि-मिथ्यादृष्टयन्यतरत्वमुत्कर्षतोऽन्तःपुगपरावर्तमानसंसारत्वेन शुक्लपाक्षिकत्वं च नियमतो लभ्यते, अक्रियावादिनश्च नियमान्मिथ्यादृष्टित्वं कृष्णपाक्षिकत्वं च तथापि नाम्र निश्चयः कर्तुं पार्यते, अन्यत्रापार्द्धपुद्गलपरावर्ताधिकसंसारस्यैव कृष्णपाक्षिकत्वप्रतिपादनात् । ततुक्तम् सिमबड्डो पुग्गलपरिअट्टो सेसओ उ संसारो । .. ते सुक्कपक्खिआ खलु अहिए पुण कण्हपक्खिया" "येपामपार्द्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्व सेत्स्यते ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः । खलुशद्धो विशेषणार्थः । प्राप्तदर्शना अप्राप्तदर्शना वा सन्तोति विशेषयति । अधिके पुनरपार्द्धपुद्गलपरावर्तात्संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः ॥ " इत्यादिश्रावकप्रज्ञप्तिवृत्तौ योगबिन्दुवृत्तावप्युक्तम् । तत्रापि शुक्लपाक्षिकोऽपार्द्धपुद्गलपरावर्तान्तर्गतसंसारः । यत उक्तं "जेसिमवड्डो पुग्गल.' इत्यादि। ततो हि क्रियावादिनः शुक्लपाक्षिकत्वं भजनीयमेव लभ्यते, अक्रियावादनोऽपि नियमतः कृष्णपाक्षिकत्वमिति विघटते एव; अपार्धपुद्गलपरावर्ताभ्यन्तरीभूतसंसाराणामप्यक्रियावादिनां संभवात् , तस्यापि कृष्णपाक्षिकत्वभजनाया एव संभवात् । नास्तिकत्वपक्षो ह्यक्रियावादः. "आत्थत्ति किरियवाई चयन्ति स्थित्ति akiriyavAI"tti व्च्नात्। 1 थेमापपार्धः पुद्गलपरावतः शेषस्तु स्ण्सार्ः। ते शुक्लपाक्षिकाः खलु अधिके पुमः कृस्स्न्न्पाक्स्सिकाः॥ 2 अस्तीति शिवादिलो पदन्ति, नास्तीति अक्रिशासदिनः । For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 sa ce कर्मवैचित्र्यवशादल्पतरभवानामपि प्रदेश्यादिवद् भवतीति । अत एव भगवत्यां "सुकपक्खिया जहा salessa"tti सलेश्यातिदेशेन शुक्लपाक्षिकस्याप्यक्रियावादसंभव उपदर्शितः । तथा च सलेश्याधिकारप्रश्ननिर्वचनसूत्रम् ." सलेस्सा णं भंते जीवा किं किरियावादी ? पुच्छा। गोयमा ! किरियावादीवि, जाव veNaiavAdIvi"tti / / नत इमामनुपपत्तिं दृष्ट्वा भगवत्यर्थ एव मनो देयम् । भगवत्यां हि सम्यग्दृष्टय एव क्रियावादिनः प्रतिपादिताः, "मिच्छशिट्टी जहा कपहपक्खिया" इत्पतिदेशात् । " कण्हपक्खिआ णं भंते जीवा कि किरियावादी ? पुच्छा । गोयमा यो किरियावादी, अकिरियावादीवि अन्नाणियवादीवि वेणइअवादीवित्ति-वचनास्कृष्णपाक्षिकाणां च क्रियावादित्वप्रतिषेधादिति । युक्तं चैतत् , सूत्रकृताङ्गेमि समवसरणाध्ययननिर्युक्तावित्थं प्रतिपादितत्वात् । तथा त तत्पाठः " सन्मदिट्टी किरियावादी भिच्छा य सेसंगा वादी । जहिऊण मिच्छवायं सेवह वादं इमं सच्चं ॥ " इति चेत् । मैवम् । एकशास्त्रावलम्बनेनापरशास्त्रदूषणस्य महाशातनारूपत्वाद् उभयशास्त्रसमाधानस्यैव न्याय्यत्वात् । तत्र भगवत्या सूत्रकृतनियुक्तौ च क्रियावादिविशेषस्यैव ग्रहणाद् ( अत्र) अक्रियावादिसामान्यस्य ग्रहणान्न ग्रन्थविरोधः । तदुक्तं भगवतीवृतौ-" एते च सर्वे ऽप्यन्यत्र यद्यपि मिथ्यादृष्टय एवोक्तास्तथापीह क्रियावादिनः सम्यग्छ 1 शुक्ल पाक्षिका यथा सलेश्या इति । 2 सलेश्या भगवन् ! जीवाः किं क्रियांवादिनः ? प्रश्नः । गौतम! क्रियावादिनोऽपि यावत् वैन्थिक्वादिनोऽपीति। 3 कृष्णपाक्षिका भगवत् जीवाः किं क्रियावादिनः ? प्रश्नः । गौतम ! नोक्रियापादिनः, अभियावादिनोऽपि, अशानिकवादिनोऽपि वैनथिकवादिनोऽपीति । सम्यग्दृष्टयः क्रियावादिनी मिथ्या व शेषका वादिनः । baa missttaant sb aami / For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 Tayo ग्राह्याः, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात् " इति । सूत्रकृतवृत्तावप्युक्तम्-" ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तस्तत्कथमिह सम्यग्दृष्टित्वेनोच्यते ? उच्यते-स तत्र 'अस्त्येव जीवः' इत्येवं सावधारणतयाऽभ्युपगमं कुर्वंस्तथा 'काल एवैकः सर्वस्यास्य जगत: कारणं' तथा 'स्वभाव एव नियतिश्च पूर्वकृतमेव पुरुषाकार एव इत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् । ताहि-अस्त्येव जीवः' इत्येवमस्तिना सह जीवस्य सामानाधिकरण्याद् यदस्ति तज्जीव इति प्रासम् , अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् । तथा कालादीनामपि समुदितानां परस्परसत्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति सिकतातैलवत् । नैतदस्ति, प्रत्येकं पद्मरागादिमणियविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किंचिदेतदित्यादि ॥ " या च क्रियावादिसामान्यस्यान्तःपुद्गलपरावर्ताभ्यन्तरसंसारत्वेन नियमतः शुक्लपाक्षिकत्वानुपपत्तिः सा क्रियारुचिरूपेण शुक्लपक्षण शुक्लपाक्षिकत्वमवलम्ब्य परिहर्तव्या । अत एवाक्रियावादिनो नियमात्कृष्णपाक्षिकत्वमपि संगच्छते, क्रियापक्ष एव शुक्लोऽक्रियापक्षस्तु कृष्ण इति । अन्यथा निरबधारणपक्षाश्रयणे क्रियावादिवदकि यावाद्यपि सम्यग्दृष्टिः स्यात् । अथवोत्कृष्टतः पुद्गलपरावर्तसंसारिजातीयत्वमत्र शुक्लपाक्षिकत्वं तदधिकसंसारिजातीयत्वं च कृष्णपाक्षिकत्वं विवक्षितमित्यदोष इति प्रतिभाति । तत्वं तु बहुश्रुता विदन्ति ॥ यत्तूच्यते-केनचिदकामनिर्जराङ्गत्वान मिथ्यादृशां किमपि कृत्यमनुमोदनीयमिति । तदसत् , मिथ्यादृशामपि प्रकृतिभद्रकत्वादिगुणवतां 'कर्मक्षयो मे भूयाद्' इतीच्छया स्वयोग्यशीलतपः प्रभृतिसदनुष्ठानकारिणां सकामनिर्जराऽनपायात् । सह कामेण मोक्षाभिलाषेण वर्तते या सा सकामा, तद्विपरीता त्वकामेति हि सकामाकामयोर्निर्जरयोलक्षणम् । For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 103 / तदुक्तं योगशास्त्रवृत्ती-" सा निर्जरा द्वधा । सह कामेन "निर्जरा मे भूयाद् इत्यभिलाषेण युक्ता सकामा, न विहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिपिद्धत्वात् । यदाहु:-"नो इहलोगट्टयाए तव महिडिजा" इत्यादि इत्येका निर्जरा । द्वितीया त्वकामा कामेन पूर्वोक्तेन वर्जितेति । न च वाच्यं "ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । इत्यनेन योगशास्त्रस्यैव वचनान्तरेण यतीनामेव सकाला निर्जरा सिभ्यति मिथ्यादृशां तु कर्मक्षयाद्यर्थ तपःकष्टं तन्वतामप्यकामैवेति । " ज्ञेया सकामा यभिनास्"-इत्यादिना वचनस्योत्कृष्ठसकामनिर्जराखाभिकथनपरत्वाद् उत्कृष्टा हि सकामनिर्जरा तेषामेव भवदिति । अन्यथा देशविरतसम्यग्वशां चाकामनिर्जरैव प्रासाति, तेषामपि यमिशब्दाव्यपदेश्यत्वेन. विशेषाभावाद । न चैतदिष्टम् , तस्मादेतद्वचनसुत्कृष्टसकामनिर्जराधिकारिकथनपरमिति न दोस्स्ः। किंच-ज्ञेया सकामेत्यादिश्लोकव्याख्यानेऽप्यकामनिर्जरास्वामिनोनिरभिलाषे निरभिप्रायं च कष्टं सहमाना एकेन्द्रियादय एवोक्ताः, न तु बालतपस्व्यादय निध्यादृशोऽपि । तथाहि-सकामा निर्जराभिलाषवतां यमिनां यतीनां विज्ञेया । ते हि कर्मक्षयार्थ तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जरा अन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्रापिनाम् । तथाहि-एकेन्द्रियाः पृथिव्याइयो बनस्पतिपर्यन्ताः शीतोष्णवर्षजलाग्निशस्त्रायभिघातच्छेदभेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसंतस्वप्रदेशेभ्यः परिशादयन्ति, विकेलन्द्रियाश्च क्षुत्पिपासा शीतोष्णवानादिभिः, पश्चेन्द्रियास्तियश्चश्च च्छेदभेददाहशस्त्रादिभिः, नारकाच त्रिविधया वेदनया, मनुष्याश्च क्षुत्पिपासाव्याधिदारिद्रयादिना, देवाश्च पराभियोगकिल्बिषत्वादिनाऽसद्वेचं कर्मानुभूय स्वरदेशेभ्यः परिशाटयन्तीत्येषामकामनिजरेति । / समयसारसूत्रकृत्योरप्येवमेवोक्तम् । तथाहि-" इदानीं निर्जरा. सत्त्वं निगद्यते-" अणुभूअरसाणं कम्मपुग्गलाणं परिसडणं न्निज्ज्रा|" 1 न इहलोकार्थ तपोऽधितिष्ठेत् । . अनुभूतरसानां कर्मपुदलानां परिशरनं निर्जरा । . For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 उपभुक्तविपाकानां परिशदनमात्मप्रदेशेभ्यः प्रच्यवनं मिर्जरा । अथ तस्या भेदावाह-सा दुविहा पण्णता सकामा अकामा य । सह कामेन 'निर्जरा मे भूयाद्' इत्यभिलाषेण न त्विह परलोकादिकामेन युक्ता स्कामा। अनन्तरोक्तकामवर्जिता त्व्कामा। चशब्दः स्मुच्च्ये। उपायात्वतोऽपि वा फलानाभिव कर्मणां पाकस्य सावानिर्जराया इदं द्वैविध्यमिति भावः । तत्राकामा केषाम् ? इत्याह-" तत्थ अकामा सव्वजीवाणं " निर्जराभिलाषिणां तपस्तप्यमानानां सकामनिजरेति वक्ष्यमाणत्वाद् तव्यतिरिक्तानां सर्वेषां जीवानामकामा, कर्मक्षयलक्षणाभिलाषवर्जितत्वाद् । एतदेव चतुर्गतिगतजन्तुषु व्यक्तीकुर्वन्नाह । तथाहि-" एण्गिदिआई तिरिआ जहासंभवं छेअ-भेअ-सी-उण्ह-वास-जल ग्गिछुहा-पिवासा-कसंकुसाईएहि, नारगा तिविहाए वेअणाए, मणुआ छुहा-पिवासावाहि-दालिद्द-चारगणिरोहणाइणा, देवा पराभिओग-किब्बिसत्ताइणा असायावेगिजं कम्ममणुभविउं पडिसाडिति तेसिमकामणिजरा ॥ ". ___ "तथाहीति पूर्वोक्तस्यैवोपक्षेपे । छेद-भेद-शीतोष्ण-वर्ष-जलाग्निक्षुधापिपासा-कशाङ्कशादय एकेन्द्रियादिषु पञ्चेन्द्रियपर्यन्ततिर्यक्षु योज्या । नास्काणां त्रिविधा वेदना क्षेत्रजाऽन्यान्योदीरित-परमाधार्मिकजनितस्वरूपा । 'वाहित्ति व्याधिः, चारकनिरोधः कारागारग्रहः । शेषं सुबोधम् । सकामनिर्जरामाह-सका मणिजरापुण णिजराभिलासणि अणसण-ऊणोयरिआ-रसञ्चाय-कायकिलेस-पसंलिणआभेअं छविहं बाहिर पायच्छित्त-विणा-चेयावच्च-संसज्झाय-झाण-विउस्सग्गभेअं छबिहमाभितरं च तवं तवंताणं । निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्यं प्रायश्चित्तादिभदं षड्विधमाभ्यन्तरं च तपस्तप्यमानानां भवति सकामा निर्जरेति संटंक इत्यादि । " 1 सा द्विविधा प्राप्ता सकामा अकामा च । 2 तत्राकामा सर्वजोबानाम् । . 3 एकेन्द्रियादयस्तिर्यञ्चो यथासंभवं छेद-भेद-शीतोष्ण-वर्षा-जलाग्नि-क्षुधा पिपासा-कशा-'शादिभिः, नारकास्त्रिविधया वेदनया, मनुजाः क्षुधा-पिपासाव्याधि-दारिय-चारकनिरोधनादिना; देवाः पराभियोग-किल्विषत्वादिना अशातावेदनीयं कर्मानुभूय प्रतिशाटयन्ति तेस्साम्काम्निर्ज्रा। 4 सकामनिर्जरा पुनर्निर्जगभिलाषिणामनशनोदरिका-रसत्याग-कायक्लेश-प्रतिसंलोनताभेदं par3अविधं बाह्यं प्रायश्चित्त-विनय-वैयावृत्य-संस्वाध्याय-ध्यान-न्युत्सर्ग: मेवं षड्विधताभ्यातरं तपस्सप्यमानानाम् ॥ For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . na चात्रापि तपसः सकामनिर्जरारूपत्वप्रतिपादनाद् मिथ्यादृशां च तदभावान्न सकामनिर्जरेति वाच्यम् , मिथ्यादृशामपि mArgAnusAriNAM'tapazcAndrAyaNaM कृच्छ्रम्' इत्यादिना तपसः प्रतिपादनात् । किं चमार्गानुसार्यनुष्ठानमात्रमेव सकामनिर्जरायां बीजम् , अविरतसम्यग्दृष्टयनुरोधात् न तु तपोमात्रमेवेति न काप्यनुपपत्तिः । अत एव स्फुट मोक्षाभिलाषसत्त्वेऽपि मिथ्यादृशांप्रबलासद्ग्रहदोषवतांतदभाववतामादिधार्मिकाणामिव फलतो न सकामनिर्जरा, मार्गानुसार्यनुष्ठानाभावात् , तदभावपि च स्वाभाविकानुकम्पादिगुणवतां मेघकुमारजीवहस्त्यादीनां फलतः सायाधिति विभावनीयम् । युतं चैतत् पश्चस्वनुष्ठानेषु तद्धत्वमृतानुष्ठानयोरिव सकामनिर्जराङ्गत्वव्यवस्थितेः । अत एवानुचितानुस्स्त्थान्म्काम्निर्ज्रान्ग्ग्मुक्त्म्। तथा च धर्मबिन्दुसूत्रवृत्तिवचनम् । " अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति" | अननुष्ठानमनुष्ठानमेव न भवति, 'अन्य' विलक्षणमुचितानुष्ठानाद् । तर्हि कीदृशं तत् ? इत्याह-'अकामनिर्जराङ्गम्' अकायस्य निरभिलाषस्य तथाविधवलीवादेरिव या निर्जरा कर्मक्षपणा तस्या अझं निमित्तम् । ननु मुक्तिफल. योर्निजरयोः कुलः ? इत्याह-'उक्तविपर्ययाद्' उदग्रविवेकाभावेन रत्नत्रयाराधनाभावादिति ॥ उचितामुष्टानं च साध्वादीनां यथाशुद्धचारित्रपालनादीकं तथा मार्गानुसारिणां मिथ्यादृशामपि सामान्यतः सदाचारादिकम् , भूमिकाभेदेनौचित्यव्यवस्थानात् , ततोऽधिकारिभेदेन यद् यदोचितमनुष्ठानं तत्तदा साक्षात्पारम्पर्येण धा निर्वाणफलमिति सकामनिर्ज. राङ्गम् । यच्चानुचितं " तदनुचित प्रतिपत्ती नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रादिति ॥"-व्च्नात् अभिनिवेशसहकृतत्वेन विपरीतफलमिति तत्त्वतोऽकामनिर्जराङ्गमिति मन्तव्यम् । इत्थं च " तओ भणियं नाइलेण, जहा मा वच्छ । तुम एतेणं परिओसमुवयासु । जहा अहयं आसबारेण परिमुसिओ अकामगिजराएवि किंवि कम्मरखो हवै किंपुण जं बालतवेणं । ता एते बालतवस्सिगो दट्टये, जओ णं किंचि उस्सुतुन्मग्गयारित्त 1 ततो भणितं नागिलेण, यथा मा घत्स! त्वमेतेन परितोषमुपयाहि । यथा'' हमश्ववारेण परिमुषितोऽकामनिर्जरयाऽपि किंचित्कर्मक्षयो भवति कि पुनर्यदूबालतपसा ? / तस्मादते खालतपस्विनों द्र्स्स्त्त्व्याः। यतः खलु किंचिदुत्सूत्रोन्मार्गचारित्व For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meesi ya दीसइ" / इत्यादि महानिशीथचतुर्थाध्ययनवचनाद् अकामनिर्जदाजन्यात्कर्मक्षया बालतपोजन्यस्य तस्य भूय्स्त्व्सिद्धेः। " अणुकंपकामणिजरवालतरे दाग्विग्य्विम्ण्गे|" इत्यादौ सम्यक्त्वप्राप्तिहेतुषु " मेहव्ययागुव्यएहि य बालतवाकामणिजराए य । देवाउअंणिबंधई सम्मदिट्टी य जो जीवो ॥"इत्यादौ देवायुः कारणेषु च भेदेनाभिधानादकामनिर्जरा-बालतपसो भेदो यः प्रोच्यते स स्वरूपभेदं निजनिजफलभेदं चापेक्ष्यबालतपः सर्वमेवाकामनिराङ्गभिआते परस्य भान्ति निरासाय । तत्त्वतस्तु यदुचितानुष्ठानं तन्नाकामनिर्जराङ्गम् , यच्चानुचितानुष्ठानं तन्निर्वाणानङ्गत्वात्फलतो बालतपो वोच्यतामकामनिर्जराङ्गं वा नात्र, कश्चिद्विशेष इति युक्तं पश्यामः ॥ किंच-मिथ्यादृष्टीनामपि मार्गसाधनयोगा गुणस्थानकत्वाभ्युपगमादेव हरिभद्राचार्यैः प्रदर्शिताः, तथा च तेषामपि सकामनिर्जरायां न बाधकम् , गुणलक्षणायास्तस्याः कुशलमूलत्वात् । तदुक्तं तत्त्वार्थभाष्ये नवमाध्याये-" निर्जरा वेदना विपाक इत्यनान्तरम् । स द्विविधोऽबुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकप्तमवद्यतो ऽनुचिन्तयेद् अकुशलानुवन्ध इति । तप परिपहजयकृतः कुशलमूलस्तं गुणतोऽनुचिन्तयेत्-शुभानुवन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्मनिर्जरगायैव घटते ॥ " अत्र ह्यकुशलानुबन्धो विपाक इत्यकामनिर्जरायाः कुशलमूलश्च सकामनिर्जरायाः संज्ञान्तरमेवेति । अथ मिथ्यादृष्टेवुद्धिरवुद्धिरेवेति न बुद्धिपूर्विका निर्जरेति चेद् । न, मार्गानुसारिण्या बुद्धेरबुद्धित्वेनापह्रोतुमशक्यत्वाद् ; अन्यथा माषतुषादीनामण्यकामनिर्जरा प्रसङ्गात् , तेषां निर्जराया अवुद्धिपूर्वकत्वात्फलतो बुद्धिसद्भावस्य चोभयत्राविशेषाद् । उचितगुणस्थानपरिणतिसत्त्वे फलतो बुद्धिमत्त्वमषाधितमेवेति । मेतेषां च दृश्यते । 1 अनुकम्पाऽकामनिर्जराबालतपो दानविनयविभङ्गाः । 2. .. महाव्रताणुव्रतैश्च बालतपोऽकामनिर्जराभ्यां च । ........ देवायुर्निबध्नाति सम्यगदृष्टिश्च यो जीवः ॥ .. For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 taduktam " गुंणठाणगपरिगामे संत तह बुद्धिमंपि पाएण । जायै जीवो तप्फलमवेक्खमन्ने उ णियमत्ति ॥ ". सुगविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये बुद्धिमानपि युक्तायुक्तविवेचनशेमुषीपरिगतोऽपि न केवलधर्मसारः सदा भवति प्रा. येण बाहल्येन जायते जीवः । महतामध्यनाभोगसंभवेन कदाचित्कृत्येष्वबुद्धिमत्त्वमपि कस्यचिस्यादिति प्रायोग्रहणम् । अत्रैव मतान्तरमाह-तत्कलं बुद्धिमत्वकलं स्वर्गापवर्गादिप्राप्तिलक्षणमपेक्ष्यान्ये पुनराचार्या नियमोऽवश्यंभावो बुद्धिमावस्य अनाभागेऽपि गुगथानपरिणती सत्यामिति ब्रुवते । अयमभिप्रायः-सपननिर्बणव्रतपरिगामाः प्राणिनो जिनभणितमिदमिति श्रद्दधानाः कचिदर्थेऽनाभोगबहुलतया प्रज्ञापकदोपाद् वितयश्रद्धानवन्तोऽपि न सन्यक्त्वादिगुणम भाजो जायन्ते । यथोक्तम्. "संम्मद्दट्ठी जीवो उवै8 पवयणं तु सद्दहै । सैई असब्भावं अयाणमाणो गुरुणिओगा ॥ " .. * बुद्धिमत्त्वे सति व्रतपरिणामफलमविकलमुपलभन्त एवेति । यथा च सम्यग्दृष्टयादिगुणस्थानावान्तरपरिणतितारतम्येऽपि बुद्धिमस्वसामान्यफलाभेदस्तथा मार्गानुसारिणां मिथ्याशां मिथ्यात्वगुणस्थानावान्तरपरिणतितारतम्येऽपि । अत एवापुनबन्धकादीनामादित. एवारम्यानाभोगतोऽपि सदन्धन्यायेन मार्गगमनमेवेत्युपदिशन्त्यध्यात्मचिन्तकाः । यत्तु मिथ्यादृशां सकामनिर्जरासंभवे सम्यग्दृष्टिमिथ्यादृष्टयोरविशेषप्रसङ्ग इति केनचिदुच्यते, तदसत् । एवं सति मिथ्याहष्टयादीनां सयोगिकेवलिपर्यन्तानां शुक्ललेश्यावत्त्वेनाविशेषप्रसङ्गात् । अवान्तरविशेषान्न तदविशेष इति चेत् । सोऽयं प्रकृतेऽपि तुल्यः, सम्यग्दृष्टिनिर्जराऽपेक्षया मिथ्यादृष्टिनिर्जराया अल्पत्वस्याभ्युपगमादिति यथाशास्त्र भावनीयम् ॥ 41 ॥ गुणस्थानकपरिणामे सति तथा बुद्धिमानाप प्रायेण । जायत जीवस्तत्फलमपेक्ष्यान्ये तु नियम इति ॥ सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं तु श्रद्दधाति । थधात्यसद्भावमजानन् गुरुनियोगात् ॥ For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nanveva मिथ्याशा गुणानुमोदनेनं परपाखण्डिप्रशंसालक्षणः स. म्यक्त्वातिचारः स्यादित्याशङ्का परिहर्जुमाहपरपाखंडपसंसा इहई खलु कोवि न्नेव्मिआरो। सो तम्मयगुणमोहा अणवत्थाओ व होज्जाहि 42 ___ पर पाखंडपसंसत्ति । एवमुक्तप्रकारेण इह मार्गानुसारिगुणानुमादने परपाखण्डिप्रशंसाऽतिचारः कोऽपि न स्यात् । यतः स परपाखण्डिप्रशंसातिधारस्तन्मताः परपाखण्डिमात्रसंमता ये गुणा अग्निहोत्रपञ्चाग्निसाधनकष्टादयस्तेषु मोहोऽज्ञानं तत्त्वतो जिनप्रणीततुल्यत्वादिमि. थ्याज्ञानलक्षणं ततो भवेत् , 'परपाखण्डिनः परदर्शनिनः प्रशंसा' इत्यत्र व्युत्पत्तापर्थात् पाखण्डताऽवच्छेदकधर्मप्रशंसाया एवातिचारलाभाद् । यथा हि 'प्रमादिनो न प्रशंसनीयाः' इत्यत्र प्रमादिनां प्र. मादितावच्छेदकधर्मेणाप्रशंसनीयत्वं लभ्यते न त्वविरतसम्यग्दृष्ट्यादीनां सम्यक्त्वादिनापि, 'तथा पाखण्डिनो न प्रशंसनीयाः' इत्यत्रापि पाखण्डिनां पाखण्डतावच्छेदकधर्मेणवाप्रशंसनीयत्वं लभ्यते न तु मार्गानुसारिणां क्स्स्मादिगुन्नेनापि। अभिनिवेशविशिष्टक्षमादिगुणानामपि पाखण्डतावच्छेदकत्वमेवेति तदपेण प्रशंसायामप्यतिचार एव्। अत एवोग्रकष्टकारिणामप्याज्ञोल्लङ्घनप्रवृत्तीनां दोषावहत्त्वमुक्तं-- तेसि बहुमाणेणं उन्मग्गमोअणा अणिडफला । तम्हा तित्थयराणाठिएसु जुत्तोत्थ बहुमाणो ॥इत्यादिना श्रीहरिभद्रसूरिभिः । वा अथवा, अनवस्थया मार्गभ्रंशलक्षणयाऽतिचारो भवेद् । मुग्धपर्षदि क्षमादिगुणमादायापि मिथ्यादृष्टिप्रशंसायां परदर्शनिभक्तत्वप्रसङ्गादेकैकासमञ्जसाचाराद्, एवं मार्गोच्छेदापत्तेः । अत एवाभिमुखमुग्धपर्षद्गतस्य परपाखण्डि परपारखण्डप्रशंसा इह खलु कोऽपि नैवमतिचारः । स तन्मतगुणमोहाद् अनवस्थया वा भवेद् ॥ 42 ॥ तेषां यहुमानेनोन्मार्गमादनाऽनिष्टफला । तस्मात्तीर्थकराशास्थितेषु युक्तोऽत्र बहुमानः । For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129 संबन्धिकष्टप्रशंसादिना महानिशीथे परमाधार्मिकमध्योत्पत्तिरुक्ता । तथा तपाठः 'जे भिक्खू वा भिक्खुणी वा परपासंडीण पसंसं करेजा, जेयाविणं गिण्हवाणं पसंसं करेजा, जेणं णिण्हवाणं आययणं पविसेजा, जेणं णिण्हयार्ण मंथ-संस्थ-पय-नखरं वा परवेजा, जे णं णिण्हबाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ वा विनाणे इ वा सुए इ चा पंडित्ते इ वा अभिमुहमुद्धपरिसागए सिलाहेजा सेवि य णं परमाहम्मिएसु उबवजेजा, जहा सुमतित्ति" ॥ .. तथा च यः स्वस्य परेषां च गुणानुरागवृद्धि कारणमवगम्यैव जिनप्रणीतक्षमादिगुणगणमादाय मार्मानुसारिणां मिथ्यादृशां प्रशंसा कर रोति तस्य न दोषगन्धोऽपि, प्रत्युत 'अहो सकलगुणसारं जिनप्रवचनम्' इति धर्मोन्नतिरेव स्यादिति भावः ॥ 42 ॥ ___अथ भवन्तु मिथ्यादृशामपि केऽपि गुणास्तथापि हानत्यादेय ते नानुमोद्या इत्याशङ्काशेषं निराकर्तुमाह---- जै हीणं तेसि गुणं सम्मत्तधरो ण मन्नैत्ति मी। ता कस्सवि सुहजोगं तित्थयरोणागुमनिजा ॥ 43 ॥ जई-हीणंति । यदि हीनं तेषां मिथ्याशा गुणं क्षमादिकं न मन्यते नानुमन्यते सम्यक्त्वधरः, उत्कृष्टपदत्वादिति तव मतिः स्यात् सदा कस्यापि शुभयोगं तीर्थकरो नानुमन्येत, तीर्थकरापेक्षया सर्वेषामपि छमस्थानामधस्तनस्थानवर्तिस्वात् । न चैवदिष्टम् , तत उपरितनगुणस्थानस्थानामपि सर्व मार्गानुसारिकृत्यमनुमोदनीयमेव । यह यदि हीनं तेषां गुणं सम्यकत्वधरो न मन्यते म्तिः। ततः कस्यापि शुभयोगं तीर्थकरो नानुमन्येत । / 43 ॥ , - 1 यो भिक्षुर्भिक्षुकी वा परपाखण्डिनां प्रशंसां कुर्यात् , योऽपि च निह्नवार्ना प्रशंसां कुर्यात् , यः खलु निहवानामायतनं प्रविशेत , या खलु निहवानां प्रन्यशास्त्र-पदाक्षरं वा प्ररूपयेत् , यः खलु निह्नवानां सरकं कायक्लेशादिन् तपा या संयमं वा शानं वा विज्ञानं वा * श्रुतं वा पाण्डित्कं का अभिमुखमुग्धपषद्गराः साम्येत सोऽपि च परमायार्मिकेषु उपपत, यथा- sumatiriti । T For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्वगुणविशेषप्रदर्शनार्थ मिथ्याग्गुणमात्रस्य शास्त्रेकिंधिकरत्वप्रतिपादनं नैतावता सर्वथा तद्विलोप एव सिध्यति, चारिचगुणविशेषप्रदर्शनार्थ "दसारसीहस्स य सेणियस्स पेढालपुत्तस्स य सच्चैस्स । अणुत्तरा दंसणसंपया सिया विणा चरित्तेण हरं गई गया ॥ "-- इत्यादिना सम्यक्त्वस्यापि तत्प्रतिपादनादिति द्रष्टव्यम् ॥ 43 ॥ तदेवमन्येषामपि मार्गानुसारिगुणानामनुमोद्यत्वसिद्धौ सम्यंगिशाऽन्येषां गुणा नानुमोद्या एवेत्युत्सूत्रं त्यक्तव्यम् , स्तोकस्याप्युत्सूप्रस्य महानर्थहेतुत्वादित्युपदेशमाहता उस्मुत्तं मुत्तुं अणुमोइज्जा गुणे उ सब्वेसि । जं थोवावि तओ लहेज दुख्खं मरीइव्व ॥ 44 ॥ _____tA उस्सुत्तति । तत् तस्मात्कारणादुत्सूत्रं मुक्त्या, तुरेवकारार्थः स च 'सर्वेषाम्' इत्यनन्तरं योज्यः; सर्वेषामेव गुणाननुमोदेत; भव्य इति शेषः । यद् यस्मात्स्तोकादपि तत उत्सूत्रान्मरीचिरिव दुःखं लभते । मरीचिर्हि "कविला इत्थंपि इहयंपि" इति स्तोकादप्युत्सूत्रात्सागरोपमकोटाकोटीमानसंसारपरिभ्रमणजन्यदुःखं लब्धवान् , ततो यो मार्गानुसार्यनुमोदनां लुम्पन्नुत्सूत्रसहस्रबादी तस्य किं वाच्यमिति भाव्ः॥ - अब केचिदाहुमरिचिरुत्सूका दुःखं लब्धवानिति वयं न सहामहे, उत्सूत्रस्य नियमतोऽनन्तसंसारकारणत्वात् , तेन चासंख्येयसंसारार्जनात् , तत उत्सूत्रमिश्रितमेवेदं मरीचिवचनं नतूत्सूत्रमिति प्रतिपत्त तत उत्सूत्रं मुक्त्वाऽनुमोदेत गुणान् सर्वेषाम् तु । यत्स्तोकादपि ततो लभेत दुःखं मरीचिरिव ॥ 44 ॥ 1 दशारसिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकेः । अनुत्तरा दर्शनसम्पद् स्याद् बिना चारित्रेणाधरां गतिं गता ॥ 3 कपिल ! इत्थमप्यत्रापि । : For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyam / तथाहि-साधुधर्मे द्विरुक्तेऽपि साधुधर्मानभिमुखेन कपिलेक युष्मत्समीपे कश्चिद्धर्मोऽस्तीति पृष्टे, आवश्यकवृत्त्यभिप्रायेण तु भवदर्शने किंचिद्धर्मोस्तीति पृष्टे अहो ! अयं प्रचुरकर्मा द्विरुक्तोऽपि साधुधर्मानभिमुखो मदुचितः सहायः संवृत्त इति विचिन्त्य मम देशविरतिधर्मोस्तीत्यभिप्रायेण मनागिहाप्यस्तीति मरीचिरुक्तवान् । तत्र मरीचेयदि देशविरतिविमर्शना नाभविष्यत् तर्हि मनागिति नाभणिष्यत् । एतद्वचनं परिव्राजकवेषे सति परिव्राजकदर्शने किंचिद्धर्मव्यवस्थापक संपन्नम् । इहशब्दस्यास्पष्टार्थवाचकत्वेन श्रोतुः कपिलस्य परिव्राजकद. शनेऽपि किंचिद्धर्मोऽस्तीत्यवबोधात् , अन्यथा कपिलः परिव्राजकवेषं नाग्रहीष्यत् , तस्य धर्मचिकीर्षयैव तद्वेषोपादानात् , राजपुत्रत्वे नान्यकारणसंभवात् , ततश्च kaapiliiydrshnprvRttiH| सा च कपिलस्य मरीचेरन्येषां च महानर्थकारणम् , कुप्रवचनरूपत्वात् । तदेवंभूतं व चनमुत्सूत्र मिश्र, मरीच्यपेक्षया सूत्रत्वेऽपि कपिलापेक्षया (उत्) सूत्रत्वात् । मम पार्चे मनाग धर्मोऽस्तीति देशविरतस्य मरीचेरभिप्रायान्मरीच्यपेक्षया हि सत्यमेवैतत् , परिव्राजकदर्शने धर्मोऽस्तीति कपिलस्य बुद्धिजनकत्वेन कपिलापेक्षया चासत्यरूपमेवेति । . तदसत् , उत्सूत्रकथनाभिप्रायेण प्रवृत्तस्यास्य वचनस्य मायानिश्रितासत्यरूपस्योत्सूत्रत्वाद् । आपेक्षिकसत्यासत्यभावाभ्यामुत्सूत्रमिश्रितत्वाभ्युपगमे च भगवद्वचनस्यापि तथात्वप्रसङ्गात् । तदपि हि भगवतस्तद्भक्तानां चापेक्षया सत्यं पाखण्डिनां चापेक्षयाऽसत्यमिति । अथ भगवता वचनं परस्यासत्यबोधाभिप्रायेण न प्रयुक्तमिति नोत्सब्रम् ,मरीचिना तु प्रकृतवचनं कपिलस्यासत्यबोधाभिप्रायेणैव प्र्युक्त्म्। सह्येवं ज्ञातवान्-एतन्मद्वचनं कपिलस्य परिव्राजकदर्शने धर्मबुद्धि-- जनकं भविष्यतीत्येवमेवायं बोधनीय इति, कथमन्यथाऽस्य परिव्राजकवेषमदास्यद् ? इति महद्वैषम्यमिति चेत् । हन्त तर्हि उत्सूत्रमेवेदं प्राप्तामति गतमुत्सूत्र मिश्रेण । द्रव्यतोऽसत्यस्य किशलयपाण्डपत्राद्यल्लापरूपसूत्रवचनस्यैव द्रव्यतः सत्यस्य प्रकृतवचनस्योत्सूत्ररूपस्यापि भिश्रत्वायोगात् शुद्धाशुद्धद्रव्यभावाभ्यां मिश्रत्वाभ्युपगमे जिनपूजादायपि मिश्रपक्षाभ्युपगमप्रसङ्गाच । अथ देशविरत्यभिप्रायेण मदपेक्षया For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मया सत्यं वक्तव्यम् , सस्बिआजकवेषाभिप्रायेण कपिलापेक्षया स्वसल्यमित्येवं भावभेदादेवेदमुत्सूत्रामिश्रमिति चेत्, न, एतादृशभावयोरेकदाऽसंभवात् , उपयोगद्वययोगपचाभ्युपगमस्यापसिद्धान्तत्वादः । एक "एवायं समूहालम्बनोपयोग इति चेत्, तर्हि केन कस्य मित्रत्वम् । नियमतः पदार्थद्वयापेक्षयैतदिति विषयभेदादेकत्रापि मिश्रत्वमिति चित् । लहिं गतं केवलेनोल्सूत्रेण, सर्वस्याप्यसत्याभिप्रायस्य धयंशे satyatvAt"sarva ज्ञानं धमिण्यभ्रान्तं प्रकारे तु विपर्ययः" इति शास्त्रीयमवादप्रसिद्धः । तर्हि प्रकारभेदावस्तु मिश्रत्वम्, एकत्रच वचने सत्या. 'सत्यबोधकत्वावच्छिन्नप्रकारभेदोपरक्ताभिप्रायोपश्लेषादुत्सूत्रमिश्रस्वसंभवादिति चेत् । न, सूत्रकथनांशेऽभिप्रायस्य prAbalye'nutsUtrasyotalU'prakathanAMze तत्प्राबल्ये चोत्सूत्रस्यैवं संभवान्मिथ्याव्यपदेशेन मिश्रस्यानवकाशाद् । अन्यथा 'क्रियमाणं न कृतम्' इत्यंशेऽसत्यं प्रतिपादयामि इतरांशे च सत्यमिति मिथ्याव्यपदेशेन वदतो जमाल्यानुसारिणोऽपि नोत्सूत्रं स्यात् किन्तूत्सूत्र मिश्रमिति महक्समसजम् । अपि च-इदं मरीचिवचनमुत्सूत्रामिश्रमिति बदत्ता मूलत एव जैनी प्रकीया न ज्ञाता । यतः सूत्रोत्सूत्रव्यवस्था तावच्छुतभावभाषामाश्रित्य क्रियते । सा च सत्यासत्यानुभयरूपत्वात् त्रिविधैष dazavakAlikaniyu'ktyAdisiddhAntapratipAditA / पराभिप्रायेण तु मिश्ररूपाया अपि "तस्याः सिद्धौ भगवद्भद्रबाहूक्तविभागव्याघातप्रसङ्ग इति न किंचिदेतत् । इत्थं च मरीच्यपेक्षया मरीचेरनुत्सूत्रमेघेदं वचनं कपिलापेक्षया च 'विपर्यासबुद्धिजनकत्वज्ञानेऽपीथमुच्यमानमेतद्वचनं ममोत्सूत्रमिति परिज्ञानाभावात्कथंचिंदनाभोगहेतुकमुत्सूत्रमिति वदतो माता च मे पन्ध्या चेति न्यायापात इति द्रष्टव्यम् । किंच-तस्योत्सूत्राभोगो मासीदित्यपि दुःश्रद्धानम् , व्युत्पन्नस्य तस्य तादृशास्पष्टवचनेऽप्युत्सूत्रत्वप्रत्ययावश्यकत्वाद् । न च साधुभक्तस्य तस्य तथोत्सूत्रभाषणमसंभाध्यमिति शङ्कनीयम् , कर्मपरिणतेर्विचित्रत्वाद् । अस्पष्टत्वं च तत्राभिमतानमिमतविधिनिषेधावधारणक्षमत्वलक्षणं न, उत्सूत्राभोगाभार वात् ; किन्त्वनभिमतनिषेधांशे देशविध्यारोपप्रयोजकतथाविधसंक्ले ऽशात् । अत एव स्फुटामरूपणमप्यस्यास्पष्टताख्यजातिविशेषशालिन्यु. For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . .... . स्मत्रप्ररूपण एव पर्यवस्यति । तदुक्तं पाक्षिकसप्ततिकावृत्ती-उत्सूत्रप्ररूपणायाः संसारहेतुत्वात् । 'यथोक्तम् डपागडमकहती जहाद्वियं बोहिलाभमुर्वहणइ । जह भगवओ विसालो जरामरणमही अहिआसि ॥ " ति । "किंच-इहत्ति देशविरत्यभिप्रायेण वोक्तमिति निर्णीतम् । उपदेशमालावृत्तौ "कपिल ! इहान्यानपीति" मत्संबन्धिनि sAdhusaMva'dhiMni चानुष्ठाने धर्मोऽस्तीति भणनात् । न च तत्र 'साधुसंबन्धिनि' इति भणनेन "मत्संबन्धिनि देशविरत्यनुष्ठाने धर्मोऽस्ति' इत्येवाभिप्राय इति वाच्यम् । जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौमार्गे जैनेपि धर्मोऽस्ति, मन मार्गेऽपि विद्यते इति हैमवीरचरित्रवचनात्वमार्गेऽपि तेन धर्माभिधानात् । खमार्गश्च तस्य स्वपरिगृहीतलिङ्गाधारदक्षणं कापिलदर्शनमेव । तत्र च मार्गे नियतकारणताविशेषसंबन्धेन धर्ममात्रमेय नास्ति कुतो देशविरत्यनुष्ठानम् ? इत्युत्सूत्रमेवैतदिति । अनियमाभिप्रायेण त्वस्योत्सूत्रपरिहारेऽन्यलिङ्गादिसिद्धाभ्युपगमाचारित्रादेरपि तत्राभ्युपगमापत्तिरिति na kiNcidett। etana कविला 'इत्थंपित्ति अपिशब्दस्यैवकारार्थत्वाग्निरुपचरितः खल्वत्रैव साधुमार्गे, 'ihayaMpi'tti स्वल्परत्वत्रापि विद्यते । स ह्येवमाकर्ण्य सत्सकाश एव प्र्व्र्जित्ः। मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिवर्तित इति ज्ञानसागरसूरिवचनमपि व्याख्यातं तत्रापि मार्गभेदाभिप्रायेणैव धर्मभेदाभिधानाद् । नहि साधुश्रावकयोर्मार्गभेदेन धर्मभेदः संभवदुक्तिको:पीति विचार्न्नीय्म्। . यत्तु मरीचिबचनमिदमावश्यकनियुक्ती दुर्भाषितं नतत्सूत्रामिति नेदमुत्सूत्रं वक्तव्यमिति केनचिदुच्यते । तदसत्, दुर्भाषितपदस्यानागमिकार्थोपदेशे रूढत्वात् , तदुत्मघताया व्यक्तस्थात् । . तदुक्तं पश्चाशकसूत्रवृत्त्योः1 स्फुटप्रकटमकथयन् यथास्थितं घोधिलाभमुपद्दन्ति । यथा भगवतो विशालो जरामरणमहो अधिकमासीत् (1) - For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 ": 'संविग्गोणुवएस ण देइ दुब्भासिय कडविवागं । जाणंतो तंमि तहा अतहक्कारो उ मिच्छत्तं ॥ " व्याख्या-सचिनो भवभीरुरनुपदेशं नः कुत्सितार्थत्वेन कुत्सितोपदेशमा गमवाधितार्थानुशासनं न ददाति-परस्मै न करोति, तद्दाने संविग्नत्वहानिप्रसङ्गात् । किंभूतः सन् ? इत्याह-दुर्भाषितमनागमिकार्थोपदेशं कविपाकं दारुणफलं दुरन्तसंसारावहं मरीचिभवे महावीरस्यैव, जानन्-अवबुध्यमानः । को हि पश्यन्नवात्मानं कूपे क्स्सिप्तीत्यादि। ___ तथा श्रावकदिनकृत्यवृत्तावप्युक्तम्-"विपरीतप्ररूपणा उन्मार्गदेशना । इयं हि चतुरन्तादभ्रभवभ्रमणहेतुर्मरीच्यादेरिवेति ॥ ". धर्मरत्नप्रकरणसूत्रवृत्त्योरप्युक्तम् " ऐसाहसमेयं जं उस्सुत्तपरूवणा क्द्दुविवागा। जाणते हि वि दिज्जइ णिदेस्सो सुत्तवज्झत्थे ॥ " " ज्वलज्ज्वालानल प्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्तते, यदुसूत्रप्ररूपणा-सूत्रनिरपेक्षदेशना कटुविपाका दारुणफला जानानोऽवबुध्यमानोऽपि दीयते-वितीर्यने निर्देशो निश्चयः सूत्रबाये-जिनेन्द्रानुक्तेऽर्थे-वस्तुविचारे । " दुभासिएण इक्केण मरीइ दुक्खसागरं पत्तो । भणिओ कोडाकोडी सागरसरिणामधिजाणं ॥ उस्सुत्तमायरंतो बंधै कम्मं सुचिक्कणं जीवो । संसारं च पवड्डइ, मायामोसं च कुवै य ॥ 1 ॥ उम्मग्गदेसओ मग्गणासओ गूद्ध्हिय्य्माइल्लो। सढसीलो अ ससल्लो तिरिहौं (अगैं) बंधै जीवो ॥ 2 ॥ संविग्नोऽनुपदेशं न ददाति दुर्भाषितं कटुविपाकम् । जानन् तस्मिंस्तथा अतथाकारस्तु मिथ्यात्वम् । 2 आतसाहसमतद् यदुत्सूत्रप्ररूपणा कटुविपाका । जानानो ह्यपि दीयते निर्देशः सूत्रबाओऽथै ॥ 3 दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः । .... भणितः कोटाकोटीसागरसहगनामधेयानाम् ॥ उत्सूत्रमाचरन् बध्नाति कर्म सुचिक्कणं जीव्ः। ससारं च प्रवर्धते मायामृषा ca karoti ca ॥ 1 // 1 For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उम्मग्गदेसणाए चरणं णासंति जिणवरिंदाणं । वावण्णदंसणा खलु नहु लन्मा तारिसा दटुं ॥ 3 ॥ " इत्यागमवचनानि श्रुत्वाऽपि स्वाग्रहग्रस्तचेतसो यदन्यथा (च)क्षते विदधति च तन्महासाहसमेव, अनर्वापारासारसंसारपारोदरविवरभाविभूरिदुःखभाराङ्गीकारादिति ॥ तथा श्राद्धविधिवृत्तावप्याशातनाधिकारे प्रोक्तम् "एतासु चोत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादिमहत्याशातनाऽनन्तसंसारहेतुश्च साबद्याचार्य-मरीचि-जमालि-कूलवालकादेरिव । यतः उस्सुत्तभासणाणं योहीणासो अगंतसंसारो । .. पाणचएवि धीरा उस्सुतं तो ण भासंति । / तित्थयरपवयणसुअं आयरिअं गणहरं महिड्डीय । " इत्यादि । तथा योगशास्त्रवृत्ताचप्युक्तम्-"भगवानपि हि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटाकोटी यावद्भवे भ्रान्तस्तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिरिति । तथा तत्रैव-"अल्पादपि मृषावादाद" इत्यस्य व्याख्या-"या त्वल्पस्यापि मृषावादस्य महानर्थहेतुत्वे संमतिवचनमिदमुपदर्शितम् अहह सयलन्नपावा वितहपनवणमणुमवि दुरंतं । जं मरीइभत्र उवजिय-दुक्कय-अवसेस-लेस-वसा ॥ 1 ॥ u.mArgadezako मार्गनाशको गूढहृदयमायावान् । शठशीलश्च सशल्यः तिर्यग्गति बध्नाति जीवः ॥ 2 ॥ उन्मार्गदेशनया चरणं नाशयन्ति जिनवरेन्द्राणाम् । व्यापनदर्शनाः खलु नैव लब्धा ताहशा दृष्ट्वा ॥ 3 ॥ उत्सूत्रभाषकानां bodhinaasho'nntsNsaarH| प्राणत्यागेऽपि धीरा उत्सूत्रं ततो न भाषन्ते । / तीर्थकरप्रवचनश्रुतमाचार्थ गणधरं महर्द्धिकश्च । अहह सकलान्यपापाद् वितथप्रज्ञापनमण्वषि दुरन्तम् । यमरीविभवे उपार्जितदुष्कृतावस्रेसलेशवशात् ॥ 1 ॥ सुरस्तुतगुणोऽपि तीर्थकरोऽपि त्रिभुवने अतुल्यमल्लोऽपि । गोपादिभिरपि बहुशः कदर्थितस्त्रिजगत्प्रभु... ...... गो-ब्राह्मण-भ्रूणान्तका अपि केचिदिह दृढप्रहारादयः । बहुपापा अपि च सिद्धा kila tasminneva bhghe| For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरधुअगुणोवि तिस्थंकरोवि तिहुजणानुल्लमल्लोवि । भावाईहि वि बहुसो कपस्थिओ तिजयपह तंसिस्थी । / 2 / / गोभणभूणंतगावि केई इह दढपहाराई । बहुपाया वि य सिद्धा, सिद्धा किर तंमि चेव भवे ॥ 3 ॥ त्ति । तथोपदेशरत्नाकरेऽपि प्रोक्तम् तथा केषांचिद्देशना पुनः प्रस्तावौचित्यादिसर्वगुणसुभगा परं केवलेनोत्सूत्रप्ररूपणदूषणेन कलिता, साऽपि पुरनिर्द्धमनतुल्या, अमेध्यलेशेन निर्मलजलमिवोत्सूत्रलेशप्ररूपणेनापि सर्वेऽपि गुणा यतो दूषणतामिव भजन्ति, तस्य विषमविपाकत्वाद् । यदागम:-" दुब्भासिएण इक्कण" इत्यादि । तथा तत्रैव प्रदेशान्तरे प्रोक्तम्-" केचिद् गुरव आलंबनं विनैव सततं बहुतरप्रमादसेवितया कुचारित्रिणः देशनायामप्यचातुर्यभृतश्च, यथा तथाविधाः पार्श्वस्थादयः, यथा वा मरीचिः "कविला इत्थंपि इहयंपि" इत्यादिदेशनाकृद् । देशनाचातुर्य चोत्सूत्रपरीहारेण सम्यक् सभाप्रस्तावौचित्यादिगुणवत्त्वेन च ज्ञेयम्" इत्यादि । ___यत्तु कश्चिदाह-उत्सूत्रलेशवचनसामर्थ्यादेव प्रतीयते मरीचेर्यचनं न केवलमुत्सूत्रं kintuutsuutrbhishrmiti| तन्न, एवं सति "जो चेव भावलेसो सो चेव भगवओ. bahumao"tti पश्चाशकवचनाद् य एव मावलेशो भगवद्धहुमानरूपो द्रव्यस्तवाद् भवति स भगवतो मुख्यवृत्त्याऽनुमत इत्यर्थप्रतीतौ तत्र भावलेशस्याभावमिश्रितस्य भगवहुमतत्वापत्ते; तस्माल्लेशपदमपकर्षाभिधायकं न तु मिश्रितत्वाभिधायकमिति मन्तव्यम् । स्यादयमभिप्राय:-धर्मस्थापिः ह्यशुभानुबन्धादिति आहे. " धम्मोवि सबलओ होइ" इत्यादिना शास्त्रे शबलत्वमुच्यते, शबलत्वं च मिश्रत्वमेव मरीचिवचनस्यापि कुदर्शनप्रवृत्त्याऽशुभानुबन्धान्मिश्रत्वमविरूदम् , कुदर्शनप्रवृत्तेरेव तस्य संसारवृद्धिहेतुल्वेनावश्यकचूर्णावुक्तत्वा. दिति । सोऽयं दुरभिप्रायः, यतः इत्थं सति फलत एवेदमुत्सूत्रं स्याद् न तु स्वरूपतः, उच्यते स्वरूपतोऽपीदमुत्सूत्रत्वादेव च संसारहेतुरिति 1 यश्चैव भावलशः स एवं. bhagavato bahumata iti / 2 dho'pi zabalo bhavati / For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paktizcidetat / ata eva श्राद्धप्रतिक्रमणसूत्रवर्णावपि "पडिसिद्धाणं करणे" इति व्याख्याने विपरीतप्ररूपणा विविच्य तत्कृताशुभफलभागित्वेन मरीचिरिव dRssttaanttyopdrshitH| तथाहि-"विवरीअपरूवणाए" त्ति च शब्दः पूर्वापेक्षया " विवरीअं वितह उस्सुत्तं भण्णइ, परूवण्णा पन्नवणा देसनत्ति णे पजाया" विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा तस्यां सत्या प्रतिक्रमणं भवति सा चैवंरूपा " सिवायमए समए परूवणेगंतवायमहिगिश्च । उस्सग्ग-ववायाइसु कुग्गहरूवा मुणेयवा ॥ 1 ॥ पिंडं असोहयंतो अचरित्ती इत्थ संसओ णस्थि । चारितमि असंते सव्वा दिक्खा निरस्थिया ॥ 2 ॥ एवं उस्सग्गमेव केवलं पण्णवेइ । जवसायं च चेइअपूआकजा जइणा विहु वयरसामिणध्व किल । अभियसुअसूरीण व चीआवासे वि न हु दोसो ॥ 3 ॥ " " लिंगावसेस मित्तेवि वंदणं साहुणा वि दायचं । मुकधुरा संपागडसेवी इच्चाइ वयणाओ ॥ " अहवा1 विपरीतं वितथं उत्सूत्रं भव्यते, प्ररुपणा प्रज्ञापना देशनात एषां प्र्यायाः। 'स्याद्वादमय समये प्ररूपणैकान्तवादमधिकृत्य । उत्सर्गापवादादिषु कुप्रहरूपा ज्ञातव्या ॥ 1 ॥ पिण्डमशोधयप्रचारित्री अत्र संशयो नास्ति । चारित्रेऽसति सर्वा दीक्षा निरर्थका ॥ 2 ॥ एवमुत्सर्गमेव केवलं प्रज्ञापयति । अपवाद च चैत्यपूजाकार्याद् यतिनाऽपि खलु वनस्वामिने फिल अनिकसूतरिणेव चैत्यावासेऽपि भैव दोषः ॥ 3 ॥ लिङ्गावशेषमात्रेऽपि धन्दनं साधुनाऽपि दातव्यम् । मुक्तधूः संप्रकटसेषी इस्यादि बचगात् ॥ अधवा For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '138 पासत्यो सन्न-हाछंदे कुसीले सबले था। दिट्ठीएवि इमे पंच गोयमा न निरिक्खए । जो जहावायं न कुणै मिच्छदिट्ठी तओ हु को अनो। बड्लेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ इच्चाइ णिच्छयमेव पुरओ करेइ । किरियाकारणं न नाणं, नाणं वा न किरिया, कम्मं पहाणं न ववसाओ वा कन्मं, एगनेण णिचमणिचं वा दव्बमयं पजायमयं सामनरूवं विसेसरूवं वा वत्थु पयासेइ, एवंविहा एगंतवायप्पहाणा परूवमा विवरीयपरूवणा भवै । अओ तेसिं पडिक्कमणति चउत्थो हेऊ । इयमयुक्ततरा दुरन्तारन्तसंसारकारणम् । यदुक्तमागमे दुभासिएण इकेण मरीइ दुक्खसागरं पत्तो । भमिओ कोडाकोडी सागरसरिणामधिजाणं ॥ अत्र कश्चिदाह-नन्वत्र तुरन्तानन्तशब्दो दुःखलभ्यान्तत्वेनान्ताभावेन चासंख्यातानन्ताभिधायको विरुद्धार्थाविति कथमेतदुपपत्तिरिति सभ्रान्तः "वणस्सइ कायमैगओ उक्कोसं जीवो उ संवसे काल्-| मणंतदुरंतं समय गोअम ! मा पमाएह ॥ " पार्श्वस्थो-त्सन्न-यथाछन्दाः कुशीलः shblstthaa। दृष्ट्याऽपि इमान् पञ्च गौतम ! न निरीक्षते ॥ यो यथावादं न करोति मिथ्याष्टिस्ततः खलु कोऽन्य्ः। वर्द्धयति च मिथ्यात्वं परस्य शङ्कां जनयन् ॥ इत्यादि निश्चयमेव पुरतः करोति । क्रियाकारणं न ज्ञानं, शानं वा न क्रिया, कर्म प्रधान न व्यवसायो वा कर्म, एकान्तेन नित्यमनित्यं वा द्रव्यमयं पर्यायमयं सामान्यरूपं विशेषरूपं वा वस्तु प्रकाशयति, एवंविधा एकान्तवादप्रधाना प्ररूपणा विपरीतप्ररूपणा भवति । अतस्तेषां प्रतिक्रमणमिति चतुर्थों हेतुः । दुर्भाषितेनैकेन मरीचिर्दुःखसागरं प्राप्तः । / भ्रान्तः कोटाकोटी सागरसग्नामधेयानाम् ॥ वनस्पतिकायमतिगत उत्कृष्ट जीवस्तु संवसेत्कालम् । अनन्तं दुरन्तं समयं गौतम मा प्रमाच ॥ For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ah इत्यादावनन्तशब्दसमानाधिकरणस्य दुरन्तशब्दस्य दर्शनाद दुरन्तानन्तवचनस्यातिशयितानन्तवाचकत्वेन विरोधाभावाद् । इत्थं सति विपरीतप्ररूपणाया दुरन्तानन्तसंसारकारणत्वे मरीचिदृष्टान्तोपन्यासस्य साक्षात्तस्यासंख्यातभववाचकप्रमाणविरोधेनानुपपत्तिस्तु तस्या दुरन्तानन्तसंसारकारणत्वोपलक्षितायुक्ततरत्वोपनयनाभिप्रायेण निर्स्नीया। यत्तु श्रावकस्य विपरीतप्ररूपणाया अत्र प्रकृतत्वात्तस्य चानाभोगाद् गुरुनियोगाद्वा तत्संभवात्तथाविधक्लिष्टपरिणामाभावान्नासावनन्तसंसारहंतुः, अत एव श्रावकप्रतिक्रमणसूत्रस्य वृत्तौ केवलं दुरन्तशब्दस्यैवाभिधानम् । या च विपरीतप्ररूपणा मार्गपतितानामनन्तसंसारहेतुः सा सभाप्रयन्धेन धर्मदेशनाधिकारिणां बहुश्रुतत्वेन लोकपूज्यानामाचार्यादीनां कुतश्चिन्निमित्तानिजलज्जादिहानिभयेन, सावद्याचार्यादीनामिव परविषयकमात्सर्येण, गोष्ठामाहिलादीनामिव तीर्थकदूचनस्याश्रद्धाने, जमाल्यादीनामिवाभोगपूर्विकाऽवसातव्या । ते चेहाधिकाराभावेनानुक्ता अप्पनन्तसंसारित्वेन खत एव भाव्या । येन कारणेन कस्यचिदनाभोगमूलकमप्युत्मत्रं कुदर्शनप्रवृतिहेतुत्वेन दीर्घसंसारहेतुरपि भवति, तेन दुरन्तसंसारमधिकृत्य मरीचिरिष दृष्टान्ततया दर्शितंः । तस्य च तथाभूतमप्युत्सूत्रं तथैव संजातम् , श्रीआयश्यकचूर्णावपि तथैवोक्तत्वात् ; अन्यथा द्विवादिभवभाविमुक्तीनामपि मुनिप्रभृतीनामनन्तसंसारित्ववक्तव्यताऽऽपत्तौ जैनप्रक्रियाया मूलत एवोच्छेदः स्यादित्यादि परेणोक्तं तदसत् । श्रापकस्यापि " जणस्स धम्म परिकहेइ "त्ति वचनाद् गुरूपदेशायत्ततया धर्मकथनाधिकारित्वश्रवणात्कर्मपरिणतिवैचित्र्येण तस्यापि गुरूपदेशायत्ततां परित्यज्य कथंचिस्सावद्याचार्यादीनामिव विपरीतप्ररूपणासंभवात् तस्याश्च स्वरूपतोऽनन्तसंसारकारणत्वात् तत्प्रतिक्रमणार्थमिहेत्थमुपनिषन्धाद । न चान्यत्र दुरन्ताभिधानमनन्तत्वप्रतिक्षेपकम् , दुरन्तत्वस्यानन्तत्वाविरोधित्वाद् । अनन्तसंसाराधिकाराभावादिह दृष्टान्तानुक्तिरिति तु प्रकृतग्रन्थस्य खण्डनं न तु मण्डनम् । सा चायुक्ततरा, 'दुरन्ता1 janasya dharma prikthyti| For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नन्तसंसारहेतुः' इत्यवस्थितपाठत्यागेनैव तदृष्टान्ताध्याहारसंभवात् तस्मादूक्तोपलक्षणव्याख्यानरीत्यैव प्रकृतोपनयसमर्थन न्याय्यम् । I. दृशोत्सूत्रवचने स्वरूपतोऽनन्तसंसारहेतुत्ववचने चरमशरीरिक्रियमा. जारम्मेऽपि खरूपतो नरकहेतुत्ववचनवत् प्रक्रिया विरोधादिति सम्पविभावनीयम् । इत्थं च "आयरिअपरंपरएण आगयं जो उ आणुपुवीए । कोवेइ छोयवाई जमालिणासं व णासीहि ॥ " " श्राचार्याः श्रीसुधर्मस्वामि-जंबूनाम-प्रभवार्यरक्षिताधास्तेषां परम्परा-प्रणालिका पारम्पर्य तेनागतं यद्वयाख्यानं सूत्राभिप्रायस्तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति । यस्तु कुतर्कदध्मातमनसा मिथ्यात्वोपहतष्टितया छेकबुद्ध्या-निपुणवुल्या 'कु. शाग्रीयशेमुषीकोऽहम्' इति कृत्वा कोपयति दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि व्याचष्टे 'कृतम्' इत्येवं ब्रूयाद्-वक्ति वचनम् । नाहि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं छेकवादी-निपुणोऽहम्' इत्येवंवादी पण्डिताभिमानी जमालिनाशं-जमालिनिहववत्सर्वज्ञमतविगोपको विनङ्क्षयति-अरघघटीयन्त्रन्यायेन संसारचक्रवालं बंभ्रमिष्यति" इत्यादि सूत्रकृताङ्गयथातथ्याध्ययननियुक्तिवृत्तिवचनमात्रमवलम्ब्य ये जमालेररघघटीयन्त्रन्यायेन संसारचक्रवालभ्रमणे साध्ये दृष्टान्ततयोपदर्शितत्वाद् दृष्टान्तस्य च निश्चितसाध्यधर्मवत्त्वात् तस्यानन्तसंसारित्वसिद्धिरिति पदन्ति ते प्र्य्नुयोज्याः। नन्वयमपि दृष्टान्तः प्रागुक्तमरीचिदृष्टान्तवदुपलक्षणपर एवेत्यरघघटीयन्त्रन्यायोपलक्षितसंसारचक्रवाल परिभ्रमणसाध्येनायुक्त इति कथमस्माद्भवतामिष्टसिद्धिः ? अन्यथाऽरघघटीयन्त्रन्यायोऽत्र प्रकरणमहिम्ना पुनः पुनश्चतुर्गतिभ्रमणपर्यवसित इति चतुर्गतिभ्रमणमपि जमालेरनेन न्यायेन सिध्येत् । ___ यत्तु यस्यैकेन्द्रियादिषु पुनः पुनरुत्पादे द्राधीयसी संसारस्थितिस्तमुद्दिश्यैवायं न्यायः प्रवर्तते आचार्यपारम्पर्येणागतं यस्तु आनुपूर्ध्या । कोपयति ध्छेकवादी जमालिनाशमिष nazyati । For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taduktam "eya पुण एवं खलु अनाणपमायदोसओ णय । जं दीहकालठिई भणिआ एगिदियाईण ॥"-ति उपदेशपदे व्याख्यायां एकेन्द्रियादिषु dUramanujatvalakSaNAsvaraghaha'ghaTIyantranyAyakramaNe पुनः पुनरावर्तते । तदपि कुतः सिद्धम् ? इत्याह यद् यस्मात्कारणाद्वाघीयसी कायस्थितिः पुनः पुनर्मृत्वा तत्रैव काये उत्पादलक्षणा भणिता प्रतिपादिता सिद्धान्ते एकेन्द्रियादीनां जातीनामिति ॥ तत एकेन्द्रियादिजात्याश्रितस्यैवारघघदीयन्त्रन्यायस्यायणान्न दृष्टान्तदान्तिकयोवैषम्यमिति । तदसत् । तत्र मनुजत्वगतिदौर्लभ्याधिकारादरघघटीयन्त्रन्यायसामान्यस्थैकेन्द्रियादिजातिमात्रेण विशेषविवक्षायामप्यत्र सर्वज्ञमतविकोपकस्य चतुरशितिलक्षजीवयोनिसंकुल संसारपरिभ्रमणाधिकारात्पुनः पुनर्गतिचतुष्टयभ्रमणाश्रितस्यैव विवक्षितत्वाद् । अत एव श्रुतविराधनातश्चातुर्गतिसंसारपरिभ्रमणं भवतीति स्फुटमेवान्यत्राभिहितम् , जमालिद्दष्टान्तश्च तत्रोपन्यस्त इति । तथाहि. " इच्चेयं दुधालसंगं गणिपिडगं तीते काले अणंता जीवा आणाए विराहेत्ता चातुरंतसंसारकतारं अणुपरिअर्टिसु 1 / इच्चेयं दुवालसंगं गणिपिडगं पडुप्पो काले परिता जीवा आणाए विराहित्ता चातुरंतसंसारकंतारं अणुपरिअति 2 / इथेयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता पाउरंतसंसारकंतारं अणुपरिअट्टि (हि)तित्ति" नन्दिसत्रे । / एतवृत्तिर्मलयगिरिकृता, यथा-इच्चेयमित्यादि इत्येतद्द्वादशाङ्गं गणिपिटकमतीतकालेऽनन्ता जीवा आज्ञाया यथोक्तपरिपालनाभावेन विराध्य चातुरन्त एतत्पुनरेवं खलु अज्ञानप्रमाददोषतो सेयम् । ___ यहीर्घकालस्थितिर्भणिता एकेन्द्रियादीनाम् ॥ इति 2 इत्येवं बादशानं गाणपिटकमतीते काले अनन्ता जीवा आझाया विराज्य चातुरन्तसंसारकान्तारमनुपर्यटन् 1 / इत्येवं द्वादशाङ्गं गणिपिटकं प्रत्युत्पन्ने काले परित्ता जीवा आशाया विराभ्य चातुरन्तसंसारकान्तारमनुपर्यटन्ति 2 / इत्येवं शादशाझं गणिआपटकमनागते काले अनन्ता जीषा आशाया विराम चातुरन्तसंसारकान्तारमनुपर्थरियन्तीति । For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारकान्तारं विविधशारीरमानसानेकदुःखविटपिशतसहसदुस्तरं भवग्2अहनं अणुपरिअर्टिसुत्ति अनुपरावृत्तवन्त आसन् । इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविध, द्वादशाङ्गमेवाज्ञा आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽऽझेति व्युत्पत्तेः, ततः मा त्रिधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा तदुभयाज्ञा । संप्रत्यमूपामाज्ञानां विराधनाश्चिन्त्यते यदाभिनिवेशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना । सा च यथा जमालिप्रभृतिना यदाभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थ प्ररूपयति तदा ज्ञाविराधना; सा च गोष्ठामाहिलादीनामिवावसातच्या । यदा पुनराभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थ च विकुट्टयति तदोभयाज्ञाविराधना; सा च दीर्घसंसारिणामसच्यादी)नामनेकधा विज्ञेयेति । तथाभिनिवेशतोऽन्यथा पाठादिलक्षणया विराधनया विराध्यातीते कालेऽनन्ता जीवाश्चातुरन्तसंसारं नारकतिर्यनरामरविविधवृक्षजालदुस्तरं भवावटवीगहनर्मित्यर्थः अनुपरावृत्तान्त असन् जमालिवद् । अर्थाज्ञायाः पुनरभिनिवेशतोऽन्यथा प्ररूपणादिलक्षणया विराधनया गोष्ठामाहिलवदिति तु हारिभधामेतद्धृतावुक्तमिति । / " तस्मादुपलक्षणव्याख्यान एव यथोक्तदृष्टान्तोपपत्तिरिति सातव्यम् । यतु आशातनावहुलानां नियमेनानन्तसंसारो भवतीति ज्ञापनां थेमेवेदं जमालिदृष्टान्तोपदशेनं, चातुरन्तशब्दस्तु संसारविशेषणत्वेन संसारस्वरूपाभिधायको न पुनः सर्वेषामप्याशातनाकारिणां गतिचतुटयाभिधायकः; नहि गतिचतुष्टयगमनमेवानन्तसंसारित्वाभिव्यञ्चक, अन्वयव्यतिरेकाभ्यां व्यभिचारात् , तस्माद् गत्यादीनां प्रति प्राणिनं भिन्नत्वान्न तौल्यमिति परेणात्र समाधानं क्रियते, तदसंबद्धवाग्वादमात्रम् । चतुरन्तशब्दार्थस्य संसारविशेषणत्वे चतुरन्तसंसारपरिभ्रमणस्य विशिष्टसाध्यस्य पर्यवसानात् चतुरन्तान्वितसंसारस्य भ्रमणेऽन्वयात् , तथा च दृष्टान्ते जमालौ साध्यवैकल्पदोषानुद्धारात् । नहि विशिष्टे साध्ये विशेष्यांशसभाषमात्रेण दृष्टान्ते साध्यबैकल्यदोष उद्धर्तुं शक्यते । अनभिज्ञस्याहचैत्यानगारशब्दाभ्यामेकस्यैवार्थस्य योधनमित्यभ्युपगमे च प्रेक्स्साव्तामुफास्पात्र्त्वाप्त्तिः। गत्यादीनां पर यथा प्रति प्राणिनं भिन्नत्वं तथा संसारस्याप्यध्यवसायविशेषाद् भिसत्वं किं नेष्यते ? " उम्मगमग्गसंपडियाणं " इत्यादिनोत्सूत्रभाषिणां नियमावनन्तससारसिद्धौ ca For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीअलविहारओ खलु भगवंतासायणाणिओगेण । तत्तो भवो अणतो किलेस बहुलो जओ भणिओं । "तिस्थयरपवयणसुअं" इत्याशुपदेशपदवचनाच्छीतलविहारिणां पार्श्वस्थादीनां नियमादनन्तसंसारापत्तिरिष्यते च, तत्र परिणामभेदाड्रेद इत्पन्नाप्यध्यबसायप्रत्ययः संसारविशेषो महानिशीथोक्तरीत्या श्रद्धेयः । किंच-अरघघटीयन्त्रन्यायेन यत्र संसारपरिभ्रमणप्रदर्शनं तत्र नियमादनन्तसंसार इत्यभ्युपगमे उत्सूत्रभाषिणामिय कामासक्तानामपि नियमतोऽनन्तसंसाराभ्युपगमप्रसङ्गः, तेषामपि संसारभ्रमणे तन्न्यायप्रदर्शनात् । तदुक्तमाचाराङ्गशीतोष्णीयाध्ययनवृत्ती-"संचिंचमाणा पुणरिंति गम्भं" इत्यवयवव्याख्याने "तेन-कामोपादानजनितेन कर्मणा संसिच्यमाना आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति-संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्त आसते " इत्युक्तं भवतीति एवमनेकेषु प्रदेशेष्विस्थमभिधानमस्तीति न किंचिदेतत् । - यच " जमाली णं भंते देवताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहि ? गोयमा ! चत्तारि पंच तिरिक्खजोणिय-मणुअ-देवभवगहणाई संसार अणुपरिअहिता तओ पच्छा सिज्झिहिति । " " इत्यत्र चत्वारो द्वीन्द्रियादयः पश्च चैकेन्द्रियाः पृथिव्यावयस्ते च ते तिर्यग्योनिकाश्च तेषु देवमनुष्येषु भवग्रहणानि भ्रान्त्वा" इति ब्याख्यानादन च तीर्थकराशातनाकृतोऽधिकृतत्वाद् भवानन्त्यलक्षणबहुत्वस्य स्पष्टत्वाद् भगवत्यपेक्षयैव जमालेरनन्तभवसिद्धिरिति परस्य मतं तदपूर्वबुद्धिपाटवसूलम् , / एताइशस्य गम्भीरार्थस्य वृत्तिकृताऽस्पष्टीकृतस्य स्वयमेव स्पष्टीकरणात् कथं चायं तपस्वी नाकलयत्येतावदपि यदम् चतुःपञ्चशब्दौ भवग्रहणसमानाधिकरणौ भिन्नविभक्त्यन्तौ व्यस्तो समासान्त:पतिततिर्यग्योनिकशब्दस्य विशेषणतामापद्यते इति । न चेमौ न विभक्त्यन्ताविति शोतलविहारतः खलु भगवदाशातनानियोगेन । ततो भवोऽनन्तः क्लेशबहुलो यतो भणितम् । तीर्थकरप्रवचनश्रुतं xxx x ॥ 2 जमाली भगवन् ! देवताया देवलोकादायुःक्षयेण यावत्स्य उत्पत्स्यते ! गौतम ! चत्वारि पञ्च तिर्यग्योनिक-मनुज-देवभवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेत्स्यतीति ॥ For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 पाच्यम् , विभक्त्यन्तमन्तरेण शसन्तचतुआशब्दनिष्पन्नस्य चत्तारि' इति शब्दस्य सर्वथाऽसिद्धेः । नाप्यत्रालुप्समोसोऽस्तीति, एतेन चतसुषु पश्चसु च जातिषु तिर्यग्मनुजदेवभवग्रहणानीति भणनादनन्तमवसिद्धिरित्यायपास्तम्, 'चत्तारि' इत्पत्र द्वितीयाबहुवचने सप्तमीबहुवयनार्थत्वस्य 'पञ्च' इत्यनन्तरससमीबहुवचनलोपस्य समुचयार्थकचकाराध्याहारस्य च प्रसङ्गात् । किश्-चतुःपञ्चशब्दयोः संख्यावाचकयोयेक्तिवचनत्वेन कुतस्ताभ्यां जातिरुपस्थितिरिति विभावनीयम् । यदि च जमालेरनन्ता संसारः सूत्रे वक्तव्योऽभविष्यत् तदा "तिरिय-मणुस्सदेवेसु अणंताई भवग्गहणाई संसारमणुपरिअट्टित्ता तओ पच्छी सिन्झिस्सह' इत्यादि । अथवा " हा गोसाले मंखलिपुत्ते तहेव णेरइअवजं संसारमणुपरिअट्टिता तओ पच्छा सिज्झिस्संइ" इत्यादि भणनीयमभविष्यद् । अन्यथा नवसु जातिषु भवग्रहणेन भ्रमणादपि कुत आनन्त्यलाभः ? नवभिरपि चारेः तत्पूर्तिसंभवात्, प्रतिव्यक्तिभ्रमणं नाक्षरबलाल्लभ्यते बाधितं च । सर्वतिर्यग्देवमनुजेषु स्वेच्छामात्रेण नियतानन्ततिर्यग्योनिकभयग्रहणाश्रयणे च किं सूत्रावलम्बनव्यपदेशेन ? स्वकल्पनाया महत्स्वाध्यारोपस्य महदाशातनारूपत्वात् । एतेन " घ्युत्वा ततः पञ्चकृत्वो प्रान्त्वा तिर्यग्नृनाकिषु । अवाप्तबोधिनिर्वाणं जमालिः समबाप्स्यति ॥"इति हैमवीरचरित्रीयश्लोके पश्चकृत्वशब्दः पञ्चधाराभिधायकः, स च तिर्यक्शब्देन योजितः सन् जमालिस्तिर्यग्योनो पञ्चवारान् यास्य. तीत्यर्थाभिधायकः संपन्न, तथा च तिर्यग्योनौ वारपूर्तिमनुजादि गत्यन्तरभवान्तरमाप्तिमन्तरेण न भवति, सा च प्राप्तिराशातनाबहुलस्य जमालेरनन्तकालान्तरितैव स्याद् , एवं पञ्चवारगमनेऽनन्तभवग्रहणमनन्तगुणमपि संभवति । मनुजगतिवारपूर्तिस्तूत्कर्षतोऽपि सप्ताष्टभवे. रैव स्याद् । देवनारकयोस्त्वनन्तरं पुनरुत्पादाभावेनैकेनैव भवेन वार 1 तिर्यग्मनुष्यदेवेषु अनन्तानि भवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेरस्यति ॥ 2 यथा गोशालो मखलिपुत्रस्तथैव नैरविकर्ज संसारमनुपर्यश तमः पश्चात्सेत्स्यति ॥ For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्तिः स्याद् इत्यादि कापि परकल्पना दूरमपास्ता वेदितव्या । 'पश. कृत्वः' इत्यस्य तिर्यक्शब्देनैव योजनाया असंभवात् , द्वन्द्वसमासमदिया प्रत्येकमेव तदन्वयाद् भवग्रहणव्यक्त्यपेक्षस्य पश्चवारत्वस्थानन्तवारग्रहणेषु जात्यपेक्षसंकोचन समर्थयितुमशक्यत्वात् , तादृशशा. म्दयोधस्याकाङ्खां विनाऽनुप्प्त्तेः। नोकत्रानन्तवारभवग्रहणाभ्युपगमेऽप्येकवारभमणमेव वक्तुं युक्तम् , स्थानभेदेन तत्स्थानावच्छिन्नाधि. कृतक्रियाजन्यव्यापारोपहितकाललक्षणवारभेदादू ; विजातीयस्थानग. मनान्तरिततजातीयस्थानावच्छिन्नभ्रमणक्रियाजन्यभवग्रहणव्यापारोप हितायावान् कालस्तावत एकवारत्वाभ्युपगमे च "तिर्यश्वनन्तवारं भ्रान्तः" इति वदत एव व्याघातः । किंच एवं "बहवो जीवा नित्यनिगादेवनन्तवारं जन्ममरणानि कुर्वन्ति " इत्यायखिलप्रवचनविलोपप्रसङ्ग इति न किंचिद किंच-'च्युत्वा ततः पञ्चकृत्वः' इत्यादिश्लोकैकवाक्यतया हि 'पत्तारि पंच' इत्यादिभगवतीसूत्रं त्वया व्याख्यातुमिष्टम् , तथा च तत्र विजातीयभवान्तरिततया तिर्यक्षु पश्चवारमेवानन्तभवग्रहणसि. द्धिरिति सर्वेषामपि प्रत्यनीकामीदृशमेव संसारपरिभ्रमणं सिध्पेत् नत्वनन्तान्यान्यभवान्तरितभवषहुलम् ; यतो " देवकिन्निसिया णं ते ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीक्खएणं अणंतरं चयं चत्ता कहिं गच्छिति ? कहिं उववजिति ? गोयमा ! जाव चत्तारि पंच णेरइय-तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरिअट्टित्ता तो पच्छा सिझंति, जाव अंतं karaMti"tti त्वया सामान्यसूत्रमङ्गीक्रियते ततश्चोक्तस्य चत्तारि पंच' इत्यादिविशेषसूत्रस्य नारकगतिप्रतिषेधमानेणैव विशेषोऽभ्युपगम्यते नत्वधिकः kshcidpiiti। अथास्त्वन्यत्र यथा तथा भगवत्यपेक्षया तुजमालेरनन्ता एवं भवा लभ्यन्ते, यतो यावच्छन्दः सामान्यसूत्रेऽस्ति, तस्य च प्रयोगः 1 देवकिल्बिषिकास्ते तस्मादेवलोकादायुःक्षयेण भवभयेण स्थितिक्षयेण अनन्तरं चयं व्युत्वा क.गमिष्यति ? + उत्पत्स्यते ? गौतम् ! यावचत्वारि पक्ष नैरयिकतियंग्योनिक-मनुष्य-देवभवग्रहणामि संसारमनुपर्यव्य ततः पश्चात्सेत्स्यति, यावदन्तं krissytiiti। For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कचिद्विशेष्यत्वेन क्वचिच विशेषणत्वेन स्यात् , तत्र विशेष्यत्वेन प्रयुवतो यावच्छब्द उक्तगणसंबन्धिभ्यामाचन्तपदाभ्यां विशिष्टः सन्नेव गणमध्यवर्तिनां पदार्थानां संग्राहको भवति । यथां-जमाली णं अणगारे असाहार विरसाहारे अन्ताहार पंताहारे लूहाहार तुच्छाहारे अरसजीवी विरस. जोत्रो जाव तुच्छ जीवो उवसंतजीवी पसंतजीवी विचित्तजीवी ? हंता." इत्यादिसामान्य जत्रोक्तस्य गणत्याद्यन्त शब्दाभ्यां विशिष्टो ऽगोअमा! जमालोणं अगगारे अरसाहारे जाव विचितजीवीति सूत्रोक्तवाक्पगतो यावच्छ दत्तत्य च समादित्वेन बुद्धिस्थवाचकत्वान्मध्यवर्तिनामी पदार्थानां नानारूपाणां नानासंख्याकानां संग्राहकत्वम् , एवमाद्यन्त. शैयोरपि गणानुरोधेन भिन्नत्वमेव बोध्यं न पुनर्यावच्छन्दोऽपि घटपटादितन्नियतपदार्थवाचक इति । विशेषणभूतस्तु यावच्छन्द उवत. पदवाच्यानामर्थानां देशकालादिनियामको भवति । तत्र देशनियाम कत्वं-याव-पञ्चविंशनियोजनानि पतनं नावद्गन्तव्यमित्यादौ । क ल. नियामकत्वं च-"जात्र णं से जोवे सया समिरं तं तं भावं परिणमै ताव च णं से जोवे आरमै सार नै समारभै " इत्यादी प्रसिद्धम् । विशेषण वविशेष्यत्वस्वरूपविकलस्तु यावच्छब्दो डित्थडवित्यादिवदर्थशून्य एवं स्यात् ; नदिह यावच्छन्दो नानथको नवा विशेष्यभूतः, आद्यन्तशब्दा. भगमावांशष्टत्वाद; विशेष्यभूतस्य च तस्य त्याभ्यां विशिष्टस्यैव प्रयोगात् किन्तु विशेषणभूतः; 'प्राक् पतितं विशेषणम्' इति वचनात् स चात्राधिकारात्कालानयामक इति । यावत्कालं चतुःपंचसूत्रे स स्थावरजातिषु नारकातयग्योनिकमनुजदेवानां भवग्रह गानि यत्तदोनित्याभिसंबंधात् तावत्कालं संसारमनुपरावृत्त्य ततः पश्चात्सेत्स्यन्ति, यावत्सबंदुःवानामन्नः कारष्यन्तीति सामान्य सूत्रार्थः पर्यवस्यति । एवं सामान्य सूत्रोम्नानुसारेण विशेषसूत्रेऽपि कालनियमार्थं तावच्छब्दवद् यावच्छब्दोऽप्यध्याहारार्थः, तावदन्तरेण वाक्यद्वयानुपपत्त्या 2 जमालरन रोऽरसाहाग विरसाहारी अन्ताहारः प्रान्ताहारो रूक्षाहारस्तु. च्छाहारो' सजावा विरसजिवो याचलुच्छाजवा उपशान्ताजवा प्रशान्तजिवे' विचित्राजवा, आमिति । 1 यावत्त ओव सदा समितं तं तं भावं. परिणम ते, तावश्च स जीव Ara. bhane smaarbho| For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालनियमानुपपत्तिरिति व्यक्तैव सामान्यसूत्रादिव विशेषसूत्रादप्यनन्तभवसिद्धिरिति-चेत् , तदिदमसिद्धमसिद्धेन साधयतो महातार्कि क्त्व्मायुस्स्म्त्ः। यतो 'जाव चत्तारि' इत्यादावपि शमन्तचतुःपञ्चपदसमानाधिकरणभवग्रहणपदोत्तरद्वितीयाविभक्तरेव "कालावनोआप्तौ" [सिद्ध 0.2.2-42] इत्यनुशासनात्कालनियमसिद्धौ न पुनस्तदभिधानाय यावच्छब्दप्रयोगः, अर्थपुनरुक्ततयोः प्रसङ्गात् , तस्मात्तदनुरोधेन तावच्छब्दस्य विशेषसूत्रे yaavttaavcchbdyoshcaadhyaahaarklpnaa'tijghnyaiveti| नन्वेवं " स्थितेर्गतिश्चिन्तनीया" इति यावच्छब्दस्य सूत्रस्थस्य कोऽर्थः ? इति चेत् , ततो देवलोकादायुःक्षयादिना च्युत्वेति पूर्वप्रक्रान्तपदसमुदायार्थ एवेत्यवेहि । अथैवं गणसंबन्ध्याद्यन्तपदविशिष्टस्यैव यावच्छब्दस्य पूर्वप्रक्रान्तगणवाक्यार्थवाचकत्वमिति व्युत्पत्तिभङ्ग इति चेत् , न । तादृशनियमे प्रमाणाभावात् , पूर्वप्रक्रान्तवाक्यार्थवाचकत्वे यावच्छब्दस्य स्वसंबन्धिपदोपसंदानमात्रस्य ग्राहकत्वेनापेक्षितत्वाद् । अत एव कचिद्गणसंबन्ध्याद्यन्तपदविशिष्टादिव कचिदन्त्यपदविशिष्टादपि यावच्छब्दात्तदुपस्थितिः । तथाहि एगंतपांडए णं मणुस्से कि मेरइआउं पकरेइ 4 ? पुच्छा । गोअमा ! एगंतपंडिए णं मणुस्से आउअंसिअ पकरेइ, सिअ णो पकरेइ । जै पकरेइ णो णेरइआउअं पकरेइ, णो तिरिगो मणु (स्से ), देवाअं पकरेइ । णो णेरइआज्थं किच्चा परइएसु उववञ्जइ णो तिरिणो मणुस्से, देवाउअं किच्चा देवेसु उववजइ । से केणद्वेणं जाव देवाउअं किच्चा देवेसु उववजइ ? / गोअमा । एगंतपंडिअस्स णं . मणुस्सस्स केवलमेव दो गतीओ पण्णत्ताओ, अंतकिरिया चेव कप्योववत्तिया देव, से तेण?णं गोअमा ! जाव देवाउअं किच्चा देवेसु उववजइत्ति ॥ " अत्र हि यावच्छब्दस्य न गणसंबन्ध्यावन्त्यपदविशिष्टतयैव पूर्व प्रकान्तवाक्यार्थवाचकत्वं किन्तु स्वसंबन्ध्यन्त्यपदोपसंदानादेव, तद्वदिहापि चत्वारि पंचेत्यादिस्वसंवन्धिपदोपसंदानाद् यावच्छन्दस्य पूर्वप्रफ्रान्तवाक्यार्थवाचकत्वे न किंचिद् बाधकामति युक्तं पश्यामः । For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 किंच-सूत्रे द्योतकरचनारूपमति यावत्पदं दृश्यते । यथा स्कन्दकाधिकारे-" भावओ णं सिद्धे अणंता नाणपजवा अणंता दंसणपजवा जाव अणंता अगुरुअलहुअपज्जवा0" इत्यत्र नह्यत्र गणमध्यस्थस्यान्यस्यार्थपरामर्शी यावच्छब्देन कत्तुं शक्यते, यतो स गणस्तावदित्थमुपदर्शितः " भावओ णं जीवे अणंता नाणपज्जवा अणंता दंसणपजवा अणंता चरित्तपजवा अणंता गरुअलहुअपजवा अणंता अगरुअलहुअपजव ति" / तत्र ज्ञानदर्शनपर्यायाः सिद्धस्य साक्षादेवोक्ताः, चारित्रपर्यायाश्च तस्य न संभवन्ति " णो परभविए चरिते" इत्यत्र सिद्धानां चारित्रस्य व्यक्तमेव निषिद्धत्वाद् । गुरुलघुपर्यायाश्चौदारिकशरीराण्याश्रित्य व्याख्याता इति तेऽपि सिद्धस्य न संभवन्ति । अगुरुलघुपर्यायाश्च कार्मणादिद्रव्याणि जीवखरूपं चाश्रित्य व्याख्याताः, तत्र कार्मणादिद्रव्याश्रितास्ते सिद्धस्य न संभवन्ति, जीवस्वरूपं त्वाश्रित्य सर्वांशशुद्धास्ते संभवन्ति परं तेऽपि साक्षाच्छब्देनोक्ता इति यावच्छन्दवाच्यं नावशिष्यते इति ततो यथा तत्र वाक्यार्थद्योतक एव यावच्छब्दस्तद्वदिहापि स्यादिति किमनुपपन्नमिति निपुणधिया निभालनीयं प्रेक्स्साव्द्भिः। किं च-'जाव चत्तारि पंच' इत्यादिसूत्रमपि नरकोपपातातिरिक्तविशेषाभावमादाय परिमितभवजमालिजातीयदेवकिल्बिषिकविषयं जमालिसादृश्यप्रदर्शनायोपन्यस्तं न तु देवकिल्बिषिकसामान्यविषयमिति संभाव्यते, अन्यथा " अत्थेगइआ अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकतारं अणुपरिअटुंति" इत्यग्रिमसूत्राभिधानानुपपत्तेः, ततो 'अत्थेगइआ' इत्यादिकमपरिमितभवाभिधायकं 'जा चत्तारि' इत्यादिकं च परिमितभवाभिधायकमिति युक्तम् , भवति हि सामान्याभिधानस्याप्येकविशेषप्रदर्शने tditrvishessprtvm| यथा 'ब्राह्मणा भो- जयितव्याः' इति वचनस्य कौण्डिन्येतरयात्मणभोजनविधिपरत्वमिति । यत्तु 'अत्थेगइआ' इत्यादिसूत्रमभव्यविशेषमधिकृत्यावसातव्यं, तयञ्जकं तु अन्ते निर्वाणाभणनमेवेनि परेणोच्यते । तदसत्, अन्ते निर्वाणाभणनादीदृशसूत्राणामभव्यविशेषविषयत्वे-" असंबुज्झे णं अणगारे आउअवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ घणियबंधणबद्धाओ पकरेइ, हस्तकालठितिआओ दीहकालठितिआओ पकरेइ, मंदाणुभागाओ तिव्वा For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जुभागाओं पकरेइ, (बहुप्पदेसगाओ) अप्पपदेसगाओ पकरेइ । जाउयं च णं कम्म सिअ बंधै, सिअ णो बंधै, असायावेअणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारमणुपरिअइ । कोहवसट्टे णं भंते जीवे किं बंधै ? किं पकरेइ ? किं चिणइ ? किं उवचिणइ ? स्ण्खा। कोहवसट्टे णं जीवे आउअवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ, एवं जहा पढमस्स णं असंवुड्डस्स अणगारस्स जाव अणु प्रिअत्त्त्ति। माणवसट्टे णं जीवे एवं चेव, एवं मायावसझेवि, एवं लोभवसद्देवि, जाव अणुपरिअट्टै" इत्यादिसूत्राणामपि तथात्वापत्तेरिति । ननु यद्येवं 'चत्तारि पंच' इत्यादिसूत्रे जमाले नन्तभवविषयता तदा निर्विषयता स्यात् , चतुःपञ्चशब्दभ्योऽत्रैकार्थानभिधानादिति चेद् , / न, "सिअ भंते ! जाव चत्तारि पंच पुढवीकाइआ एगतओ साहारणसरीरं बंधंति, एगतओ पच्छाहारेंति परिणामंति वा सरीरं बंधंति ? णो इणढे समढे । इसिअ भंते चत्तारि पंच आउकाइआ, एवं सिअ भंते जाव चत्तारि पंच तेउकाइआ" इत्यादिषु सूत्रेषु भगवत्यां " जया णं भंते ! तेसिं देवाणं इंदे चयह से कहमिआणिं पकारेइ ? गोयमा! जावचत्तारि पंच सामाणिआ तं ठाणं उवसंपज्जित्ता णं विहरंति" इत्यादिजीवाभिगमसूत्रेऽन्येषु च बहुषु स्थानेषु तयोः "सत्तट्ठ भवग्गहणाई सत्तहपयाई" इत्यत्र सप्ताष्टपदयोरिव sNketvishessaadeksNkhyaavaacktvsiddhH| 'पंच तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई' इत्यादिकोऽप्यादर्शान्तरे पाठोऽस्ति, तत्र च शङ्कालेशस्याप्यभाव एव्। नन्येवमपि 'पञ्चशब्दो गतित्रयानुरोधेन त्रिगुणितः किं पञ्चदशतयाऽभिधायकः ? उत तिर्यग्योनिकदेवसंबन्धिनौ द्वौ भवौ एकच मनुजसंबन्धी, अथवा त्रयो भवास्तिर्यक्संबन्धिन एको देवसंबन्धी e. कम्य मनुष्यसंयन्धीत्येवं पञ्चभवाभिधायकः ?' इत्येवं संदेहानिवृत्तिरेषेति चेद् । न, शास्त्रव्युत्पन्नस्यैताहशसंदेहानुदयाद् , द्वन्द्वसमासस्य सर्वपदप्रधानत्वेन प्रत्येकमेव पञ्चसंख्याऽन्वयाद् , अनेनैव वाभिप्रायेण व्युत्वा ततः पञ्चकृत्वः ततः पञ्चकृत्व इत्याधभिधानात् " जिणणाहेण भणियं सुरतिरियनरसु प्ण्च्वेलाओ। भमिऊण पत्तोही लहिही निव्वाणसुक्खाई ॥ " For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti श्रीअभयदेवमूरिसंतानीयगुणचन्द्रगणिकृते प्राकृतवीरचरित्रेऽपीत्थमेवोक्तम् । "तिर्यग्मनुष्यदेवेषु भ्रान्त्वा स कतिचिद् भवान् भूत्वा महाविदेहेषु दूरान्निवृत्तिमेष्यति । " इत्युपदेशमालाकर्णिकायामपीत्थमेव निगदितम् । अत्र यत्परेणोच्यते-'कतिचिद् भवान्' इति यद् भणितं तत्किल्बिषिकदेवभवाच्च्युतो जमालिरनन्तरं सर्वलोकगर्हणीयान् मनुष्यादिदुर्गतिसंबन्धिनः कतिचिद् भवानवाप्य पश्चात्सूक्ष्मैकेन्द्रियादिषु या. स्थतीति ज्ञापनार्थमेव । तथा चागमोऽपि " लध्धूगवि देवत्तं उववन्नो देवकिब्बिसे । तत्थवि से न याणेइ कि मे किच्चा इमं फलं " ॥ 1 ॥ तत्तोवि से चैत्ता णं लब्भि ही एलमूअगं । णारगं तिरिक्खजोणि वा बोही जत्थ सुदुल्लहा ॥2-इति तदतिकदाग्रहविजृम्भितम् , अत्र तिर्यगादिषु प्रत्येकं परिमितभघभ्रमणस्य व्यक्तमेवाभिधानात् , इच्छामात्रेणावशिष्टानन्तभवकल्पनस्याप्रामाणिकत्वात् , स्थूलभवाभिधानमात्रमेतदित्यत्र प्रमाणाभावात् । न च दूरान्निवृत्तिमेष्यतीति वचनानुपपत्तिरेवान प्रमाणम् , आसनंतादूरतयोरापेक्षिकत्वात् । किंच-दूरपदं विनाऽप्येवंविधोऽर्थोऽन्यत्र दृश्यते । तदुक्तं सर्वानन्दसूरिविरचितोपदेशमालावृत्ती... "तिर्यक्षु कानाप भवानतिवाह्य कांश्चिद्देवेषु चोपचितसंचितकर्मवस्य' / लब्ध्वा ततः सुकृतजन्मगृहे विदेहे जन्मायमेष्यति सुखैकखनिर्विमुक्तिम् ॥ " इति - यत्तु जमालेः साक्षात्तीर्थकरदूषकस्यापि पञ्चदश भवाः, सुबाहुकुमारस्य च जिनाज्ञाराधकस्यापि षोडश भवा इति जिनाज्ञाराध गपक्षया तद्विराधनमेव सम्यगिति परस्याभिधानं तदविवेकमूलम् । एवं हि दृढप्रहारिप्रभृतीनां घोरपापकारिणां तद्भवमुक्तिगामित्वम् , आनंदादीनां च देवमनुजभवप्राप्तिक्रमेणेति सुकृतापेक्षया दुष्कृतमव सम्यगिति वदतोऽपि मुख कः पिदध्यादिति । यदपि साधुभक्तस्य द्रव्यतस्तीर्थकृतोऽपि मरोचः कापिलीयदर्शनप्रवृत्तिहेतुसंदिग्धोत्सूत्रभाषणनिमित्तदुर्वचनमात्रेणाप्येकेन्द्रियादिष्व For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 151 संख्येयभवभमणं जमालेश्च साक्षातीर्थकरदृषकस्यापि पञ्चदश भदा इति महदसमञ्जसमिति परेगोधुष्यते तदपि तथाभव्यताविशेषादेव न पर्यनुयांग हम् , अन्यथा संदिग्धोत्सूत्रभाषणाऽपि मरीचे रकदुःख प्राप्तिः, निश्चितात्सूत्रभाषिणश्च जमालेनेयमित्यत्र भवतोऽपि किमु त्तरं व.च्यमिति रागद्वेषरहितेन चेतसा चिन्तनीयम् । दोघटीसंज्ञकायां वृत्तौ तु " ततश्च्युतश्चत्वारि पंच तिर्यग्मनुस्य देवभवरहणानि संसारमनुपर्यट्य महाविदेहे सेत्स्यति" इति शब्द संदभण भगवनीसूत्रालापकानुवाद्येव दृश्यते । सिद्धर्षीयोपदेशमाला टीकायास्त्वादभेदात्पाठभेदों दृश्यते । तथाहि-"जीवन्ति द्रव्य लिङ्गेन लोकमित्याजीवका निवास्तेषां गणो गच्छस्तेषां नेता नायको गुरुरित्यर्थः, राज्यश्रियं प्रहाय-परित्यज्य प्रव्रज्यां गृहीत्वा चशब्दादा ग चाधीत्य जम.लिभगवजामाता हितमात्मनोऽकरिष्यत् 'यदि इत्यध्याहारः, ततो न-नैव वचनीये निन्द्यत्वे इह-लो प्रवचने वाऽपनि प्य । / तथाहि-मिथ्यात्वाभिनिवेशादसौ भगवद्वचनं क्रियमाणं कृतम् इत्यश्रद्वानः 'कृतमेव कृतम्'-इति विपरीतमरूप गालक्षणादहिता चरण दव लोकमध्ये वचनीय पतितोऽति puSkaratapovidhAna'pi किल्बि पदेवत्वं भवं च.नन्तं निर्मितवान् "-इत्या कषुचिदादर्शषु पाठो दृश्यो, "विपरीनप्ररूपणादहिताचरणादेव 'निहवा यम्'-इति लोक मध्ये वचनीये पनितोऽतिदुष्करतपांविधानेऽपि किल्बिषदेवत्वं निर्व नितवान् । "-इत्ययमपि कचिदादर्श पाठो दृश्यते, कचिव " तथ्यनिथ्यात्वाभिनिवेश.दसौ भगवद्वचनं 'क्रियमाणं कृतम्' इत्यश्रदधानः कृतमेव कृतम्'-इति विपरीतप्ररूपणलक्षणादहिताचरणादेव 'निह्नवोयन्'-इनि लोक अध्ये वचनीय पतितोऽतिदुष्करतपांविधानेऽपि किल्बिषदेवत्वं भवं चानन्तं निर्वर्तितवान् । उक्तं च प्रज्ञप्तो-"जै णं भंते जमालो अणगारे अरहासारे जाव कम्हा णं लंतए कप तेरससागरे वम ठीएसु किन्चिसिएसु देवताए उववन्ने ? गोयमा ! जमाली णं आयरिअपडिणीए इत्यादि यावत् । जमाली णं भंते ! ताओ देवलोगाओ आउक्खएणं जाव कर्हि उववजिहिति ? गोयमा ! पंचतारेक्खजोणियमणुस्सदेवभवग्गहणाई संसारनणुः परिआट्टित्ता तओ पच्छा सिज्झिहिति । "-इत्येवंभूतः पाठोऽस्ति । हयोपाद For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवृत्तावपि केषुचिदादशेष्वयमेव पाठोऽस्ति । आदर्शान्तरे च-"अति. दुडकरतपोविधानेऽपि किल्विषदेवत्वं निर्वर्तितवान् " इति। उक्तंच प्रज्ञप्ती-"जै णं भंते." इत्यादि रचनया पात्थोऽस्ति। एवंस्थिते मध्यस्था गीतार्था इत्थं प्रतिपादयन्ति-यदुत भगवत्यादिबहुग्रन्थानुसारेण परिमितभवत्वं जमालेआयते, सिद्धर्षीयवृत्तिपाठविशेषाद्यनुसारेण चानन्तभवत्वमिति, तत्त्वं तु तत्वविद्वेयमिति; परं भगवतीसूत्रं प्रकृत तार्थेन विवृतमस्ति, तत्समुख्यं च वीरचरित्रादिग्रन्थं तेषु दृश्यते, संमतिप्रदर्शनं स्वर्थद्वयाभिधानप्रक्रमेऽप्येकार्थापुरस्कारेणापि स्ण्भ्व्ति। यथा नानाकारं कायेन्द्रियम् , असंख्येयभेदत्वात् , अस्य चान्तर्षहिआंदो न कश्चित् । प्रायः प्रदीर्घसंस्थितं कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम् , अतिमुक्तकपुष्पदलचन्द्रकाकारं किंचित्सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम् , किंचित्समुन्नतमध्यपरिमण्डलाकारं धान्यमसूवचक्षुरिन्द्रियम् , पाथेयभाण्डकयवनालिकाकारं श्रोत्रोन्द्रियं नालिककुसुमाकृति चावसेयम् , तत्रायं खकायपरिमाणं द्रव्यमनश्च, शेषाण्यकुलासंख्येयभागप्रमाणानि सर्वजीवानाम् । तथा चागमः-" फासिदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! णाणासंठाणसंठिए । जिम्भैदिए गं भंते कि संठिए पण्णते ? गोयमा! खुर्प्प्स्ण्त्थिए। घाणेदिए णं भंते किंसंठिए पण्णते? गोयमा! अतिमुत्तयचंदगसंठिए प्न्न्न्न्त्ते। चखुरिदिए णं भते किंसंठिए पण्णते? गोयमा! मसूरय चंदसंठिए । सोइदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! फलंबुआपुफसंठिए पण्णत्ते"-इति । अत्र हीन्द्रियसंस्थानं तत्परिमाणं चेति द्वयमुपक्रान्तं, संमतिप्रदर्शनं तु पूर्वार्थ एवेत्येवं सिद्धर्षीयवृत्त्यादर्शविशेषेऽपि जमालेरनन्तभवस्वामित्वप्रदर्शनं चतुरन्तसंसारकान्तारदृष्टान्तत्वप्रदर्शनसदृशम् , सूत्रसंमतिस्तु , देवकिल्यिषिकत्वांश एवैत्ययमर्यो न्याय्योऽन्यो वा तत्र कश्चित्सुंदरोऽभिप्राय इति यथा बहुश्रुताः प्रतिपादयन्ति तथा प्रमाणीकर्तव्यं न तु कुविकल्पचक्रेण ग्रन्थकदर्थना क्र्त्व्या। - यत्तु वस्तुगत्त्या समयभाषया तिर्यग्योनिकशन्द एवानन्तभवा. भिधायको भवति । यदुक्तं " तिर्यग्योनीनां च" -इति तत्त्वार्थमूत्रभाष्यवृत्ती-"तिर्यग्योनयः पृथिव्यप्तेजोवायुवनस्पति dvi For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 त्रिचतुःपञ्चेन्द्रियास्तेषां परापरस्थिती इत्यादियावत्साधारणवनस्पतरनन्ता अप्युत्सर्पिण्यवसर्पिण्यः" इत्यादीनि परेणोक्तं ते त्वनाकलितग्रन्थानां विभ्रमोपादकं प्रेक्षावतां तूपहासपात्रम् । परापरभवस्थितिकायस्थितिविवेकस्य तत्र प्रतिपादितत्वात् , उत्कृष्टकायस्थितेरेव तिर्यग्योनीनामनन्तपर्यवसानात् प्रकृते च भवग्रहणाधिकारात् न तत्कायस्थिनिग्रहणं कथमपि सम्भवतीति किं पल्लवग्राहिणा समधिक विचारणयेति कृतं प्रसक्तानुप्रसक्त्या ॥ 44 ॥ तदेवं मरीचेरिव स्तोकस्याप्युत्सूत्रस्य दुःखदायित्वादन्येषां गुणानुमोदनं न कर्त्तव्यम्'-इत्युत्सून त्याज्यम् , कर्तव्या च गुणानुमोदना सर्वेषामपीति व्यवस्थापितम् , अथ सूत्रभाषकाणां गुणमाहसुत्तं भासंताणं णिचं हिययदिओ हवै भयवं । हिययटिअंमि तंमि य णियमा कलागसंपत्ती ॥ 45 ॥ 'सुतं AsaMtANa'ti । सूत्रं भाषमाणानां नित्यं निरन्तरं भगवांस्तीर्थङ्करो हृदयस्थितो भवति, भगवदाज्ञाप्रणिधाने भगवत्प्रणिधानस्यावश्यकत्वात् , आज्ञयोः ससम्बन्धिकत्वात् । हृदयस्थिते च तस्मिन् भगवति सति नियमान्निश्चयात् कल्याणसम्पत्तिः, समापत्त्यादिभेदेन तीर्थकृद्दर्शनस्य महाकल्याणावहतायाः पूर्वाचार्यैः प्रदर्शितत्वादिति ॥ 45 ॥ कल्याणप्रापकत्वं च हृदयस्थितस्य भगवतोऽनर्थनिराकरणद्वारा स्यादित्यन्वयव्यतिरेकाभ्यां तस्यानर्थनिराकरणहेतुत्वगुणमभिष्टुवन्नाह हिययट्टिओ अभयवं, छिंदै कुविग्प्प्म्त्त्भ्त्त्स्स्। तयभत्तस्स उ तंमिवि भत्तिमिमा होइ कुविग्प्पो॥ 'हिय्य्द्दिओअत्ति। ह्रदयस्थितश्च भगवानात्मभक्तस्य खसेवकस्य कुविकल्पं कुतर्काभिनिवेशरूप छिनत्ति । दुर्निवारो हि प्राणिनामना सूत्रं भाषमाणानां नित्यं हृदयस्थितो भवति भगवान् । हृदयस्थिते तस्मिंश्च नियमात्कल्याणसंपत्तिः ॥ 45 ॥ हृदयस्थितश्च भगवान् छिनत्ति कुविकल्पमात्मभक्तस्य । तदभक्तस्य तु तस्मिन्नपि भक्तिमिषाद् bhavati kuviklpH||46|| For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 दिभवपरम्परापरिचयान्मोहमाहात्म्यजनितः कुविकल्पः, केवलं भगवद्भक्तिरेव तमुच्छिद्य तदुत्पादं निरुद्धय वा तत्कृताशुभविपाकान्निस्तारयतीति । तदुक्तमन्यैरपि "पुण्ये मनः कस्य मुनेरपि स्यात् प्रमाणमेतस्य हि दृश्यवृत्ति । तचिन्तिचित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि ॥ " इति । अन्वयप्रदर्शनमेतद् । व्यतिरेकमाह-तदभक्तस्य तु कुतर्काध्माततया भगवद्भक्तिरहितस्य तु तस्मिन्नपि सकलदोषरहिते जगजीवहिते भगवत्यपि भक्तिमिषाल्लोकसाक्षिककृत्रिमभक्तिव्यपदेशात्कुविकरूपो. 'सद्दोषाध्यारोपलक्षणो भवतीति भगवतो हृदयेऽवस्थानाभावादिति भावः ॥ 46 ॥ . कथं भगवत्यपि भक्तिमिषात् कुविकल्पो भवतीत्याहजेणं भणंति केइ जोगाउ कयावि जस्स जीव्व्हो। सो केवली ण अम्हं सो खलु मक्खं मुसावाई॥47॥ - 'jeNaM'ti / येन कारणेन भणंति केचिद् यदुत यस्य योगात्कदाचिदपि जीववधो भवति सोऽस्माकं केवली न भवति । स खलु साक्षान्मृषावादी, जीववधं प्रत्याख्यायापि तत्करणात् । इदं हि भक्तिवचनं मुग्धैर्जायते, परमार्थतस्तु भगवत्यसदोषाध्यारोपात् कुविकल्प एवेति भावः । / 47 ॥ एतन्निराकरणार्थमुपक्रमतेते इय पजणुजुजा कह सिद्धो हंदि एस णियमो भे। जोगवओ दुव्वारा हिंसा जमसक्कपरिहारा ॥ 48 ॥ येन भणन्ति केचिद् योगाद् कदापि यस्य जीव्व्ध्ः। म केवली नास्माकं, सं खलु साक्षान्मृषावादी ॥ 47 / / ते इति पर्यनुयोज्या कथं सिद्धो हंदि एष नियमो भवताम् । योगवतो दर्वारा हिंसा यदशक्यपरिहारा ॥ 48 ॥ For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. 'te iya'tti / te एवं वादिनः पर्यनुयोज्याः प्रतिप्रष्टव्या इत्यमुना प्रकारेण, यदुत एष नियमो-यस्य योगात् कदाचिदपि जीववधो भवति स न केवलीत्येवंलक्षणः कथं ते भवतां सिद्धः ? यद्यस्मात्कारणाद् योगवतः प्राणिन आत्रयोदशगुणस्थानमशक्यपरिहारा हिंसा दुर्वारा, योगनिरोधं विना तस्याः परिहर्तुमशक्यत्वात् , तदीययोगनिमित्तकहिंसानुकूलहिंस्यकर्मविपाकप्रयुक्ता हि हिंसा तदीययोगाद् भवन्तौ केन वार्यतामिति । अथैवं सर्वेषामपि हिंसाऽशक्यपरिहारा स्यादिति घेत् , न । अनाभोगप्रमादादिकारणघटितसामग्रीजन्यायास्तस्या आभोगाप्रमत्ततादिना कारणविघटनेन शक्यपरिहारत्वाद् , योगमात्रजन्यायास्त्वनिरुद्धयोगस्याशक्यपरिहारत्वादिति विभावनीयम् । नन्वीदृश्यां जीवविराधनायां जायमानायां केवलिना जीवरक्षा प्रयत्नः क्रियते न वा ? आये न क्रियते चेत् , त्दाऽस्ण्य्त्त्वाप्त्तिः। क्रियते चेत् तदा चिकीर्षितजीवरक्षणाभावात्प्रयत्नवैफल्यापत्तिः; सा च केवलिनो न सम्भवति, तत्कारणस्य वीर्यान्तरायस्य क्षीणत्वाद् , अत एव देशनाविषयकप्रयत्नविफलतायां केवलिनः केवलित्वं न सम्भवतीति परेषां सम्यक्त्वाद्यलाभे धर्मदेशनामप्यसौ न करोतीत्यभ्युपगम्यते । तदुक्तमावश्यकनियुक्ती " सव्वं च देसविरैं सम्मं पिच्छइ य होइ कहणाउ । इहराअमूललक्खो ण कहेइ भविस्सइ ण तं वत्ति ॥ 1 ॥ " ततः क्षीणवीर्यान्तरायत्वादशक्यपरिहारापि जीवविराधना केवलिनो न सम्भवतीति चेत् ॥ न, यथाहि-भगवतः सामान्यतः सर्वजीवहितोद्देशविषयोऽपि वाक्प्रयत्नः स्वल्पसंसारिष्वेव सफलो भवति, न तु बहुलसंसारिषु, प्रत्युत तेषु कर्णशूलायते । यत उक्तं सिद्धसेनदिवाकरैः" सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु sa'yAzavo मधुकरीचरणावदाताः ॥ 1 ॥ " इति । सर्वां च देशविरतिं सम्यक् पश्यति च भवति कथनात् । इतरथा अम्रललक्ष्यो na kathayati........... For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ata eva ca लोकनाथत्वमपि भगवतो बीजाधानादिसंविभक्त. भव्यलोकापेक्षया व्याख्यातं ललितविस्तरायाम् , अनीशि नाथत्वा. नुपपत्तरिति । न चैतावता भगवतो वाक प्रयत्नस्य विफलत्वं, शक्यविषय एव विशेषतः साध्यत्वाख्यविषयतया त्त्प्र्वृत्तेस्त्त्फ्ल्य्त्य्व्य्व्स्थितेः। सामान्यतः सर्वजीवरक्षाविषयोऽपि भगवतः कायप्रयत्नो विशेषतः शक्यजीवरक्षाविषयत्वेन सफलः सन् नाशक्यविषये वैफल्यमात्रेण प्रतिक्षेप्तुं शक्यत इति । . न चाधिकृतविषये वाक्प्रयत्नो न विफलः, स्वल्पसंसार्यपेक्षया साफल्याद् , इतरापेक्षया वैफलस्य तत्रावास्तवत्वाद् ; अशक्यपरिहारजीवविराधनायां तु तद्रक्षाप्रयत्नः सर्वथैव विफल इति वैषम्यमिति तत्र वीर्यान्तरायक्षयवैफल्यापत्तिरिति तत्साफल्यार्थ भगवद्योगानां हिंसायां स्वरूपायोग्यत्वमेवाभ्युपेयमिति शङ्कनीयम् । एवं सति हि भगवतः क्षुत्पिपासापरीषहविजयप्रयत्नः क्षुत्पिपासानिरोधं विना विफल इति वीर्यान्तराय क्षयवैफल्यापत्तिनिरासाथै भगवतः क्षुत्पिपासयोरपि स्वरूपायोग्यत्वं कल्पनीयमिति दिगम्बरस्य वदतो दूषणं न दातव्यं स्यादिति । यदि च क्षुत्पिपासयोर्निरोद्धुमशक्यत्वात् तत्परीषहविजयप्रयत्नो भगवतो मार्गाच्यवनादिस्वरूपेणैव फलवानिति विभाव्यते तदाऽशक्यपरिहारजीवविराधनाया अपि त्यक्तुमशक्यत्वात् , तत्र जीवरक्षाप्रयत्नस्यापि भगवतस्तथा स्वरूपेणैव फलवत्वमिति किं वैषम्यम् ? इत्थं च-" तस्स असं चेययओ संचययओ अ जाई सत्ताई जोगं पप्प विणस्संति । णत्थि हिंसाफलं तस्स ॥ " तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमुद्यतस्यासश्चेतयतोऽजानानस्य, किं ? सत्त्वानि, कथं ? प्रयत्नं कुर्वतापि, कथमपि न दृष्टो व्यापादितश्च । तथा सञ्चेतयतो जानानस्य कथम् ? अस्त्यत्र प्राणो ज्ञातो दृष्टश्च, न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापार प्राप्य विनश्यन्ति । न च नास्ति तस्य साधोहिंसाफलं साम्परायिकं संसारजननमित्यर्थः । यदि परमीर्याप्रत्ययं कर्म भवति, 1 तस्यासंचेतयतः संचेतयतश्च यानि सत्त्वानि योगं प्राप्य विनश्यन्ति, नास्ति हिंसाफलं tasya ॥ For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tavaikasmin samaye क्षिपतीत्योपनियुक्तिसूत्रवृत्तिवचने " न च प्रयत्न कुर्वतापि रक्षितुं पारितः" इति प्रतीकस्य दर्शनाजीवरक्षोपायानाभो. गादेव तदर्थोपपत्तेः केवलिभिन्नस्यैव ज्ञानिनो योगानामीर्यापथप्रत्ययः कर्मषन्धानुकूलसत्त्वहिंसाहेतुत्वं सिद्ध्यति, नतु केवलिन इति निरस्तम् । न च प्रयत्नं कुर्वतापीत्यनेन प्रयत्नवैफल्यासिद्धिः, निजकायव्यापारसाध्ययतनाविषयत्वेन तत्साफल्याद् , अन्यथा तेन केवलिनो वीर्याविशुद्धिमापादयतो निर्गन्थस्य चारित्राविशुद्ध्यापत्तेः, तस्याप्याचार रूपप्रयत्नघटितत्वाद् यतनात्वेन चोभयत्र शुद्ध्यविशेषाद् । न चाशक्यजीवरक्षास्थलीययतनायां तद्रक्षोपहितत्वाभावो रक्षोपायानाभोगस्यैव दोषो नतु निर्ग्रन्थस्य चारित्रदोषः, स्नातकस्य तु केवलित्वान्न तदनाभोगः सम्भवतीति तद्योगा रक्षोपहिता एव स्वीकर्तव्या इति वाच्यम् । तथाविधप्रयत्नस्यैव जीवरक्षोपायत्वात् , केवलिनापि तदर्थमुल्लङ्घनमलङ्घनादिकरणात् तदुक्तं प्रज्ञापनायां समुद्घातानिवृत्तस्य केवलिनः काययोगव्यापाराधिकारे " कायजोगं झुंजमाणे आगच्छिञ्ज वा, गच्छेज वा, चिहेजवा, णिसीएजवा, तुअटिज वा, उल्लंघेज वा; पलंघेज्ज वा, पाडिहारियपीढफलगसेज्जासंथारं पञ्चप्पिणिज्जत्ति ॥ " अत्र उल्लङ्घन वा पलंघेजवेऽत्येतत् पदव्याख्यानं यथाअथवा विवक्षितस्थाने तथाविधसम्पातिमसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घनं प्रलङ्घनं वा कुर्यात् । तत्र सहजात्पादविक्षेपान्मनागधिकतरः पादविक्षेप उल्लङ्घनं, स एवातिविकटः प्रल्लङ्घनमिति । स च जीवरक्षोपायः प्रयत्नो निर्ग्रन्थेन ज्ञात एवेति तस्याशक्यपरिहारजीवहिंसायां तद्रक्षाविघटको नानाभोगः, किं त्वशक्तिः, सा च योगापकर्षरूपा निग्रंथस्नातकयोः स्थानौचित्येनाविरुद्धति प्रतिपत्तव्यम् ॥ यदि च तादृशरक्षोपायाः केवलियोगा एव, तद. नाभोगश्च निर्ग्रन्थस्य तद्विघटक इति वक्रः पन्थाः समाश्रीयते तदा प्रेक्षावतामुपहासपात्रता युष्मतः, यत एवमनुपायादेव तस्य तद्रक्षाभाव इति वक्तव्यं स्यानतपायानाभोगादिति कारणवैकल्यमेव हि कार्यविघटने तन्त्रं न तु कारणज्ञानवैकल्यमपि । न च केवलियोगानां For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 स्वरूपत एव जीवरक्षाहेतुत्वमित्यपि युक्तिमद् , उल्लङ्घनप्रलङ्घनादिवैफल्यापत्तेः, केवलियोगेभ्यः स्वत एव जीवरक्षासिद्धौ तत्र तदन्यथासिद्धेः, अनुपायविषयेऽपि क्रियाव्यापाराभ्युपगमे च कोशादिस्थितिसाधनार्थमपि तदभ्युपगमप्रसङ्गात् । यदि च साध्वाचारविशेषपरिपालनार्थ एव केवलिनोऽसौ व्यापारो न तु जन्तुरक्षानिमित्तः, तस्याः स्वतः सिद्धत्वेन तत्साधनोद्देशवैयर्थ्यात् , जन्तुरक्षानिमित्तत्वं तूपचारादुच्यते, मुख्यप्रयोजनसिद्धेश्च न तद्वैफल्यमिति च वक्रकल्पना त्वयाऽऽश्रीयते, तदा 'स्वशस्त्रं स्वोपघातायेति न्याय्प्र्स्न्ग्ग्ः। एवं ह्यशक्य. परिहारजीवहिंसास्थलेऽपि साध्वाचारविशेषपरिपालनार्थस्य भगवत्प्रयत्नस्य सार्थक्यसिद्धौ 'संचेययओ अ जाइं सत्ताई जोगं पप्प viNassaMtI'tyatra छद्मस्थ एवाधिकृत इति स्वप्रक्रियाभङ्गप्रसङ्गात् । तस्मादाभोगादनाभोगाद्वा जायमानायां हिंसायां प्राणातिपातप्रत्ययकर्मयन्धजनकयोगशक्तिविघटनं यतनापरिणामेन क्रियत इत्येतदर्थप्रतिपादनार्थं " न च प्रयत्नं कुर्वतोऽपि रक्षितुं पारितः" इत्युक्तम् । अत एय सूत्रेऽपीत्थमेव व्यवस्थितम् । तथाहि " वज्जेमित्तिपरिणओ संपत्तीएवि मुच्चई वैरा । अवहंतो वि ण मुच्चै किलिट्ठभावोऽतिवायस्स ॥ " इति । / एतवृत्तिर्यथा-वर्जयाम्यहं प्राणातिपातादीत्येवं परिणतः सन् सम्प्राप्तावपि, कस्य ? अतिप्राप्तस्य प्राणिप्राणविनाशस्थेत्युपरिष्टात् सम्बन्धः, तथा विमुच्यते वैरात् कर्मबन्धाद् । यः पुनः क्लिष्टपरिणानः सोऽव्यापादयन्नपि न मुच्यते वैरादिति ज्ञात्वा जीवघातस्येर्यापथप्रत्ययकर्मबन्धजनने यतनापरिणामस्य सहकारित्वप्रतिपादनाथं 'न च प्रयत्नं कुर्वतापि रक्षितुं पारितः' इत्युक्तमित्यपरे ॥ यत्तु वजनाभिप्राये सत्यनाभोगवशेन जायमानो जीवघातो द्रव्यहिंसात्मको न कर्मपन्धहेतुः, वर्जनाभिप्रायस्य कारणं तु जीवघात नियमेन दुर्गतिहेतुकर्मबन्धो भवतीत्यभिप्राय एव, अन्यथा सुगतिहेतुषु ज्ञानादिष्वपि पर्जनाभिप्रायः प्रसज्यते । केवलिनस्तु वर्जनाभिप्रायो न भवत्येव, सर्वकालं सामायिकसातवेदनीयकर्मबन्धकत्वेन दुर्गतिहेतुकर्मबन्धाभावस्य निर्णीतत्वात् तस्माजीवघातस्तजनितकर्मवन्धभावश्चेत्युभयम For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्यनाभोगवन्तं तं संयतलोकमासाद्यैव सिद्ध्यतीति परस्य मतं तदसद् । वर्जनाभिप्रायस्य भगवतः प्रज्ञापनावृत्तावेवोक्तत्वात् , स्वकीयदुर्गतिहेतुकर्मन्धहेतुत्वाज्ञानेऽपि स्वरूपेण पर्जनीये वर्जनाभिप्रायस्य भगवत उचितप्रवृत्तिप्रधानसामायिकफलमहिम्नैव सम्भवाद् ; अन्यथाऽनेषणीयपरिहाराभिप्रायोऽपि भगवतो न स्याद् अनेषणीयस्यापि स्वापेक्षया क्लिष्टकर्मवन्धहेतुत्वनिश्चयात् , तथा च तत्थणं रेवत्तए गाहा वैणीए मम अट्ठाए दुवेकवो असरीरा उवक्खाया तेहिं णो अट्ठोत्ति । " अनेषणीयपरिहाराभिप्रायाभिव्यञ्जकं प्रज्ञप्निसूत्रं ब्याहन्येत, तस्माद्यथोचितकेवलिव्यवहारानुसारेण वजनाद्यभिप्रायस्तस्य सम्भवत्येव; प्रयत्नसाफल्यं तु शक्यविषयापेक्षया नन्वितरापेक्षयति मन्तव्यम् । एतेन फेवलज्ञानोत्पत्तिसमय एव केवलिना सर्वकालीनं सर्वमपि कार्य नियतकारणसामग्रीसहितमेव दृष्टं, तत्र केवलिना निजप्रयत्नोऽपि विवक्षितजीवरक्षाया नियतकारणसामन्यामन्तभूतो दृष्टोऽनन्तर्भूनो वा आये फेवलिप्रयत्नस्य वैफल्यं न स्यात् , तस्य तस्या नियतकारणसामग्यन्तभूतत्वेन दृष्टत्याद् द्वितीये विवक्षितजीवरक्षार्थ केवलिनः प्रयत्न एव न भवत् , केवलिना तत्सामग्न्यनन्तर्भूतत्वन दृष्टत्वादिति न च प्रयत्न कुर्वतापि रक्षितुं न पारित इति वचनं छद्मस्थसंयतमधिकृत्यवैति कल्पनाऽप्यपास्ता स्वव्यवहारविषयनियतत्वेनैव केवलिना स्वप्रयत्नस्य दृष्टल्वादिति दिग । / 48 ॥ ननु जीवहिंसा गहणीयाऽगहणीया वा ?, अन्त्ये लोकलोकोत्तरव्यवहारयाधः । आधे च गहणीयं कृत्यं भगवतो न भवतीति भगवतस्तदभावसिद्धिरित्याशङ्कायामाहखोणे मोहे णियमा गरहाविसओ ण होइ किव्व्ति। साण जिणाणंति मई दव्ववहे होइ न्निव्विस्या॥49॥ क्षीणे मोहे नियमाद्गाविषयो न भवति कस्यापि । सा न जीनानामिति मतिद्रव्यवधे भवति निर्विषया । / 49 ॥ तत्र च क्षेत्र गाथापतनोते मदर्थ हो कपोतशरीरौ उपख्यातो, ताभ्यां नार्थ iti ॥ For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 खीणे मोहेऽत्ति क्षीणे मोहे निस्सत्ताकीभूते मोहनीयकर्मणि नियमान्निश्चयेन गर्हविषयः । कृत्यं गर्हणीयं प्राणातिपातादिकर्म न भवति, कस्यापि प्राणिनः । तदुक्तमुपदेशपदे " इत्तो अवीयरागो ण किंचि वि करेइ garahaNijaMtu"tti / एतद्वृत्त्येकदेशो यथा-इतस्त्वित एवाकरणनियमात्कृतरूपाद्वीतरागः क्षीणमोहादिगुणस्थानवर्ती मुनिर्न नैव किश्चिदपि करोति जीवघातादिकं सर्व गहणीयं त्ववद्यं देशोनपूर्वकोटीकालं जीवन्नपीति इति हेतोः|" सा हिंसा जिनानां विगलितसकलगहणीयकर्मणां क्षीणमोहवीतरागाणां न भवतीति तव मतिः केवलं भावप्राणातिपातनिषेधापेक्षया सविषया स्याद् , द्रव्यवधे तु निर्विषया भवति, तस्याशक्यपरिहारत्वेनागर्हणीयत्वात् ; द्रव्यभावोभयरूपस्य केवलभावरूपस्य च प्राणातिपातादेव्रतभङ्गरूपत्वेन शिष्टलोकगर्हणीयत्वादशिष्टगर्दायाश्चाप्रयोजकत्वात् । क्रूरकर्माणो हि न स्वयंभूरयं किन्तु मनुष्य इति, कथमस्य देवत्वम् ? कवलाहारवतो वा कथं केवलित्वम् ? इत्यादिकां भगवतोऽपि गहीं कुर्वन्त्येवेति । न चेदेवं तदोपशान्तमोहगुणस्थानवर्तिनो गर्हणीयप्राणातिपाताद्यभ्युपगमे यथाख्यातचारित्रविलोपप्रसङ्गः । __ अथोपशान्तमोहवीतरागस्य मोहनीयसत्ताहेतु कः कदाचिदनाभोगसहकारिकारणवशेन गर्हापरायणजनस्य प्रत्यक्षत्वाद् गर्हणीयो जीवघातो भवत्येव, नतु यथाख्यातचारित्रलोपस्तेन भवति, उत्सूत्रप्रवृत्तेरेव तल्लोपहेतुत्वात् । न च प्रतिषिद्धप्रतिषेवणमात्रेणोत्सूत्रप्रवृत्तिः, किन्तु साम्परायिकक्रियाहंतुमोहनीयोदयसहकृतेन प्रतिषिद्धप्रतिषेवणेन, / सा चोपशान्तवीतरागस्य न भवति, तस्या मोहनीयानुदयजन्येर्यापथिकीक्रियया बाधितत्वात् ; उत्सूत्रप्रवृत्तीर्यापथिकोक्रिययोः सहानवस्थानाद् । यदागमः ___" जस्स णं कोहमाणमायालोमा वुच्छिण्णा भवन्ति तस्स णं इरियावहिया किरिया कज्जति । तहेव जाव उस्सुत्तं रीयमाणस्स संपराइआ किआरया कज्जति, से णं अहा सुत्तमेव रीय(य)इत्ति ॥ " 1 यस्य खलु क्रोधमानमायालोमा व्युच्छिन्ना भवन्ति, तस्य खलु इर्यापथिको क्रिया कार्या, तथैव यावत् उत्सूत्रं रीय मानस्य साम्परायिका क्रिया कार्या । स खल यथासूत्रं royate ॥ For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाऽस्मादुत्सूत्रप्रवृत्तिपतिवन्धिका भावत ईर्यापथिकी क्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या साम्परायिकी क्रिया भवतीति सम्यपर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रप्रवृत्तिनवा यथाख्यातचारित्रहानिरिति चेत् । न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धपतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यातचारित्रस्य निर्ग्रन्थवस्य च विलोपप्रसङ्गस्य वज्रलेपखात् । " 2परिहारविसुद्धियसंनए पुच्छा, go0 णो पडिसेवए होजा, अपडिसेवए होजा । एवं जाव अहक्खायसंजए कसायकुसीले पुच्छा, go0 णो पडिसेवए होजा, अपडिसेवए हुजा, एवं णियंठेवि, एवं सिणाए वि । " इत्याद्यागमेन प्रतिषिद्धप्रतिषेवणस्योपरितनचारित्रनिग्रन्थत्रयविरोधिताप्रतिपादनात् संयमप्रतिकूलार्थस्य सज्वलनकषायोदयात् सेवकः-प्रतिवेवक इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिवेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः ॥ अनाभोगजद्रव्यहिंसायाः प्रतिषिद्धप्रतिषेवणरूपत्वे उपशान्तमोहत्तित्वे च न बाधकमिति चेत् । न, प्रतिषेवापदविषयविभागेऽनाभोगजपतिषेवाया अपि परिगणनाद् । यदागमः-" 2दसविहा पडिसेवणा प्न्न्न्न्त्ता। taM0-दप्प-प्पमाय-'णाभोग-आउरे आवईइ य संकिए सहसका(र)-भय-प्पदोसा य वीमसत्ति । " तस्माद्व्यहिसायाः प्रतिषेवणारूपवाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्यादित्यप्रति षेविखव्याप्ययथाख्यातचारित्रनिर्ग्रन्थखयोस्तत्र का प्रत्याशा ? मोहोदयविशिष्टप्रतिषेवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वोतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन् , मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रनिषेवणाभेदस्य कापि प्रवचनेऽश्रुतखात् , प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकायुपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषेविखाभिधानाद् । मोहोदयमात्रमपि न प्रतिषेवणाजनकमिति तत्सत्ताजन्यप्रतिषेवणवार्तापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुत्वे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र मूत्रसम्मतिप्रदर्शनमत्यसमासम्, ततः पुलाकबकुशपतिसेवाकुशीलत्रयस्यपकृष्टसंयमस्थाननियतसंज्वलनोदयव्याप्य एत्र व्यापारविशेषः प्रतिषेवणारूपः स्वीकर्तव्यः, स एव च साधूनां गर्हणीय 1 परिहारविशुद्धिकसंयते पृच्छा, गौतम ! न प्रतिषेधको भवेत, अप्रतिषेवको भवेद, एवं यावत् यथाख्यातसंयते कषायकुशीले पृच्छा, नो प्रतिषेवको भवेद अप्रतिषेवको भवेत् । एवं निर्ग्रन्येऽपि, एवं स्नातकेऽपि ॥ 2 दशविधा प्रतिषेवणा प्रसप्ता, तद् यथा-दर्प-प्रसादा-लामोगा- तुरापदश्च शडिस. सहलात्कार-भय-प्रद्धेषाश्च-vimarza iti ! For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti / "itto अवीयरागो ण किंचि वि करेइ गरहणिज्ज तु |"-इत्य्नेन् तदत्यन्ताभाव एव वीतरागस्य प्रतिपाद्यते, न तु द्रव्यहिसाभावोऽपीति प्रतिपत्तव्यम् ॥ 49 ॥ एतदेव sphuTIkurvanAha'akaraNaNiyamAvekkhaM एयं नणिअंति अप्मिसेवाए। इत्तो जिणाण सिहीण न दववहस्स पमिसेहो ॥ 5 ॥ . 'अकरणणियमावेक्खं ति । 'एतद्धीतरागो न किञ्चिद् गर्हणीयं karoti'ityakaraNaniyamApekSaM भणितमुपदेशपदे, तत्र तस्यैवाधिकाराद्, अकरणनियमच पापशरीरकायहेतुराजयक्ष्मरोगस्थानीयः क्षयोपशमविशेषः, स च ग्रन्थिमेदादारभ्याक्षीणमोहं प्रवर्द्धते, यथा यथा च तत्मद्धिस्तथा तथा पापप्रवृत्त्यपकर्ष इति क्षीणमोहे मोहक्षयरूपस्याकरणनियमस्यात्यन्तोत्कर्षस्य सिद्धौ पापप्रवृत्तरत्यन्तापकर्ष इति तत्र पापप्रवृत्त्यत्यन्ताभावः सिद्धयतीति सूत्रसन्दर्भेणैव तत्र स्फुटं प्रतीयते । तथाहि___. " 2पावे अकरणणियमो पायं प्र्त्निवित्तिक्र्न्नाओ। ' णेओ य गंठिभेओ भुज्जो तयकरणरूवो उ ॥ 1 ॥ " कियदन्तरे च" देसविरैगुणठाणे अकरणणियमस्स एव सम्भावो । सव्व विरैगुणठाणे विसिट्ठतरओ इमो होइ ॥ 1 ॥ जं सो पहाणतरओ आसयभेओ तओ एसो॥ एत्तो चिय सेढीए णेओ सव्वत्थवि एसो ॥ 2 ॥ एत्तो अवीयरागो ण किंचि वि करेइ गरहणिजं तु । ता तग्गइखवणाइकप्पमो एस विण्णेओ ॥ 3 ॥ " ति । तथा चेतो वचनादप्रतिषेवाया जिनानां सिद्धिः, प्रतिषेवारूपपापस्यैवापवृत्त, पूर्वगुणस्थानेष्वपकर्षतारतम्याजिनानां तदत्यन्तापकर्षसम्भवाद् नतु द्रव्यवधस्य प्रतिषेधः, तस्यापकर्षतारतम्यादर्शनाद्; नहि सम्यग्दृष्टिदेशविरत्यादियोगाज्जायमानायां द्रव्यहिंसायामपकर्षभेदो दृश्यते, येन जिनेषु तदत्यन्ताभावः सि 1 अकरणनियमापेक्षमेतद् भणितमिति अप्रतिषेवायाः । इतो जिनानां सिद्धिर्नतु द्रव्यवधस्य प्रतिषेधः ॥ 50 ॥ 2 पापे अकरणनियमः प्रायः परतनिवृत्तिकरणात् । शेषश्च प्रन्थिभेदो भूयस्तकरणरूपस्तु ॥ For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dayed अभ्यन्तरपापप्रतिषेवणे तु प्रतिगुणस्थानं महानेव भेदो दृश्यत इति केवलिनि तदत्यन्ताभावसिद्धिरनाबाधैवेति ॥ 50 ॥ - नन्वेवं वीतरागपदेनोपशान्तमोहोऽपि वृत्तिकृता कथं न गृहीतः ? तस्याप्यप्रतिषेवित्वाद्-ityAzaGkAyAmAha'pariNihiyavayaNamiNaM, जं एसो होइ खीन्न्मोह्ण्मि। नवसमसेढीए पुण, एसो परिणिहिओण हवे ॥ 5 ॥ 'परिणिट्टियवयणमिणं 'ति । परिनिष्ठितवचनं सम्पूर्णफलवचनमेतद्. यदेषोऽकरणनियमः क्षीणमोहे भक्तीति । उपशमश्रेण्यां त्वयमकरणनियम परिनिष्ठितो न भवेत् , तस्याः प्रतिपातस्य नियमात् , तत्राकरणनियमवैशिष्टयासिद्धेः, परिनिष्ठितविशिष्टाकरणनियमाधिकारादेव क्षीणमोहादिर्वीतरागो वृत्तिकृता विवक्षित इति न कोऽपि दोष इति भावः । परिनिष्ठिताप्रतिषेवित्वफलभागित्वादेव च क्षीणमोहस्य कषायकुशीलादेविशेषोऽप्रतिषेवित्वं वा भगवतोऽभिधीय. मानमपकृष्यमाणसकलपापाभावीपलक्षणमिति स्मर्तव्यम् ॥ 51 ॥ ननु वीतरागो गर्हणीयं पापं न करोतीति वचना महणीयपापाभावः क्षी णमोहस्य सिद्धयति, गर्हणीयं च पापं द्रव्याश्रव एव, तस्य गर्दापरायगजनस्य प्रत्यक्षत्वादिति द्रव्याश्रवाभावस्तत्र सिद्ध एप, अत एव क्षोणमोहस्य कदाचिदनाभोगमात्रजन्यसम्भावनारूहाश्रवच्छायारूपदोषसम्भवेऽपि न क्षतिः, तस्याध्यवसायरूपस्य छमस्थज्ञानगोचरत्वेनागर्हणीयत्वाद्, गर्हणीयद्रव्याश्रवाभावादेव तत्र वीतरागत्वाहाने:-इत्याशङ्कायामाहदवासवस्स विगमो गरहा विसयस्स जा गरहावसयस्स ज तहि हो। तानावगयं पावं पडियन्नं अत्थो हो ॥ 5 ॥ सर्वविरतिगुणस्थाने विशिष्टतरश्चायं भवति ॥ 1 ॥ यत्स प्रधानतर आशयभेदश्च तत एषः । इत एव श्रेण्यां ज्ञेयः सर्वत्राप्येष. ॥ 2 ॥ इतश्च वीतरागो न किंचिदपि करोति गर्हणीयं तु । सतस्तद्गतिक्षपणादिकल्प एव विज्ञेयः ॥ ... 1 परिनिष्ठितवचनमिदं यदेषो भवति क्षीणमोहे । उपशमश्रेण्यां पुनः-एष परिनिष्ठितो न भवेद ॥ 2 द्रव्याखवस्य विगमो गोविषयस्य यदि तष्टः । सतो भावगतं पापं pratipatramarthato.bhavati // 59 // For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'davyAsakssa'tti / गर्दाविषयस्य द्रव्याश्रवस्य विगमो यदि तहिंति तत्र क्षीणमोहे इष्टोऽभिमतो भवतस्तर्हि अर्थतोऽर्थापत्या भावगतं पापं तत्र पतिपन्नं भवति, गर्हणीयपापत्वावच्छिन्नं प्रति त्वन्मते मोहनीयकर्मणो हेतुत्वाद, तन्निवृत्तौ गर्हणीयपापनिवृत्तावप्यगर्हणीयभावरूपपापानिवृत्तेः, अगर्हणीयपापेऽप्यनाभोगस्य हेतुत्वात् तनिवृत्तौ केवलिनस्तनिवृत्तिः । क्षीणमोइस्य स्वाश्रवच्छायारूपम गर्हणीयपापमभ्युपगम्यत एवेति न दोष इति चेत्, न । अभ्यन्तरपापमात्रस्य gahA~parAyaNajanApratyakSatvena त्वमतेऽगर्हणीयत्वात् तस्सामान्येनाभोगस्य हेतुत्वात् । मोहाजन्यागर्हणीयपापेऽनाभोगस्यान्यत्र च तत्र मोहस्य हेतुत्वान्न दोष इति चेत्,n। गहगीयपापहेतोर्मोहस्यागर्हणीयपापहेतुत्वाभावाद्, अन्यथा तजन्यगर्हणीयागर्हणीयोभयस्वभावैकपापप्रसङ्गादिति न किञ्चिदेतत् ॥ 52 ॥ - द्रव्याश्रवस्य मोहजन्यत्वमेव व्यक्त्या nirAkurvavAha"NiyaNiyakAraNapatnavA दव्वासवपरिणई ण मोहायो। इहरा दवपरिग्गहजुओ जिणो मोहवं हुज्जा॥53॥ व्याख्या-द्रव्याश्रयाणांप्राणातिपात-मृषावादादीनां परिणतिनिजनिजकारणानि यानि नोदनाभिवातादियोगव्यापारमृषाभाषावर्गणाप्रयोगादीनि तत्पभवा सती न मोहान्मोहनीयकर्मणो भवति-मोहजन्या नेत्यर्थः । क्वचित्प्रवृत्यथै मोहोदयापेक्षायामपि द्रव्याश्रवसावच्छिन्ने मोहनीयस्याहेतुत्वाद्, अन्यथाऽऽहारसंज्ञावतां केवलाहारप्रवृत्तौ बुभुक्षारूपमोहोदयापेक्षणात्कवलाहारखावच्छिन्नेऽपि मोहस्य हेतुखात् केवली कवलभोज्यपि न स्यादिति दिगम्बरसगोत्रखापत्तिरायुष्मतः । अथ कवलाहारस्य वेदनीयकर्मप्रभवखान्न तत्र मोहनीयस्य हेतुत्वम्, आश्रवस्य तु मोहमभवलासिद्धेर्द्रव्याश्रवपरिणतिरपि मोहजन्यैव, तत्रोदितं चारित्रमोहनीयं भावाश्रवहेतुरसंयतानां सम्पद्यते, संयतानां तु प्रमत्तानामपि सत्तावर्तिचारित्रमोहनीयं द्रव्याश्रवमेव सम्पादयति, सुमङ्गलसाधोरिवाऽऽभोगेनापि जायमानस्य तस्य ज्ञानाद्यर्थमत्यापवादिकत्वेन तज्जन्यकर्मबन्धाभावात्संयमपरिणामस्यानपायेनाविरतिपरिणामस्याभावात्तदुपपत्तेः । या तु तेषामारम्भिकी क्रिया सा न 1 निजनिजकारणप्रभवा द्रव्यानवपरिणतिर्न मोहात् । . इतरथा द्रव्यपरिग्रहयुतो जिनो मोहवान् bhavet ॥ 53 ॥ For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 165 जीवघातजन्या, किन्तु प्रमतयोगजन्या; " 'सही पमत्तजोगी आरंभोति" वचमाद; अन्यथाऽऽरम्भिकी क्रिया कस्यचित्पमत्तस्य कादाचिस्क्येव स्यात्, तत्कारणस्य जोरघातस्य (कस्य )चित्कादाचित्कखात् , अस्ति चारम्भिकी क्रिया प्रमत्तगुणस्थानं यावदनवरतमेव । किश्च-यदि जीवघातेनारम्भिकी क्रिया भवेत् । तदाऽपरोऽममतो दूरे, उपशान्तचीतरागस्याप्यारम्भिकी क्रिया वक्तव्या स्याद: अस्ति च तस्य सत्यपि जोवधाते ईर्यापथित्येव क्रियेति न जीवयातासंयतस्यारम्भिको क्रिया, किन्तु प्रमत्तयोगादिति स्थितम् । स च प्रमत्तो योगः प्रमादैभवति । ते च प्रमादा अष्टधा शास्त्रे प्रोक्ताः-1 अज्ञान-2 संशय-3 विपर्यय-4 राग5 द्वेष-6 मतिभ्रंश-7 योगदुष्पणिधान-8 धर्मानादरभेदात् । ते चाज्ञानवर्जिताः सम्यग्दृष्टेरपि सम्भवन्तोऽतः प्रमत्तसंयतपर्यन्तानामेव भवन्ति न पुनरममत्तानामपि, प्रमादाममादयोः सहानवस्थानात् । तेनेहाष्टासु प्रमादेषु यौ रागद्वेषौ प्रमादत्वेनोयात्तौ (तौ ) योगानां दुष्पणिधानजननद्वाराऽऽरम्भिकी क्रियाहेतू ग्राह्यो; तयोश्च तथाभूतयोः फलोपहितयोग्यतया जीवघातं प्रति कारणलस्य कादाचित्कत्वेऽपि स्वरूपयोग्यतया तथात्वं सार्वदिकमेव । यद्यपि सामान्यतो रागद्वेषावप्रमत्तसयतानामपि कदाचित्फलोपहितयोग्यतयापि जीवघातहेतू भवतस्तथापि तेषां तो न 'प्रमादौ; यतनाविशिष्टया प्रवृत्या सहकृतयोस्तयोरारम्भिकीक्रियाया अहेतुखात: तदप्यनाभोगसहकृतयतनाविशिष्टयो रागद्वेषयोर्योगानां दुष्पणिधानजनने साम *भावात् , सम्यगोर्यया प्रवृत्त्या तयोस्तथाभूतसामर्थ्यस्यापहरणात्, न चैवं प्रमतानां सम्भवति, तेपामयतनया विशिष्टयोस्तयोर्योगानामशुभताजनकत्वेनारम्भिकी क्रियाहेतुखाद्, अत एव प्रमत्तानां विनाऽपवादं जीवघातादिकं प्रमादसहतानाभोगजन्यम् । तदुक्तं दशवैकालिकवृत्तौ-"अयतनया चरन् प्रमादानाभोगाभ्यां प्राणिभूतानि हिनस्तीति" / ततः संयतानां सर्वेषां द्रव्याश्रव एव भवति । तत्र प्रमत्तसंयतानामपवादपदप्रतिषेवणावस्थायामाभोगेऽपि ज्ञानादिरक्षाभिमायेण संयमपरिणामानपायाद्रव्यखम, अन्यावस्थायां बनाभोगाद् । अप्रमतसंवतानां खपवादानधिकारिणां घात्यजीवविषयकाभोगप्रमादयोरभाव एवेत्यदिनाभोगसहकृतमविशेषितं मोहनीयं कमैव जीवघातादिकारणं सम्पन्नम्, तयोरेकतरस्याभावेऽप्यप्रमत्तसंयतानां द्रव्याश्रवो न भवत्येवेति ततः प्रमत्तान्तानां प्रमादाद् अप्रमत्तानांतु मोहनीयानाभोगाभ्यां द्रव्याश्रवपरिणतिरिति सिद्धमिति ॥ 1 सर्वः प्रमत्तयोग भारम्भ iti, For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 मोहं विना द्रव्याश्रवपरिणतिर्न स्वकारणप्रभवा केवलिनः सम्भवतीति चेत्तपाह-इतरथा द्रव्याश्रवपरिणतेर्मोहजन्यखनियमे द्रव्यपरिग्रहेण वस्त्रपात्ररजोहरणा दिलक्षणेन युतो जिनो मोहवान् भवेत् , द्रव्य हिसाया इव द्रव्यपरिग्रहपरिणतेरपि बन्मते मोहजन्यखाद् । न च धर्मोपकरणस्य द्रव्यपरिग्रहखमशास्त्रीयमिति शङ्कनीयम् । "दवओ णाम एगे परिग्गहे णो भावओ 1: भावओ णामेगे णो दवओ 2, एगे दवओवि भावओवि 3, एगे णो दवओवि णो भावओवि 4 / तत्थ अरत्तदुद्रुस्स धम्मोवगरणं दवओ परिग्गहो णो भावओ । मुच्छियस्स तदसंपत्तीए भावओ णो दवओ 2, एवं चेव संपत्तीए दवओवि भावओवि 3, चरिमभंगो पुण सुनोत्ति 4 ॥ चतुर्भया दशवकालिक-पाक्षिकसूत्रवृत्तिचूआदौ प्र्सिद्ध्त्वात्। नच द्रव्यपरिग्रहयुतस्यापि भगवतो मोहवत्वमिष्यते, अतो न द्रव्याश्रवपरिणतिर्मोंहजन्येति भावः ॥ 53 ॥ . अनयैव प्रतिबन्धा केवलिनो द्रव्यहिंसायां सत्यां रौद्रध्यानप्रसङ्ग परापादित pariharamAha'eeNaM दव्यवहे जिणस्स हिण्सान्नुब्ण्ध्स्ण्प्त्ती। श्य वयणं परिकतं, सारकणनावसारिच्छा ॥ 4 ॥ 'eeNaM'ti / एतेन द्रव्यपरिग्रहयुतस्यापि भगवतो मोहाभावेन द्रव्यवधेऽभ्युपगम्यमाने जिनस्य हिंसानुबन्धसम्माप्तिहिंसानुबन्धिरौद्रध्यानप्रसङ्गः: छद्मस्थसंयतानां हि घात्यजीवविषयकानाभोगसहकृतमोहनोयलक्षणसहकारिकारणवशेन कापादिव्यापारा जोवघातहेतवो भवन्ति, त एव च योगा घात्यजीवविषयकाभोगसहकृततथाविधमोहनीयक्षयोपशमादिसहकारिकारगविशिष्टा जीवरक्षाहेतव 1 द्रव्यतो नाम एकः परिग्रहः, नो भावतः । भावतो नाम एकः परिग्रहः, नो द्रव्यतः । एको द्रव्यतोऽपि भावतोऽपि । एको नो द्रव्यतोऽपि नो भावतो. 'पि । 1 तत्र अरक्तद्विष्टस्य धर्मोपकरणं द्रव्यतो परिग्रहः, नो भावतः । 2 मूर्जितस्य तदसंप्राप्त्या भावतो नो द्रव्यतः । 3 एवं चैव संप्राप्त्या द्रव्यतोऽपि मावतोऽपि । 4 चरमभङ्गः पुनः शून्य इति । 1 एतेन द्रव्यवधे जिनस्य हिंसानुबंधसंप्राप्तिः । इति वचनं प्रक्षिप्त संरक्षणभावसाहश्यात् ॥ 54 ॥ For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' ityanubhavasiddham / kevalinastu योगाः पराभिप्रायेणामाभोगमोहनीयाधभावेन परिशेषात् केवलज्ञानसहकृता एव जीवघातहेतवो भवन्ति, केवलज्ञानेन एताबन्तो जीवा अमुकक्षेत्रादौ ममावश्यं हन्तव्याः' इति ज्ञात्वैव केवलिना तयाताद, तथा च तस्य जीवरक्षादिकं कदापि न भवेत् , केवलज्ञानसहकृततद्योगानां सदा घातकत्वात् , जीवघातस्येव जीवरक्षाया म(a)प्यवश्यभावित्वेन परिज्ञानाद्, उभयत्र केवलज्ञानस्य सहकारिकारणत्वकल्पने च केवलिनो योगानां जीवघातजीवरक्षाहेतू शुभाशुभत्वे सर्वकालं युगपद् भवतः एतच्चानुपपन्नम्, परस्परं प्रतिबन्धकत्वादित्येकतरस्याभ्युपगमे पराभिप्रायेण सर्वकालमशुभत्वमेव सिद्ध यतीति हन्तव्यचरमजीवहननं यावद्धिसानुबन्धिरौद्रध्यानप्रसङ्ग इति-एतद्वचनं परस्य प्रक्षिप्तम्, संरक्षणभावस्य संरक्षणानुबन्धिरौद्रध्यानस्य सादृश्याद् द्रव्यपरिग्रहाभ्युपगमे भगवतस्तुल्ययोगक्षेमत्वात् । शक्यं ह्यत्रापि भवादृशेन वक्तुम्, छद्मस्थसंयतानां परिग्राह्यवस्तुविषयकानाभोगसहकृतमोहनीयलक्षणसहकारिकारणवशेन कायादिव्यापाराः परिग्रहग्रहणहेतवतः, अत एव च परिग्राह्यवस्तुविषयकाभोगसहकृततथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टाः परिग्रहत्यागहेतव इत्यनाभोगमोहनीयामाने केवलियोगानां परिग्रहग्रहणे केवलज्ञानमेव सहकारिकारणनिति यावत्कैवलिनो प. ओपकरणधरणं तावत् स्ण्र्क्स्स्न्नानुब्न्धिरौद्र्ध्यान्म्क्स्स्त्मेवेति|द्र्व्य्प्रिग्र्हेऽभिलाप्मूल्स्ण्र्क्स्स्न्नीय्त्व्ज्ञ्यानाभावान् रौद्रध्यानमिति यदि विभाव्यते, तदा द्रव्याहिंसायामपि स्वयोगनिमित्तकहिंसापतियोगिनि जीवे स्वेष्टहिंसाप्रतियोगित्वरूपघात्यत्वज्ञानाभावादेव न तदिति प्रगुणमेव पन्थानं किमिति न वीक्षसे ? ॥ 51 ॥ - अथ वस्त्रादिधरणं साधोरुत्सर्गतो नास्त्येव, कारणिकत्वात् : " तिहिं ठाणेहि वत्थं धरेजा, हिरिवत्तियं परीसहवत्तियं दुगंछावत्तियं ' इत्यागमेऽभिधानात् , किन्त्वापवादिकम् । तद्धरणकारणं च जिनकल्पायोग्यानां स्थविरकल्पिकानां सावैदिकमेव, निरतिशयत्वादिति तद्धरणमपि सार्वदिकं प्राप्तम् । तदुक्तं विशेषावश्यक " विहिय सुए चिय जओ धरेज तिहि कारणेहिं वत्थं ति । तेणं चिय तदवस्सं णिरतिसएणं धरेयव्वं ॥ 1 त्रिभिः स्थानः वस्त्रं धारयेत्-ह्रीप्रत्ययं परिषहप्रत्ययं जुगुप्साप्र्त्य्य्म्॥ 2 विहितं श्रुत एव यतो धारयेत् त्रिभिः कारणैः वस्त्रामिति । तेनैव सदवश्यं धारयितव्यं निरतिशयेन ॥ जिनकल्पायोग्यानां होकुत्सापरिषहा यतोऽवश्यम् । ही लजेति वा स संयमस्तदर्थे विशेषेण ॥ iti. For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niNakappAjogANaM hIkuccha-parisahA jo vss| hI लग्नंति व सो संजमो तयत्थं विसेसेण ॥ति (पृ.1038.गा.2602-3) भगवतश्च यद्यपि वस्त्रादिधरणं ही-कुत्सा-परिषहमत्ययं न सम्भवति, तस्य तदभावात् , तथापि शीतोष्णादिपरीपहप्रत्ययं तत् , आहारनिमित्तक्षुत्पिपासापरीषहवहस्रधरणनिमित्तशीतोष्णादिपरिषहसत्ताया अपि भगवत्यविरोधात् , तथा प्र. कारेण तथाविधं कर्म क्षपणीयमित्यभिपायाच न रागादिविकल्पः, तथाविधसाध्वाचारस्थितिपरिपालनाभिप्रायेणैव वा तदिति धर्मार्थमत्युपगृहीतत्वाद् द्रव्यपरिग्रहे भगवतो न दोषः । यजातीयद्रव्याश्रवे संयतानामनाभोगेनैव प्रवृत्तिस्तजातोयद्रव्याश्रवस्यैव मोहजन्यत्वाभ्युपगमादनर्थदण्डभूतद्रव्यहिंसादेरेवं तथात्वाद, धर्मोपकरणरूपे द्रव्याश्रवे तु संयतानां नानाभोगेनैव प्रवृत्तिः, किन्तु धर्माधर्मायमस्याऽपरिग्रहत्वाभोगेनैवेति स्वकारणलब्धजन्मनस्तस्य भगवत्यविरोधः-इत्याशङ्कायामाह अववाओवगमे पुण इत्थं नणं पशेणहाणी ते । पावंति असुहजोगा एवं च जिणस्स तुज्क मए ॥ 55 ॥ 'अववाओवगमे punn'tti|अत्र् भगवतो द्रव्यपरिग्रहेऽपवादोपगमेऽपवादाश्रीकारे पुनस्ते तव प्रतिज्ञाहानिः, अपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवसीति तव प्रतिज्ञेति । च पुनरेवं धर्मोपकरणसद्भावेनापवादतो द्रव्याश्रवाभ्युपगमे तव मते जिनस्याशुभयोगाः प्राप्नुवन्ति । इदं हि तव मतम्-योगानामशुभत्वं तावन्न जीवघातहेतुत्वमात्रेण, उपशान्तगुणस्थानं यावदप्रमत्तसंयतानां कदाचित्सद्भूतजीवघातसम्भवेन "तत्य गं जे ते अपमत्तसंजया ते णं णो आयारंभाणो परारंभा, णो तदुभयारंभा, अणारंभा"-इत्यागमप्रतिपादिसनारम्भकत्वानु पपत्तिप्रसक्तेरशुभयोगानामारम्भकत्वव्यवस्थितेः, किन्तु फलाहितयोग्यतया घात्यजीवविषयकाभोगपूर्वकजीवघातहेतुत्वेन; अत्र फलोपहितको गति पदं केवलि 1 अपवादोपगमे पुनरित्यं नूनं प्रतिज्ञाहानिस्ते । __ प्राप्नुवति अशुभयोगा एवं च जिनस्य तव मते ॥ 2 तत्र येते अप्रमतसंयतास्ते शुभयोगं प्रतीत्य नसे आत्मारंभा नो परारम्भा को सबुभवारम्भा अनारम्भाः ॥ For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगानामशुभत्वनिवारणार्थमेव, तेषां स्वरूपयोम्यतयैव यथोक्तजीवघातहेतुत्वाद्, पुनः फलोपहितयोग्यतयापि, कारणानामभावात् । तथाऽशुभत्वं प्रमत्तयोगानामेव तदभिव्यकं तु प्रमत्तयोगानां फलवच्छुभाशुभत्वाभ्यां वैविध्याभिधायकमागम वचनमेव । तथाहि-"'तत्थ णं जे ते पमत्तसंजया ते णं मुहं जोग पडुच णो आयारंभा, जाव अणारंभा । अमुहं जोगं पडुच्च आयारंभावि; जाव णो अणारंभत्ति । " अत्रापि प्रमत्तसंयतानां सामान्यतः प्रमत्ततासिद्धयर्थं तदीययोगानां स्व. रूपयोग्यतयाऽऽभोगपूर्वकजीवघातहेतुत्वं वक्तव्यम्, कादाचित्काशुभयोगजन्यारम्भकत्वसिद्धयर्थ चाभोगोपिघात्यजीवविषयत्वेन व्यक्तो वक्तव्यः, तद्वत एव कस्यचित्पमत्तस्य सुमङ्गलसाधोरिवापवादावस्थां प्राप्तस्यात्माघारम्भकत्वात् , संयतत्वं च तस्य तदानीमपवादपदोपाधिकविरतिपरिणामस्यानपायाद्, न चैवमप्रमत्तसंयतस्य भवति, तस्यापवादपदाधिकारित्वाभावेनाभोगपूर्वकजीवघातहेतूनां योगानामभावात् । यस्त्वपवादप्रतिषेवणाराहित्यावस्थायामप्यप्रमत्तानामिव सद्भूतजीवघात: स चानाभोगजन्य एव, तदानीमनाभोगस्यापि तस्य विद्यमानत्वाद्, अत एव एवाप्रमत्तानामिव योगानां शुभत्वेन नात्माघारम्भकत्वमिति । फलोपहितयोग्यतास्वरूपयोग्यतयोश्वायं भेदः-यस्य यदन्तर्गतत्वेन विवक्षितकार्य प्रति कारणता तस्य तदन्तर्गतत्वेनैव फलवत्तया फलोपहितयोग्यता, अन्यथा तु स्वरूपयोग्यता, सत्यपि तस्य कारणत्वे तदितरसकलकारणराहित्येन विवक्षितकार्याजनकत्वात् : परं स्वरूपयोग्यता एकस्मिन्नपि कारणे सजातीयविजातीयानेकशुभाशुभकार्याणां नानाप्रकारा आधाराधेयभावसम्बन्धेन सह जाताः कारणसमानकालीनाः, फलोपहितयोग्यतास्तु स्वरूपयोग्यताजनिता अपि कादाचित्का एव, तदितरसकलकारणसाहित्यस्य कादाचित्कत्वात् , यच्च कादाचित्कं तत्केषाञ्चित्कारणानां कदाचिदपि न भवत्येव, तेन फलोपहितयोग्यताः केषाश्चित्कारणानां सम्भवन्योऽपि कादाचित्क्य एव मन्तव्याः; अत एव केवलिनां योगा अशुभकार्यमात्र प्रति सर्वकाल स्वरूपयोग्यतामाज एव भवन्ति, न पुनः कदाचिदपि फलोपहितयोग्यताभाजोऽपि, अशुभकार्यमात्रस्य कारणानां ज्ञानावरणोदयादिधातिकर्मणामभावेन तदितरसकलकारणसाहित्याभावात् । शुभकार्याणां तु यथासम्भव कदाचित्फलोपहितयोग्यतापि स्यात्, तथैव तदितरसकलकारणसाहित्यस्य स 1 तत्र येसे प्रमत्तसंयतास्ते शुभ योगं प्रतीत्य नो भात्मारम्भाः, यावदनारम्भाः 1 अशुभ योगं प्रतीत्य आत्मारम्भा अपि यावद् नो मारम्भा iti. For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म्भवादिति न कश्चिद्विरोधः । इत्थं चापवाददशायां प्रमत्तसंयतानां योगानां फलोरहित योग्यतयाऽऽभोगपूर्वकजीवघातहेतुत्वेन यथाऽशुभत्वं तथा केवलिन आमवादिकस्य धर्मार्थमत्या धर्मोपकरणस्य धरणेऽपि खन्मतनोत्याऽऽभोगपूर्वकपरिग्रहग्रहणस्य फलोपहितयोग्यतया हेतूनां योगानामशुभखापत्तिः स्फुटैवेति । ... अथ यद्यपवादेन धर्मोपकरणग्रहणं भगवतोऽभ्युपगम्येत तदास्यादयं दोषः, अपबादं च केवलिनः कदापि नाभ्युपगच्छामः, तस्य प्रतिषिद्धप्रतिषेवणात्मकत्वेन स्वरूपतः सावद्यत्वात् ; निरवद्यत्वं चास्य पुष्टालम्बनप्रतिषेवितस्य रोगविशेषविनाशकस्य परिकर्मितवत्सनागस्येव प्रायश्चित्तप्रतिपत्त्यादिना सोपाधिकमेव । यारि" 'गंगाए णाविओ णंदो" इत्यादिव्यतिकरोपलक्षितस्य धर्मस्वेरनगारस्य नाविकादिव्यापादनप्रवृत्तिः सापि परमार्थपर्यालोचनायां पुष्टालम्बनैव, तत्कृतोपास्य ज्ञानादिहानिहेतुत्वाद्, ज्ञानादिहानिजन्यपरलोकानाराधनाभयेन प्रतिषिद्धपतेः पुष्टालम्बनमूलसात् : केवलं शक्त्यभावाभावाभ्यां पुष्टालम्बनतदितरापादयोः प्रशस्ताप्रशस्तसावलनकषायोदयकृतो विशेषो द्रष्टव्यः; ज्ञानादिहानिभयं च केवलिनो न भवतीति तस्य नापवादवा पि॥ . यच्च धर्मोपकरगधरणं तद्वयवहारनयप्रामाण्यार्थ , व्यवहारनयस्यापि भगवतः प्रमागोकर्तव्यखाद् । इत्थं च 'श्रुशोदितरूपेण धर्मोपकरणधरणेन केवलिलक्षणहानिः, 'इदं सावद्यम्' इति प्रज्ञाप्य तत्प्रतिषेवणाद्, अत एव"2ववहारो वि हु बलवं जं वंदै केवलो वि छउमत्थं । आहाकम्मं भुंजइ मुअववहारं पमाणतो" ॥ 1 ॥ न केवलं निश्चयोऽपि तु स्वविषये व्यवहारोऽपि बलवान् । यद्यस्मात्कारणात् समुत्पन्नकेवलज्ञानोऽपि शिष्यो यद्यपि निश्चयतो विनयसाध्यस्य कार्यस्य सिद्धत्वात्केवली न कस्यचिद्वन्दनादिविनयं करोति, तथापि व्यवहारनयमनुवर्त्तमानः पूर्वविहितविनयो गुरुं वन्दते-आसनदानादिकं च विनयं तस्य तथैव करोति, यावदद्यापि न ज्ञायते, ज्ञाते पुनर्गुरुरपि निवारयत्येवेति भाव्ः। अपरं च-"अतीवगूढाचारेण केनचिद् गृहिणा विहितमाधाकर्म तच श्रुतोक्तपरीक्षया परीक्षमाणे नाप्यशठेन छमस्थसाधुनाऽविज्ञातं गृहीला केवलिनिमित्तमानीतं यथावस्थित 1 'गंगायां नाविको नन्दः' इत्यादि आवश्यककथानके द्रष्टव्यम् । 2 व्यवहारोऽपि खलु बलवान् यद् धन्दते केवल्यपि छमस्थम् । आधाकर्म भुङ्क्ते श्रुतव्यवहारं प्रमाणयन् ॥ For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca केवलिनस्तजानतो निश्चयनयमतेनाभोक्तव्यमपि श्रुतरूपं व्यवहारनयं प्रमाणीवनसौ भुङ्ग एव, अन्यथा श्रुतमप्रमागं कृतं स्यात् , एतच्च किल न कर्तव्यम्, व्यवहारस्य सर्वस्य प्रायः श्रोनव प्रवर्तमानखात् , तस्माद् व्यवहारनयोऽपि बलवानेव केलिना स्मात्वाद्|" इति पुषनालासूत्रवृत्यादिवचनात् केवलिनोऽनेषगीयाहारस्य प्रवृत्तिसिद्धावपि नाबादसिद्धिः, ज्ञानादिहानिभयेन तत्रापतेः, श्रुतव्यवहारशुद्धयर्थमेव तत्र प्रकृतेः, तत्र 'इदं सावद्यम्' इति भणिओर भावान वचनविरोषः । 'यदि च तदनेषगीय कथश्चित् कदाचिदपि केवलिना भुकर ? इति छमस्थज्ञानगोचरीभवेत् तर्हि केली न भुत एव, केवल्यपेक्षया श्रुतव्यवहारशुद्वेरेवाभावाद्, 'अश्रुद्धमिति ज्ञावापि केवलिना भुक्तम्' इति छन्मस्थेन ज्ञातवात् । आ एप रक्तातिसारोपशमनार्थ रेवतोकृतकूष्माण्डयाको भगवता श्रीमहावीरेण प्रतिषिद्वः कदाचित्साधुना श्रुसव्यवहारशुद्धयानोतोऽपि: रेवतो तु जानात्येष-यद् भावता श्रीमहावीरेण ज्ञात्वैव भुत इति छद्मस्थज्ञानगोचरत्वेन श्रुआयबहारमा रोति रहस्यम् । एतेन केवलिनोऽभिनायाभावाजीयातादौ सत्यति न दोष इति पराशङ्कापि परास्ता, रेव्तीकाकूस्स्मान्न्द्द्याक्रित्यागानुप्प्त्तिप्र्स्क्तेः। किश्च-स्वतन्त्रक्रियावतो ज्ञानपूर्वकप्रवृत्तावभिप्रायाभावं वक्तुं कः समर्थः ? न च श्रुआव्यवहारशुद्धमनेषगोयं भुनानः केवलो सावधप्रतिषेविता भविष्यतीति शङ्कनीयम्, सर्वेषामपि व्यवहाराणां जिनाज्ञारूपत्वेन श्रुतव्यवहारस्य सावद्यत्वाभावात् , तच्छुद्वयानीतस्य निरवद्यखाद् । अयं भावः-यथाऽप्रमत्तसंयतो जीववधेडप्यवधकः, 'ऽअवहगो सो u'tti ओपनियुक्तिवचनात् , अनाभोगे सत्यप्यप्रमत्ततायास्तथामाहात्म्यात् , यथा चोपशान्तमोहवीतरागो मोहसत्तामात्रहेतु के सत्यपि जीवधाते केवलिबद्वीतरागो नात्सूत्रचारो च, मोहनोयानुदयस्य तथामाहात्म्यादः तथा श्रुतव्यवहारशुद्धेर्माहात्म्यादनेषणीयमपीतरैषणीयमेवेति कुतः सावध प्रतिषेवित्वगन्धोऽपीति चेत्, तदिदमखिलं गूढशब्दमात्रेणैव मुग्धप्रतारणम् । यतो यदि भगवत्स्वीकृतद्रव्यारिग्रहानेषगोयाहारयोः स्वरूपतः सावद्यत्वेऽपि श्रुतव्यवहारशुद्धस्योपादेयत्वधिया दोषानावहत्वं तदाऽपवादस्थानीयत्वमेव तयोः प्राप्तम्, औपाधिकशुद्धताशालित्वात् । न चापवादः स्थविरकल्पनियत इति कल्पातीतस्य भगवतस्तदभावः, एवं सत्युपसर्गस्याप्यभावापत्तेः, तस्यापि जिनकल्पस्थविरकल्पनियतत्वाद् । यदि चोत्सर्गविशेष एव कल्पनियत इति तत्सा 1 अवधकः sa tu । For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मान्यस्य भगवति नासम्भवस्तदाऽपवादविशेषस्यैव तथात्वे तत्सामान्यस्यापि भगवत्यनपायत्वमेव । युक्तं चैतत् , तीर्थकृतोऽप्यतिशयाधुपजोवनरूपस्वजीतकल्पादन्यत्र साधुसामान्यधर्मताप्रतिपादनात् । तदुक्तं बृहत्कल्पभाष्यवृत्योः-"परः पाह-पदि यद्यत्माचीनगुरुभिराचीण तत्तत्पाश्चात्यैरप्याचरितव्यम्, तर्हि तीर्थकरैः प्राकारछत्रत्रयादिका प्राभूतिका तेषामेवार्थाय सुरैर्विरचिता समुपजीविता, तथा वयमप्यस्मनिमित्तकृतं कि नोप्जीवाम्ः। मूरिराह 'कामं खलु अणुगुरुणो धम्मा तह वि हु ण स्ब्साह्म्मा। गुरुणो जे तु ऐसए पाहुडिआई समुवजीवे ॥ 1 ॥ काममनुमतं खल्वस्माकं यदनुगुरवो धर्मास्तथापि न सर्वसाधाधि न्त्यते, किन्तु देशसाधादेव । तथाहि-गुरवस्तीर्थकराः, यत्तु यत्पुनरतिशयान् प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना तदादीन् आदिशब्दादवस्थितनखरो माधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः; समुपजीवन्ति स तीर्थकुज्जीतकल्प इति कृत्वा न तत्रानुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते । सा चेयमाचीर्णति दयते, 2सगडदहसमभोमे अविअ विसेसेण विरहिअतरागं । तहवि खलु अणाइन एस णुधम्मो पवयणस्स ॥ 1 ॥ यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रवाजनाथ सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलापान्तराले बहवः साधवः kSudhAstRiSArtAH संज्ञाबाधिताच बभूवुः । यत्र भगवानावासितस्तत्र तिलभृतानि शकटानि पानोयपूर्णच ह्रदः समभौमं च गर्ताबिलादिवर्जितं स्थण्डिलमभवद्, अपि च तत्तिलोदकस्थण्डिलजातं विरहिततरमतिशयेनागन्तुकैस्तदुत्थैव जीवैर्जितमित्यर्थः । तथापि खलु भगवता नाचीण नानुज्ञातम्-एषोऽनुधर्मः प्रवचनस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एव धर्मोऽनुगन्तव्य इति भावः । एतदेव विवृणोति 1 काम खलु अनुगुरवो धर्मास्तथापि खलु न सर्वसाधर्म्यात् । / गुरवो यत्त्वतिशयान् प्राभृतिकादीन् समुपजीवन्ति ॥ 2 शकट-द-समभौममापि च विशेषेण विरहिततरम् । तथापि खल्वनाचीर्णमेषोऽनधर्मः pravacanasya । For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 वुकंतजोणि-थंडिल-अतसा दिन्ना विई (पीडि) अवि छुहाइ। तहवि ण गिण्हिसुं जिणो मा हु पसंगो असत्थहए" ॥ यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुःक्स्स्येन्नाचित्तिभूताः। ते च यघस्थण्डिले स्थिताः स्युस्ततो न कल्पेरन् , अत आह-स्थण्डिले स्थिताः, एवंविधा अपि त्रसैः संसक्ता भविष्यन्ति, अत आइ-अत्रसा:-तदुद्भवागन्तुकत्रसविरहिताः, तिलशकटस्वामिभिर्गृहस्थैश्च दत्ताः; एतेनादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति । अपि च ते साधवः क्षुधा पीडिता आयुषः स्थितिक्षयमकार्षुः, तथापि श्रीजिनो वर्द्धमानस्वामी नाग्रहीत् , मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहितम् ' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः । युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्" विषीदंति प्रमाणानि प्रमाणस्थैविसंस्थुलैः ' इत्यादि । अत्र हि स्वजीतकल्पातिरिक्तस्थले तीर्थकृतः साधुसमानधर्मता प्रोक्ता, सा चाशस्त्रोपहतसचित्तवस्तुनोऽग्रहणेनोपपादिता, तच्चातिप्रसङ्गनिराकरणाभिप्रायेण, स च श्रुतामामाण्यबुद्धयैव स्यात् न तु भगवता प्रतिवेवितमिति छद्मस्थबुद्धिमात्रेण, छद्मस्थैरुत्सर्गतः प्रतिषिद्धत्वेन ज्ञायमानयोरपि भगवतो निशाहिण्डन-भेषजग्रहणादिप्रवृत्तेः श्रवणाद्, अपवादतोऽप्रतिषिद्धत्वज्ञानात् , तद्दर्शनेन छद्मस्थानामतिप्रसङ्ग इत्युक्तौ च सिद्वाऽनायालेनैव भगवतोऽपवादपत्तिः , तस्मादुन्नतनिम्नदृष्टान्तप्रदर्शितपरस्परप्रतियोगिकप्रकर्षापकर्षशालिगुणोपहित क्रियारूपोत्सर्गापवादाभावेऽपि साधुसमानधर्मतावचनाद् भगवति मूत्रोदितक्रियाविशेषरूपयोस्तयोर्यथोचिततया सम्भवोऽविरुद्ध इति युक्तं पश्यामः, तथा च धर्मोपकरणानेषणीयादिविषयप्रवृत्तेर्भगवतः स्वरूपत आपवादिकत्वेन तव मते आभोगेन प्रतिषिद्धविषयप्रवृत्त्युपधानस्य योगाशुभतानियामकत्वात् तया भगवद्योगानामशुभत्वापत्तिर्वज्रलेपायितैव । यदि च यत्तु श्रुतव्यवहारशुद्धस्याप्यनेषणीयत्वेनाभिधानं तत् श्रुतव्यवस्थामधिकत्यैवावसातव्यम्, 'यथाऽयं साधुरुदयनो राजा' इत्यत्र राजखमगृहीतश्रामण्यावस्थामपेक्ष्यैवेति स्ववचनाश्रयणाद् भगवत्स्वीकृताना(नां) श्रुतव्यवहारसिद्धाना (नां) प्रतिषिद्धत्वाभिमतविषयप्रवृति(ती)नां वस्तुतो न प्रतिषिद्धविषयत्वम्, न 1 व्युत्क्रालयोनि-स्थण्डिल-अत्रता दत्ताः अपि पीडिता क्षुधा । तथापि मा ग्रहीत् जिनो मा खलु प्रसङ्गोऽशस्त्रहते ॥ For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA वाभिः 'इदं सावधम्' इति प्रज्ञाप्य प्रतिषेवित्वम्, इदमित्यनेन प्रत्यक्षव्यक्तिग्रहणात् तस्याश्चानवद्यत्वादिति विभाव्यते, तदा 'अनेषणीयं न ग्राह्यम्' इत्यादिसामान्यप्रतिषेधवाक्ये श्रुतव्यवहारश्रुद्धानेषणीयातिरिक्तानेषणीयादेनिषेध्यत्वं वक्तग्यम्, तथा चापवादिकमन्यदपि कृत्यं श्रुतव्यवहारसिद्धमित्यप्रतिषिद्धमेवेत्या. भोगेन प्रतिषिद्धविषयप्रवृत्तिः साधूनां कापि न स्यादिति खदपेक्षया यतीनाम शुभयोगत्वमुच्छियेतैवेति प्रमत्तानां शुभाशुभयोगत्वेन द्वैविध्यप्रतिपादकागमविरोधः, तस्मादाभोगेन जीवघातोपहितत्वं न योगानामशुभवम्, अशुभयोगजन्यजीवघातो जोवारम्भकत्वव्यवहारविषयः, अशुभयोगारम्भकपदयोः पर्यायलप्रसङ्गाद्, एकेन्द्रियादिष्वारम्भकत्वव्यवहाराभावप्रसङ्गाच; नहि ते आभोगेन जीवं न्न्तीति। अस्ति च तेस्स्व्प्यार्म्भ्क्व्य्व्हार्ः। तदुक्तं भगवतीवृत्ती-" 'तत्य णजे ते असंजया ते अविरई पडुच्च आयारंभा वि जावणो अणारंभा" इत्यस्य व्याख्याने इहाय भावः-यद्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम्, न हि ते ततो निवृत्ताः; अतोऽसंयतानामविरतिस्तत्र कारणमिति । निवृत्तानां तु कश्चिदात्माद्यारम्भकत्वेऽप्यनार म्भकलम् । यहाह- ' जा जयमाणस्स' इत्यादि; किन्तु सूत्रोदितेतिकर्तव्यतोपयोगपूर्वकव्यापारत्वं शुभयोगत्वं तदनुपयोगपूर्वकव्यापारत्वं चाशुभयोगसम्, तदुक्तं भगवतीहत्तौ-" शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणम्, अशुभयोगस्तु तदेवानुपयुक्ततयेति । तत्र शुभयोगः संयतानां षष्ठेऽपि गुणस्थाने संयमस्व भावादेव, अशुभयोगच प्रमादेओपाधिकः । तदुक्तं तत्रैव-"प्रमत्तसंयतस्य हि शुभोऽशुभश्व योगः स्यात् , संयतखात्मादपरखाचेति " / तत्र प्रमत्तसंयतानामनुपयोगेन प्रत्युपेक्षगादिकरणादशुभयोगदशायामारम्भिको क्रियाहेतुव्यापारवत्वेन सामान्यत आरम्भक वादात्मारम्भकादित्वम्, शुभयोगदशायां तु सम्यक्कियोपयोगस्यारम्भिको क्रियाप्रतिबन्धकत्वात् , तदुपहितव्यापाराभावेनानारम्भकत्वम्, प्रमत्तगुणस्थाने सर्वदाऽऽरम्भिकीक्रियाभ्युपगमस्त्वयुक्तः, अनियमेन तत्र तत्पतिपादनात । तदुक्तं प्रज्ञापनायां क्रियापदे-आरंभियाणं भंते ! किरिया कस्स कजइ, go0, अण्णयरस्सावि पमत्तसंजयस्स " इति । अत्रा 1तत्र येते असंयतास्ते अविराने प्रतीत्य आत्मारम्भाअपि यावद् नो अनार्म्भाः। 2 आरम्भिकानां भदन्त ! क्रिया कस्य क्रियते ? गौतम ! अन्यतरस्यापि प्रमत्तसंयतस्य । For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pizabdo भिन्नक्रमः, प्रमत्तसंयतस्याप्यन्यतरस्यैकतरस्य कस्यचित्पमादे सति कायदुष्प्रयोगभावतः पृथिव्यादेरुपमर्दसम्भवाद् अपिशब्दोऽन्येषामधस्तनगुणस्थानवत्तिनां नियमपदर्शनार्थः । प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति किं पुनः शेषाणां देशविरतप्रभृतोनामिति-अस्यां व्यवस्थायां सिद्धायां जानताऽपि भगवतो धर्मोपकरणधरणेऽवजनीयस्य द्रव्यपरिग्रहस्येव gamanAgamanAdidhaya'vyApAre ऽवर्जनीयद्रव्यहिंसायामप्यप्रमत्तत्वादेव नाशुभयोगत्वमिति प्रतिपत्तव्यम् । तत्र भगवतो धर्मोपकरणसवेऽपि मूर्छाऽभावेन परिग्रहत्वत्यागान्न परिग्रहदोषः, द्रव्यहिंसायां तु सत्यां प्राणवियोगरूपतल्लक्षणसत्त्वात्तदोषः स्यादेवेति व्यामूढधिया शङ्कनीयम्; 'प्रमादयोगेन प्राणव्यपरोपणं हिंसा' इति तत्वार्थे तल्लक्षणकरणाद् भगवति तदभावादेव, अत एव ' हिंसा नियतो दोषः, परिग्रहस्त्वनियतो दोषः' इत्यप्यपास्तम्, मैथुनादन्यत्राश्रवेऽनियतदोपलप्रतिपादनात् । तदुक्तं तत्त्वार्थवृत्तौ-"प्रमत्तयोगादभिधानमनृतम्, प्रमत्तयोगाददत्तादानं स्तेयम्, प्रमत्तयोगान्मूर्छा परिग्रहः, मैथुने प्रमत्तयोगादिति पदं न,यत्राप्रमत्तस्य तथाभावे सति तत्र प्रमत्तयोगग्रहणमर्थवद् भवति, प्रमत्तस्य कर्मबन्धी नाप्रमत्तस्येति प्राणातिपातवन्मैथुने तु रागाद्वेषान्वयाविच्छेदात् सर्वावस्थास्तु मैथुनासेविनः कर्मबन्ध इत्यादि|" एतेन द्रव्यहिंसया भगवतः प्राणातिपातकत्वप्रसङ्गोऽपि निरस्तः, द्रव्यपरिग्रहेण परिग्रहित्वप्रसङ्गतुल्ययोगक्षेमत्वात् । किञ्च वीतरागाणामप्रमत्तानां च जीवविराधनायां सत्यामप्यारम्भिकीप्राणातिपातिकीक्रियाऽभाव एव भ्न्नित्ः। तदुक्तं भगवत्यां-तत्थणं जे ते संजया ते दुविहा पण्णत्ता । taM0सरागसंजया य वीयरायसंजयाय । तत्थणं जे ते वीयरागसंजया ते णं अकिरिया। तत्थ णं जे ते सरागसंजया, ते दुविहा पण्णत्ता । taM0-पमत्तसंजया य अपमत्तसंजया य । तत्थ णं जे ते अपमत्तसंजया, तेसिणं एगा मायावत्तिया किरिया कन्नै, तत्थ णं जे ते पमत्तसंजया तेसिणं दो किरियाओ कज्जति । taM0-आरंभिया य मायावत्तिआ य इत्यादि " / एतद्वत्तिर्यथा-" sarAgasaMjaya'tti अक्षीणानुपशान्तकषायाः, 'वोयरागसंजय त्ति उपशान्तकषायाः क्षीणकषायाश्च । 'अकिरिय' 1 तत्र च येते संयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-सरागसंयताश्च वीतरागतं यताश्च । तत्र च ये ते वीतरागसंयता ते चाक्रियाः । तत्रं ये ते सरागसंयतास्ते द्विविधाः प्रज्ञप्ताः । तद्यथा-प्रमतसंयताश्च अप्रमत्तसंयताश्च । तत्र ये ते अप्रमत्तसंयतास्तेषामेका मायाप्रत्ययिका क्रिया क्रियते । तत्र ये ते अप्रमत्तसंयतास्तेषां द्वे क्रिये क्रियेते, आरम्भिका मायाप्रत्ययिका ca ॥ For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 ti वीत्राग्त्वेनार्म्भादीनाम्भावाद्क्रियाः। 'एगा मायावत्तिय' ति अप्रमत्तसंयतानामेकैव मायाप्रत्यया क्रिया 'कजइति क्रियते भवति: कदाचिदुड्डाहरक्षणमवृत्तानामक्षीणकषायत्वादिति । 'AraMbhiya'tti प्रमत्तसंयतानां सर्वः प्रमत्तयोग आरंभ इति कृत्वाऽऽरम्भिकी स्यात् , अक्षीणकषायत्वाच्च मायाप्रत्ययेति । तया वत्रैवाष्टशते षष्ठोद्देशक प्रोक्तं- 'जीवेणं भंते ! ओरालियसरीराओ कै किरिए ? go0 सिय तिकिरिए, सिय चौकिरिए, सियपंच किरिए, सिय अकिरिएत्ति" ॥ एतदत्तिर्यथा-" परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाह-'जीवेणमित्यादि । ' ओरालियसरीराओऽत्ति औदारिकशरीरमाश्रित्य कतिक्रियो जीव इति prshnH। उत्तरं तु 'सिय tikiriya'tti । यदेकजीवोऽन्यस्य पृथिव्यादेः सम्बन्थ्यौदारिकशरीरमाश्रित्य कायं व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणिकीपाद्वेषिकीनां भावाद्, एतासां च परस्परेणाविनाभूतखात् स्यात् ' त्रिक्रियः' इत्युक्तम्, न पुनः स्याद् "एकक्रियः' स्याद् 'दिक्रिय' इति । अविनाभावश्च तासामेवमधिकृतधिया ह्यवीतरागस्यैव नेतरस्य, स्थाविधकर्मबन्धाहेतुखाद्, अवीतरागकायस्य चाधिकरणत्वेन प्रदेषान्वितत्वेन च कायक्रियासद्भावे इतरयोरवश्यंभावः, इतरभावे कायिकोसद्भावः । उक्तं च प्रज्ञापनायामिहाथै-" 2जस्स णं जीवस्स काइआ किरिया कजइ तस्स अहिगरणिया णियमा कजइ, जस्स अहिगरणिया किरिया कन्जइ तस्स वि काइया किरिया णियमा कजइ" इत्यादि,| तथाऽऽद्यक्रियात्रयसद्भावे उत्तरक्रियाद्वयं भजनया भवति । यदाह- जस्स णं जीवस्स काइया कज्जइ, तस्स पारियावणिया सिय फज्जइ, सिय णो कज्जइ" इत्यादि । ततश्च यदीयकायव्यापारद्वारेणाद्यक्रियात्रय एव वर्त्तते, न तु परितापयति न चातिपातयति, तदा त्रिक्रिय एवेति, अतोऽपिस्यात् 'त्रिक्रिय' इत्युक्तम् । यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यभावाद् । यदा बतिपातयति तदा पञ्चक्रिया, चतुष्कस्य तत्रावश्यंभावाद् । उक्त च-" जस्स पारिआवणिया किरिया कज्जइ तस्स काइया णियमा कज्ज 1जीवो भदन्त ! औदारिकशरीरात कतिक्रियः ? गौतम ! स्यात् त्रिक्रिया, स्यात् चतुश्क्रिय. स्यात् पञ्चक्रियः, दक्रिय इति । 2 यस्य जीवस्य कायिकी क्रिया क्रियते, तस्याधिकरणिकी निय्मात्क्रिय्ते। यस्याधिकरणिकी क्रिया क्रियते तस्यापि. कायिकी क्रिया निय्मात्किय्ते। 3 यस्य जीवस्य कायिकी क्रियते तस्य पारितापनिकी स्यात् क्रियते, स्यात् नो क्रियते । 4 यस्य पारितापनिकी क्रिया क्रियते तस्य कायिकी नियमात् kriyte। For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 177 i" इत्यादि । अत एवाह-"सिय चौकिरिए,' सिय पंचकिरिएत्ति तथा सिआकिरिए" ति। वीतरागावस्थामाश्रित्य, तस्यां हि वीतरागखादेव न सन्त्यधिकतक्रिया इति । एतद्वचनानुसारेण ह्येतत्प्रतीयते यदारम्भिकी क्रिया प्रमादपर्यन्तमेव, न तु जीवविराधनायां सत्यामप्युपरिष्टादपि । प्राणातिपातक्रिया च पट्टेपेण माणातिपातकाल एव, न च पृथिव्यादीनां तदसम्भवः, तत्कृताकुशलपरिणामानित्यैव तत्प्रतिपादनादिति । साप्यप्रमत्तस्य न सम्भवति । न चावीतरागकायस्याधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायिकीक्रियासद्भावे त्रिक्रियत्वस्य नियमप्रतिपादनाद् एवंभूतस्याप्रमत्तस्यापि प्राणातिपातव्यापारकाले प्राणातिपातिकीक्रियासम्भव इति वाच्यम्, कायिकीक्रियाया अपि प्राणातिपातजनकमद्वेषविशिष्टाया एव ग्रहणाद्, इत्थमेवायक्रियात्रयनियमसम्भवात् । तदुक्तं 'प्रज्ञापनावृत्तौ'-" इह कायिकी क्रिया औदारिकादिकायाश्रिता प्राणातिपातनिर्वतनसमां प्रतिविशिष्टा परिगृह्यते, तथा काचन कार्मणकायाश्रिता वा, तत आद्यानां तिसृणां क्रियाणां परस्परं नियाम्क्भाव्ः। कथमिति चेत् ; उच्यते-कायोऽधिकरणमपि भवतीत्युक्तं प्राक्, ततः कायस्याधिकरणत्वात् कायिक्यां सत्यामवश्यमाधिकरणिकी, आधिकरणिक्यामवश्यं कायिकी,साच प्रतिविशिष्टा कायिकी क्रियापद्वेषमन्तरेण(न) भवति,ततःप्रादेषिक्यापिसह प्र्स्प्र्म्विनाभाव्ः। प्रदेषोऽपि च कायेन स्फुटलिङ्गएच, वक्त्ररूक्षत्वादेस्तद विनाभाविनः प्रत्यक्षत एवापलम्भाद् । उक्तं च-लक्षयति रूक्षतो बुद्ध वक्त्रं स्निह्यति च रज्यतः puNsH। औदारिकोऽपि देहो भाववशात् परिणमत्येव ॥ " इति । यदि च प्रद्वेषान्वयाविच्छेदमात्रादवीतरागमात्रस्य कायिक्यादिक्रियात्रयनियमः स्यात् , तदा सूक्ष्मसम्पराये प्राणातिपातसम्पत्तौ प्राणातिपातक्रियया पाइविधवन्धकवस्याप्युपपत्तौ " "जीवेणं भंते ! पाणाइवाएणं कै कम्मपगडीओ बघै ? गोअमा! सत्तविहबंधए वा अट्टविहबंधए वा|" इत्युक्त्व्य्व्स्थानुप्प्त्तिः। नन्वेव- 2जीवेणं भंते ! नाणावरणिज कम्मं बंधमाणे कैकिरिए ? गोमा ! siya tikirie siya caukirie siya pNckirie|-" iti प्रज्ञापनासूत्रस्य का गतिः1 भवदुक्तरीत्या ज्ञानावरणीयं कर्म बध्नतो दशमगुणस्थानवत्तिनोऽक्रिय 1जीवो भदन्त ! प्राणातिपातेन कति कर्मप्रकृतीबध्नाति ? गौतम ! सप्तविधवन्धको वाटविधबन्धको धा। 2 जीवो भदन्त ! भानावरणीयं कर्म बनन् कतिक्रियः ? गौतम ! स्यात् त्रिकियः, स्यात् चतुफियः स्यात् प्न्य्च्क्रिय्ः। For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 वस्यायि सम्भवेन 'स्याद क्रियः' इति भङ्गन्यूनत्वादिति चेत् , स्वसहचरिते स्वकार्ये वा ज्ञानावरणीये प्राणातिपातस्य परिसमाप्तिनिर्वृत्तिभेदप्रकारोपदर्शनपरमेतत् सूत्रम्, न तु तद्वन्धे क्रियाविभागनियमप्रदर्शनपरम्-इत्येषा गतिरिति गृहाण । तदुक्तं तद्वत्तौ-"जीवःप्राणातिपातेन सप्तविधमष्टविधं वा कर्म बध्नाति, स तु नमेव प्राणातिपातं ज्ञानावरणीयादि कर्म बघ्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यन्ते । अपि च कार्येण ज्ञानावरणीयाख्येण कर्मणा कारणस्य प्राणातिपाताख्यस्य निर्वृत्तिभेद upadaya'te, तद्भेदाच बंधविशेषोऽपीति । उक्तं च-"तिमृभिश्चतमृभिरथ पञ्चभिश्च क्रियाभिहिंसा समाप्यते krmshH। बन्धोऽस्य विशिष्टः स्याद् योगप्रदेषसाम्यं चेद् । इति तमेव प्राणातिपातस्य निर्वृत्तिभेदं दर्शयति-'सिय तिकिरिए' इत्यादीति ॥ अथैवमप्रमत्तस्यैवाक्रियत्वस्वामिनः सुलभखाद् भगवतीवृत्तौ अक्रियत्वं वीतरागावस्थामाश्रित्यैव कथमुपपादितम् ? इति चेत् , स्पष्टवार्थम् । बादरसम्परायं यावत् प्रद्वेषान्वयेन त्रिक्रियत्वाभ्युपगमेऽपि मूक्ष्मसम्परायस्याक्रियत्वस्थानस्य परिशिष्टत्वेनेतदुपपादनार्थम, एतत्पकारस्यावश्याश्रयणीयत्वात् । प्रद्वेषाभावेन तत्र कायिक्यधिकरणिकीक्रियाभ्युपगमे च कायिक्यादिक्रियात्रयस्य परस्परं नियमानुपपत्तिरिति । कायिकी क्रिया द्विविधा-अनुपरतकायिकी क्रिया दुष्णयुक्तकायिकी क्रिया चेति सिद्धान्तेऽभिधानात् कायिकी क्रियाऽऽरम्भिक्या समनियता, प्राणातिपातिकी च प्राणातिपातव्यापारफलोपहित्वात् तव्याप्यवेति प्रतिपत्तव्यम् , तत आरम्भकत्वं प्राणातिपातकत्वं च सत्यामपि द्रव्यहिंसायां प्रमत्तस्यैव नाप्रमत्तस्येति भगवतस्तया तदापादनमयुक्तमेवेति दिक् ॥ 55 ॥ अथावश्यंभाविन्यां जीव विराधनायामाभोगवतो भगवतो यद् घातकत्वमापद्यते तत्कि लोकोत्तरव्यवहाराद्, उत लौकिकव्यवहाराद्, उताहो स्वमतिविकल्पितव्यवहाराद् ? नाद्यः, लोकोत्तरघातकत्वव्यवहारे आभोगेन जीवविराधनामात्रस्यातन्त्रत्वाद्, आभोगेनापि जायमानायां तस्यामपवादपदप्रतिषेविणोऽघातकत्वस्य, अनाभोगेनापि जायमानायां तस्यां प्रमादिनो घातकत्वस्य च तद्व्यवहारेणेष्टत्वाद् । नापि द्वितीयः, यतो लोका अपि नाभोगेन जीवघातमात्रादेव घातकत्वं व्यवहरन्ति, कूपनष्टायां गवि तत्कर्तुर्गोवधकर्तृत्वप्रसङ्गाद्, गोराभोगस्यापि तदा स्फुटत्वाद, आभोगजन्यत्वस्य च हिंसायामसिद्धत्वाद् । हिंसायां हि जिघांसाहेतु राभोगस्त्वन्यथासिद्ध इत्येतद्देओषवारणार्थ मरणोद्देश्यकमरणानुकूलव्यापारत्वं हिंसा वक्तव्या, तथापि काशीमरणोद्देशपूर्वकानुष्ठाने आत्महिंसात्वापत्तिवारणार्थमदृष्टा For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 179 14 द्वारकलं विशेषणं देयम्, इत्यदृष्टाद्वारकमरणोद्देश्यकमरणानुकूलव्यापारत्वमेव हि हिंसा न्यायशास्खसिद्धेति तृतीयपक्षोऽवशिष्यते । स तु स्वमतिविकल्पितत्वादेव स्वशास्त्रप्रतिज्ञाबाधया महादोपावह ityabhiprAyeNAha'aNusaMgayAhiMsAe जिणस्स दोसं तुहं जणंतस्स । साहण वि आनोगा णश्नत्ताराइ विह्मिला॥56॥ 'अणुसंगयहिंसाए ऽत्ति अनुषङ्गजया-धर्मदेशनामात्रोद्देशकमवृत्त्युपजायमानकुनयमतखेदादिवत्स्वानुद्देश्यकात्तिजनितया हिंसया जिनस्य दोष भणतस्तव साधूनामप्याभोगान्नद्युत्तारादि विघटेत, तेषामपि नद्युत्तारादौ जलजीवादि विराधनाया अध्यक्षसिद्धत्वादिति । नन्वेतदसिद्धम्, नहि जलजीवानामप्रत्यक्षवेन तद्विराधनायाः प्रत्यक्षवं सम्भवति, प्रतियोगिनोऽप्रत्यक्षत्वे तदनुयोगिनोऽप्यप्रत्यक्षत्वात् । न च जलस्य प्रत्यक्षत्वेन तज्जीवानामपि प्रत्यक्षत्वमिति वाच्यम्, इदं जलमिति ज्ञानमात्रेणेदंजलं सचित्तमिति विवेकेन प्रिज्ञ्यानोद्य्प्र्स्क्तेः। तस्मात् ॥ 2दुविहा पुढविकाइआ pa0, taM0 परिणया चेव अपरिणया चेव, जाव vaNapphaikAia"tti श्रीस्थानाङ्गे । "तत्र परिणताः स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिता अचित्तीभूता इत्यर्थः "-इत्यादिप्रवचनवचनेन नद्यादिनले सचित्ताचित्तयोरन्यतरत्वेन परिज्ञाने सत्यपि इदं जलं सचित्तम्, इदं वा अचित्तम्-इति व्यक्त्या विवेकमधिकृत्य परिज्ञानाभावेन छद्मस्थसंयतानामनाभोग एवं, तेन सिद्धा नद्युत्तारादौ जीव विराधनाऽनाभोगजन्याशक्यपरिहारेणैत्याशङ्कायामाह-- ., . वऊतो अ अणि, जलजीवविराहणं तहिं स्र्क्। जलजीवाणालोग जंपतो किं । लसि ॥ 57 ॥ 1. अनुषङ्गजहिंसया जिनस्य दोषं तव भणतः । ' साधूनामप्याभोगाद् नधुत्तारादि विघटेत ॥ 56 ॥ 2 द्विविधाः पृथ्वीकायिकाः प्रशप्ताः, तद्यथा-परिणताश्चैव अपरिणताश्चैव, यावद् वनस्पतिकायिका इति ॥ 3 वर्जयश्वानिष्टां जलजीवविराधनां तत्र साक्षात् । जलजीवानाभोगं जल्पयन् किं na lajjase ॥ 57 // For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 'bajatoya'tti / tatra नद्युत्तारे जलजीवविराधनामनिष्टां साक्षावर्जयन् वर्जनोयामभ्युपगच्छेश्च जलजीवानाभोग जल्पयन् किं न लजसे ? अयं भावा-नातारे बहुजलप्रदेशपरित्यागेनालजलप्रदेशमवेशरूपा यतना तावत्वयापि स्वीक्रियो, सा च जलजीवानाभोगाभ्युपगमे दुर्घटा, स्वल्पजलं सचित्तं भविष्यति बहु जलं चाचित्तमिति विपरीतप्रवृत्तिहेतुशङ्कापिशाचीपचारस्यापि दुरत्वाद् । भगवदुक्तयतनाक्रमप्रामाण्यानेयं शङ्केति चेत् , तर्हि यतनाया अपि बहुतरासत्पत्तिनिवृत्तिरूपाया विकेन परिज्ञानं न्यूनाधिकजलजीवविराधनाभोगाधीनमिति व्यवहारसचित्ततया जलजीवाभोगाभ्युपगमावश्यकत्वात् taba vad(to)व्याघात एव महात्रपाकारणमिति । किञ्च-नद्यादिजलजीवानां निश्चयतश्छमस्थानां सचित्तत्वापरिज्ञानेऽपि तत्र स्थितपनकसेवालादीनां निश्चयतोऽपि सचित्तत्वं परिज्ञायते एव । तदुक्तमोघनिर्युक्तो ऽसन्चो अणंतकाओ सञ्चित्तो होइ णिच्छयणयस्स । ववहारओ अ सेसो मीसो पम्हाणरोट्टाइ ॥ 1 ॥ " " एतवृत्तिर्यथा-सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परीतवनस्पतिर्व्यवहारनयमतेन सचित्तो मिश्रश्व प्रम्लानानि कुसुमानि पनि च, 'रोट्टो लोट्टो तत्थ तंदुलमुहाई अत्यंति, तेण कारणेन मीसो भनैत्ति । " ते च पनकशेवालादयो जलेऽवश्यं भाविन इति तद्विषयषिराधना निश्चयतोऽप्याभोगेन सिद्धेति । तत्रानाभोगेनैव जीवविराधनेति दुर्वचनम् । न च ते तत्रास्माभिः प्रत्यक्षतो न दृश्यन्ते, अतस्तविराधनाऽनाभोगजैवेति वक्तव्यम्; स्वच्छस्ताकजलनधादिषु पनकादीनामस्माभिरप्युपलभ्यमानत्वेन 'नास्माभिस्ते तत्र दृश्यन्त'-इत्यस्यासिद्धत्वात् । किंच आगमवचनादपि तत्र तदवश्यंभावी निश्चीयते । तदुक्तंप्रज्ञापनातृतीयपदवृत्तौ-"बादरतेजस्कायिकेभ्योऽसख्येयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः, तेषामत्यन्त सूक्ष्मावगाहनत्वाद्, जलेषु सर्वत्रापि च भावात् । पनकसेवालादयो हि जलेऽवश्यभाविनः, ते च बादरानन्तकायिका इति । तथा बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याततया तेषां प्राप्यमाणत्वात् । ततो यत्र ते वहवस्तत्र ब 1 सर्वोऽनन्त कायः सचित्तो भवति निश्चयनयस्य । व्यवहारतश्च शेषो मिश्रः प्रम्लानरोद्यादिः ॥ For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 181 हुत्वं जीवानाम्, यत्रत्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्य जलं तत्थ वर्ण' इति वचनात् , तत्रावश्यं पनकसेवालादीनां भावात् , ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वाद् अतिप्रभूतपिण्डीभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः । तथा चोक्तमनुयोगदारेषु-" 'ते णं वालग्गा सुहुमपणगजीवस्स सरीरोगाहणाहितो a. संखेजगुणा" इति । ततो यत्रापि नैते दृश्यन्ते, तत्रापि सन्तीति प्र्तिप्त्त्व्याः। आइ च मूलटोकाकार:-इह " सर्वबहवो वनस्पतयः" इति कृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानाम्, तेषां बहुत्वम्, " जत्थ आऊकाओ तत्थ णियमा वणस्सैकाइआ" इति। पणगसेवालहढाई बायरा विहोंति, सुहुमा आणागेज्माण चक्खुणति ॥ किञ्च-नयुत्तारादौ मण्डूकादित्रसविराधना "तसा य पञ्चक्खया ceva"tti वचनात् अवश्यं जायमानाभोगपूर्विकैव, इत्येवं च सति जीवोऽयमिति साक्षात्कृत्वा यो जीवयातं करोति तस्य विरतिपरिणामो दूरे, निश्चयतः सम्यक्त्वमपि न स्यात् , अनुकम्पाया अभावेन सम्यक्त्वलक्षणाभावाद्-इत्यादि परोक्तं यत्किधिदेव, आप्तवचनाजीवत्वेन निश्चितस्य विराधनायाः स्वादर्शनमात्रेणाभोगपूर्वपूर्वकस्वाभावे अमोक्तावाद्यन्तरितत्रसादिविराधनायामपि तदापत्तेः, दृष्ट्वा स्थूलत्रसविराधनायामाभोगविशेषाविषयविशेषाच्च पातकविशेषस्तु स्याद्न चैतावताऽन्यत्रानाभोग एव व्यवस्थापयितुं शक्यते । न खलु राजदारगमने महापातकाभिधानादन्यत्र परदारगमने परदारगमनत्वमेव नेति वक्तुं युक्तम् । एतेनाभोगमूलाऽऽभोगपूर्विका च जीवविराधना विनापराधं मिथ्यादृशोऽपि प्रायोऽनार्यजनस्यैव भवति, साच नावश्य भाविनी, प्रायः सम्भविसम्भवात् । संयतानां त्वनाभोगमूलैव सा, नत्वाभोगमूला, अत एव नद्युत्तारादौ सत्यामपि जलजीवविराधनायां संयमो दुराराधो न भणितः, भणितश्च कुन्थूत्पत्तिमात्रेणापि, तत्र निदानं तावदाभोगोऽनाभोगावेव । तत्र यद्यपि संयतानामुभयत्रापि जीवविराधनाऽनाभोगादेव, तयापि स्थावरसूक्ष्मत्रसजीवविषयकोऽनाभोगः सर्वांशैरपि सर्वकालीनो न पुनः काचित्कः कादाचित्कच, तस्य चापगमः प्रयत्नशतैरप्यशक्यः, केवलज्ञानसाध्यत्वात् , शक्यश्च कुन्थ्वादिस्थूलत्रसजीवविषयकस्यानाभोगस्य भूयो निरीक्षणादिनेति, तथाभूतं च निरीक्षणं दुःसा 1 ते च वालाप्राणि सूक्ष्मपनकजीवस्य shriiraavgaahnaabhyo'sNkhyeygunnaani|| 2 यत्राकायस्तत्र नियमाद् वनस्पतिकायिका इति.| पनकसेवालहदादयो बादरा अपि भवन्ति सूक्ष्मा आशाग्राहा न चक्षुषेति ॥ For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhamiti संयमो दुराराधो भणितः । एवं सम्यक् प्रयत्नपरायणानामपि कदाचित कुन्थ्वादिस्थूलत्रसजीवविराधना स्यात् । सा च प्रायोऽसम्भविसम्भवेनावश्यभा. विनीति वक्तव्यम् । शक्यपरिहारजोवविषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात्साऽप्यवश्यंभाविनी, विराधना द्वेषा-अनाभोगमूला अनाभोगपूविका, अनाभोगमूला आभोगपूर्विका चेति । तत्राद्य(या) जीवघाते जाते सत्येव तत्परिज्ञानाद् । द्वितीया तु निम्नप्रदेशादौ पिपीलिकादिकमवैवोत्पाटिते पादे दृष्ट्वाऽपि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानलात्, परमनाभोगमूलिकापि स्थूलत्रसजीवविराधना संयतानां तजन्यकर्मवन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्क हिसाव्यपदेशहेतुत्वात् , तथाव्यपदेशः स्थूलत्रसजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् । न चैवं केव लिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना, तस्याश्छद्मस्थसाक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात् । अत एवाब्रह्मसेवायामनेकशतसहस्रपश्चेन्द्रियजीवविराधकोऽपि देशविरतिश्रावकों 'जीवविराधकः' इति व्यपदेशविषयो न भवति, (भवति ) चैकस्या अपि पिपीलिकाया विराधनेनाभोगेनापि; आभोगे च स्वज्ञातिज्ञातेऽपांक्तयोऽपि स्यात् , तेन निजसाक्षात्कारविषयीभूताविषयीभूतयोजीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्याधादिभ्योऽपि जीवघातकलेनाधिको वक्तव्यः श्यात्-इत्यादि परस्य कल्पनाजालमपास्तम्, संयतानां नधुत्तारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैवादुष्टलात् । यच्च तया न संयमस्य दुराराधखम, तस्याः kaadaacitktvaadaalmbnshuddhtvaac| यथा च कुन्थूत्पत्तिमात्रेण सार्वदिकयतनाहेखाभोगदौर्लभ्यात् संयमस्य दुराराधत्वम् , तथा तथाविधक्षेत्रकालादिवशात् सूक्ष्मवीजहरितादिप्रादुर्भावेऽपि सार्वदिकतयतना: लाभोगदौर्लभ्यात् संयमस्य दुराराधत्वमेवेति तु 'दश वैकालिका अध्ययनवतामपि -सूक्ष्माष्टकविदां परिणतलोकोत्तरदयास्वरूपाणां प्रतीतमेव । स्थावरसूक्ष्मत्रस विषयकोऽनाभोगः केवलज्ञानं विना दुरत्यय इति तु सूक्ष्माष्टकयतनाविधानान्यथानुपपत्त्यैव बाधितं परिणामशुद्धयर्थं तद् नतु तदाभोगार्थम्-इत्येवं तदाभोगापलापे च स्थूलत्रसाभोगाभ्युपगमोऽप्युच्छिद्येत, तत्रापीत्थं वक्तुं शक्यत्वात् , चेष्टालिङ्गाभिव्यतेः स्थूलत्रसाभोगोऽभिव्यक्त एवेति चेत् , पृथिव्यादिजीवाभोगोऽपि जिनवचना भिहित लिङ्गादाज्ञापामाण्याद्वा किं नाभिव्यक्तः ? व्यक्तीयत्तयाऽनाभोगस्तु मनाक्स्पन्दकुन्थुतदनुकारिरजलुटिपुझेऽपि वक्तुं शक्यत इति न किश्चिदेतत् । ततो यतनां For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 183 कुवतामशक्यपरिहारा हिसा सूक्ष्मस्थूलजीवविषयकभेदेऽप्यशक्यपरिहारत्वेन. समानैव, विषयभेदात् तद्भेदं तु व्यवहारेण न वारयामः |अत् एवाब्रह्मसेवायामपि देशविरतस्य कृतसङ्कल्पमूलस्थूलजीवहिंसाप्रत्याख्यानाभङ्गान्न व्याधादिवढुष्टत्वम् । न चैवं देशविरतस्येव साधोरप्याभोगेन पृथिव्यादिवधे न दुष्टत्वमिति साधोः प्रत्याख्यानभादोषसमर्थनार्थ pRthivyaadijiivaabhogo'pyvshymbhyupeyH| यदि च स्थूलत्रसविषयक एवाभोगोऽभ्युपगम्येत, तदा तद्विषयैव हिंसकान्ततो दुष्टा स्यात् , न चैवं जैनप्रक्रियाविदो बदन्ति, तैः क्षुद्रमहत्सववधसादृश्यवसदृश्ययोरनेकान्तस्यैवाभ्युपगमात् । तदुक्तं सूत्रकृताङ्गे ऽजे केइ खुद्दगा पाणा अदुवा संति म्हाल्या। सरिसं तेहि बेरंति असरिसं ति य णो वए ॥ एतेहिं दोहिं ठाणेहिं ववहारो ण विजी। एतेहिं दोहिं ठाणेहिं अणायारं तु जाणए ॥"त्ति एतद्वतियथा-"ये केचन क्षुद्रकाः सत्वाः पाणिन एकेन्द्रियद्वीन्द्रियादयोऽसकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते, तेषां क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यवादयस्तेषां च व्यापादने सदृशं वैरमिति वज्र-कर्म विरोधलक्षणं वा वैरं सदृर्श समानम्, तुल्यप्रदेशत्वात् सर्वजन्तूनापित्येवमेकान्तेन नो वदेत् । तथा विसदृशमसदृशम, तद्व्यापत्तौ वैरं कर्मबन्धो विरोधो वा, इन्द्रियविज्ञानकायानां विसदृशत्वात् , सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत् । यदि हि वेध्यापेक्षयैव कर्मवन्धः स्यात् ततस्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते; न च तशादेव बन्धः, अपि त्वध्यवसायवशादपि; ततश्च तीव्राध्यवसायिनोऽल्पकायसश्वव्यापादनेऽपि महद्वैरम, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति । एतदेव सूत्रेणैव दर्शयितुमाह- एतेही 'त्यादि। आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पमहाकायव्यापादनकर्मबन्धसदृशत्व (विसदृशत्व)योर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्य्ते। तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं वैकमेव 1 येऽपि क्षुद्रकाः प्राणा अथवा सन्ति महालयाः । सदृशं तैरमिति असशमिति च नो वदेत् ॥ एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते । पताभ्यां द्वाभ्यां स्थानाभ्यामनाचार तु जानीयात् । For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 karmapandhasya कारणम्, अपि तु वधकस्य तीवभावो मन्दभावो ज्ञात भावोऽज्ञातभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि: तदेवं वध्यवधकयोर्विशेषात् कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति ॥ " तथाहि-यज्जीवसाम्यात् कर्मवन्धसदृशत्वमुच्यते, तदयुक्तम्, यतो नहि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतस्वेन.व्यापादयितुमशक्यत्वाद्, अपि विन्द्रियादिव्यापस्या । तथा चोक्तम् पशेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । पाणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ " इत्यादि। अपि च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः । तथा हि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति, तथापि न वैरानुषको भवेद्, दोषाभावात् । अपरस्य तु सर्पबुद्धया रज्जुमपि नतो भावदोषात् कर्मबन्धः, तद्रहितस्य तु न बन्ध इति । उक्तं चागमे- 'ऊचालिअंमि पाए' इत्यादि । तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव । तदेवं वध्यवधकभावापेक्षया स्थात् सहशत्वम्, स्यादसदृशत्वमिति, अन्यथाऽनाचार इति । एतेन लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरिति परस्य यत्र तत्र प्रलपनमपास्तम् । अपि चैवमापवादिकोऽपि वधो महानर्थाय सम्पद्यते, ज्ञानादिहानिनिवारणमात्राभिमायस्य संयमपरिणते'(रन)पायहेतुत्वेऽपि तत्कृतवधे laukikrpaatktyvyvhaarvissytvenaashuddhvaanivRtteH| पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं वृहत्कल्पभाष्ये "गीयत्यो जयणाए कडजोगी कारणमि न्निद्दोसो। एगेसि गोयकडो अरत्तदुट्टो य जयणाए ॥ 1 ॥ ति । तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थिसम् । अत एव विरताविरतयोर्जानतोरजानतोश्च विराधनायां यतनानिमिसकाऽध्यात्मशुदि-तदशुद्धिविशेषात् कर्मनिर्जराबन्धविशेषो व्यवस्थितः । तदुक्तं वृहत्कल्पभाष्यवृत्त्योद्वितीयखण्डे-अथ ज्ञाताज्ञातद्वारमाह1 उच्चालिते पादे । 2 गीतार्थो यतनया कृतयोगी कारणे निर्दोषः । एकेषां गीतकृतोऽरक्तद्विष्टश्च यतनया ॥ For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 185 " 'जाणं करेइ इक्को हिंसमजाणमपरो अविरओ a। तत्थवि बंधविसेसो महंतरं देसिओ समए ॥ 1 ॥ इह द्वावपिरतो, तत्रैकस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपर पुषरजानन्, तत्रापि तयोरपि बन्धविशेष: 'mahaMtaraM'ti महताऽन्तरेण देशित: समये-- सिद्धान्ते । तथाहि-यो जानन् हिंसां करोति, (स) तीव्रानुभावबहुतरं पापकर्मोंपचिनोति: इतरस्तु मन्दतरविपाकमल्पतरं त्देवोपाद्त्ते। " 2विरतो पुण जो जाणं कुणति अजाणं च अप्पमत्तो य । तत्थवि अज्झत्थसमा संजायति णिजरा ण चओ ॥ 1 ॥ ". यः पुनर्विरतः प्राणातिपातादिनिवृत्तः स जानानोऽपि ' सदोषमिदम्' इत्यवबुध्यमानोऽपि गीतार्थतया द्रव्यक्षेत्रायागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यहा न जानाति परमप्रमतो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् माण्युपधातं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सआयते । यस्य यादशस्तीवो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतोति भाव्ः। 'न चओऽत्ति न पुनश्चयः-कर्मबन्धः सूक्ष्मो भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथं प्राण्युपघातनं मावि ? अदुष्टत्वादिति । यत्तु जीवघातवर्जनाभिप्रायवतां यतनया प्रवर्तमानानां छमस्थसंयतानामनाभोगजन्याशक्यपरिहारेण जायमानं जीवघातानृतभाषणादिकं (स)संयमपरिणामानपायहेतुः, संयमपरिणामानपायहेतुत्वं हि वर्जनाभिप्रायोपाधिकमेव, जीवविराधनायाः संयमपरिणामापगमहेतोर्जीवघातपरिणामजन्यत्वलक्षणस्य निजस्वरूपस्य वर्जनाभिप्रायेण परित्याजनात् । अयं भावः-यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मः तत्रोपाधिरिति नियमाद्, वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति, तेन संयमपरिणामानपायद्वारा वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवविराधनाया अपि प्रतिबन्धकाभावत्वेन कारणतापि । यदागमः "जा जयमाणस्स भवे विराहणा muttvihismggss। ... 1 जानन् करोत्येको हिंसामजाननपरोऽविरतश्च । / तत्रापि बन्धविशेषो महाऽन्तरो देशितः समये ॥ 2 विरतः पुनर्यो जानन् करोत्यजानएण्श्चाप्रमत्तश्च । तत्रापि अध्यात्मसमा संजायते निर्जरा न चयः ॥ 3 या यतमानस्य भवेद्विराधना सूत्रविधिसमग्रस्य । सा भवति निर्जराफला अध्यात्मविशोधियुक्तस्य । For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sA hoi गिजरफला अज्झविसोहिजुत्तस्स ॥1॥"त्ति । अत्र हि ' मुत्तविहिसमग्गस्स' त्ति कृतसर्वसावधपत्याख्यानस्य वर्जनाभिप्रायवतः साधोरित्यर्थः । तत्र जायमानाया निर्जराया जीवविराधना प्रतिबन्धिका न भवति, जीवघातपरिणामजन्यत्वाभावेन वर्जनाभिप्रायोपाध्यपेक्षया दुर्बलत्वाद्, एवेन जीवविराधनापि यदि निर्जरां प्रति कारणं भवेत् , तर्हि तथाभूतापि विराधना तपःसंयमादिवद्भूयस्येव श्रेयस्करी,भूयो निर्जराहेतुत्वादिति पराशङ्कापि परास्ता, स्वरूपतः कारणभूतस्य तथा वक्तुं शक्यत्वात् । न चैवं जीव विराधना तथा, तस्याः संयमपरिणामापगमद्वारा स्वरूपतो निर्जराया प्रतिबन्धकत्वात् । प्रतिबन्धकं च यथा यथाऽल्पसमर्थं च तथा तथा श्रेयः,तेन तस्याःकारणत्वं, प्रतिबन्धकाभावत्वेन प्रतिवन्धकामावस्य भूयस्त्वं प्रतिबन्धकानामल्पत्वेनैव स्याद्, अन्यथा तदभावस्य कारणता न स्यादित्यादिकूटकल्पनार सिकेणोच्यते । तदसत् , निश्चयतः सर्वत्र संयमप्रत्ययनिर्जरायामध्यात्मशुद्धिरूपस्य भावस्यैव हेतुत्वात् , तदङ्गभूतव्यवहारेण चापवादपदादिप्रत्ययाया हिंसाया अपि निमित्तत्वे बाधकाभावात् : "जे' आसवाते परिस्सवा"-इत्यादि वचनमा माण्यात् । निमित्तकारणोत्क (पि)पौ च न कार्योत्कर्षापकर्षप्रयोजकाविति न निर्जरोत्कर्षार्थ तादृशहिंसोत्कर्षाश्रयणापत्तिः, यच्च 'जाजयमाणस्सेऽत्यादि वचनपुरस्कारेण वर्जनाभिप्रायेणानाभोगजन्याशक्यपरिहारहिंसायाः प्रतिबन्धकाभावत्वेन कारणत्वाभिधानं तत्तु तवृत्त्यर्थानाभोगविजृम्भितम्, तत्रापवादप्रत्ययाया एवं हिंसाया व्याख्यानात् । तथाहि-यतमानस्य-सूत्रोक्तविधिपरिपालनपूर्णस्याध्यात्मविशोधियुक्तस्य रागद्वेषाभ्यां रहितस्येति भावः, या भवेद्विराधनाऽपवादपदप्रत्यया सा भवति निर्जराफला । इदमुक्तं भवति-कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽपवादपदमासेवमानस्य विराधना सा सिद्धिफला भवतीति पिण्डनियुक्तिवृत्तौ । न चैयमनाभोगजन्या वर्जनाभिप्रायवती वा, किन्तु ज्ञानपूर्वकत्वेनर्जुसूत्रनयमतेन विलक्षणैव सती व्यवहारनयमतेन च विलक्षणाकारणसहकृता सती बन्धहेतुरपि निर्जराहेतुर्घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे, अत एवेयमनुवन्धतो हिंसारूपा सत्यैदंपर्यार्थापेक्षया 'न हिंस्यात् सर्वाणि भूतानि' इति निषेधार्थलेशमपि न स्पृशति, अविधिहिंसाया एवात्र निषेधाद् । विधिपूर्वकस्वरूपहिंसायास्तु सदनुष्ठानान्तर्भूतत्वेन परमार्थतो मोक्षफलत्वात् । तदुक्तमुपदेशपदसूत्रवृत्याः-अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्याङ्गानि दर्शयन्नाह 1 ये आस्रवास्ते परिस्रवाः For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 187 " hisijja Na भूयाइं इत्थ पयत्यो पसिद्धगो चेव । मणमाईहिं पीडा सव्वेसिं चेव ण करिज्जा" ॥ 1 ॥ " हिंस्याद् व्यापादयेद् न नैव भूतानि पृथिव्यादीन् प्राणिनः, अत्र सूत्रे पदार्थः प्रसिद्धकश्चैव प्रख्यातरूप एव, तमेव दर्शयति-मनादिभिमनोवाकायैः पीडां सर्वेषां चैव समस्तानामपि न कुर्याद् न विदध्यादिति । तथा "आरंभिपमत्ताणं, इत्तो चेइहरलोचकरणाई । ___ तकरणमेय अणुबंधओ तहा एस वकत्थो" ॥ 68 ॥ व्याख्या-आरम्भः-पृथिव्याधुपमईः स विद्यते येषां ते आरम्भिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादः सर्वसावधयोगविरतावपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरम्भिणश्च प्रमत्ताच तेपात्र, इत:-पदार्थाच्चैत्यगृहलोचकरणादि, चैत्यगृहमहतो भगवतो बिम्बाश्रयः, लोचकरणं केशोत्पाटनरूपम्, आदिशब्दात् तत्तदपवादाश्रयणेन तथा तथा प्रवचनदुष्टनिग्रहादिपरपीडाग्रहस्तेषां करणात् ; तत्करणमेव प्रानिषिद्धहिंसादिकरणमेव प्राप्तम् । कुतः ? इत्याह-अनुबन्धतोऽनुगमात् तथा तत्पकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्य्र्थ्ः॥ " अविहिकरणेमि आणाविराहणा दुट्ठमेव एएसि । तो विहिणा जइअव्वं ति महावकत्थरुवं तु ॥ 69 ॥ व्याख्या-अविधिकरणेऽऽनीतिविधाने चैत्यलोचादेरर्थस्याज्ञाविराधना भगवचनविलोपना दुष्टमेव, एतेषां चैत्यगृहादीनां करणम्, तत्रेयमाज्ञा जिनभवनकारणं विधिः शुद्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥ " locakarmavidhistu"dhuvaloo अ जिणाणं वासावासेसु होइ थैराणं । 1 हिंस्याद् न भूतानि अत्र पदार्थः प्रसिद्धकश्चैव । मनआदिभिर्न पीडां सर्वेषामेव न कुर्यात् ॥ 2 आरम्भिप्रमत्तानामितश्चैत्यगृहलोचकरणादि । तत्करणमेवानुबन्धतस्तथा एष वाक्यार्थः ॥ 3 अविधिकरणे आशाविराधना दुष्टमेव एतेषाम् । ततो विधिना यतितव्यमितिमहावाक्यार्थरूपस्तु ॥ 4 ध्रुवलोचश्च जिनानां वर्षावासेषु भवति स्थविराणाम् । तरुणानां चतुर्मास्यां वृद्धानां भवति षण्मास्याम् ॥ For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 तरुणाणं चउमासे वुड्राणं होइ छम्मासे ॥ 1 ॥ " इत्यादि। तत्तस्माद्विधिना जिनोपदेशेन यतितव्यम्-इत्येवं महावाक्यार्थस्य प्राक्चालि(त)तत्सत्यवस्थानरूपस्य रूपं तु स्वभावः पुन्ः। महावाक्यार्थमेव गाथापूर्वार्द्धनोपसंहरदंपर्यमाह " एवं एसा अणुबंधभावओ तत्तओ कया होइ । __ ऐदंपज्जं एवं आणाधम्ममि सारोत्ति ॥ 1 ॥ " एवं विधिना यत्नेन क्रियमाणेनैषा हिंसाऽनुबन्धत उत्तरोत्तरानुबन्धभावान्मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः परमार्थतः कृता भवति, मोक्षमसंपाद्य जिनाज्ञाया उपरमाभावादिति ऐदंपर्यमेतदत्र यदुताज्ञाधर्म सारः । इति परिसमाताविति । प्रतिबन्धकाभावत्वेनोक्तहिंसाया निर्जराहेतुत्वे चाभ्युपगम्यमाने केवलायास्तस्याः प्रतिबन्धकत्वाभावाज्जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि सम्भवाजीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येतेत्यहो ! काचनापूर्वयं तर्कागमचातुरी । वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत् , किमेतद्विराधनापदप्रतिनिमित्तमुत विशेषणं विराधनापदार्थस्य । आये पदप्रवृत्तिनिमित्तं नास्त(स्ति), पदार्थश्च प्रतिपाद्यते इत्ययमुन्मत्तप्रलापः । अन्त्ये च विशिष्टप्रतिबन्धकत्वपर्यवसाने उक्तदोषतादवस्थ्यमिति मुग्धशिष्यप्रतारणमात्रमेतत् । न च ' यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिः' इति नियमाद् वर्जनामिभप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यत इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वं स्वरूपेणैवाक्षतमित्यपि युक्तम्, प्रकृतविराधनाव्यक्ती जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वाद्, अत एव तत्पकारकप्रमितिप्रतिबन्धरूपस्यापि त्द्धान्स्यानुप्प्त्तेः। अथ वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमेवेति चेत् , न । वर्जनाभिप्रायमात्रस्याज्ञाबाह्यानुष्ठानेऽपि सत्त्वान्नोत्तेजकत्वमित्याज्ञाशुद्धभावस्येहोत्तेजकत्वं वाच्यम्, स च विशिष्टनिर्जरामात्रे स्वतन्त्रकाणघ मिति न तत्रास्येहोत्तेजकत्वं युज्यते; अन्यथा दण्डाभावविशिष्टचक्रवादिनापि बटादौ प्रतिबन्धकता कल्पनीया स्यादिति न किञ्चिदेतत् । तस्मादाज्ञाशुद्धभाव For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eva sarvatra संयमरक्षाहेतुर्न त्वनाभोगमात्रमिति । नद्युत्तारेऽपि यतीनां तत एवादुष्टत्वम्, न तु जलजीवानाभोगादिति स्थितम् ॥ 67 ॥ अथ तत्र जलजीवानाभोगे व्यक्तं दूषणमाहजलजीवाणानोगा इनत्तारंमि जै ण तुह दोसो। पाणेवि तस्स तासो मूलच्छेज्जो ण हुज्जाहि ॥ 5 ॥ व्याख्या-'जलजीवाणाभोग 'त्ति नद्युत्तारे जलजीवानाभोगाद् यदि तव न दोषः, तर्हि तस्य जलस्य पानेऽपि स दोषो मूलच्छेयो मूलपायश्चित्तविशोध्यो न भवेत् ; नहि नदीमुत्तरतो जलजीवानाभोगस्तत्पाने च तदाभोग इति त्वया वक्तुं शक्यते, तदनाभोगस्य त्वया केवलज्ञाननिवर्तनीयत्वाभ्युपगमात् , तथा चोभयत्रैव मिथ्यादुष्कृतप्रायश्चित्तशोध्यमेव पापं स्यात् । ननु ज्ञाखा जलपानेऽपि मूलच्छेद्यम्, तच्च श्रुतपरम्पराविरुद्धमित्याभोगविषयतापि जलजीवानामवश्यं वक्तव्या, प्रायश्चित्तभेदस्तु ytnaaytnaavishessaaditi| यदि च ज्ञाखा जलपाने न जलजीवाभोगासायश्चित्तविशेषः, किन्तु निःशूकत्वादित्युच्यते, तर्हि स्थूलत्रसाभोगोऽप्युच्छिद्येत, तद्वधेऽपि निःशूकताविशेषादेव पातकविशेषोपपत्तेः । शास्त्रे स्वाभोगानाभोगावकर्तव्यत्वज्ञानतदभावरूपावेवोक्तौ । तदुक्तं pazcAzakavRttau"tatrAbhogo'karttavyamidamiti ज्ञानम्, अनाभोग्स्त्व्ज्ञ्यान्मिति। तौ चोभयविराधनायामपि सम्भवत एव । " प्रतिपादितं च प्रायश्चित्तमाभोगानाभोगभेदात् पृथिव्यादि विराधनायामपि पृथगेवेति न किञ्चिदेतत् । एतेन यदुच्यते विनापवाद ज्ञात्वा जीवघातको यद्यसंयतो न भवेत् , तर्हि असंयतखमुच्छिन्नसंकथं भवेद्-इत्यादि परेण तदपास्तम् । अपवादमन्तरेणापि सामान्यसाधूनामपवादपदानधिकारिणां चोत्कृष्टचारित्रवतां प्रतिमाप्रतिपन्नजिनकल्पिकादीनां नद्युत्तारादावाभोगपूर्वकजीवविराधनायाः साधितत्वात् । नद्युत्तारश्च जिनकल्पिकादीनामपि, 2जत्थत्यमे इत्यादि प्रवचनेषु दिवसतृतीयपौरुष्यतिक्रमे नद्याद्युत्तरतस्ते जलात्पदमात्रमपि बहिर्न निक्षिपन्ति, किन्तु तत्रैव तिष्ठन्ति-इत्यादिभणनेन प्रतीत एव । सोऽप्यापवादिकश्चेत्, तर्हि विहाराहारादिक्रियास्वौत्सर्गिकीषु जीवविराधनया योगसमु 1 जलजीवानाभोगाद् नद्युत्तारे यदि न तब दोषः । पानेऽपि तस्य त्रासो मूलच्छेद्यो न भवेद् ॥ 2 यत्रास्तमियादू For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यया जिनकल्पिकादीनामसंयतलप्रसक्तेर्वज्रलेपत्वमेव, तस्या योगावश्यंभाक्त्विस्य प्रवचनादेव निश्चयाद् अङ्गीकृतं चैतत्परेणापि । यदुक्तं तेन-"यत्रानुष्ठाने आरम्भस्तजिनैः प्रतिषिद्धमेव, उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव' इति लुम्पकीयपक्षद्वयदूषणार्थं ग्र्न्थान्त्रे। आद्यपक्षे साधूनां विहारा-हार-नीहार-नधुत्तार-अतिक्रमण-प्रतिलेखनो-पाश्रयप्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे सम्पन्ने तवैव ग्ल्पादुका। द्वितीयेऽध्यक्षबाधा, नद्युत्तारादिषु षण्णामपि जीवानां विराधनासम्भवात् , ' जत्थ जल तत्थ वणं'-इत्यागम वचनात् प्रतिक्रमणप्रतिलेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धलात, एजनादि क्रियायुक्तस्यारम्भाधवश्यंभावात् । यदागमः-" 2जाव णं एस जीवे एऐ वेयै चलै फंदै' इत्यादि यावदारंभे वट्टै" इत्यादि। किंच-अपवादे आभोगपूर्विकायामपि जोवविराधनायां सम्यक्त्वनाशादिदूषणं यत् त्वया नोच्यते, तत्र किं म्रियमाणानां जीवानां प्राणत्यागाभावः, सद्गतिर्वा कारण, द्वयमप्यागमबाधितमित्याशयशुद्धखमेव तत्र कारणं वाच्यमित्यशक्यपरिहारजीवविराधनायामप्याशयशुद्धत्वादेव दोषाभावोऽस्तु, किमनाभोगप्रपञ्चेन, अत एव जीवघातेऽपि लोके द्रव्यहिंसाया भावहिंसायां शब्दादीनां रताविवानैकान्तिककारणखात्., जीवरक्षाविषयकप्रयत्नेनैव साधोरन्तस्तत्त्वशुद्धेरदुष्टत्वं विशेषावश्यके उपपादितं नत्वनाभोगेनैव, तथा च तद्ग्रन्थः " एवमहिंसाऽभावो जीवघणति ण य तं जौ भिहियं । सत्थोवहयमजीवं ण य जीवघणंति तो हिंसा ॥ 1 ॥ " नन्वेवं सति लोकस्यातीव पृथिव्यादिजीवघनत्वादहिंसाभावः, संयतैरप्यहिंसाव्रतमित्य निर्वाहयितुमशक्यमिति भावः, तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः-शस्त्रोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृताकारितादिपरिभोगेन निर्वहत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येतावन्मात्रेशैव हिंसा सम्भवतीति ॥ आह ननु जीवाकुले लोकेऽवश्यमेव जीवघातः सम्भवी, जीवाश्च घ्नन् कथं हिंसको न स्याद् ? इति भाव्ः। 1 यत्र जलं तत्र धनम् । 2 यावदेष जीव एजते वेदयति चलति स्पन्दते इत्यादि यावदारम्मे वर्तते । 1 एवमहिंसाऽभावो जीवघनमिति न च तद् यतोऽमिहितम् । शस्त्रोपहतमजीवं न च जीवघनमिति ततः हिंसा ॥ For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "'Na ya घायउत्ति हिंसो णाघायंतीति णिच्छियमहिंसो । ण विरलजीवमहिंसो ण य जीवघणंति तो हिंसो ॥ 1 ॥ अहणतोवि हु हिंसो दुवृत्तणओ मओ अहिमरोब्ध । बाहितो ण वि हिंसो सुद्धत्तणओ जहा विज्जो ॥ 2 ॥ " नहि 'घातकः' इत्येतावता हिंस्रः, नचाननपि निश्चयनयमतेनाहिंस्रः, नापि 'विरलजीवम् ' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवधनम्' इत्येतावता च हिंस्र इति; किं तर्हि ? अभिमरो गनादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रः, यथा वेद्य इति घ्नन्नप्यहिंस्रोऽध्नन्नपि च हिंस्र उक्त्ः। स इह कथंभूतो ग्राह्यः ? इत्याह___पंचसमिओ तिगुत्तो नाणी अविहिंसओ ण विव्रीओ। हौ व संपत्ती से मा वा जीवोवरोहेणं ॥ 1 ॥ पञ्चभिः समितिभिः समितः तिसृभिश्च गुप्तिभिर्गुप्तो ज्ञानी जीवस्वरूपसद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतस्तत्मयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरोतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामखाद्, (भावबाह्य)जीवहिंसाया जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन सम्पत्तिर्भवतु मा भूद्वा, 'से' तस्य साध्वादेः हिंसकत्वे तस्या अनैकान्तिकत्वादिति ॥ कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह-- " 3असुहो जो परिणामो सा हिंसा सो उ बाहिरणिमित्तं । कोवि अवेक्खेज ण वा जम्हा गंतियं बझं ॥ 1 ॥ " यस्मादिह निश्चयनयतो योऽशुभपरिणामः स एव हिंसेत्याख्यायते । स च बाह्यसत्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षो भवेत् , 1 च घातक इति हिंस्रो नाघातयन्निति निश्चितमहिनः न विरलजीवमहिंस्रो न च जीवघनमिति ततो हिम्नः ॥ अनन्नपि खलु हिंस्रो दुष्टत्वान्मतोऽभिमर इव । बाधमानो नापि हिंस्त्रः शुद्धत्वाद् यथा वैद्यः ॥ 2 पश्चसमितस्त्रिगुप्तो ज्ञानी अविहिंसको न विपरीतः । भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन ॥ 3 अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् । कोऽपि अपेक्षते न वा यस्मादनैकान्तिकं बाह्यम् ॥ For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 यथा तन्दुलमत्स्यादीनाम्, यस्मादनैकान्तिकमेवं बाथनिमित्तम् , तत्सद्भावेऽप्यहिंसकत्वात् , तदभावे च हिण्स्क्लादिति। नन्वेवं तर्हि बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? उच्यते-कश्चिद् भवति, कश्चित्तु n। कथम् ? इत्याह-- " 'असुहपरिणामहेऊ जीवाबाहोत्ति तो मयं हिण्सा। जस्स उ ण सो णिमित्तं, संतोवि ण तस्स सा हिंसा" ॥ 1 ॥ ततस्तस्माद् यो जीवावाधोऽशुभपरिणामस्य हेतुरथवाऽशुभपरिणामो हेतुर्यस्यासावशुभपरिणामहेतुर्जीवाबाधो जीवघातः स एव हिंसेति मतं तीर्थ्क्र्ग्न्न्ध्रान्नाम्। यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवावाधः सन्नपि तस्य साधोर्न हिंसेति । अमुमेवार्थ दृष्टान्तेन द्रढयन्नाह-~ ___" सद्दादओ रैफला. ण वीयमोहस्स भाव्सुद्धीओ। जह तह जीवाबाहो ण सुद्धमणसो वि हिंसाए ॥ 1 ॥ " यथेह वीतरागद्वषमोहस्य भगवत इष्टाः शब्दरूपादयो भावविशुद्वितो न कदाचिद्रतिफला रतिजनकाः सम्पद्यते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सत्योपघातोऽपि न हिंसायै सम्पद्यते, ततोऽशुभपरिणामजनकत्वे बाह्य निमित्तमनैकान्तिकमेवेति ॥ " (पृ. 747. गा. 1762-68) यदि चाशक्यपरिहारविराधनाभोगः साधूनां सम्यक्त्वक्षतिकरः स्यात् तदौत्सर्गिकविहारादिक्रियापरित्याग एव स्यात् , तत्रापि योगजन्यविराधनानिश्चयाद्, न च प्रमाणान्तरेण निश्चितेऽपि स्वादर्शनमात्रेणानाभोगः शक्यो वक्तुमित्युक्तमेव, न चेदेवं तदा निरन्तरजीवाकुलभूमि निर्णीयापि रात्रौ तत्रैव स्वैरंगमने जीवाप्रत्यक्षत्वेन तत्र तज्जीवविराधनाऽनाभोगजा वक्तव्या स्यात् । तथाच लोकशास्त्रविरोधः । किंचैवमब्रह्मसेवायामपि केवलिवचसा निश्चीयमानाया अपि त्रसविराधनाया अना भोगपूर्वकत्वे साधोःप्रथममहाव्रतभङ्गो न स्यात् , स्याच प्रकृष्टावधिमतां प्रत्यक्षयोगजन्यविराधनानामिति न किञ्चिदेतत् ॥ 58 ॥ एवं व्यवस्थिते सत्यत्र विश्रान्तस्य परस्याक्षेपं समाधत्ते अशुभपरिणामहेतुर्जीवाषाध इति ततो मतं हिंसा । यस्य पुनः सोऽनिमित्तं सन्नपि न तस्य सा हिंसा ॥ 5 शब्दादयो रतिफला न वीतमोहस्य भावशुद्धितः । था तथा जीवाअन्तस्मोति siMmAye ॥ For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नणु आजोगा इत्थं, विरयाणं हुऊ देसविरयत्तं । णेवं, जं पमिपुन्ना पवित्ती सुत्तयाणा य ॥ 5 ॥ व्याख्या-नणुत्ति । नन्वत्र नद्युत्तारे जलजीवविराधनायामाभोगाद्विरतानां सर्वसंयमवतां देशविरतत्वं भवेत् , निश्चितेऽपि जलजीवघातेऽवस्थितस्य विरतिपरिणामस्याभ्युपगमे तस्य देशविरतिरूपस्यैव पर्यवसानाद्, निश्चितेऽपि जलजीवघाते तज्जीवविषयकविरतिपरिणामस्यानपायेन चारित्राखण्डताभ्युपगमे च सर्वेषामपि सम्यग्दृशां सर्वविरतिप्रतिपत्तौ न किञ्चिद्वाधकमिति देशविरत्युच्छेद एव स्यादिति भाव्ः। नवम्, यद्-यस्मात् कारणाद्विरतानां प्रतिपूर्णा प्रतिपत्तिः-अष्टादशशोलाङ्गसहस्रग्रहणलक्षणा मूत्राज्ञा च तेन न निश्चितायामपि जलजीवविराधनायां नत्तारादौ देशविरतत्वम्, प्रतिपन्नसर्वविरतेः सूत्राज्ञयाऽखण्डनात् । न च प्रतिदिनकर्त्तव्यविचित्रोत्सर्गापवादगहनाष्टादशशीलाङ्गसहस्रपतिपत्तियोग्यतां स्वात्मन्यनिश्चित्यादित एव तत्प्रतिपत्तियुक्तंति तदधस्तनगुणस्थानयोग्यतया देशविरतिप्रतिपत्तिसम्भवान्न तदुच्छेद इति भावः । इदं तु ध्येयम्-निश्चयनयमतेनाष्टादशापि शीलाङ्गसहस्राण्यखङ्ख्येयात्मप्रदेशवत्परस्परनियतान्येवेत्येकस्यापि सुपरिशुद्धस्य शीलाङ्गस्य सत्त्वं शेषसद्भाव एव स्यादिति समुदितैरेव तैःस्र्व्विर्तिस्म्भ्व्ः। तदुक्तं हरिभद्राचार्यैः 2 एत्थ इमं विण्णेयं, ऐदंपज्जं तु बुद्धिमतेहिं । इकपि परिसुद्धं, सीलंग सेससम्भावे ॥ 1 ॥ एको वाऽऽयपएसोऽसंखेज्जपएससंगओ झो। एयंपि तहा णेयं सतत्तचाओ इहरहा उ ॥ 2 ॥ जम्हा समग्गमेयंपि सबसावज्जजोगविरईओ . तत्तेणेगसरूवं णाखंडरूवत्तणमुवेइ ॥ 3 ॥ 1 नन्वाभोगादित्थं विरतानां भवेद् देशविरतत्वम् । नैवं, यत्प्रतिपूर्णा प्रतिपत्तिः सूत्राशा च ॥ 19 ॥ 2 अत्रेदं विज्ञेयमैदंपर्य तु बुद्धिमद्भिः । एकमपि सुपरिशुद्धं शीलानं शेषसद्भावे ॥ एको वाऽऽत्मप्रदेशोऽसंख्येयप्रदेशसंगतो यथा च । एतदपि तथा ज्ञेयं स्वतत्त्वत्याग इतथा तु ॥ यस्मात्समग्रमेतदपि सर्वसावद्ययोवेरतितः । तत्तेनैकस्वरूपं नाखण्डरूपत्वामुपैति ॥ For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारनयमते त्वेकायङ्गभङ्गेऽपि सज्वलनोदयस्य चरणैकदेशभङ्गहेतुत्वादपर शीलाङ्गसद्भावादवशिष्टप्रतिपन्नचारित्रसद्भावान्न देशविरतत्वम्, नहि पर्वतैकदेश लोष्ट्वाद्यपगमेऽपि पर्वतस्य लोष्टुत्वमापद्यते, मूलभङ्गे तु चारित्रभङ्ग एव, अत एव यं मन्यते 'लवणं भक्षयामि' इति तेन मनसा करोति आहारसंज्ञाविहितो (हीनो) रस नेन्द्रियसंवृतः पृथिवीकायसमारम्भं मुक्तिसम्पन्न इत्येकतद्भङ्गः कृतः । ततस्तद्भङ्गेन' प्रतिक्रमणप्रायश्चित्तेन शुद्धिः स्यात् , अन्यथा मूलेनैव स्यादिति । न च तद्भक्षणे ऽपि शेषाङ्गसत्त्वान्न मूलापत्तिरिति शङ्कनीयम् ; मण्डपशिलादृष्टान्तेनैकस्यापि गुरु दोषस्य मूलनाशकत्वाभ्युपगमात् । इदं च शीलाङ्गान्यूनत्वं भावविरतिमपेक्ष्य द्रष्ट व्यम्, न तु बाह्यामपि प्रवृत्तिमपेक्ष्य, यतः सा परतन्त्रस्य स्वतन्त्रस्य वा पुष्टालम्म नदशायां स्वतन्त्र भङ्गेच्छारूपाविरतिभावं विना द्रव्यहिंसादिकारिण्यपि स्यादेव,न तया सर्वार्थानभिष्वङ्गस्य भावविरतिबाधनम्, उत्सूत्रा तु प्रवृत्तिर्बाधत एव विरति भावम्, केवलं सा गीतार्थप्रज्ञापनायोग्या निरनुबन्धा, अभिनिवेशवती तु न मूलच्छे घातिचारजातमन्तरेण स्यादिति गीतार्थस्य तनिश्रितस्य वाऽऽज्ञापरतन्त्रस्योत्सूत्र प्रवृत्तिरहितस्याष्टादशशीलाङ्गसहस्रमयो सर्वविरतिपरिणामः पूर्णों भवति, बारा प्रवृत्तिपूर्णतामात्रं त्वत्रातन्त्रमिति । तदुक्तं "'एयं च एत्य एवं विरईभावं पडुच्च दट्टव्वं । / णौ बझंपि पविति जं.सा भावं विणा वि भवे ॥ 1 ॥ जह उस्सग्गंमि ठिओ खित्ती उदगंमि केण उ त्व्स्सी। तबहपवित्तकाओ अचलियभावोऽपवित्तो उ ॥ 14 ॥ एवं चिय मज्झत्यो, आणाओ कत्थई प्य्त्त्त्त्तो। सेहगिलाणा दट्ठा अपवत्तो चेव णायन्वो ॥ 15 ॥ आणापरतंतो सो सा पुण सव्वन्नुवयणओ चेव । एगंतहिया वेज्जगणाएणं सहजीवाणं ॥ 16 ॥ . 1 एतच्च अत्रैवं विरतिभावं प्रतीत्य द्रष्टव्यम् । न तु बाह्यामपि प्रवृत्तिं यत्सा भावं विनापि भवेद ॥ यथोत्सर्गे स्थितः क्षिप्त उदके केन तु तपस्वी । तद्वधप्रवृत्तकायोलितभावोऽप्रवृत्तस्तु ॥ एवमेव मध्यस्थ आज्ञया क्वचित्प्रवर्तमानः । शैक्षग्लानीद् दृष्टादप्रवृत्त एव ज्ञातव्यः ॥ आशापरतन्त्रः स सा पुनः सर्वज्ञवचनतश्चैव । एकान्तहिता वैधकहासेन सर्वजीवानाम् ॥ For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावं विणावि एवं होइ पवित्ती ण बाहए एसा । . सव्वत्थ अणभिसंगा विरईभावं सुसाहुस्स ॥ 17 ॥ उस्मुत्ता पुण बाहै, समैविअप्पसुद्धा वि णियमेण । गीयणिसिद्धपवजणरूवा णवरं णिरणुबंधा ॥ 18 ॥ इहरा उ अभिणिवेसा इयरा नय मूलछेन्जविरहेण । होए सा एत्तो चिय, पुवायरिआ इमं बाहु ॥ 19 ॥ गीयत्यो अ विहारो बीओ गीयत्थमीसिओ चेव । इत्तो तइअविहारो णाणुनाओ जिणवरेहिं ॥ 20 ॥ गीयस्स ण उस्सुत्ता तज्जुत्तस्सेयरस्स य तहेव । णियमेणं चरणवंज (वज्ज) ण जाउ आणं वि लंघेइ ॥ 21 ॥ ण य तज्जुत्तो अण्णं णिवारए जोग्गयं मुणेऊणं । एवं दोण्हवि चरणं परिसुद्धं अण्णहा व ॥ 22 ॥ सा एव विरतिभावो संपुनो एत्थ होइ न्नाय्दो। . णियमेणं अट्ठारससीलंगसहस्सरूवो उ ॥ 23 ॥ त्ति ततो नद्युत्तारादावुत्सूत्रप्रवृत्त्यभावादाज्ञाशुद्धस्य साधोर्न सातिचारत्वमपीति कुतस्तरां देशविरतत्वम् ? तदेवं नद्युत्तारेऽन्यत्र वाऽपवादपदे भगवदाज्ञया द्रव्याश्रवप्रवृत्तावपि न दोषत्वमिति स्थितम् । एवं चात्र विहितानुष्ठानेऽनुबन्धतोऽहिंसा भावं विनाऽप्येवं भवति प्रवृत्तिर्न बाधते एस्सा। सर्वत्रानभिष्वङ्गा विरतिभावं सुसाधोः ॥ उत्सूत्रा पुनर्बाधते स्वमतिविकल्पशुद्धाऽपि नियमेन । गीतनिषिद्धप्रपदनरूपा नवरं निरनुबन्धा ॥ . इतरधा त्वभिनिवेशादितरात् न च मूलच्छेद्यविरहेण ! भवेत्सा इत एव पूर्वाचार्या इदमाहुः ॥ गइतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितश्चैव । इतस्ततीयो विहारो नातुज्ञातो जिनवरैः ॥ गीतस्य नोत्सुत्रा तयुक्तस्येतरस्य च तथैव । नियमेन चरणवर्ज न जात्वाज्ञामपि लङ्घयति ॥ न च तद्युत्कोऽन्यं निवारयति योग्यतां ज्ञात्वा । एवं द्वयोरपि चरणं परिशुद्धमन्यथा नैव ॥ तत एव विरतिभावः संपूर्णोऽत्र भवति ज्ञातव्यः । मियमेनाशशीकांगसहमरूपस्तु ॥ " iti For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 tvena परिणतायां द्रव्यहिंसायापीति मनवदाझैव प्रवृत्तिहेतुरिति सम्पन्नम् , आज्ञातः वचचिद् द्रव्यहिंसादौ प्रवर्त्तमानोऽप्यमस्त इति पश्चाशकवृत्ति' वचनात् । यत्तूच्यते परेण नद्युत्तारादौ जलजीवविराधमाऽनुशा-किं साक्षादादेशरूपा, उत कल्पनाभिव्यधिता ? नाघः, 'स साधुर्जीवविराधनां करोतु ' इत्यादिरूपेण केवलिनो वाक्मयोगासम्भवात् । यदुक्तं-- अरिहंता भगवंतो' इत्यादि । अत एव दीक्षां जिघृक्षताऽपि विज्ञप्तो भगवान् 'जहासुई । इत्येवोक्तवान् न पुनस्त्वं गृहाणेत्यादि । यत्तु क्रियाकालेऽभ्यर्थितो भगवानादेशमुखेनाप्यनुज्ञां ददाति, तत्रानुज्ञायाः फलवत्त्वेन भाषाया निरवद्यत्वात् । नापि द्वितीयः, यतः कल्प्यता नद्युत्तारस्येष्टफलहेतुत्वेनैव स्यात् , इष्टफलं सहेतुत्वं च नद्युत्तारस्य यतनाविशिष्टस्यैव भणितम्, अयतनाविशिष्टस्य तु तस्य प्रतिषेध एवेत्ययतनाजन्यजीवविराधनयैव नद्युत्तारोऽप्यनिष्टफलहेतुत्वेनाकल्प्यो भणित इति जलजीवविराधनाविशिष्टो नद्युत्तारः केवलिनाऽनुज्ञात इति वक्तुमकल्प्यम् । न च यतनया नदीमुत्तरतः साधोरनाभोगजन्याशक्यपरिहारेण या जलजीवकिरायना साऽनुज्ञातेत्युच्यत इति वाच्यम्, तस्यामनुज्ञाया अनपेक्षणानिष्फलत्वाद झातेऽपि प्रायश्चित्तानुपपत्तिप्रसक्तेश्व, जिनाज्ञया कृतत्वात् । एवमन्यत्रापि करप्यताऽकल्यता च फलद्वारा साक्षाद्वोक्ताऽवसातव्या; परं सर्वत्रापि वस्तुस्वरूपनिरूपणोपदेशेन न पुनः क्वाप्यादेशेनापि । अयं भाव:-जिनोपदेशो हि सम्यग्दृशां पस्तुस्वरूपपरिज्ञानार्थमेव भवति । तत्र वस्तुनः स्वरूपं हेयत्वज्ञेयत्वोपादेयत्वभेदेन त्रिधा । तत्र किश्चिद्वस्तु जीवघाताद्याश्रवभूतं हेयम् , दुर्गतिहेतुत्वात् । किश्चिच्च जीवरक्षादि संवररूपमुपादेयम् , सुगतिहेतुत्वात् । किश्चिच्च स्वर्गनरकादिकं ज्ञेयमेव, उभस्वभावविकलत्वात् । यत्तु ज्ञातं सर्वमपि वस्तु सुगतिहेतुस्तत्र " सविशेषणे0 " इत्यादिन्यायेन ज्ञानस्येव प्राधान्यम् , तच्चोपादेयान्तर्भूतमवसातव्यम् । एवं च किश्चिदेकमेव वस्तु विशेषणाद्यपेक्षया त्रिप्रकार मपि भवति । यथा एकैव गमनक्रिया जीवघातादिहेतुत्वेनायतनाविशिष्टा साधनां हैयैव, हेयत्वेन चाकल्प्यैवः तथा सैव क्रिया जीवरक्षादिहेतुत्वेन यतनाविशिष्टा साधूनामुपादेया, उपादेयत्वेन च कल्प्या; उभयविशेषणरहिता तु ज्ञेयैव । एवं धामिकानुष्ठानमात्रे वक्तव्ये " सविशेष"-इत्यादिन्यायेन विधिनिषेघमुखेन यतनाऽयतनाविषयक एव जिनोपदेशः सम्पन्नः; तथा च जीवरक्षार्थ यतनोपादेयत्वेन कल्प्या, अयतना च जीवघातहेतुत्वेन हेयत्वेनाकल्प्येत्येवं विधिनिषेधमुखेन वस्तुस्वरूपावबोधको जिनोपदेशो मन्तव्यः । एवं छास्थसंयतानां ज्ञानाद्यर्थमपवादप For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 197 दप्रतिषेवणेऽप्यनादिसिद्धकल्प्यस्वादिलक्षणवस्तुस्वरूपाववोधको जिनोपदेशो :भवति । तथा साध्च्या उपसर्गकर्तारमधिकृत्य ॥ पंचिंदियववरोषणा 'कप्पि a" ति निशीथचूर्णावुक्तं म पुनः स हन्तव्य इति विधिमुखेन जिनोपदेशो भवति '2सव्वे पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्ता ण हन्तवा" इत्यायाम विरोधप्रसङ्गात् । यच्च दशाश्रुतस्कन्धचूअउ~-" . 2 अवश्णचाई पडिहाणेज हि भणितं तदाचार्यशिष्याणां परवादनिराकरणे सामर्थ्य दर्शितम् । यथा-" "मि च्छदिठीसु पडिहएमु सम्मत्तं थिर होइ" त्ति श्रीसूत्रकृदाचूणौ~ भणितम् । अत एव " "साहूणं चेइआण य' इत्यादौ सर्वबलेनेति स्वप्राणव्यपरोपणं यावदित्येक भः णितम्, न पुनर्मिनप्रवचनाहितकर्ता 'हन्तव्य' इति, जैनानां तथाभाषाय वक्तुमप्यनुचितत्वात् । यद्यपि सर्वबलेन निवारणे पञ्चेन्द्रियव्यापादन कादाचि कं भवत्यपि, तथापि 'स व्यापादनीयो व्यापाद्यतां च' इत्यादिरूपेण मनो. व्यापारवानपि केवलीन भवति, तथाभूतस्यापि मनोव्यापारस्य सावद्यत्वेन प्रत्या ख्यातत्वाद् । न चापवादिकस्तथाव्यापारः सावधो न भविष्यतीति शनीयम्, यतोऽपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवति, कथं तहि सर्वोत्कृष्टनियताप्रमत्तस्य केवलिनोऽपीति ? परं पश्चेन्द्रियव्यापादनभयेन यदि सति सामध्ये प्रव. चनाहितं न निवारयति, तर्हि संसारद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादौ भणितम् । अहितनिवारणे च क्रियमाणे कदाचित्पश्चेन्द्रियव्यापत्तौ पायश्चित्तप्रतिप्रत्याशयस्य शुद्धत्वाजिनाज्ञाऽऽराधकः सुलभबोधिश्चेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम् । एवं जिनोपदेशेन वस्तुस्वरूपमवगम्य स्वत एवं यथौचित्येन प्रवृत्तिनिवृत्तिभ्यां जिनाज्ञाराधको भवतीति जिनोपदेशस्य कल्प्याकल्प्यतावबोध एव चरितार्थत्वाजलजीवविराधनानुज्ञा केवलिनः कलङ्क एव । न च नद्युत्तारस्य कारणत्वेन जलजीवविराधनाऽऽप्यापवादिकीति तत्र जिनोपदेशो भविष्यतीति शङ्कनीयम्, अचित्तजलनधुत्तारस्य भावापत्त्या तस्या नद्युत्तारे कारणत्वाभावात् । तस्मान्नद्युत्तारस्य कारणं न जलजीवविराधना, किन्तु पादादिक्रियैवेति । एतेन 'जलं वस्त्रगलितमेव पेयम् नागलितम्' इत्युपदिशता केवलिना जले जीवविराधना सचित्तजलपान चोपदिष्टं भविष्यतीति शङ्काऽपि परास्ता । यतः" सविशेषणे" इत्यादिना न्यायेन तत्र जलगलनमेवोपदिष्टम्, 1. पञ्चेन्द्रिय व्यपरोपणा कल्प्या इति ॥ 2. सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सस्वा न हन्तव्याः ॥ 3. अवर्षचादिन प्रतिहस्यात् । 4. मिध्यारक्षित प्रतिहतेषु सम्यक्त्वं स्थिरं भ्व्ति|5..साधूनां चैत्यानां ca । For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तञ्च त्रसजीवरक्षार्थमिति । न च केवलिना जीवघातादिकं साक्षादनुज्ञातमिति न श्रूमः, किन्तु विहारादिकमनुजानता तदविनाभावेन जायमानमनुज्ञातमित्यस्यापि वचनस्यावकाशः, एवं सति गजमुकुमालश्मशानकायोत्सर्गमनुजानतः श्रीनेमिनायस्य तदविनाभावितदीयशिरःप्रज्वालनस्याप्यनुज्ञापत्तेः । न च नद्युत्तारे जलजीवविराधना यतनया कर्त्तव्येति जिनोपदेशो भविष्यतीत्यपि सम्भावनीयम, यतनाविराधनयोः परस्परं विरोधाद्, यतना हि जीवरक्षाहेतुरयतना च जीवघातहेतुरिति । तस्माज्जीवविराधना नियमादयतनाजन्यैव, अयतना चान्ततो जीवघातवदनाभोगजन्याशक्यपरिहारेणैव,जीवरक्षा च यतनाजन्यैवेत्यनादिसिद्धो नियमो मन्तव्याअत एव छमस्थसंयतानामुपशान्तवीतरागपर्यन्तानां यतनया प्रवर्त्तमानानामपि या विराधना सा नियमादनाभोगवशेनायतनाजन्यैव,परमपमत्तसंयतानां नातिचारहेतुरपि,आशयस्यशुद्धत्वात् । एतच्च सम्भावनयाप्यात्मकृतत्वेनाज्ञातायां छास्थसाक्षाकारगम्यजीवविराधनायामवसातव्यम्, ज्ञातायां च प्रायश्चित्तपतिपित्सोरेव, अन्यथा तु निःशूकतया संयमापगम प्रतीत एव्। न चापमत्तानामयतना न भविष्यतीति शङ्कनीयम्, अनाभोगजन्यायतनायाश्छद्मस्थमात्रस्य सत्त्वेनाप्रमत्तताया अनावाधकत्वात, तेन संयतानां सर्वत्राभ्यनाभोगजन्याशक्यपरिहारेण जायमाने जीवघातमृषाभाषणाद्यशे जिनोपदेशो न भवत्येव, तथाभूताया अपि विराधनाया अयतनाजन्यत्वेन निषिद्धत्वाद्, अत एव संयतानां द्रव्यतोऽपि हिंसा कर्मवन्धकारणम्, असत्यपि कृत्प्र्त्याख्यान्भ्न्ग्गेनालोच्नाविस्स्य्ः। यदागमः-1 से अपाणाइवाए चउबिहे पण्णत्ते,taM0-दवओ खित्तओ कालओ भावओ" इत्यादि प्रत्यारव्यानं च सर्वविरतिसिद्धयर्थमेव, तस्या अपि द्रव्यत आश्रवरूपखात् , सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वात् , भावहिंसायाः कारणबाच्च; एतेन यत्र कापि धार्मिकानुष्ठाने सम्भावनयाप्यवयं भवति तदनुष्ठानविषयको जिनोपदेशो न भवति, तावन्मात्रस्याप्याश्रवस्योपदेशविषयत्वापत्त्या कृतसर्वसावधपत्याख्यानवतः प्रत्याख्यानभङ्गेन 'केवली यथा वादी तथा कर्ता नभवेद्' इत्येवं प्ररूपणात्मकं पाशचन्द्रमतमप्युपेक्षितं द्रष्टव्यम्, जैनप्रवचने प्रागुक्तभकारेण तदंशे जिनोपदेशापत्तेरेवानङ्गीकारात्; तस्मादयं भावा-यद्वस्तुजातं चिकीर्षितकार्यस्य प्रतिकूलमननुकूलं वा भवेत्तदविनाभावसम्बन्धेन जायमानमप्यनुकूलकारणवदुपदेशविषयो न भवति । यथा नधुत्ताराद्युपदेशे जीवघातो यथा वा क्षुद्वेदनाद्युपशमनार्याहारविधौ तिक्तम 1स प्राणातिपातश्चतुर्विधः प्राप्तः, तद्यथा-द्रव्यतः श्रेत्रातः कालतो bhaasst। For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धुरादिरसास्वादः, परं यत्र चिकीर्षितकार्यस्यानुकुलकारणान्यपि व्यवहारतः साबंद्यानि भवन्ति तद्विषया जिनानुज्ञा क्रियाकालेऽप्यादेशमुखेन न स्याद्, एवं व्यवहारतो भाषायाः सावधवप्रसक्तेः; किं त्विष्टफलोपदर्शनेन कल्प्यत्वाभिव्यनितोपदेशमुखेनैवावसातव्या । सा चानुज्ञा निश्चयतो निरवथैव, संसारमतनुकरणपूर्वकसानुबन्धिपुण्यप्रकृतिबन्धहेतुखात् । एतेन कुसुमादिभिर्जिनेन्द्रपूजामुपदिशता कुसुमादिजीवविराधनाप्युपदिष्टैव, पूजाविनाभावित्वेन ज्ञात्वैव पूजायामुपदिष्टलादिति वचनमपास्तम्, कुसुमादिजीवविराधनायाः पूजायाः कर्तुष्टुवाप्रत्यक्षत्वेन पूजाविषयकपरिणामव्यवहाराहेतुत्वेन कल्पितकुसुमादीनामिव द्रव्यपूजासामग्र्यनन्तर्भूतखात्, उपदेशमन्तरेणापि जायमानखात् , पूजां कुर्वता त्यक्तुमशक्यखाच, अन्यथा कुसुमादीनामिव तस्या अपि भूयस्त्वमेव विशिष्टपूजाङ्ग वाच्यम्, न च कुमुमादिभूयस्त्वे तद्भूयस्त्वमावश्यकम्, कुसुमादीनां सचित्ताचित्ततया द्वैविध्यव्यवस्थानात् । तस्मात्तीर्थकृतामाज्ञोपदेशः कर्मक्षयनिमित्तं प्रत्युपेक्षणेर्यासमित्यादिषु संयता यतनया प्रवर्तेरन् नान्यथा, संसारद्धिहेतुत्वादित्येवंविधिनिषेपमुखाभ्यामेवावसातव्यो न पुनस्त्वमित्थं कुरु इत्यादिसाक्षादादेशमुखेनापि । न च यतनया नद्युत्तारवत्तया द्रव्यपूजापि संयतानां भवखिति शङ्कनीयम्, साधनां प्रसस्थावरजीवरक्षार्थयतनाधिकाराद्, नद्युत्तारे 1 एगं पायं जले किच्चा' इत्यादिविधिना तन्निर्वाहाद्, द्रव्यस्तवे च त्रसजीवरक्षार्थयतनावतां श्राद्धानामेगापिकारात्, सर्वारम्भपरिजिहीर्षापूर्वकपृथिव्यादियतनापरिणामे च तेषामपि चारित्र एवाधिकार इति तत्कारापणं च साधूनामुपदेशमुखेन युक्तम्, निश्चयतोऽनुशाविषयवाद्, न खादेशमुखेन: पृथिवीदलादीनां तत्कारणानां व्यवहारतः सावधखात्, सोऽप्युपदेशो जिनपूजायतनाविषय एवेति सर्वत्र यतनायामेव भगवदाज्ञा, नतु कचिद् द्र्व्य्हिण्सायाम्पीति॥ तत्र ब्रूमः-अनुज्ञा तावद्भगवतो विधिवचनरूपा नद्युत्ताराधविनाभाविन्यां जलजीवमाणवियोगरूपायां जलजीवविराधनायां न कथञ्चिदेव, तस्या उदासीनखात् । तदनुकूलव्यापाररूपायां तु तस्यां नधुतारादिव्यापाररूपायां साऽवर्जनीयैव, उभयस्वभावस्यानैकान्तिकस्य निमित्तकारणस्य बुद्धिभेदेन पृथक्क मशक्यत्वाद्, यत एव च यतनाविशिष्टस्य नधुत्तारस्येष्टफलहेतुत्वं भणितम् । अत एव नैमित्तिकविधिरूपाया भगवदाज्ञाया बहुलाभाल्पव्ययद्रव्यहिंसायां व्यवहारतः पर्यवसानमुत्सर्गतः, प्रतिषिद्ध हि केनचिन्निमित्तेनैव विधीयत 1 एकं पादं जले छत्त्वा ॥ For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 200 iti tatva itakucyate . 1 अप्पेण बहु इच्छा विमुखभालंबो यो । इति । निश्रयतस्तु नैकान्ततो बाह्य वस्तु विधीयते निषिध्यते वा, केवलं शुभमाको विधीयतेऽभभावस्तु निषिध्यते, अतः एक भागातुरोधेनः बाह्य वस्तुनि विधिनिषेयकामाचारः । तदुक्तं सङ्घदासगणिक्षमाश्रममपूज्यपादैः- 2णयः किंचि अणुपणाची पडिसिद्धं वावि जिणवरिंदेहि । एसा तेसिं-ANA: कज्जे सचेण होअव्वं ॥ 1 ॥ " ति । तथा च यदेव निभामाङ्गल्पनहारेण नझुत्तारादेस्नुज्ञातत्वं तदेव द्रव्याहिंसाया अति' इत्यवशिष्टकल्पना मालमनुत्थानोपहतम् । इदं तु ध्येयमनुशाविषयतावच्छेदकं . हिंसात्वं नकुत्तारत्वादिकं वा, किन्त सामान्यविशेषविधिविधेयतावच्छेदकविधिशुद्धव्यापारत्वयतनाधिशिष्टनद्युत्तामादिकम्, फल तस्तु विधिशुद्धहिंसाया अप्यनुज्ञाविषयत्वं व्यवहाराबाधितमेव, अत एव विधिना क्रियमाणाया जिनपूजादिविषयहिंसाया अनुबन्धभावतो मोक्षप्राप्तिपर्यवसानवमुपदेशपदपश्चवस्तुकादावुक्तम् । यत्तु 'अरिहंता भगवंतो' इत्यादि सम्मतिप्रदर्शनेन भगवतो विराधनाविषयकवाझयोगासम्भव उपपादितस्तदत्यन्तमसमासम्, सम्मतिवचनस्य कायव्यापारणेव प्रवर्तकलनिवर्तकखाभावाभिधानतापर्याद्वाझयोगस्याप्यप्रवर्तकनिवर्तकत्वविधिनिषेधव्यापारवैयर्थ्याद् । यदपि " साविशेषणे0 " इत्यादिन्यायेन यतनाऽयतनाविषयत्वमेव सर्वत्र जिनोपदेशस्योपदर्शितं तदपि विशेष्यभागस्याकिश्चित्करत्वप्रदर्शनार्थ महावाक्यार्थपर्यवसानार्थमैदं पर्यार्थपर्यवसानार्थ वा ? नाद्यः, नयुत्तारजन्यस्य भिक्षाचर्याविहारादिफलस्य यतनामाप्रावसिद्धेविशेष्यभागस्याकिश्चित्करत्वासम्भवाद् । न द्वितीयः, महावाक्याधस्य सर्वैरेक पदार्थैः पर्यवसानाद् । नापि तृतीयः, 'आज्ञा धर्म सार' इति सार्वत्रिकैदपर्यार्थस्य प्रकृतवाक्याथै योजनायामपि विशेष्यस्य त्यागायोगात् । किचैव जयं चरे' इत्यादौ यतनांश एवोपदेशो न तु. चरणाद्यश इत्येकत्र काक्ये क प्रदपदार्थयोजना ? यदपि बानाद्यर्थमपवादप्रतिषेवणेऽप्यनादिसिद्ध मलयवादिलक्षणवस्तुस्वरूपावबोधक एव. जिनोपदेशः, प्रवृत्तिस्त्वौचित्यज्ञानेन स्वत-प्रत्युक्तं बदप्यमापभ्रमसमुद्रमज्जनविजृम्भितम्,...जिनोपदेशात् कल्प्यत्वादिवोधे स्वत एव प्रतिवचनस्यांविचारितरमणीयत्वात्, कल्प्यताबोधकस्योपदेश स्वैन मानिलकेच्छाजनकज्ञानविषयेष्टसाधनतादिबोधकत्वेन प्रवर्तकत्वाद्,एतदेव हि आ च्छाति विशुद्धालम्बनः श्रमण इति ॥ 2 न. क्रिशिदनुशातं अतिषिय-वापि जिवघरेन्द्रः । एषा तेषामाक्षा कार्य सत्येन भवितव्यम् ॥ बतं barena । For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarvatra विधेः प्रवर्तकत्वमभ्युपयन्ति शास्त्रविदः । विधेः प्रवर्तकत्वादेव च कल्ल्यतादिबोधकादर्थवादादपि विधिकल्पनमाद्रियते, इत्यं च पञ्चेन्दिसवबरोबला वि कप्पियति निशीथचूर्णायुक्तं न पुनः सहन्तव्य ' इतीति यदुक्तं समिभेदेनार्थपरावर्त्तमात्रम् । यच्च 'सव्ये पाणा' इत्यादिना विरोधोद्भावनं कृतं सन् 'न हन्तव्य' इत्यादिशब्दसादृश्यमात्रेणैव, किन्तु हिंसाविषयकोपदेशार्थमात्रेण स्यात्, तन्निराकरणं चैतत्सूत्रस्याविधिकृतहिंसाविषयत्वेनैव हरिभद्रसूरिभिः कृतमिति नाल prynuyogaavkaashH| किश्च सामान्यतः सर्वजीवपरितापनानिषेधेऽपि कचिदपकादतस्तदुपदेशो विधिमुखेनापि दृश्यते, यथा भगवत्याम्-2 छदेण अजो तुम्मे गोसाल मैखलिपुत्तं धम्मियाए पंडिचोअणाए पडिचोएण्ह, धम्मिए पडिसारणाए पडिसारेह, धम्मिएणं पडोआरेणं पडोआरेह; धम्मिएहिं अटेहिं हेहिं पसिंणेहि य णिप्पिट्टपसिणवागरणं करेह " / ति एतद्धि गोशालस्य परितापजनकं वचनं भगवतैव लाभं दृष्ट्वाऽऽज्ञप्तम् , न चोत्सर्गतः परपरितापजनकं वचनं साधूनां वक्तुं युज्यत इत्यवश्यमपवादविधिरुत्सर्गविधिवदङ्गीकर्तव्यः । इत्थं च अवण्णवाई पडिहणेज्ज' ति दशाश्रुतस्कन्धचूर्णिवचनस्य यदन्यार्थपरिकल्पनं तदयुतमेव, मिथोविरुद्धं चेदं यदुतापवादविधिप्रतिषेधः , पञ्चेन्द्रियव्यापादनभयेन सति सामर्थ्य प्रवचनाहितानिवारणे संसारवृद्धिर्दुलभबोधिता चेति । इत्यं हि प्रघचनाहितनिवारणे निमित्ते पञ्चेन्द्रियव्यापादनस्य बलवदनिष्टाननुबन्धित्वबोधार्थमपवादविधिरवश्यं कल्पनीयः, अन्यथा सामान्यनिषेधजनितभयानिवृत्तेरिति । यचाहितनिवारणे क्रियमाणे कदाचित्पश्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपच्याशयस्य शुद्धत्वाजिनाराधकत्वं सुलभवोधिकत्वं चोक्तं तदविचारितरमणीयम् , यतनावतोऽपवादेऽपि प्रायश्चित्तानुपदेशात् । तदुक्तं बृहत्कल्पवृत्तौ तृतीयखण्डे-" तथा मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः, पुलाकवत् ; स हि कुलादिकार्य चक्रवर्तिस्कन्धावारमपि गृह्णीयाद्, विनाशयेद्वा, न च प्रायश्चित्तमाप्नुयाद् । " इत्यादि । यत्तु तस्य " "हिट्ठाणटिओ वि"-इत्यादिनाऽधस्तनस्थानस्थायि 1. पञ्चेन्द्रियव्यपरोपणाऽपि कल्प्यते इति । 2. तत् छन्देन आर्य ! यूयं गोशालं मंखलिपुत्रं धार्मिकया प्रतिचोदनया प्रतिचोदयत, धार्मिकया प्रतिसारणया प्रतिसारयत, धार्मिकेण प्रत्यवतारेण प्रत्यवतारयत, धार्मिकैरय हेतुभिः प्रश्न निष्पिष्टप्रश्नव्याकरणं कुरुतेति । 3. अवर्णवादिनं प्रतिहन्यात् । 4. adhstnsthaansthito'pi| For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 . त्वमुक्तं तत्स्वाभाविकम् , न तु प्रतिषेवणाकृतमिति बोध्यम् । किश्च तस्य प्रायश्चित्तं स्यात् तदा पुनर्वतारोपणादि स्याद्, आकुटया पञ्चेन्द्रियघाते मूलादिमहाप्रायश्चित्ताभिधानाद् । उक्तं च-" तस्य हस्तशताबहिर्गमन इव निरतिचारताभिव्यजक सूक्ष्माश्रवविशोधकमालोचनामायश्चित्तमेव । तथा च द्वितीयखण्डे बृहत्कल्पभाष्यत्तिग्रन्थ:-" 'आयरिए गच्छम्मि य कुलगणसंघे अ चेइअविन्नासे। आलोइअपडिकंतो सुद्धो जे णिज्जरा विउला ॥ " षष्ठीसप्तम्योरथ प्रत्यभेदः । आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभृतिना स्ववीर्यमहापयता तथा पराक्रमणीणं (णीयं) यथा तेषामाचार्यादीनां विनाशो नोपजायते, स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाऽप्यालोचितप्रतिक्रान्तः शुद्ध:-गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । कुतः ? इत्याह-यद्यस्माकारणाद्विपुला महती निर्जरा कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवगम्य भगवदाज्ञया प्रवर्त्तमानत्वादिति ॥ " इत्थं च सर्वत्र वस्तुस्वरूपावबोधक एवापवादोपदेशो नतु विधिमुख इति यत्किञ्चिदेव, बहूनां छेदग्रन्थस्थापवादसूत्राणां विधिमुखेन स्पष्टमुपलम्भात् । तथा आचाराङ्गेऽपि " 2से से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुच्छाणि वा लयाओ वा वल्लीओ वा तणाणि वा तणग्गहणाणि वा हरिआणि वा अवलंबिया उत्तरिज्जा, से तत्थ पाडिपहिआ उवागच्छंति ते पाणी जाएज्जा, तओ संजयामेव अवलंबिय 2 उत्तरेज्जा, तओ संजयामेव गामाणुगामं दूइजिज्जा|" इत्यत्र गच्छगतस्य साधोवल्याधालम्बनस्य विधिमुखेनैवोपदेशात् । न च " से भिक्खू वा 2 गामाणुगाम दुइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागारागि वा तोरणाणि वा . : 1 आचार्य गच्छे च कुलगणसंघे च चैत्यविनाशे । आलोचितप्रतिक्रान्तः शुद्धो यनिर्जरा विपुला ॥ 2 अथ स तत्र प्रचलन् प्रपतन् वृक्षान् गुच्छान् वा लता वा वल्ली तुणानि वा तृणग्रहणानि वा हरितानि वा अवलम्ब्य उत्तरेत्, अथ तत्र प्रातिपथिका उपागच्छन्ति तेषां पाणिं याचेत, ततः संयत एव अवलम्ब्य 2. उत्तरेत, ततः संयत एवं ग्रामानुग्रामं गच्छेत । / 3. अथ भिक्षुर्वा भिक्षुकीर्वा प्रामानु ग्राम गच्छन् अन्तरा तस्य वप्रा वा परिखा वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलपाशका वा सति पराक्रमे संयत एव पराक्रमेत, नो ऋजुकं गच्छेत् । केवली ब्रूयाद् आदानमेतत् ॥ For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 203 अग्गलाणि वा अग्गलपासगाणि वा [ उत्ताओ वा दरीओ ] वा सति परकर्म संजयामेव परकामिज्जा णो उज्जुअंगच्छिज्जा । केवली बूआ, आयाणमेयंतिया [ आचारांग. पा. 337 ] प्रागुक्तनिषेधकारणानिष्टसम्भावनावचनमेतद्, नतु विधिवचनमिति वाच्यम् ; विधिवचनत्वेनापि वृत्तिकृता वृत्त्या( त्यां)व्याख्यानात् । तथाहि 'से' इत्यादि । स भिक्षु मान्तराले यदि वपादिकं पश्येत् , ततः सत्यन्यस्मिन् सङ्क्रमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्नादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम् । अथ कारणिकस्तेनैवं गच्छेत् , कथश्चित्पतितश्च गच्छगतो वल्यादिकमवलम्ब्य प्रातिपथिक हस्तं वा याचित्वा संयत एव गच्छेदिति । तथा सामान्यतः प्रतिषिद्धं लवणभक्षणमप्यपवादतो विधिमुखेन तत्रैवानुज्ञातं दृश्यते । तथाहि "से भिक्खू वा 2 [ जाव समाणे सिया] से परो अव(भि)हटु अंतो पडिग्गहे बिडं वा लोणं वा उद्भियं वा लोणं परिभाइत्ता णीहढ दलंइज्जा, तहप्पगारं पडिग्गहं परहत्यसि वा परपायसि वा अफासु जाव णो पडिग्गहिज्जा, से आहच्च पडिग्गाहिए सिया, तं च गाइ दूरगयं जाणेज्जा, से तमादाए तत्थ गच्छेज्जा, पुवामेव आलोइज्जा, आउसोत्ति वा भगिणीति वा इमं ते किं जाणया दिन्नं, उदाहु अजाणया ? से य भाणेज्जा, नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, काम खलु आउसो इदाणि णिसिरामि तं भुंजह वा णं परिभाएइ वा णं तं परेहि समणुन्नाय समणुसिटुं तओ संजयामेव भुंजेज्ज वा पिबेज्ज वा, जं च णो संचाएति भोत्तए वा पायएवा साहम्मिया तत्थ वसंति, संभोइआ समणुण्णा अपरिहारिआ अदूरगया तेसिं अणुप्पदायवं सिया, णो जत्थ साहम्मिआ [सिआ], जहेव बहुपरिआवने (4) ... 1 अथ भिक्षुर्वा यावत्समानः स्यात् परः प्रविश्यान्तः पतग्रहे विडं वा . लवणं वा उमिजं वा लवणं परिभज्य निःसृत्य दद्यात्, तथाप्रकारं प्रतिग्रह परहस्ते वा परपात्रे वा अप्रासुकं यावद् नो प्रतिगृह्णीयात्; स आहस्य (सहसा): प्रतिगृहीतं स्यात्, तं च नातिदूरं झात्वा स तमादाय तत्र गच्छेतू, पूर्वमेव आलोकये, आयुष्मन् ! भागिनीति वा इदं त्वया जानता दत्तमुताजानता ? स च भणेतू-नो खलु मया जानता दत्तम्, कामं खलु आयुष्मन् ! इदानीं निःसरामि तं भुञ्जीत वा परिभाजयेत् वा त परैः समनुज्ञातं समनुसृष्टं ततः संवत एव भुञ्जीत वा पिबेद् वा । यश्च न शक्नोनि भोक्तुं पातुं वा, साधर्मिका यत्र वसन्ति सार्धामकाः समनोज्ञा अपरिहारिका अदूरगतास्तेषामनुप्रदातव्यं स्यात्, नो यत्र साधर्मिकाः स्युः यथैव बहुपर्यापन्नः क्रियते तथैव कर्तव्यं स्यात् , एवं खल तस्य भिक्षोभिक्षुक्या वा सामग्र्यमिति ॥ For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kI taheva कायध्वं सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गि अति । " एतवृत्तिर्यथा-स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात् कदाचित्परो गृहस्थः ' अभिहटु अंतो' इति अंतः प्रविश्य पतद्ग्रहे काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं उद्भिज्ज वा लवणाकराशुत्पनं परिभाइ' त्तत्ति दातव्य विभज्य दातव्यद्रव्यात् कश्चिदंशं गृहीत्वेत्य्र्थ्ः। ततो नि:सृत्य दद्यात्, तथामकारं परहस्तादिगतमेव प्रतिषेधयेत् , ' तच्चाहचेति सहसा प्रतिगृहीतं भवेत् । तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेद्, एतच्च ब्रूयाद् -- अमुक' इति वा, भगीनीति वा ! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् यथा पूर्व मयाऽजानता दत्तम् , साम्पतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत् परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्मासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच न शक्नोति भोक्तुं पातुं वा तत् साधर्मिकादिभ्यो दद्यात् , तदभावे बहुपर्यापनविधि प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्र्यमिति । " न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भवतीति शङ्कनीयम् , अधिकृतपुरुषविशेषेऽधिकनिवृत्तितात्पर्यावगाहित्वेनास्य निरवचनाद्, अन्यथा देशषिरत्युपदेशोऽपि न स्यात् , तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् , अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्थावरहिंसाऽमतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त updrshitH। यत्तु 'जलं वस्त्रगलितमेव पेयम् इत्यत्र " सविशेषणे0" इत्यादिन्यायाज्जलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद् , यतो जलगालनमपि जलशस्त्रमेव, तदुक्तमाचाराङ्गनियुक्तौ-1 उस्सिचण-गालण--धोअण्णे य उवगरण-कोस भंडे a। बायरआउकाए एवं तु समासओ सत्य " ॥ ति । अत्र गालनं 'घनमसणवखान्तेइन ' इति वृत्तौ सम्पूर्य व्याख्यातम् । तच्च त्रिविधं त्रिविधेन निषिदमिति विधिमुखेन तदुपदेशे निषिद्धस्यापवादतस्तथोपदेशाविरोधाद्, निषिदमपि हि क्वचित्कदाचित्कथञ्चिद्विहितमपि भवतीति । यत्तूतं द्रव्यहिंसाया अप्यनाभोगवशादयतनाजम्वत्वेन निषिद्धत्वमेवेति । तत्रायतनाजन्यहिंसायाः कटुकफ 1. उत्सेचन-गालन-धावनं चोपकरण-कोशभाण्डं च । बादराप्काये एतत्तु सैमासमा zastram ॥ For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लहेतुत्वात् , तत्राशयशुद्धेः प्रतिबन्धिकाया यतनातिरिक्ताया असिद्धेः, तस्यावायतनया सह विरोधात्, स्थूलयतनायां स्थूलायतनायाः प्रतिबन्धकत्वेन सूक्ष्मा यतनाकल्पने प्रमाणाभावाद्, अयतनासत्त्वेऽप्रमत्तानामप्रमत्ततासिद्धे । या च सूक्ष्मा विराधना द्वादशगुणस्थानपर्यन्तमालोचनाप्रायश्चित्तबीजमिष्यते सान सूक्ष्मायतनारूपा, सूक्ष्माया अप्ययतमायाश्चारित्रदोषत्वेनोपशान्तक्षीणमोहयोर्यथाख्यात चारित्रिणोस्तदनुपपत्तेः; किन्त्वनाभोगलक्षणसूक्ष्मप्रमादजनितचेष्टाश्रवरूपा,अत एव द्वादशगुणस्थानपर्यन्तम् , tnnimittaalocnaapraayshcittsmbhvH| सदुक्तं प्रवचनसारोदारवृत्तौ--" इयं चालोचना गमनागमनादिष्ववश्यकर्तव्येषु सम्यगुपयुक्तस्यादुटभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेष्टव्या, सातिचारस्य तूपरितनमायश्चित्तसम्भवात् , केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । आहयतीनामवश्यकर्त्तव्यानि गमनागमनादीनि तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्याप्रमत्तस्य किमालोचनया ? तामन्तरेणापि तस्य शुद्धत्वाद्, यथासूत्र प्रवृत्तेः । सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्वयन्तीति तच्छुद्धिनिमित्तमालोचनेति । तथा व्यवहारदशमोद्देशकवृत्तावप्युक्तं-निर्ग्रन्थस्यालोचना-विवेकरूपे द्वे प्रायश्चित्ते, स्नातकस्यैको विवेक इति । सथाऽऽलोचना गुरोः पुरतः स्वापराघस्य प्रकटमम्, कचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये हस्तशतात् परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् । यतेरवश्यकृत्ये गमनागमनादौ निरतिचारस्यालोचनां विनाऽपि कथं न शुद्धिः, यथासूत्रं प्रवृत्तेः । सत्यम् ; परं याश्चेष्टानिमित्ताः सूक्ष्मा आश्रवक्रियास्तासां शुद्यर्थमालोचनेति । तथा ' यतिजीतकल्पदृत्तावप्युक्तम्--" अत्राह शिष्यः-- निरतिचारो यतिः करणीयान् योगान् करोति, ततः किमालोचनया विशोध्यम् ? गुरुराह-सूक्ष्मा आश्रवक्रियाः सूक्ष्मप्रमादनिमित्तका अविज्ञातास्तासामालोचनमात्रेणशुद्धिरित्यादि । नथा पश्चाशकसूत्रवृत्त्योरप्युक्तम् "ता एवं चिय एवं विहियाणुढाणमेस्थ हवैति । कम्माणुबंधछेअणमणहं आलोअणाइजुभं ॥ " 1 तत एवमेवैतद् विहितानुष्ठानमत्र भवतीति । कर्मानुबन्धच्छेदनमनघमालोचनादियुतम् ॥ For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 " यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासौ द्रव्यतो वीतरागस्यापि छमस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानात्, 'ता'. तस्माद् evaMciya'ti एवमेव विराधनायाः शोधनीयत्वेन 'एतद्' क्षालनादिकं 'विहितानुष्ठानं ' विधेयक्रिया ' अत्र ' कर्मानयनप्रक्रमे ' भवति । स्थाद् । इतिशद्वः समाप्त्यर्थों गाथान्ते योज्य्ः। किंविधं भवति ? इत्याह-'कर्मानुबन्धच्छेदन' कर्मसन्तानछेदकं 'अनघं '-अदोषम्, परोक्तदूषणाभावात् । किंभूतं सद् ? इत्याइ-'आलोचनादियुतं' आलोचनप्रतिक्रमणा दिप्रायश्चित्तसमन्वितमिति गाथार्थ इति ॥ " ... वस्तुतः कर्मबन्धानुमेया द्रव्यविराधना निर्ग्रन्थस्य स्नातकस्य च तुल्या, द्वयोरपि सामयिककर्मबन्धहेतुत्वात् ; परं छमस्थानां विहितानुष्ठानमालोचनादियुतमिष्टसाधनम् , तथैव विधानात् , छमस्थयोगानां शोध्यत्वेन प्रायश्चित्तस्य च शोधकत्वेन व्यवस्थितेरित्यकषायस्य योगा ऐपिथिककर्मबन्धहेतुत्वेन, नायतनयाऽशुद्धा । अकषायश्च वीतरागः सरागश्च सञ्जवलनकषायवानप्यविद्यमानतदुदयो मन्दानुभावत्वात् तत्त्वार्थवृत्तौ निर्दिष्टः, अनुदरा कन्यानिर्देशवद् इत्यकषायस्य नायतना, न वा तस्यावश्यंभाविद्रव्यहिंसादिकमप्ययतनाजन्यमिति प्रतिपत्तव्यम् । यत्तूक्तं द्रव्यतोऽपि हिंसायाः कृतप्रत्याख्यानभङ्गेनालोचनाविषयत्वमिति तज्जैनसिद्धान्तपरिभाषाज्ञानाभावविजृम्भितम्, द्रव्याद्याश्रयेण हिंसादिभावस्यैव प्रत्याख्यातत्वाद्, द्रव्यहिंसादिना हिंसादिप्रत्याख्यानभङ्गाभावाद् अनेनैवाभिप्रायेण धर्मोपकरणाङ्गीकरणे " से अपरिग्गहे चउबिहे पण्णत्ते, दबओ खित्तओ0" त्यादिक्रमेण प्रत्याख्यातस्य परिग्रहस्य न भङ्गदोष इति विशेषावश्यके दिगम्बरनेराकरणस्थलेऽभिहितम् । तथा च तद्ग्रन्थः " अपरिग्गहयासुत्तेत्ति जा य मुच्छाप्रिग्घोऽभिमो। - सव्वदव्वेसु न सा कायव्वा सुत्त्स्न्मावो॥" या च " सव्वाओ परिग्गहाओ वेरमणम् " इत्यादिनाऽपरिग्रहतासूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मूच्र्छव परिग्रहस्तीर्थकृतामभिमतो नान्यः । सा च मूर्छा यथा वस्ने तथा सर्वेष्वपि शरीराहारादिद्रव्येषु न कर्त्तव्येति सूत्रस 1 स च पारिग्रहश्चतुर्विधः प्रज्ञप्तः, द्रव्यतः क्स्सेत्र्त्ः। 2 अपरिग्रहतासूत्र इति या च मूर्छा परिग्रहोऽमिमतः । सर्वद्रव्येषु न सा कर्तव्या सूत्रसद्भावः ॥ 3 सर्वात्प्राणातिपातादू विरमणम् ॥ For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिमायः, तस्मादपरिज्ञातसूत्रभावार्थों मिथ्यैव खिद्यसे त्वमिति ॥ " किश्च यदि द्रव्यहिंसया कृतप्रत्याख्यानभङ्गः स्यात् तदा तवाप्युपशान्तमोहस्य यथाख्यातचारित्रं न स्यात् , अंशतो भङ्गावश्यंभावादिति । यच्च सर्वविरतिसिद्धयर्थं द्रव्यहिंसाया अपि प्रत्याख्यानमुपपादितम् , तदयुक्तम् , एवं योगानामपि प्रत्याख्यानापत्तेः 'अयोगिकेवलिष्वेव सर्वतः संवरो मतः' इति वचनादयोगिन्येव सर्वसंवरसिद्धेः । यच्च द्रव्याश्रवस्य सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वमुक्तं तथैव, तेषामविरतिभावं प्रतीत्यैव कर्मबन्धाभिधानात् , तद्योगानां द्रव्य हिंसाऽहेतुत्वाद्, भावहिंसाकारणत्वं च योगानामिव द्रव्य हिंसाया अपि न बाधकमिति । 'यत्त्वेतेनेत्यादिना पाशचन्द्रमतमुपेक्ष्य तस्मादयं भावः' इत्यादिना किश्चित् सम्प्रदायानुसारि भणितं तदर्द्धजरतीयन्यायानुकारि, हिंसांशे जिनोपदेशाभावेन तन्मताश्रयणे ' पूजाधुपदेशाभावापत्तेः, तदविनाभाविहिंसांशे उपदेशाभावेन प्रकृतोपदेशसमर्थनसम्भवेऽपि तदङ्गकुसुमार्चनाद्यशे तस्य कुसुमादि जीववधानुकूलव्यापाररूपहिंसावगाहित्वस्य निराक मशक्यत्वाद्, एवमनिष्टबीजरूपमनपोयेष्टफलहेतुत्वेन कल्प्यखाभिव्यक्तेरप्यनुपपत्तेः, कुसुमादिहिंसायाः सन्दिग्धत्वेन तथाविधपातकाहेतुत्वे मिथ्यादृशामपि तस्यास्तथात्वापत्तेः, तस्माद् द्रव्यस्तवस्थलीयहिंसायामनुबन्धशुद्धत्वेनैव भगवदाज्ञा स्म्य्क्त्वादिभाव्हेतुत्वादिति॥59॥ तदेवमाभोगेऽपि द्रव्यहिंसाया दोषानावहत्वं यत्सिद्धं tadAha'tamhA दव्वपरिग्गह-दव्यवहाणं समंमि आभोगे। णहु दोसो केवलिणो केवलनाणे व चरणे वा । / 60 ॥ 'तम्ह 'त्ति । तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे साक्षात्कार केवंलिनो नैव दोषः, केवलज्ञाने चारित्रे वा ज्ञानावरण-चारित्रमोहनीयक्षयजन्ययोः केवलज्ञान-चारित्रयोर्द्रव्याश्रवमात्रेणानपवादात् । यत्तु क्षीणमोहस्यापि स्नातकचारित्राभावात्संभावनारूढातिचाररूपस्यापि द्रव्याश्रवस्य यदि तत्पतिबन्धकत्वं तदा साक्षाजीवघातस्य द्रव्यरूपस्यापि तन्यायप्राप्तमेवेति केवलिनोऽपि द्रव्यहिंसा चारित्रदोष एवेति परेण प्रोच्यते तदसत् , स्नातकस्य निर्ग्रन्थभेदत्वाद् यथाख्यातस्यैव चारित्रभेदत्वात् तत्प्रतिबन्धकत्वस्य च द्रव्यहिंसायां त्वयाऽप्यनभ्युपग 1 तस्माद् द्रव्यपरिग्रह-द्रव्यवधपोः समेऽप्याभोगे । नैव दोष: केवलिनः केवलज्ञाने च चरणे vA ॥ For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 मात् । यदि च स्नातकचारित्रस्य द्रव्याहिंसा दोषः स्यात् तदा निर्ग्रन्थचारित्रस्यापि दोषः स्यादेव, निर्ग्रन्थ-स्नातकयोरेकसंयमस्थानाभ्युपगमात् । "णिगंथसिणापाणं तुल्लं इक्कं च संजमहाणं" इति पञ्चनिर्ग्रन्थीवचनादिति द्रष्टव्यम् ॥ 60 ॥ हिंसाचतुर्भङ्गन्यनुसारेणैव द्रव्याहिंसया भगवको दोषाभावमाहणोदवा णोभाषा जह तह हिंसाण दव्वमित्तेणं । तेणं तीए ऽदोसं जिणस्स को भासए सण्णी ॥ 61 ॥ व्याख्या-'णोदव्व 'त्ति । नोद्रव्याद् नोभावाद् यथा न हिंसा, तथा द्रव्यमात्रेणापि हिंसा तत्त्वतो न हिंसा । तेन तया द्रव्यहिंसया दोषं जिनस्य कः संज्ञी भाषेत-अपि तु न कोऽपीत्यर्थः । इदमुक्तं भवति-हिंसामधिकृत्यद्रव्यभावाभ्यां चतुर्भंगी तावदियं श्रावकमतिक्रमणसूत्रवृत्तावुक्ताः-1 द्रव्यतो भावतश्च हिंसाऽहन्मि' इति परिणतस्य व्याधादेमंगवधे । 2 द्रव्यतो न भावतः-ईर्यासमितस्य साधोः सत्त्ववधे । यदागम: "2वजेमित्ति परिणओ संपत्तीए विमुच्चई वेरा । अवहतो वि ण मुच्चै किलिट्ठभावा इवायस्य ॥ " त्ति । 3 भावतोनद्रव्यतः-गारमर्दकस्य कीटबुद्धयाऽङ्गारमर्दने, मन्द्रप्रकाशे रज्जुमहिबुद्धया नतो वा । 4 न द्रव्यतो न भावतः-मनोवाक्कायशुद्धस्य साधोरिति । . अत्र परश्चतुर्थभङ्गस्वामिनं सयोगिकेवलिनमेवाह । यत्तु चूर्णिकारेण "चउत्यो सुण्णो ऽत्ति भणितम्, तत्र स्वामिनमधिकृत्य, केवलिनस्तत्स्वामिनो विद्यमानत्वात् , तस्य सर्वोत्कृष्टचारित्रान्यथानुपपत्त्या मनोवाकायैः शुद्धत्वाद्, अन्यथा स्नातकः केवली न स्यात्, किन्तु हिंसास्वरूपमधिकृत्यैवोक्तम, तच्चैवम्-यदि हिंसा तर्हि न द्रव्यतो न भावत इति वक्तुमप्यशक्यम्, द्रव्यभावयोरन्यारत्वेनावश्यम्भावात् , तेन चतुर्थों भङ्गः शून्यो भणितः, विरोधाद् । न च शैलेश्यवस्थायां केवली स्वामी भविष्यतीति शङ्कनीयम, तस्य सिद्धस्येव योगाभावेन मनोबाकायैः शुद्धत्वाभावाद्, नद्यविद्यमाने वस्त्रे वस्त्रेण शुद्ध' इति व्यवहियत इत्याद्यसौ समर्थयामास । तच्चायुक्तम्, हिंसाव्यवहाराभावमधिकृत्यैव चतुर्थभङ्गशून्यत्वा1 नोद्रव्याद नोभावाद वथा, तथा हिंसा न द्रव्यमात्रेण । तेन तया दोषं जिनस्य को भाषते संज्ञी ? ॥ 61 ॥ 2 वर्जयामीति परिणत: संपत्त्या विमुच्यते वैरात् । अनन्नपि न मुच्यते क्लिष्टभावादिवात्मनः ॥ For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 209 भिधानाद् विरुद्धधर्माभ्यां तदभावस्येव तद्ववेदस्यापि सम्भवेन तच्छ्न्यत्वव्यवहारोपपत्तेः । हिंसास्वरूपमधिकृत्य तु द्रव्यमात्रहिंसायामप्यहिंसात्वं प्रवचने प्रतीतमिति कदाचिद् द्वितोयभङ्गस्वामित्वेऽपि भगवतः स्नातकस्य निर्ग्रन्थस्येव चतुर्थभगस्वामित्वाऽविरोध एव, अहिंसापरिणत्यभेदाश्रयणेन तद्भङ्गस्यापि सम्भवदुक्तिकलात् । न चैवं द्वितीयभङ्गकालेऽपि चतुर्थभङ्गापत्तिव्यहिंसाकालेऽप्यप्रमत्तयतीनां मनोवाकायशुद्धखानपायादिति वा वाच्यम्, चतुर्थभङ्गोपपादकमनोवाक्कायशुद्धताया गुप्तिरूपाया एव ग्रहणाद् अत एव नियतचतुर्थभङ्गस्वामित्वमयोगिकेवलिनोऽपि नानुपपन्नम्, शुद्धप्रवृत्तिव्यापारेणैव विरोधव्यापारेणापि मनोवाकाय. शुद्धताऽनपायाद्, अन्यथा तदविनाभाविध्यानानुपपत्तेः । उक्तं हि-ध्यानं करणानां सत्मवृत्ति-निरोधान्यतरनियतम् " 'सुदढप्पयत्तवावारणं णिरोहो व विजमाणाण । ज्ञाणं करणाणमयं ण उ चित्तणिरोहमेत्तागं ॥ इत्यादिग्रन्थेन विशेषावश्यके शोधकेन च व्यापारमुपसम्पद्योपरतेनापि शुद्धत्वव्यवहारो भवत्येव, यथा जलेन शुद्धं वस्त्रमिति । सर्वोत्कृष्टमनोवाकायशुद्धतयाऽयोगिकेवली नियमेनैव चतुर्थभङ्गस्वामो युज्यत इति । न च शैलेश्यवस्थायामपि शारीरस्पर्शमागतानां मशकादीनां व्यापत्तौ चतुर्थभङ्गस्वामित्वनियमानुपपत्तिआ, द्रव्य हिंसायास्तदनुकूलनोदनाख्ययोगव्यापारनियतत्वात् , तत्र तदभावात्तत्सम्बन्धमात्रस्यातिप्रसाकत्वादिति दिक् ॥ 61 ॥ _यदि च 'न द्रव्यतो न भावतो मनोवाकायशुद्धस्य साधोः' इति वचनानुरोधेन सयोगिकेवलिनश्चतुर्थभङ्गस्वामित्वमेवाभिमतं भवेत् तदाऽप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां द्रव्यहिंसया दोषाभावतौल्यं प्रवचनाभिहितं न ghaTetetyAha'paya चिय वयणमिणं दहवं होइ कप्पजासस्स । जं अपमत्ताईणं सजोगिचरमाण णो हिंसा ॥ 6 ॥ व्याख्या-पयडं चिय' त्ति । प्रकटमेवैतद्वचनं कल्पभाष्यस्य द्रष्टव्यं 1 सुदृढप्रयत्नव्यापारणं निरोध इव विद्यमानानाम् । ध्यानं करणानामयं न तु चित्तनिरोधमात्रकम् ॥ 2 प्रकटमेव वचनमिदं द्रष्टव्यं भवति कल्पभाष्यस्य । यदप्रमत्तादीनां सयोगिचरमाणां नो हिंसा ॥ 62 / / For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 bhavati रागद्वेषरहितेन परीक्षकेण, यदप्रमत्तादीनां सयोगिकेवलिचरमाणां नो नैव हिंसा, व्याप्रियमाणयोगानामपीति शेषः । तथा च तद्ग्रन्थः अप्येव सिद्धतमजाणमाणो तं हिंसगं भाससि जोगवतं । ___दवेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगत्ते" ॥ अपीत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं छेदनादिव्यापारवन्तं जीवं हिंसक त्वं भाषसे, तनिश्चीयते सम्यक् सिद्धान्तमजानत एवं प्र्लाप्ः। सिद्धान्ते योगमात्रप्रत्ययादेव न hiMsopavaya'te, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यते ? इत्याह-द्रव्येण भावेन च संविभक्ताश्चत्वारो भङ्गा खलु हिंसकत्वे भवन्ति । तथाहि-1. द्रव्यतो नामैका हिंसा न भावतः, 2. भावतो नामैका हिंसा न द्रव्यतः, 3. एका द्रव्यतोऽपि भावतोऽपि, 4. एका न द्रव्यतो नापि भावतः । अथैषामेव ययाक्रमं भावनां कुर्वन्नाह.... आहच्च हिंसा समिअस्स जा u, सा दवओ होइ ण भावो। भावेण हिंसा उ असंजयस्स, जे वा वि सत्ते ण सदा वहेइ ॥ 3संपत्ति तस्सेव जदा भविज्जा, सा दबहिंसा खलु भावओ a। अज्झत्थसुद्धस्स जदा ण होज्जा वधेण जोगो दुहओ वि हिंसा ॥ समितस्येर्यासमितावुपयुक्तस्य याऽऽहत्य कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतो अहिंसैव मन्तव्या, "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति वचनात् । भावेन भावतो या हिंसा न तु द्रव्यतः साऽसंयतस्य प्राणातिपातादेरनिवृत्तस्योपलक्षणत्वात् संयतस्य वाऽनुपयुक्तगमनागमनादि कुर्वतो यानपि सत्त्वानसौ सदैव न हन्ति तानप्याश्रित्य मन्तव्या, 1 4" जे वि न वाविजंती गियमा तेसिपि हिंसो सो u" नि वचनाद् । यदा तु तस्यैव प्राणिव्यपरोपणसम्माप्तिर्भवति, तदा सा द्रव्यतो भावतश्च हिंसा प्रति1 अप्येव सिद्धान्तमजानन् त्वं हिसकं भाषसे योगवन्तम् । द्रव्येण भावेण च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे ॥ . 2 आहत्य हिंसा समितस्य या तु सा द्रव्यतो भवति न भाव्त्स्तु। भावेन हिंसा त्वसंयतस्य यचापि सरवान् न सदा हन्ति । 3 संप्राप्तिस्तस्यैव यदा भवेत् सा द्रव्यहिंसा खलु भावतश्च । अध्यात्मशुद्धस्य यदा न भवेत् वधेन योगो द्विधापि हिंसा ॥ है येपि न व्यापायन्ते नियमातेषामपि हिंसकः sa tviti ॥ For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्तव्या । यः पुनरात्मना चेतःमणिधानेन शुद्ध उपयुक्तगमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन प्राणिव्यपरोपणेन सह योगः सम्बन्धो न भवति तदा द्विधापि द्रव्यतो भावतोऽपि च हिंसा न भवतीति भावः । तदेवं भगवत्प्रणोते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा upavaya'nte । अत्र चायभङ्गे हिंसायां व्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं 'भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति ॥ 62 ॥ नन्वत्र 'अप्रमत्तादीनामधिकृतवस्त्रच्छेदनव्यापारवान् हिंसकः, योगवत्वाद्' इति परोपन्यस्तानुमानदृषणव्यभिचारस्फोरणाय व्यभिचारस्थानत्वं प्रदशितम् । व्यभिचारश्च हेतुसत्त्वे साध्यासत्त्वमिति केवलिनोऽप्रमत्तादिसाधार येन योगबत्त्वम्, अहिंसकत्वं च सिद्धयति, नतु कथमपि द्रव्यहिंसेति चेत्, न । अत्र च 'आद्यभङ्गः' इत्यादिनिगमनवचनविचारणयाऽधिकृतवस्त्रच्छेदनव्यापारवानहिंसकः, हिंसाव्याप्रियमाणकाययोगवत्त्वेऽपि भावत उपयुक्तत्वात् , अप्रमत्सादिवद् -इति स्वतन्त्रसाधनदृष्टान्त एव भगवति त्त्सिद्धेः। किञ्च पूर्वपक्षिणा वस्त्रछेदनादिव्यापारे हिंसान्वितयोगत्वं तावद् भगवती' वचनेनैव प्रदर्शितम् । तथाहि" 'सद्दो तहिं मुच्छइ च्छे अणा वा धावंति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकम्पो ततोवि वाता वितरन्ति लोग" ॥ भो आचार्य ! तत्र वस्त्रे छिद्यमाने शब्द सम्मूर्च्छति, छेदनका वा सूक्ष्मावयवा उड्डीयन्ते, एते च द्वयेऽपि विनिर्गता लोकान्तं यावत् प्राप्नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकम्पश्चलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति । / 2"अहिच्छसी जंति ण ते उ दूरं संखोभिया ते अवरे वयंती । उर्दू अहेया वि चउद्दिस पि पूरिति लोगं तु खणेण सर्व ॥ " __ अथाचार्य! त्वमिच्छसि-मन्यसे वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला न दूरं लोकान्तं यान्ति, तर्हि तैः संक्षोभिताचालिताः सन्तोऽपरें व्रजन्ति; एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्वमधश्चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति " ॥ यत एवमतः1. शब्दस्तत्र मूर्च्छति, छेदनका वा धावन्ति ते द्वयेऽपि तु यावल्लोकम् । वस्त्रस्य देहस्य च यो विकम्पस्ततोऽपि वाता वितरन्ति लोकम् ॥ 2 अथेच्छसि यान्ति न ते तु दुरं संक्षोभिताः तैरपरे व्रजन्ति । ऊर्ध्वमधो वाऽपि चतसृषु दिक्ष्वपि पूरयन्ति लोकं तु क्षणेन sarvam ॥ For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "विनाय आरंभमिणं सदोसं तम्हा जहाल म्हित्त्त्थेज्जा। वुत्तं सएउ खलु जाव देही ण होइ सो अंतकरी तु ताव ॥ " इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारम्भं सदोषं सूक्ष्मजीवविराधनया सावद्यं विज्ञाय तस्मात् कारणाद् यथालब्धं वस्त्रमधितिष्ठेत्-न च्छेदनादि कुर्यात् । यत उक्तं भणितं व्याख्याप्रज्ञप्तौ-यावदयं देही जीवः सैजः सकम्पश्चेष्टावानित्यर्थः, तावदसौ कर्मणो भवस्य वाऽन्तकरी न भवति । तथा च तदालापक:-"जाव णं एस जीवे सया समिश्र एऐ वेअइ चलै फंदै घुट्टै खुन्भै उदीरै तं तं भावं परिणमै ताव णं तस्स जीवस्स अंते अंतकिरिया ण भवै" ति । तथा च हिंसान्वितयोगत्वेन वस्त्रच्छेदनव्यापारवतो हिंसकत्वमापादयन्तं पूर्वपक्षिणं प्रत्यप्रमत्तादिष्वापादकसत्वेप्यापाद्याभावात् तर्कमूलव्याप्त्यसिद्धेस्तस्य मूलशैथिल्यरूपदोषप्रदर्शनार्थमित्थमुक्तम, तथा चापादकसत्त्वादेवाप्रमत्तादिवत्केवलिनोऽपि द्रव्यहिंसासम्भवेऽपि न दोष इत्येतदेवाहहिंसगन्नावो हुआ हिंसलियजोगति त्क्स्स्। दाएउं श्य नणि पसिढिलमलत्तणं दोसं ॥ 3 ॥ "hiMsagabhAvo"tti / हिंसकभावो भवेद्धिसान्वितयोगतोऽधिकृतवस्त्रच्छेदनव्यापारवत इति शेषः, इत्येतस्य तर्कस्य प्रशिथिलमूलमापाचापादकव्याप्त्यसिद्धिरूपंदोषदर्शयितुमिति भणितं-यदुताप्रमत्तादीनांसयोगिकेवलिपर्यन्तानां हिंसाव्याप्रियमाणकाययोगे सत्यपि भावत उपयुक्तत्वान्न हिंसकत्वमिति योगवत्वमात्रं च नापादकमिति तत्रापाद्यव्याप्त्यसिद्धिप्रदर्शनमकिश्चित्करमेवेति भावः ॥ 63 ॥ नन्वप्रमत्तादीनामुपयुक्तानां योगवतामप्यहिंसकत्वप्रदर्शनेन हिंसान्वितयोगाभाव एवं प्रदर्शितो भवति; तथा च प्रकृते आपादकापसिद्धिप्रदर्शनपर एवायं अन्योऽस्तु इत्यत Aha'ApAyagApasihINa य जणिया वत्थन्छेय अहिगारे। ता तस्संमश्वयणं परमतीए ण अम्त्तुण्॥ 64 ॥ 'आपायगापसिद्धि' ति । आपादकस्य हिंसान्वितयोगस्यामसिद्धिः, 1 आपादकाप्रसिद्धिनं च भणिता वस्त्रच्छेदाधिकारे । ततः तत्संमतिवचनं प्रज्ञप्ते न्यार्थम् ॥ 64 ॥ For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na ca झणिता क्लच्छेदाधिकारे; किं भगवतीवचनादारम्भस्स क्रियाविनाभावित्वमङ्गीकृत्यापि प्रतिषन्चैव पूर्वपक्षी (क्षिणा) दूषणं दत्तम् । तथाहि" आरंभमिट्टो जह आसवाय, गुत्ती य सेआय तहा तु साहू । णो फंद वारेहि व छिज्जमाणं, पइण्णहाणी व अतोऽण्णहा ते " ॥ 'आरम्भमिट्टो' ति । मकारोऽलाक्षणिकः । हे नोदक ! यथाऽऽरम्भस्तवाश्रवाय कर्मोपादानायेष्टोऽभिमतः, गुप्तिश्च तत्परिहाररूपा श्रेयसे कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो ! मा स्पन्द, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति-यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनात्मिका चेष्टा क्रियते, यो वा तत्सतिषेधको ध्व. निरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि, ततस्ते प्रतिज्ञाहानिः-स्ववचनविरोधलक्षणं दूषणमापद्यत इत्यर्थः ॥ अथ ब्रुवीथाः-योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वानिदोष इति । अत्रोच्यते " 2 अदोसवं ते जै एस सद्दो अण्णोवि कम्हा ण भवे अदोसो। - अहिच्छया तुज्झ सदोस एको एवं सती कस्से भवे ण सिद्धी ॥ " यद्येष त्वदीयः शब्दोऽदोषवान् , ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ; तस्यापि प्रमाणातिरिक्तपरिभोगविरूपादिदोषपरिहारहेतुवात् । अथेच्छया स्वाभिप्रायेण तवैको वस्त्रछेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत्-सर्वस्यापि वा गाढवचनमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ततथास्माभिरप्येवं वक्तुं शक्यम्, योऽयं वन. च्छेदनसमुत्यः शब्दः स निर्दोषः, शब्दत्वाद् , भवत्परिकल्पितशब्दवदित्यादि तत्तस्मात्कारणात्तत्र वस्त्रच्छेदाधिकारे सम्पतिवचनं प्रज्ञप्तेः "जीवे णं एस jIve"ityAdi नान्या) किं त्वेजनादिक्रियाणामारम्भाविनाभावित्वप्रतिपादकमेव, अन्यथैतदर्थसमर्थनार्थमेतत्सूत्रमुपन्यस्तवन्तं तं पूर्वपक्षिणमन्यार्थप्रदर्शनेनैतदभिप्रायानभिज्ञमवक्ष्यत् कल्पभाष्यकृदिति । अस्मादेव भगवतीसूत्रादबाधितयथाश्रुतार्था1 आरम्भ इष्टो यथाऽऽसवाय गुप्तिश्च श्रेयसे तथा च साधो ! / नो स्पग्द वारय वा छिद्यमानं प्रतिज्ञाहानिर्वाऽतोऽन्यथा ते ॥ अदोषवान् ते यदि एष शब्दः, अन्योपि कस्मान भवेददोषः । सदोष एक एवं सति कस्य भवेन सिद्धिः ॥ For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 द्यावदेजनादिक्रिया तावदारम्भादिसम्भव इति केवलिनो द्रव्यहिसायां न सन्देह इति भावः ॥ 64 ॥ एतदेव spaSTayati'kirigrAuaMtakiriyAvirohiNI जिणेण नणिआन आरंनाइजुआन मंडियपुत्तेण पुढेणं ॥ 66 ॥ . व्याख्या-'किरिआउ' त्ति । मण्डितपुत्रेण पृष्टेन जिनेन श्रीवर्द्धमानस्वामिना क्रिया एजनाद्या आरम्भादियुता-आरम्भादिनियता अन्तक्रियाविरोधिन्यो भ्न्निताः। तथा च भगवतीसूत्रम्-" 2जीवे णं भंते ! सया समियं एऐ वेयै चलै फंदै घुटै खुब्भइ उदीरै तं तं भावं परिणमै ? हेता मण्डियपुत्ता ! जीवेणं सया समियं एऐ, जाव तं तं परिणमै । जावं च णं भंते ! से जीवे सया समियं जाव तं तं भावं परिणमै, तावं च णं तस्स जोवस्स अंते अंतकिरिया भ. वै ? णो इणटे समहे । से केणहेणं भंते ! एवं बुच्चै-जावं च णं से जोवे सया समिधे जाव अंतकिरिया णो भवै ? मंडियपुत्ता ! जावं च णं से जीवे सया समिअं जाव परिणमै, तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टै सारंभे वट्टै समारंभे वट्टै, आरंभमाणे सारंभमाणे समारंभमाणे, आरंभे वदृमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे, बहूणं पाणाणं भूजाणं जीवाणं सत्ताणं 1 क्रिया अन्तक्रियाविरोधिन्यो जिनेन भणिताः ____ आरम्भादियुता मण्डितपुत्रेण पृष्टेन ॥ 65 ॥ __ 2 जीवो भदन्त ! सदा समितमेजते व्येजते चलति, स्पन्दते घट्टते क्षुभ्यति उदीरयति तं तं भावं परिणमते ? हन्त ( ओम् ) मण्डितपुत्र ! जीवः सदा समितमेजते, यावत् तं तं परिणमते । यावञ्च भदन्त ! स जीवः सदा समितं यावञ्च तं तं भावं परिणमते तावञ्च तस्य जीवस्य अन्ते अन्तक्रिया भवति ? नायमर्थः समर्थः । स केनार्थेन भदन्त! एवमुच्यते-यावश्च स जीवः सदा समितं यावदन्तक्रिया नो भ्व्ति। मण्डितपुत्र ! यावश्च स जीवः सदा समितं यावत्परिणमते तावञ्च स जीव आरभते संरभते समारभते, आरम्भे वर्तते, संरम्भे वर्तते, समारम्भे वर्तते, आरभमाणः संरभमाणः समारभमाणः, आरम्भे वर्तमानः, संरम्भे वर्तमानः, समारम्भे वर्तमानः बहूनां प्राणानां भूतानां जीवानां सत्वानां दुःखापनायां शोकापनायां जीर्णतापनायां (खेदापनायां) तेपापनायां पिट्टनापनायां विद्रापनायां परितापनायां वर्तते स तेनार्थेन मण्डित. पुत्र! एवमुच्यते यावच्च स जीवः सदा समितमेजते यावत्परिणमते तावञ्च तस्स जीवस्स अन्ते अन्तक्रिया न भवतीति ॥ For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुक्खावणयाए सोआवणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए नि (वि) हावणयाए परियावणयाए वट्टै, से तेणढेणं मंडियपुत्ता एवं वुच्चै, जावं च णं से जीवे सया समियं एजति जाव परिणमति, तावं च णं तस्स जीवस्स अंते अंतकिरियाण हवै' ति। एतद्वृत्तिर्यथा-क्रियाधिकारादिदमाह-'जीवेणं' इत्यादि। इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् ; सदा-नित्यं 'समियं 'ति-सप्रमाणं 'एयै' त्ति एजते कम्पते ' एज कम्पने' इति वचनात् ; 'वेयै 'त्ति व्येजते विविधं कम्पते, 'चलै' त्ति स्थानान्तरं गच्छति, 'फंदैऽत्ति स्पन्दते किश्चिञ्चलति, 'स्पदि किञ्चिच्चलने' इति वचनात्; अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्टै ' ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति; 'खुब्भइ' त्ति क्षुभ्यति-पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम्, बिभेति वा; 'उदीरैऽत्ति प्राबल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति । शेषक्रियासङ्गहाथमाह-' तं तं भावं परिणमति ' ति उक्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातोत्यर्थः । एषां वैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यम् ? नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । तस्स जीवस्स 'अंते त्ति मरणान्ते 'अंतकिरिय' त्ति स्क्ल्क्र्म्क्स्स्य्रूपा। ' आरम्भै 'त्ति आरभते पृथिव्यादीनुपद्रवयति, ' सारंभइ ' त्ति संरभते-तेषु विनाशसंकल्पं करोति, 'समारंभइ 'त्ति समारभते-तानेव परितापयति, आह च-" संकप्पो संरंभो परितावकरो हवे समारंभो । आरंभो उबद्दओ सबणयाणं विसुद्धाणं ॥ 1 ॥ " इदं च क्रिया क्रियावतोः कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् । अथ तयोः कथश्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह-'आरंभे' इत्यादि । आरम्भेऽधिकरणभूते वर्त्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह- आरभमाणः' संरभमाणः समारभमाणो जीव:-इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, 'आरम्भे वर्तमानः' इत्यादिना तु द्वितीयः, "दुक्खावणयाए ' इत्यादौ वा शब्दस्य प्राकृतप्रभवत्वाद् दुःखाप. नायां-मरणलक्षणदुःखमापणायाम, अथवेष्टवियोगादिदुःखहेतुप्रापणायां वर्तते इति योगः; तथा शोकापनायां दैन्यप्रापणायाम, 'जूरावणयाए ऽत्ति शोकातिरेकाच्छरोरजीर्णताप्रापणायाम्, 'तिप्पावणयाए ' त्ति 'तेपापनायां' तिपृष्टेप क्षरणार्थाविति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणमापणायाम, / 'पिट्टावणयाए ' त्ति पिट्टनमापणायाम, ततश्च परितापनायां शरीरसन्तापे vartate, kvaci For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 त्पठ्यते ऽदुक्खावणयाए ' इत्यादि, तच्च व्यक्तमेवः । यच्च तत्र 'किलामणयाए उद्दवणया' इत्यधिकमभिधीयते, तत्र 'किलामणाए ऽत्ति ग्लानिनयने, 'उद्दवणयाए ' ति उन्नासन इति । अत्र ओजनादिक्रियाणामारम्भादिद्वारैवान्तक्रियाविरोधित्वं प्रतोयते । आरम्भादीनां चैजनादिक्रियानियतत्वम्, नियमश्वायं यथासम्भवं द्रष्टव्यः, तेन नाप्रमत्तानामारम्भवत्संरम्भसमारम्भयोरप्यापत्तिरिति वृद्धाः। युक्तं चैतत्-" रजाव णं एस जीवे सया समिअं एऐ वेयै जाव तं तं भावं परिणमै ताव णे अहविहबंधए वा सत्तविहबंधए वा छबिहबंधए पा एगविहबधए वा, नोणं अधए । " इत्यत्रैजनादिक्रियाणामष्टविधायन्यतस्बन्धव्याप्यत्ववत्मकृतेरप्यारम्भाधन्यतरव्याप्यत्वस्यैव व्युत्पत्तिमर्यादया लाभात् । परः पुनरेनमेवार्थं " सुमुनीनां शोभना मुनयः सुमुनयः सुसाधवस्तेषामप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानं यावदारम्भे वर्तमानानामप्यारम्भिकी क्रिया न भवति" इत्यादि स्वयमेव ग्रन्थान्तरे लिखितमस्मरनिवान्यथैवात्र व्याख्याप्रकारमारचयति । तथाहि-अन्तक्रियाप्रतिबन्धकास्तावद्योगा एव, यावद् योगास्तावदन्तक्रिया न भवति, योगनिरोधे च भवतीति तेषां तत्प्रतिबन्धकत्वाद्, यदभावो यत्र कारणं तदेव तत्र प्रतिबन्धकमिति जगत्स्थितेः । न चैवं क्वाप्यागमे जीवधातनिरोधे तज्जन्यकर्मबन्धनिरोधे वाऽन्तक्रिया भणिता । तस्मात्साक्षाजीवघातलक्षण आरम्भो नान्तक्रियायाः प्रतिबन्धकः, तदभावेऽन्तक्रियाया अभणनात् , प्रत्युतान्निकापुत्राचार्यगजसुकुमारादिदृष्टान्तेन सत्यामपि जीवविराधनायां केवलज्ञानान्तक्रिययोर्जायमानत्वात् कुतस्तत्सतिबधकत्वशङ्कापाति । अत्र सूत्रे एजनादिक्रियाजन्यआरम्भो न भणितः, किन्तु क्रियारम्भयोरेकाधिकरणे नियमो भणितः, स चैवं-यावत्कालं यतनादिक्रियावान् तावत्कालं स आरम्भादिमानेव; एवं च सति कम्पनादिक्रिया व्याप्या, आरम्भश्च व्यापकः, तेन कम्पनादिक्रिया नारम्भहेतुः, किन्त्वारम्भः क्म्प्नादिक्रियाहेतुः। यथा ' यावत्कालं योधूमवा~ स्तावत्कालं स आर्दैन्धनप्रभववहिमानेव' इत्यत्र धूमस्तयाभूतवह्वेर्जनको न भवति, भवति च तथाभूतो वहिधूमजनक इति । अतः क्रियाप्रतिबन्धकारम्भव्याप्यत्वेन कम्पनादिक्रियाणामन्त क्रियाप्रतिबन्धकत्वं व्याख्येयम् , आरम्भशब्देन च 1 यावदेष जीवः सदा समितमेजते, व्येजते यावत् तं तं भावं परिणमते तावदष्टविधबन्धको वा सप्तविध बन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, नो अबन्धकः ॥ For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 योगा उच्यन्ते, जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कार्योपचारात् , शास्वसम्मतं च योगानामारम्भत्वम् । तदुक्तं भगवतीवृत्तौ-" ननु 'मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतच 'इति प्रसिद्धिः, इह तु आरम्भिक्यादयोऽभिहिता इति कथं न विरोधः ? उच्यते-आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात् , शेषपदेषु च शेषबन्धहेतुपरिग्रहःप्रतीत एवेति|" एतच्चायुक्तम्, आरम्भादिशब्दत्रयेण योगाभिधानस्य दुर्घटत्वाद्, एजनादिक्रियातिरिक्तकायादिसध्रीचीनजीवव्यापाररूपयोगसद्भावे प्रमाणाभावाद्, योगानां योगनिरोधरूपान्तक्रियायां प्रतिबन्धकत्वाभावाच्च नहि घटो घटनाशं प्रति प्रतिबन्धक इति । तस्मादे जनादिरहितो नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवर्तीति भगवतीवृत्तावेवाग्रे व्यतिरेकप्रदर्शनादेजनादीनामारम्भादिद्वाराऽन्तक्रियाविरोधित्व व्याख्यानमेव न्याय्यमिति । यत्तु एवमपि यद्यारम्भादिशब्दैरुक्तप्रकारेणेहाव्याख्यातत्वात् साक्षाज्जीवनातोऽभिमतः, तर्हि "जीवे णं भंते ! सया समिअं एयै" इत्यादिसामान्यसूत्रे सयोगिजीवः केवलिव्यतिरिक्त एव ग्राह्यः, अन्यथा " सत्तहि ठाणेहिं केवलि जाणेज्जा"-इत्यादि विशेषमूत्रविरोधेन सूत्राभिप्रायकल्पने मतिकल्पना महानर्थहेतुः-इत्यायुक्तं तदुपहासपात्रम् , वृत्तिकुदभिप्रायोल्लङ्घनेन स्वस्यैव मतिकल्पनाया महानर्थहेतुखात् , ' सत्तहिं ठाणेहिं ' इत्यादिसूत्रस्य भिन्नविषयत्वेन मकृतसामान्यसूत्रावधिकविशेषसूत्रस्य केनापि ग्रन्थकारणानुपदर्शितत्वाचेति ॥ 65 ॥ ___ स्यादियमाशङ्का-सकलसयोगिगतैजनादि क्रियासामान्यस्य न साक्षादारम्भादिनियतत्वम्, भगवतीवृत्तावेव सूक्ष्मपृथिव्यादीनां साक्षादात्मारम्भकत्वनिषेधाद्, एवं च भवत्यपि केवलिनः सदा साक्षादारम्भानभ्युपगमेन यदा तदभावस्तदा द्वाराभावादेजनादिक्रिययाऽप्रतिबन्धात्केवलज्ञानोत्पत्त्यनन्तरमेव केवलिनोऽन्तक्रियाप्रसङ्गः । यदि चान्तक्रियायां कदाचित् क्रियामात्रस्य कदाचित्र साक्षादारम्भस्यानियतविरोधित्वं स्वीक्रियते तदा नियतारम्भादिद्वारकत्वेन तद्विरोधित्वव्याख्यानविरोध ityatrAha'AraMjAijuattaM तस्सत्तीए फुडेई (हिं) ण उ तेहि। तस्सत्तीविगमे पुण जोगणिरोहो अपडिबछो ॥ 6 ॥ 1 आरम्भादियुतत्वं तच्छक्त्यां स्फुटन तु तैः । तच्छक्तिविगमे पुनर्योगनिरोधोऽप्रतिबद्धः ॥ 66 ॥ For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-'आरम्भादियुतत्वं । आरम्भादिनियतत्वं ' क्रियाणाम्' इति प्राक्तनमिहानुषज्यते; 'तच्छक्त्या' आरम्भादिशक्त्या, तुरेवकारार्थों भिन्नक्रमच, नतु तैः स्फुटैः-स्फुटैरेव तैरारम्भादिभिनेत्यर्थः । अयं भावः-स्थूलकालावच्छेदेन तावदेतत्सूत्रोक्तएजनादिक्रियाणां साक्षादारम्भनियमो वदेरयोगस्य (?) नासम्भवी, इत्थम्भूतनियमस्यापि सूत्रेऽभिधानाद्, अत एव यस्मिन् समये कायिकी क्रिया, तस्मिन् पारितापनिकी प्राणातिपातिकी च प्रज्ञापनोक्तेशनियमेनैव वृत्तिकृतोपपादिता । तथाहि-समयग्रहणेन चेह सामान्यः कालो गृह्यते, न पुनः परमनिरुदो यथोक्तस्वरूपो नैश्वयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथम समय एवासम्भवादिति । अयं च नियम आरम्भजातीयस्य दोषत्वस्फुटीकरणार्थ व्यवहारेणोच्यते, न तु केवलिनोऽप्यारम्भो दोष इति नानुपपत्तिः, तथापि निश्चयतो योगानां केवलानामेव यत्पतिबन्धकत्वं परेणोद्भाव्यते, तत्र वयं वदामः-न स्फुटारम्भयुक्तानां नवा केवलानां योगानामन्तक्रियाप्रतिबन्धकत्वं निश्चिनुमः, किन्त्वारम्भशक्तियुक्तानामन्तक्रियाविरोधित्वं प्राणघातानुकूलपुद्गलप्रेरणाकारिस्थूलक्रियारूपारम्भजननशक्तिसहितैर्योगैः स्थूलक्रियारूपारम्भजननद्वाराऽन्तक्रियाप्रतिघाताद्, अत एव चरमयोगे आरम्भजननशक्त्यनन्वयात् , तेन नान्तक्रियाप्रतिबन्ध इति तदनन्तरमेवान्तक्रियासम्भवस्तदिदमाह- तच्छक्तिविगमे' आरम्भादिजननशक्तिविलये पुनर्योगनिरोधोऽप्रतिवद्धोऽस्खलितसामग्रीका, चरमयोगक्षणस्यैव योगनिरोधजनकस्वाद् । इदं च सूक्ष्मणुसूत्रनयमतमित्यविरुद्ध मिति मन्तव्यम् ॥ 66 ॥ नन्वेवमनेन सूत्रेण केवलिन आरम्भजननशक्त्यन्वितयोगवत्त्वं भवद्भिरभ्युपगतम्, तच्चास्माकमपि सम्मतमेव, आरम्भस्वरूपयोग्यतायाः केवलियोगेष्वस्माभिर भ्युपगमात् । नचातः केवलिन्यारम्भसम्भवोऽपि, मोहनीयाभावेन तनिरूपितपालोपहितयोग्यतायास्तत्रास्वीकारादिति पराशङ्कायामाहपोग्गलपणोक्षणाए जो आरंनो मी किरियाए। णियमा मुणीण जणिओसस्सिअनाएण सोऽदुत्त्त्थो।6। 1 पुद्गलप्रणोदनायां य आरम्भोऽनया क्रिय्वा। नियमान्मुनीनां भणितः सोऽदुष्टः शास्यिकज्ञातेन ॥ 67 ॥ For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . व्याख्या-'पोग्गलपणोल्लणाए 'त्ति। अनयाऽऽरम्भचक्त्या हेतुभूतया क्रियया-एजनादिलक्षणया पुद्गलप्रणोदनायां जीवघनलोकान्तरस्थापरापरपुद्गलप्रेरणायां तथाविधसहकारिसम्पर्कसमुद्भूतायां सत्यां व आरम्भो भवति स नियमान्मुनीनां शास्यिकज्ञातेनादुष्टो भ्न्नित्ः। ____ अयं भावः-स्थूलक्रियाया (यां) पुद्गलप्रेरणायामारम्भस्तावत्साधूनामप्यवर्जनीयो भवति । अत एवाहारकसमुद्घातनिःसृष्टपुद्गलैरपि शरीरसम्बद्धस्तदसम्बदैर्वा प्राणादिघाते त्रिक्रियत्वादिकमुक्तम् । तथा च समुद्घातपदे प्रज्ञापनासूत्रम्- " तेणं भंते ! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाई भूआई जीवाइं सत्ताई अभिहणंति जाव उवदंनि, ते णं जीवे कैकिरिए ? गो ! सिय तिकिरिए सिय चौकिरिए सिय पंचकिरिए । ते णं भंते ! मोवा ताओ जीवाओ कैकिरिआ ? एवं चेव से ण भंते ! जीवे ते अजीवा अण्णेसि जीवाणं परं पराघाएणं कैकिरिया ? गो! तिकिरियावि चरकिरियावि पंचकिरिया वित्ति" / परं प्रमत्ततादशायामारम्भप्रत्यया क्रिया निमित्तम् , अप्रमत्ततादशायां तु धार्मिकक्रियायोगान्तर्भूततया शास्यिकदृष्टान्तेन हितत्वाद् योगातिरिक्तदोषविधया नदोषभाक् । तदुक्तं बृहत्कल्पभाष्ये-" 2 आहारणीहारविहीसु जोगो, सबो अदोसाय जहा जयस्स । हिआय सस्संमि व सस्सियस्स भंडस्स एवं परिकम्मणं तु ॥ 1 ॥ " यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह-'हियाय सस्समि व सस्सिअस' त्ति। शस्येन चरतीति शास्यिकः, तस्य यथा तद्विषयं परिकर्मणं नंदिणतादिकं हिताय भवति, तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तं" यद्वच्छस्यहितार्थं शस्याकोणेऽपि विचरतः क्षेत्रे । या भवति शस्यपीडा, यत्न 1 तेन भदन्त! पुद्गला निःक्षिप्ताः सन्तः यान् तत्र प्राणान् भूतान् जीवान् सस्वानि अभिनन्ति, यावदुपद्रवन्ति स भवन्त! जीवः कतिक्रियः gau0! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात्पञ्चक्रियः । ते च भदन्त जीवाः । कतिक्रियाः । एवमेव स च भदन्त ! जीवः । ते अजीवा अन्येषां जीव' परम्पराघातेन कतिक्रियाः ? gau0 ! स्याद् त्रिक्रिया अपि, चतुष्क्रिया: पञ्चक्रिया घेति ॥ 2 आहारनीहारविधिषु योगः सर्वोऽदोषाय यथा यतस्य । हिताय शस्य इव शास्यिकस्य भाण्डस्यैतत्परिकर्मणं tu॥ For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 वतः साऽल्पदोषाय ॥ 1 ॥ तद्रजीवहितार्थ जोवाकीर्णेऽपि विचरतो लोके। या भवति जीवपीडा यत्नवत: साल्पदोषाय ॥ 2 ॥ " इति । तथा च स्थूलक्रिपैवारम्भरूपा सम्पन्ना, मोहनीयं च न तस्यां हेतुः, दृष्टेष्टविरोधाद्-इत्येवंभूताररम्भस्य भगवति सत्त्वे न बाधकमित्यारम्भशक्तिरेवारम्भाक्षेपिका, अन्यथा तु चरमयोग इव प्राक्तनयोगेष्वप्यारम्भशक्तिकल्पने प्रमाणाभावः, निश्चयेन कार्य कुर्वत एव कारणत्वाभ्युपगमाद् । न च शक्तिविशेष विना योगत्वेनैव केवलियोगस्यारम्भस्वरूपयोग्यत्वाभ्युपगमो यौक्तिकः, चरमयोगस्यापि तश्वापत्तेः । न चेष्टापत्तिः, आरम्भस्वरूपयोग्ययोगत्वेनान्तक्रियाविरोधित्वाद्-इत्यारम्भशक्तिसत्वे केवलिनः स्थूलक्रियारूपारम्भो नानुपपन्न इति ॥ 67 ॥ etadevAha'so केवलिणो विहवे चलोवगरणतणं जमेयस्स । सहगारिवसा णिययं पायं थलाइ किरियाए ॥ 6 ॥ * व्याख्या-'सो त्ति' स पुद्गलप्रेरणाद्वारक आरम्भः केवलिनोऽपि भवेद् , यद् यस्मादेतस्य केवलिनश्चलोपकरणत्वं सहकारिवशाद्-गमनक्रियापरिणामादिसहकारिवशात्यायः स्थूलया क्रियया नियतं वर्तते । अयं भावः--चलोपकरणत्वं तावद् भगवतोऽप्यस्त्येव, तथा च भगवती सूत्रम्-" केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा बाहुं वा ऊरुं वा ओगाहित्ता णं चिट्ठइ पभू णं केवली सेअकालंसि तेसु चेव आगासपएसेसु हत्थं वा जाव ओगाहित्ता णं चिहित्तए ? go0 णो इणढे समहे । 1 स केवलिनोऽपि भवेद् चलोपकरणत्वं यदेतस्य । सहकारिवशान्नियतं प्रायः स्थूलया क्रियया ॥ 68 ॥ 1 केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा ऊरुं वा अवगाय तिष्ठति प्रभुः केवली एष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम! नायमर्थः समर्थः । स केनार्थेन भदन्त! एवमुच्यते-यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावत्तिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा याक्त्स्थातुम् । गौतम! केवलिनो वीर्यसयोगसद्रव्यतया चलानि उपकरणानि भवन्ति, चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्तीति, न प्रभुः केवली एष्यत्कालेऽपि तेप्वेव स्थातुम् , स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् । For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 221 se केणढेणं भंते ! एवं वुच्चै ? जाव केवली णे अस्सि समयंसि जेसु आगासपएसेसु जाव चिट्ठइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपएसेसु हत्थे वा जाव चिहित्तए ? go0 केवलिस्स णं वीरियसजोगसद्दवयाए चलाई उवगरणाई भवंति, चलोवगरणयाए अणं केवली अस्सि समयंसि जेसु आगासपएसेमु हत्यं वा जाव चिटै, णो णं पभू केवली सेयकालंसि वि तेसु चेव चिहित्तए, सो तेणहेणं जाव वुच्चै केवली अस्सि समयंसि जाब चिहित्तए" ॥ एतद्वृत्तिर्यथा-'अस्सि समयंसि त्ति । अस्मिन् वर्तमानसमये 'उग्गाहित्ता णं' ति अवगाह्य-आक्रम्य 'सेयकालंसि वि' त्ति एष्यत्कालेऽपि 'वीरियसजोगसद्दवयाए ऽत्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्प्रधानं सयोगं मानसादिव्यापारयुक्तं यत् सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्व्यं विशेषितम् । सदिति विशेषणं च तस्य सदा सत्तावधारणार्थम् । अथवा स्व आत्मा तद्रूपं स्वद्रव्यम् , ततः कर्मधारयः, अथवा वीर्यप्रधाना सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता, तया हेतुभूतया 'चलाई' ति अस्थिराणि 'उवगरणाई' अङ्गानि, 'चलोवगरणट्टयाए a' त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणता तया, चशब्दः पुनरर्थ इति" ॥ . एतच्च चलोपकरणत्वं निरन्तरसूक्ष्मगात्रसञ्चारबीजं चलनसामान्यसामग्र्यां निविशमानं गमनादिक्रियापरिणाममात्रसहकृतं सद् गमनादिस्थूलक्रियामपि जनयत्येव । सा च स्थूलक्रियाऽवर्जनीयारम्भसङ्गता सती केवलिनो न वीर्यान्तरायक्षयक्षतिकरी, यतस्तत्सामान्यकारणं चलोपकरणत्वमपि नामकर्मपरिणतिविशेपापादितयोगाशक्तिनियतमेव । यदाह सूत्रकृतावृत्तिकृत्-" सयोगी जीवो न शक्नोति क्षणमप्येकनिश्चलं स्थातुम् , अग्निना ताप्यमानोदकवत् कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते " इत्यादीति । तत्कार्यस्थूलक्रियायामप्यशक्यपरिहारारम्भत्यागे योगाशक्तिरेव निमित्तमिति । केचित्तु सूक्ष्मक्रियाणामिव स्थूलक्रियाणामपि चलोपकरणतावशादनियतदेशत्वावश्यकत्वात् तत्प्रयुक्तारम्भसम्भवः केवलिनोऽपि दुर्निवार इत्याहुः ॥ 68 ॥ . ननु यद्येवं स्थूलक्रियैव द्रव्यारम्भस्तदा केवलिनस्तस्य कादाचित्कत्वं न स्याद्, इष्यते चायमन्यसाधूनामपि कादाचित्क एव, 'आहच हिंसा samiassa jA u sA For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 davao hoi Na भावओ उ । " ति वचनाद्-इत्याशङ्कामेतद्वचनं फलीभूतसाक्षात्सम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण nirAcikIrSurAha'sakkhaM तु कायफासे जो आरंजो कयाइ सो हुङा । अहिगिच्च तं णिमित्तं मग्गिज्जइ कम्मबंधतिई ॥ 19 ॥ ___ व्योख्या-'सक्खं तु 'त्ति । साक्षात्तु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत् , तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिएण्ग्यते शास्त्रकारैरिति गम्यम् । यद्यप्यप्रमत्तानामवश्यभावी जीवघातो न प्राणातिपातत्वेन दोषः, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादानसद्भावासद्भावकृतं फल वैचित्र्यं विचार्यत इत्यर्थः । / 69 ॥ ... kathamityAha'tattha णिमित्ते सरिसे जेन्नेवादान्न्कार्न्नाविक्खो। बंधाबंधविसेसो जणियो आयार वित्तीए ॥ 70 ॥ - व्याख्या-'तत्य' त्ति । तत्र साक्षात्कायस्पर्शाज्जायमानारम्भे निमित्ते सदृशे आकेवलिनमेकरूपे सति येन कारणेनोपादानकारणस्यापेक्षा नियतसद्भावा सद्भावाश्रयणरूपा यत्र स तथा बन्धावन्धविशेषः-कर्मबन्धतारतम्यतदभावप्रकारों भणित इति आचारवृत्तौ । तत्र प्रथममेतदधिकारसम्बद्धमाचाराङ्गलोकसाराध्ययनचतुर्थोद्देशकस्थं सूत्रं लिख्यते-" से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणिअट्टमाणे संपलिजमाणे एगया गुणसमिअस्स रीयतो कायसंफासमणुचिन्ना एगइआ पाणा उद्दाइंति, इह लोगवेदणवेजावडियं जं आउट्टिकयं 1 साक्षात्तु कायस्पर्शे य आरम्भो कदाचित्स भवेत् । अधिकृत्य तं निमितं मृग्यते कर्मबन्धस्थितिः । 2 तत्र निमित्ते सहशे येनोपादानकारणापेक्षः । बन्धाबन्धविशेषो भणित आचारवृत्त्याम् ॥ 70 ॥ 1 स अभिक्रामन् प्रतिक्रामन् संकुचन प्रसारयन् संपरिमृजन एकंदा गुणसमितस्य रीयमानस्य कायसंस्पर्शमनुचीर्णा एके प्राणा अपद्रान्ति, इह लोकवेदनवेद्यापतितं यत्पुनराउट्टिकृतं कर्म तत्परिज्ञाय vivekameti । / For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 कम्मं तप्परिनाय विवेगमेति ति॥अथैत्वृत्तिः-से' इत्यादि । स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् , प्रतिक्रामन्-निवर्तमानः, संकुचन् हस्तपादादिसङ्कोचनतः, प्रसारयन् हस्तादीनवयवान, विनिवर्तमानः समस्ताशुभव्यापारान् सम्यक् परिसमन्ताद् हस्तपादादीनवयवांस्तनिक्षेपस्थानिव रजोहरणादिना मृजन संपरिमृजन्, गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयम् । तत्र निविष्टस्य विधिः-भूम्यामेकमुरुं व्यवस्थाप्य द्वितीयमुक्षिप्य तिष्ठेत् , निश्चलस्थानासहिष्णुतया भूमी प्रत्युपेक्ष्य प्रमृज्य च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत्मसारयेद्वा, स्वपन्नपि मयूरवत् स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते इत्येवमादि सम्परिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रिया: कुर्वतोऽपि कदाचिदवश्यं भावितया यत् स्यात्तदाह-'एगया' इत्यादि । एकदा कदाचिद् गुणसमितस्य गुणयुक्तस्याप्रमत्ततया रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामत सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्यां चिदवस्थायां कायः शरीरं तसंस्पर्शमनुचीर्णाः कायसङ्गमागताः सम्पातिमादयः माणिन एके परितापमाप्नुवन्ति, एके ग्लानतामुपयान्ति, एकेऽवयव विध्वंसमापधन्ते । अपश्चिमावस्थां तु सूत्रेणैव दर्शयति-एके प्राणाः प्राणिनोऽपद्रान्ति-माणे विमुच्यन्ते । अत्र च कर्मबन्धं प्रति विचित्रता । तथा हि-शैलेश्यवस्थायां मशकादानां कायसंस्पर्शेन प्राणत्यागेऽपि पञ्चधोपादानकारणयोगाभावानास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिका, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्त्तम, उत्कृष्टतश्चान्त:कोटाकोटिस्थितिरिति । प्रमत्तस्य बनाकुट्टिकतामुपेत्य प्रवृत्तस्य कचित्पाण्याघवयवसंस्पर्शात् पाण्युपतापनादौ जघन्यत उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । सचेतेमोपि भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-'इह लोग' इत्यादि। इहास्मिन् लोके जन्मनि वेदमनुभवनमिह लोकवेदनं तेन वेद्यमनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलाकवेदनवेद्यापतितम्, इदमुक्तं भवति-प्रमत्तयतिनापि यदि कायतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वाद्, आकुट्टिकृतकर्मणि तु यद्विधेयं तदाह 'जं आउट्टी' इत्यादि । यत्तु पुनः कर्माकुटया कृतमागमोक्तकारणमन्तरेणापेत्य प्राण्युपमर्दनेन विहितं तत्परिज्ञाय ज्ञपरिजया विवेकमेति विविच्यतेऽनेनेति विवेकः For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति तद्विवेकं वाऽभावाख्यमुपैति, तत्करोति येन कर्मणोऽभावो भवतीति ॥ " - अत्र गुर्वादेशविधायिनमभिक्रमणादिव्यापारवन्तमप्रयत्तसंयतमवश्यंभाविजीव विराधनाभागिनमनूद्य कर्मबन्धाअन्धविशेषविधानं वृत्तौ पूरितम् , अनाकुट्टिकयाऽऽकुट्टिकया च जीवविराधनाकारिणं प्रमत्तसंयतमन्येहलोकवेदनवेद्यापतितस्य विवेकयोग्यस्य च कर्मबन्धस्य विधानं साक्षादेव सूत्रेऽभिहितम्, तत्र केवली * उद्देसोपासगस्स पत्थि ! ति वचनाद् गुर्वादेशविधायित्वाभावात् सम्भावितभाविजीवघातभयाविनाभाविनियताभिक्रमणादिक्रियाभावाच नानूद्य इति तद्वहि र्भावेनैवावश्यंभाविजीवविराधनानिमित्तकबन्धाबन्धविचार इति परोऽभिमन्यते, तन्महामृषावादविलसितम् । साक्षादेव केवलिनमन्द्य वृत्तौ तत्समर्थनस्य ब्रह्मणापि पराकर्तुमशक्यत्वात् । तत्रानूद्यतावच्छेदकधर्म विरोधोद्भावनेन च वृत्तिकृत एव सूत्राभिप्रायानभिज्ञतां वक्तुमुपक्रान्तो देवानां प्रियस्तमेव मन्यमानस्तमेव वाऽवमन्यस इति महाकष्टं तद् । न चैतद्विरोधोद्भावनं विचार्यमाणं चमत्कारकारि,गु देशविधायित्वस्य भगवति फलतोऽभिधानाविरोधाद् , अत एव " किं ते भंते ! जत्ता ? सोमिला ! जं मे तवणियमसंजमसज्झायज्झाणावस्सयमाईसु जयणा । सेतं ज्त्ता"| इत्यत्र सूत्रे एतेषु च यद्यपि भगवतो न किश्चित्तदानीं विशेषतः सम्भवति, तथापि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यमित्युक्तम् । अभिक्रमणादियतनाव्यापाराश्च याशाश्छमस्थसंयतानामयतनाभयाविनाभाविनस्तादृशा एवायतनामयाभावेऽपि भगवतः सम्भवत्येव, साधुसमानधर्मतयैव कल्पिकपरिहारादियतनावदभिक्रमणादियतनाया अप्युपपत्तेरिति न किञ्चिदेतत् । यत्ववश्यंभावित्वं प्रायोऽसम्भविसम्भविकार्यत्वम् , यदेव हि प्रायोऽसम्भवि सत् कदाचित्सम्भवति तदेवावश्यम्भावीति व्यवहियते, अन्यथा सर्वमपि कार्यमवश्यमावित्वेन वक्तव्यं स्यात् ; पञ्चसमवायवादिभिर्जनैः सर्वस्यापि कार्यस्य नियतिजन्यतामधिकृत्यावश्यभावित्वेनेष्टत्वात् , कालादिषु पञ्चसु कारणेषु नियतेरपि परिगणनाद् , अत एव जमालिनिमित्तकनिहवमार्गोत्पत्तिरवश्यभाविनीति प्रवचने प्रतीतिः । तोर्थकरदीक्षितशिष्यात् निद्भवमार्गोत्पत्तेः प्रायोऽसम्भविसम्भवाद् , एवमप्रमत्तसंयतस्य कायादिव्यापाराज्जायमानानाभोगवशेन कादाचिकीत्यवश्यभाविनी वक्तुं युज्यते नतु केवलिनः, तस्य तत्कादाचित्कतानियामकानाभोगाभावादिति नावश्यंभाविविराधनावन्तं केवलिनमन्ध किमपि विचार For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णीयमस्ति' इति परेणोद्घष्यते, तदसद् । अनाभोगादेरिव विषयासभिधानादेरपि कादाचित्कत्वेनावश्यंभावित्वोपपत्ते kevlino'pyprmttyterivaavshyNbhaavijiivviraadhnopptteH| अन्यथा तमधिकृत्य वृत्तिकृता यत्सामयिककर्मबन्धावन्धव्याख्यानं कृतं तस्यात्यन्तमनुपपत्तेः । किञ्च अवश्यंभाविनी जीवविराधना प्रायो' सम्भविसम्भवाऽप्रमत्तस्यैव नतु प्रमत्तस्य, तदीयकायव्यापाराज्जायमानस्य जीवघातस्य प्रायः सम्भविसम्भवत्वात्, प्रमत्तयोगानां तथास्वभावत्वाद् , अत एव प्रमत्तसंयतस्य प्रमत्तयोगानङ्गीकृत्यारम्भिकी क्रियापि, तेषां योगानां जीवघाता-. ईत्वाद् , अन्यथा प्रमत्ताप्रमत्तयोरविशेषः सम्पद्येति (तेति) परस्याभ्युपगमेऽवस्थितसूत्रस्यैवानुपपतिः, अनाकुट्टिकयाऽनुपेत्य प्रवृत्तमवश्यंभाविजीवविराधनावन्तं प्रमत्तसंयतमधिकृत्यैवेहलोकवेदनवेद्यापतितकर्मबन्धस्य साक्षात्सूत्रेऽभिधानात्, तस्य च जीवविराधनाया :अवश्यंभावित्वस्य प्रायः सम्भविसम्भवत्वेन परेण निषेधात् , तस्मान्नायं पन्थाः, किन्त्वनभिमतत्वे सत्यवर्जनीयसामग्रीकत्वमवश्यंभाषित्वव्यवहारविषयः, अत एव जिज्ञासितयोर्द्वयोवस्तुनोः पुर स्थितयोरेकस्य दर्शनार्थमुन्मीलितेन चक्षुषाऽपरस्यापि दर्शनमवश्यं भवतीति व्यवह्रियते । अत एव च जमालेभंगवता दीक्षणे निह्नवमार्गोत्पादस्यावश्यंभावित्वमपि नानुपपन्नम्, तदानीं तस्यानभिमतस्याप्यवर्जनीयसामग्रीकत्वात् ; एवंविधा चावश्यंभाविनी विराधना संयतानां सर्वेषामपि सम्भवतीति तामधिकृत्य वृत्तिकदुक्ता व्यवस्था केवलिन्यपि युक्तिमत्येवेति । वस्तुतः सर्वस्यापि कार्यस्य पुरुषकारभवितव्यतोभयजन्यत्वेऽपीदं कार्य पुरुषकारजनितमिदं च भवितव्यताजनितमिति विभक्तो व्यवहार एकैकस्योत्कटत्वलक्षणां बहुत्वलक्षणां वा मुख्यतामादायैव shaastrkaarruppaaditH| तदिह साधूनामनाकुटया जायमाने जीवधाते भवितव्यताया एव - ख्यतया व्याप्रियमाणत्वात् तत्रावश्यंभावित्वव्यवहारः, न त्वनाभोगजन्यत्त्वमेव तत्र तत्रम्, आभोगपूर्वकस्य कारणिकस्यापि तस्य विवेकयोग्यबन्धहेतोः पृथक रणे नेहलोकवेदनवेद्यापतितकर्मबन्धहेतुतया परिशेषितस्यावश्यंभावित्वेनैव परिगणनात्, ततो जीवरक्षापरिणामवतामाकुटया जीवघातभवृत्तिरहितानां सर्वेषामेव संयतानां या काचिद्विराधना भवति साऽवश्यंभाविनीति कायस्पर्शमनुचीर्णैः पाणिभिरुपजायमानां तामाश्रित्याकेवलिनं वृत्तिकदुक्तव्यवस्थायां न कोऽपि सन्देह इति सूक्ष्ममीक्षणीयम् । एवं सत्यपि परस्येय शङ्कोन्मीलति-यदुताऽत्र कर्मबन्ध प्रति विचित्र्ता। तथाहि-'शैलेश्यवस्थायां कायसंस्पर्शेन मञ्चकादीनांप्राणत्या For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir me'pi पश्चविधोपादाकारणाभावान्नास्ति बन्धः' इत्यत्र कर्तुः सम्यग्विचारे मशकादीनां प्राणत्यागस्य कर्ता किमयोगिकेवली, उतान्यः कश्चिद् । नाद्यः, ayogitva'kartRtvayorvirodhenAyogikevalinaH कर्तृत्वाभावात् ; नहि कायादिव्यापारमन्तरेण का भवितुमर्हति, "क्रियाहेतुः स्वतः कर्ता ' इति वचनात् । यदि चायोमिकेवलिनः शरीरस्य सम्पर्कादपि जायमानो जीवघातस्तलिमित्तकत्वेन तत्कर्तृको भण्यते, तर्हि अपसिद्धान्तः स्यात् । पुरुषप्रयत्नमन रेणापि प्राणत्यागलक्षणस्य . कार्यस्य जायमानत्वेन पञ्चसमवायवादि वहाने । निमित्तत्वमात्रेण च कर्तृलव्यपदेशोऽपि न भवति, साध्वादिनिमित्तकापसर्गस्य दानादेश्च साध्वादिकर्तृकत्वेन व्यपदेशप्रसक्तः । द्वितीयविकल्पेऽन्यः कश्चित् कर्ता-इत्यत्रानन्यगत्याऽनाभोगवतः कूपपातवदनिष्टोऽपि मशकादीनां निजप्राणत्यागोऽनाभोगवशेन म्रियमाणमशकादिकर्तृक एव, यदि मशकादीनां निजकायादिव्यापारो नाभविष्यत् तर्हि शरीरसम्पर्काभावेन निजप्राणत्यागोऽपि नाभविष्यद्-इति व्याप्तिबलेन मशकादियोगजन्यत्वात् । तथा चायोगिकेवलिनि मशकादिकका जीवविराधना बन्धाभाववती सम्भवत्यपि सयोगिकेवलिनि तु सा कथं स्यात् ? तत्र हिंसा भवन्ती तद्योगान्वयव्यतिरेकानुविधायित्वेन तत्कर्तृकापि स्यात्, न च केवलिनो जीवविराधनाकर्तृकार्यभावसम्बन्धेन जीवविर धनाविचारे कथं केवलिनो निर्देशो युज्यते ? इति ॥ 70 ॥ ' तत्र आहकारगसंबंधेणं तस्स णिमित्त स्सिमा उ म्ज्जाया। कत्ता पुणो पमत्तो णियमा पाणाश्वायस्य ॥ 1 ॥ ... व्याख्या-'कारगसंबंधेणं ' ति । कारकस्यापि करणादिरूपस्यायोगिकेवल्यादेः पश्चानुपूर्व्या प्रमत्तसंयतान्तस्य सम्बन्धेन तस्य साक्षात्कायस्पर्शप्रत्ययारम्भस्य निमित्तस्येयमाचारावृत्तिकदुक्ता मर्यादा-अयोगिकेवल्यादिकारकसम्बन्धमात्रेणैव साक्षादारम्भस्य बाह्यस्य निमित्तस्य प्रस्तुता फलाफलविचारणा कियत, नतु कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारः क्रियत इति नेतानुफ्पत्तिरित्यर्थः । कर्ता पुनः प्राणातिपातस्य नियमात् प्रमत्त एव, शास्त्रीयव्यबहारोग प्रमादवत एव प्राणाविपातकत्वव्यवस्थिते, ततो यदि kartRkAryabhAvasa'bandhanaivAtra जीवविराधनाविचारः प्रस्तुतस्तदा पराभ्युपगमरीरमा केवलिन इवाप्रमासंमतस्यापि निर्देशोऽमामाणिक इति सर्वमेव वृत्तिकदुक्तं विशीर्येत । yadi For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 227 चोपचारेणाप्रमत्तयतेरपि कथश्चित्तत्कर्तवमिष्यते, तदोपरिष्टादप्युषचारेणैतत्कल्पन ग्रन्थकाराभिप्रायानुरोधादेव निराबाधमिति यदुच्यते परेण 'सयोगि केवली कदाचिन्जीवविराधकः सम्भवति, भवस्थकेवलित्वाद् अयोगि केवलिबद्' इत्यत्र कदाचिज्जीवविराधकत्वं साध्यमयोगिकेलिनि दृष्टान्ते नास्ति, तस्याकर्तृत्वात् । किन -अयोगिकेवलिदृष्टान्तदातुरयोगित्वकर्तृत्वयाविरोधापरिज्ञानमपि स्फुटमेवेत्यादि, तत्सर्वं ग्रन्थाभिप्रायापरिज्ञानविजृम्भित मिति मन्तव्यम्; न ह्येवमधिकृताचाराङ्गवृत्तिग्रन्थः कथमप्युपपादितो भवतीति ॥ 71 ॥ . नन्वयं ग्रन्थः प्रासङ्गिक एव । तथाहि-अयोगिकेवलिनि मशकादिघातस्तावन्मशकाटिकर्तृक एव, तथा च कर्मबन्धोऽप्यध्यवसायानुगतो मशकादीनामेव भवति, एककर्तृकयोरेव कर्मरन्धोपादानकारणयोः परस्परं कार्यकारणभावसंवन्धाद्न पुनर्भिन्नकर्तृकयोरपि, सांसारिकजीवकर्तृ कैः पञ्चविधोपादानकारणैः सि. द्धानामपि कर्मबन्धप्रसक्तेः । तस्मादन्वयव्यतिरेकाभ्यामनादिसिद्धकार्यभावव्यवस्थासिद्धयर्थमत्र च कर्मबन्धं प्रति विचित्रतेत्यादि प्रसङ्गतोऽभिहितम् । तत्रायोगिन्युपादानकारणाभावात् कर्मबन्धाभाव इति व्यतिरेकनियमः प्रदर्शितः, स चान्ययनियमस्य दाढयहेतुः, अन्यथा कर्मबन्धविचित्रताविचारेऽबन्धकस्यायोगिकेवलिनो भणनमनर्थकमेव सम्पद्येत, प्रयोजनाभावाद् । योगवत्सु चोपादानकारणसत्त्वे कर्मबन्धलक्षणकार्यसत्त्वमित्यन्वयनियमं प्रदर्शयन्नेव योगवतामपि कर्मबन्धवैचित्र्यमुपादानकारणवैचित्र्यायत्तमेवेति नियमसिद्धयर्थं प्रथमं कारणावैचित्र्ये काय(य)वैचित्र्यमुपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायोदयाभावात् सामयिका कर्मबन्ध इति समुच्चयभणनेनं बभाण वृत्तिकारः, तेषां च त्रयाणामपि मिथ्यात्वाविरतिकषाययोगप्रमादलक्षणानां पञ्चविधोपादानकारणानां मध्ये केवलयोगस्यैव सत्त्वेन कर्मबन्धोऽपि तत्सत्यय एव । स च सामयिकसातवेदनीयकमारवलक्षणः समान एव भवति, विचित्रताहेतुमोहनीयोदयाभावाद्, न पुनरुषशान्तस्येव क्षीणमोहस्यापि जीवघातादिकं भवतोति बुद्धया समुच्चयेन भणमा साशसाम्यमधिकृत्य समुच्चयेन भणितेरसम्भवाद्, अन्यथोपशान्तस्येचं क्षीणमोहस्यापि जोपघातादिहेतुमोहनीयसत्तापि वक्तव्या स्यात् , तथा केवलिवदुषशान्तस्याऽपि सर्वज्ञत्वं वक्तव्यं प्रसज्येत; नहि नारकतिर्यनरामराः कर्मबन्धका इत्यादिसमुच्चयमणनेन सर्वेषामपि साम्यं कग्यापि संमतम् । तस्माघथा सामान्यतः कर्मबन्धमधिकृत्य नारकादीनां समुच्चयेन भणनं तथा सामयिकसातवेदनीयकर्म, For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 बन्धमधिकृत्योपशान्तादीनां समुच्चयेन भणनमित्यत्र अप्रासङ्गिके प्रथमावृत्तिग्रन्ये नास्माकमनभीप्सितसिद्धिरित्याशङ्कायामाहजो पुण इह कत्तारं नियमा म्स्गाजीव्म्हिकिच्च्। जण इमं पासंगियमैप्पसंगो फुडो तस्स ॥ 7 ॥ - व्याख्या-'जो पुण' ति । यः पुनरिह शैलेश्यवस्थायामवश्यंभाविन्यां जीवविराधनायां कर्तारं नियमान्मशकादिजीवमधिकृत्येदमाचारासयुक्तं प्रासंगिकं भणति-तद्विराधनाकर्तृमशकादिजीवगतोपादानकर्मबन्धकार्यकारणभावप्रपश्वप्रदर्शनमात्रप्रसङ्गमाप्तं वदति, नतु स्वसम्बद्धजीवविराधनाफलाफलवैचित्र्यप्रदर्शनपरम्, तस्य स्फुट एवातिप्रसङ्गः । एवं ह्यप्रमत्तसंयतस्यापि प्रमादनियतजीवविराधनाकर्तृत्वाभावेन जीवविराधनानिमित्तककर्मबन्धो भ्रियमाणजोगत एव पयवस्येद्, नत्वप्रमत्तसंयतनिष्ठ इति कर्मबन्धानुमेयविराधनाया अप्रमत्तसंयतादिषु विचित्राया अभिधानमखिलं व्यधिकरणमेव स्यादिति । / किञ्च-अत्र 'कर्मबन्धं प्रति विचित्रता' इत्यत्र 'अत्र' इति निमित्तसप्तम्याश्रयणात् संयतसम्बद्धावश्यंभाविजीवविराधनानिमित्तमधिकृत्यैव कर्मबन्धविचित्रता वक्तुमुपक्रान्ता, सा च कर्मबन्धाभावकर्मबन्धावान्तरभेदान्यतररूपेति नायोगिनि तद्विचित्रताऽनुपपत्तिः । अत एव-" सेलेसिं पडिवनस्स जे सत्ता फरिस पप्प उद्दायति मसगादी, तत्थ कम्मबंधो पत्थि । सजोगिस्स कम्मबंधो दो समया । जो अपमत्तो उद्दवेइ तस्स जहन्नेणं अंतोमुहुत्तं, उकोसेणं अमुहुत्ता । जो पुण पमत्तो न य आउट्टिआए तस्स जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं असंवच्छराई । जो उण आउट्टिआए पाणे उवद्दवेइ तवो वा छेओ वा वेयावर्ड वा करेइ ॥"-ityaacaaraacuurnnaavpyvshyNbhaavijiivviraadhnaanimittk एव कर्मबन्धाभावसः (वः) कर्मबन्धविशेषश्चायोगिकेवल्यादीनां संयतानां पश्चानुपूर्व्या व्यक्तः प्रतीयते । कर्मबन्धाभावादौ निमित्तत्वं च तत्र स्वसमानाधिकरणोपादानानुरोधेनाऽभिधीयमानं निमित्तमनैकान्तिकमिति सम्पदायादविरुद्धम् । तथा च 'सजोगिस्स कम्मबंधो दो समया' इत्यत्र तत्र' इत्यस्यावश्यमनुषङ्गात् । तत्र कायस्पर्श प्राप्य सत्योपद्रवे सयोगिकेवलिनो द्वौ समयौ कर्मबन्ध इति स्फुवार्यतीतापशान्तक्षीणमोहयोरपि तत्समानजातीयत्वेन तत्र द्वाषेव samayau karma For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 बन्धः स्फुट इति वृत्तावुपशान्तादीनां समुच्चयेन भणनं न जीवघातमधिकृत्येति यदुच्यते, तहहुश्रुतत्वयशक्षतिकरमेव, समुन्नयप्रतियोगिनां पदार्यानां तुल्यवसकृतधर्मविशिष्टक्रियान्वयित्वेनैव समुच्चयनिर्वाहाद् । एवं च यया सिकतादौ घृतादिसंसर्गेऽपि स्नेहाभावान बन्धः, बदरचूर्णसक्तुचूर्णादीनां तु चिरकालस्थितिहेतुस्नेहविशेषाभावादल्पकालीनो बन्धा, कणिक्कादीनां तु स्नेहोत्कर्षादुत्कृष्टबन्ध इत्यत्र बदरचूर्णादीनां तुल्यवदेव स्नेहविशेषाभावविशिष्टप्रकृतघृतादिसंसर्गनिमित्तकाल्पकालीनबन्धभवनक्रियान्वयेनैव समुच्चयः प्रतीयते, तथा प्रकृतेऽप्युपशान्तादीनां तुल्यवदेव स्थितिनिमित्तकषायाभावविशिष्टप्रकृतजीवघातनिमित्तकसामयिकबन्धभवनक्रियान्वयेनैव समुच्चयोपपत्तेरिति नारकतिर्यपरामरा इति दृष्टान्तेन प्रत्येकपदार्थधर्ममादाय समुच्चयखण्डनमपाण्डित्यविज्रम्भितमेव, तस्य केनाप्यनभ्युपगतत्वात् । प्रकृतधर्मविशिष्टक्रियान्वयतुल्यतारूपसमुच्चयखण्डने तु समुच्चयतात्पर्यंकवाक्यस्यैवानुपपत्तिरिति न किश्चिदेतत् ॥ 72 ॥ तदेवमाचाराङ्गवृत्त्यभिप्रायेण यावदयोगिकेवलिन संयतानामपि कायस्पर्शेनावश्यंभाविनी(न्या)जीवविराधनया(नाया)व्यक्तमेव प्रतीतावपि ये ऽअयोगिकेवलिन्यवश्यंभावी मशकादिघातो मशकादिकर्तृको नत्वयोगिकेवलिकर्तृकः - इति शब्दमात्रेण मुग्धान् प्रतारयति(न्ति) त एवं प्रष्टव्या:-सोऽयमेवंविध एव सयोगिकेवलिनः कथं न भवति ? इति । इत्थं पृष्टाश्च त एवमुत्तरं ददते-योगक्तो हि केवलिनो जीवरक्षैव भवति, तत्कारणानां शुभयोगानां सत्त्वात् । अयोगिकेवलिनस्तु योगानामेवाभावेन स्वरूपयोग्यतयापि निजयोगजन्यजीवधातसामग्र्या अभाववज्जीवरक्षासामग्र्या अप्यभाव एवेति तत्राहजियरक्खा सुहजोगा जश् तुह इट्ठा सजोगिकेव लियो। हंदि तया तयत्नावे अजोगिणो हुऊ होणतं ॥ 3 ॥ . 'jiarkkh'tti|जीव्र्क्स्सा-जीव्घाताभाव्रूपा यदि तव मते सयोगिकेवलिन इष्टा, केवलियोगानामेव जीवरक्षाहेतुत्वात् , 'हन्दीत्याक्षेपे' तदा तदभावे-योगाभावेन जीवरक्षाऽभावेऽयोगिकेवलिनो हीनत्वं सयोगिकेवल्यपेक्षयाऽपकृष्टत्वं भवेद् । ... अयं भावा-जीवघाताभावरूपा जीवरक्षा किं त्वया गुणरूपाऽभ्युपगम्यते, For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 दोषरूपा, उभयरूपा, अनुभयरूपा वा? आये तद्गुणवैकल्येनायोगिकेवलिनो होनत्वं दुर्निवारमेव । द्वितीये तु स्वाभ्युपगमस्य हानिकोंकशास्त्रविरोधश्च । तृतीयश्च पक्षो विहितक्रियापरिणतयोगरूपां जीवरक्षामधिकृत्य विहितक्रियात्वेन गुणत्वं योगत्वेन च दोषत्वमभिप्रेत्य सम्भवदुक्तिकोऽपि स्वाभाविकजीक्याताभावरूपां जीवरक्षामधिकृत्यासम्भवदुक्तिक एव; नहि स गुणो दोषश्वेत्युभयरूपतामास्कन्दतीति । चतुर्थे तु तदभावेऽप्ययोगिकेवलिन इव सयोगिकेवालनोऽपि न बाधक इति, किं तत्रावश्यंभाविजीवविराधनानिरासव्यसनितया? अय जीवघाताभावमात्ररूपा जीवरक्षा न गुणः, किन्तु योगजन्यजीवधाताभावरूपा; सा च मशकादिकर्तृकमशकादिजीवघातकालेऽयोगिकेवलिनोऽपि विशिष्टाभावसत्वान्नानुपपन्नेति न तस्य तद्गुणवैकल्यम् । न वा सयोगिकेवलिनोऽपि योगात् कदाचिदपि जीवघातापत्तिः, तादृशजीवरक्षारूपातिशयस्य चारित्रमोहनीयक्षयसमुत्थस्य ज्ञानावरणीयक्षयसमुत्थकेवलज्ञानस्येव सर्वकेवलिसाधारणत्वात् संयतानां यज्जोववविषयकाभोगस्तज्जीवरक्षाया नियतलाच । अत एव सामान्यसाधूनामप्यनाभोगजन्यायामेव विराधनायां परिणामशुद्धया फलतोऽवधकत्वमुपदर्शितम् ॥ तथा चोक्तं हितोपदेशमालायां " णणु कह उवउत्ताण वि छउमत्थ मुणीण सुहुम्जिअर्क्खा। सचं तहवि ण वहगा उवओगवरा जओ भणि ॥ 1 ॥ " एतद्व्याख्या यथा-नन्विति पूर्वपक्षोपन्यासे । छद्मस्थानां विशिष्टातिशयज्ञानरहितानां मुनीनां साधूनामुपयुक्तानामपि सम्यगीर्यासमितानामपि सूक्ष्माणां चर्मचक्षुषामदृश्यानां जीवानां कथं रक्षासम्भवः ? आचार्य आइ-सत्यमवितथमेतत्, तथापि विशिष्टज्ञानशून्या अपि यधुपयोगपराः पूर्वोक्तयुक्या चंक्रमणप्रसास्तदा सम्भवत्यपि प्राणिवधे न वधका-वधकार्यपापभाजः ॥ " न चैतत्काल्पनिकम, यत ' उच्चालिअंमि पाए ' इत्यादि; यत एव भगवतोऽहिंसातिशयः, अत एव ' अणासवो केवलीणं ठाणं' इति प्रश्नव्याकरणसूत्रे केवलिनां स्थान केवलिनामहिंसायां व्यवस्थितत्वादित्युक्तम् । तथा चतु:शरणप्रकीर्णकेऽपि 'सबजिमाणमहिंसं अरिहंता'-इत्यत्र सर्वे सूक्ष्मवादरत्रसस्थावरलक्षणा ये जीवास्तेषां न हिंसाऽहिंसा तामहन्त इति विवृतमिति चेत्, नन्वेवं योगजन्यजीवघाताभावेरू पायी जीवरक्षाया भगवतोऽतिशयत्वं स्वीकुर्वाणस्य tava mate sayogikevalino For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगाजीवपातो. मा भूद्, अयोगिकेवलिवन्मनकादियोगादेव तत्कायस्पर्शेन मशकादिघातस्तु जायमानः कथं वारणीयः ? समानावच्छेदकतासम्बन्धेन तत्र केवलियोगानां प्रतिबन्धकत्वात् स वारणीय इति चेत् । तत्किं प्रतिबन्धकत्वं शुभयोगत्वेन, उत केवलियोगत्वेन, आहोस्वित् क्षीणमोहयोगत्वेन । नायः, अप्रमत्तसंयतानामपि जीवघातानापत्तेः, तेषामप्यात्माघनारम्भकत्वेन शुभयोगत्वात् । न द्वितीयः, केवलियोगत्वेन जोक्यातप्रतिबन्धकत्वे क्षीणमोहयोगात् तदापत्तेरमतिबन्धात्, सा च तवानिष्टेति । नापि तृतीयः, क्षीणमोहयोगत्वेन तत्प्रतिबन्धकत्वे कल्पनीये आवश्यकत्वाल्लाघवाच मोहक्षयस्यैव तथात्वकल्पनौचित्यात् । तथा चायोगिकेवलिनोऽपि कायस्पर्शान्मशकादिव्यापत्यभ्युपगमो दुर्घटः स्यादिति । न च सर्वजीवाहिंसालक्षणोऽतिशयोऽहिंसायाः केवलिस्थानत्वं वाऽयोगिकेवलिबहिर्भावेन क्वापि प्रतिपादितमस्ति, येन त्वया तत्र व्यभिचारणाय क्षीणमोहयोगत्वेन जीवघातप्रतिबन्धकत्वं कल्प्यमानं युक्तिक्षम स्यादिति सर्वजीवाहिसादिप्रतिपादनं सकलभावाकरणनियमनिष्ठाभिधानाभिप्रायेणैव नतु हिंसाया अपि सयथाऽभावाभिप्रायेण । अनाभोगस्तु न तज्जनको येन तदभावातदभावः स्यादिति तु शतशः प्रतिपादितमेवेति न किञ्चिदेतदिति स्म्र्त्त्व्य्म्॥ किंच-पशकादिकर्तृकजीवघातं प्रत्यपि केवलियोगानां त्वया प्रतिबन्धकत्वं कल्प्यते तत् केवलं व्यसनितयैव, उत तादृशस्यापि तस्य दोषत्वात् । नायः, व्यसनितामात्रकृतकल्पनाया अनादेयत्वाद् । न द्वितीयः, तादशस्य जीवघातस्य सयोगिकेवलिनो दोषत्वेऽयोगिकेवलिनोऽपि दोषत्वापच्यवादिति बहुतरमूहनीयम् ॥ 73 / / अथ केवलिनो योगा एव रक्षाहेतव इति पराभ्युपगमप्रकारं विकल्प्य dUSayabAha'sA तस्स सरूवेणं वावारेणं च आइमे पक्खे । पडिलेहणाशहाणीविलिए आसक्कपरिहारो ॥ 7 ॥ व्याख्या-सा तस्स ' त्ति । ना-जीवरक्षा तस्य केवलिनः शुभयोगस्य स्वरूपेण सत्तामात्रेण वा, अथवा व्यापारण जोवरक्षार्थ स्वस्य रक्षणीयजीवस्य वाऽन्यदेशनयनाभिमुखपरिणामेन । आदिमे प्रथमे पक्षे प्रतिलेखनादिहानिः । 1 मा तस्य स्वरूपेण व्यापारेण चादिमे प्क्स्से। . प्रतिलेखनादिहानिः, वितीये चाशक्यपरिहारः ॥ 74 ॥ For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिलेखना हि केवलिनः प्राणैः संसक्तस्यैव वस्त्रादेः प्रवचने प्रसिद्धाः । तदुक्तमीघनिर्युक्तों" 'पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्याणं पडिलेहा ॥ 1 ॥ " त्ति ॥ 257 ॥ साच स्वरूपेणैव योगानां जीवरक्षाहेतुत्वेऽनुपपन्ना स्यात् , तद्व्यापार विनापि जीवरक्षोपपत्तौ तद्विविविक्तीकरणप्रयासस्य पलिमन्थत्वाद्, न च पलिमन्थः केवलिनो युज्यते, अत एव प्रत्युपेक्षितमपि वस्त्रायवश्यभाविजीवसंसगइ जानन केवली पलिमन्थादेव नानागतमेव प्रत्युपेक्षते, किन्तूपभोगकाल एव प्रत्युपेक्षते इति व्यवस्थितम् । तदुक्तम् " संसज्जइ धुवमेअं अपेहि तेण पुत्व प्द्दिलेहे। पडिलेहिअपि संसज्जइत्ति संसत्तमेव जिणा ॥ " ॥ 258 ॥ ति। "एतद्व्याख्या यथा-संसज्यते प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति । यदि पुनरपि संविप्रते-इदमिदानी वस्त्रादि प्रत्युपेक्षितमप्युपभोगकाले संसज्यते, तदा 'संसत्तमेव जिण' ति संसक्तमेव जिना केवलिन प्रत्युपेक्षन्ते, न त्वनागतमेव, पलिमन्यादिति ॥ " 'पडिलेहणाइहाणी' इत्यत्रादिना जीवरक्षाहेतूलनालकनादिव्यापारस्यापि केवलिनो वैयर्थं बोध्यम्, नियतव्यापारेणैव केवलियोगाजीवरक्षेति । द्वितीये च पक्षेऽङ्गीक्रियमाणेऽशक्यपरिहारोऽप्यवश्यमभ्युपगन्तव्य इति गम्यम्, स. चत्र जीवरक्षाव्यापारस्य स्वकायस्य जीवानां वा विविक्तीकरणपर्यवसितस्य - करत्वात् ॥ 74 ॥ tathAhi'Na हु सका काचं जे इह बायरवानकायनहरणं । केवलिणावि विहारे जलाइ जीवाण य तयंति ॥ 7 ॥ 1 प्राणैः संसक्तानां प्रतिलेखा भवति केवलिनां तु .. संसक्तासंसक्तानां छन्मस्थानां तु प्रतिलेखा ॥ 2 संसज्यते ध्रुवमेतद् अप्रेक्षितं तेन पूर्व प्रतिलेखयेयुः । प्रतिलेखितमपि संसज्यते इति संसक्तमेव जिनाः ॥ 3 नैव शक्यं कर्तुमिह बादरवायुकायिकोद्धरणम् । / केवलिनाऽपि विहारे जलादिजीवानां ca taditi ॥ 76 // For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 233 व्याख्या-'णहु सक्क' ति|'न्न् हु' नैव शक्यम्, दीर्घत्वं प्राकृतत्वात् , कर्तुं 'जे' इति पादपूरणार्थों निपातः । इह जीवघने लोके बादरवायुकायिकानां जीवानां स्वत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं-विविक्तदेशसंक्रमणम्, केवलिनापि च पुनर्विहारेजलादिजीवानांतद्-उद्धरणम्, इति वाक्यार्थ्प्रिस्माप्तौ। __अयं भावः--केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु, यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं तत्रावश्यंभाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः ? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतकारणस्याशक्ततोद्भावनमधीततर्कशास्त्रा विदधते । इत्थं सति दण्डसत्त्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति ॥ 75 ॥ अत्र परः शङ्कतेऽनणु जिणजोगान तहा जलाइजीवाण घाय्प्रिन्नामो। अचित्तपएसेणं जह गमणं पुप्फचूलाए ॥ 6 ॥ व्याख्या:-'नणु 'त्ति। नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साव्या अवाप्तकेवलज्ञानाया अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषादचित्तप्रदेशे खे गमनं संपन्नम्, तथा विहारेऽपि जलादिजोवानां जिनयोगादघातपरिणामोऽस्तु, नद्येवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्रजीवमात्रयोर्घात्यघातकसम्बन्धाभावे केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेयोऽपि सम्पद्यत इति ॥ 76 ॥ अत्र samAdhAnamAha'jaeNa सवं एयं जणियं णु तए परोप्परविरुद्ध । दिलुतियदिटुंता जमेगरूवा ए संपन्ना ॥ 7 ॥ 1 ननु जिनयोगात् तथा जलादिजीवानां घातपरिणामः । अचित्तप्रदेशेन यथा गमनं पुष्पचूलायाः ॥ 76 ॥ 2 भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् । दार्शन्तिकदृष्टान्तौ यदेकरुपौ न संपन्नौ ॥ 77 ॥ For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 व्याख्या-'भण्णइ ' ति । भण्यते-अत्रोत्तरं दीयते, सर्वमेतत्, 'नु' इति वितर्क, त्वया परस्परविरुद्ध भणितम्, यद् यस्माद्दार्टान्तिकदृष्टान्तौ नैकरूपौ सम्पन्नौ ॥ 77 ॥ * तथा हि-- 'एगत्थ जलमचित्तं अएणत्थ सचित्तयंति म्ह्ने। अफुसियगमणंतीएणसुअएणस्सव jiess|en। व्याख्या:--'एगत्य 'त्ति । एकत्र पुष्पचूलाया वर्षति मेघे गमनेऽचित्तं जलं साक्षादेव शास्त्रे प्रोक्तम्, अन्यत्र केवलिनां विहारादौ नद्युत्तारे च जलं सचित्तमिति महान् तयोदृष्टान्तदान्तिकयोर्भेदः । नहि केवलिनो विहारादावनियतनघुत्तारे निरन्तरप्रवाहपतितं तज्जलमचित्तमेवेति क्वाप्युक्तमस्ति । अथैवमप्युक्तं नास्ति यदुत तीर्थकुद्व्यतिरिक्तोऽमुकनामा केवली नदीमुत्तीर्णवानिति, तीर्थकृतस्तु सुरसञ्चारितकनककमलोपरि गमनागमनपरिणतस्य जलस्पर्शस्याप्यभावा तथा पि केवलिनो नद्युत्तरणसम्भावनायामचित्तप्रदेशैरेव नद्युत्तारः कल्प्यते, नहि स विविच्य व्यवहत्तु परिहत्ते च जानन् सचित्तप्रदेशै दोमुत्तरति; केवलित्वहानेः । तस्मात्पुष्पचूलादिदृष्टान्ते नद्यादौ यथास्थितमेव जलं जलवायुसूर्यकिरणादिलक्षणस्वकायपरकायशस्त्रादिना तथाविधकालादिसामग्रीयोगेन कदाचिदचित्ततया परिणमति: पुनरपि तदेव जलं सचित्तभवनहेतुकालादिसामग्रीयोगेन सचित्ततया पि परिणमति । तत्र दृष्टान्तः सम्मूर्छिममनुष्योत्पत्तिस्थानान्येव, परमेतत्परिणतिस्तथाभूता केवलिगम्येति । केवली तथापरिणतं जलं निश्चित्य नदीमुत्तरतीति कल्प्यत इति चेत् , सर्वमेतदभिनिवेशविजृम्भितम् । स्वकर्णाश्रवणमात्रेण केवलिनो नद्युत्तारस्य निषेछुमशक्यत्वाद् । अन्ततोऽनन्तानां जलमध्येऽन्तकृत्केवलिनामपि श्रवणेन सर्वत्र जलाचित्तता कल्पनस्याप्रामाणिकत्वात् । किञ्च सर्वत्र स्वोत्तरणादिकाले जलमचित्ततया परिणतं तदाश्रितपनकासादिजीवाश्चाफ्रान्ता इति किं तव कर्णे केवलिनोक्तम् ? येनेत्थं कल्पयसि । पुष्पचूलादृष्टान्तैन तथा कल्पयामीति चेत् , तत्किं दृष्टान्तमात्रेण साध्यं साधयन्नपूर्वनैयायिकत्वमात्मनःप्र. कटीकर्तुमुद्यतोऽसि । केवलियोगानामघातकत्वान्यथानुपपत्यैव तथा कल्पयामीति 1 एकत्र अलमचित्तमन्यत्र सचित्तमिति महान् भेदः । अस्पृष्टगमनं तस्या na zrutamanyasya vA jinasya / / For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 cet, tarhi जलाचित्तताकल्पने तव का व्यसनिता ? सचितमेव जलं केवलियोगमवेक्ष्याघात्यस्वभावं त्वया किं न कल्प्यते ? न खलु तव श्रुतपरम्पराङ्कुशरहितस्यादृष्टार्थकल्पने बाधकमस्ति, न चेदेवं तदा सचित्तवायुस्पर्शेऽपि तव केवलियोगानामघातकत्वसमर्थनं कथं स्याद्? इति । अथ वायुरपि सचित्ताचित्ततया प्रवचने द्विमकार उक्त इति सचित्तवायुस्पर्शमपि भगवतो नाभ्युपगच्छामः, किं त्वचित्तवायुस्पर्शमेव, अन्यथा तु भगवत्कायस्पर्शेनापि पृथिव्यादीनां भयोत्पत्तिः स्याद्, न चैवं सम्भवति । यदस्माकमभ्युपगमः-- " "पुढवीपमुहा जीवा उप्पत्तिप्पमुहभाइणो hu~ti । जह केवलिजोगाओ भयाइलेसंपि ण लहंति ॥ 1 ॥ " इति चेत् , हन्तैवं सचित्तास्पर्श एव भगवतोऽतिशयः प्राप्तः, तत्राह-सचित्तस्यास्पर्शों न पुनर्जिनातिशयः सिद्धः, भक्तिभरनम्रमनुष्यादिस्पर्शस्य भगवति सार्वजनिनत्वाद् । अथ न सचित्तस्पर्शाभावमात्र भगवतोऽतिशयः, किन्तु यादृशसचित्तस्पर्शः साधूनां निषिद्धस्तादृशस्पर्शाभाव एवेति सचित्तजलादिस्पर्शाभावो भगवतोऽतिशयसिद्ध इति नानुपपत्तिरिति ॥ 78 ॥ तत्राह-- सोइसो कायको जागकओवाहविऊ केव्लिन्नो। दुहयो वएइणयपुत्राणायो पाय्म्विरोहो॥ e॥ व्याख्याः--' सोइसओ' ति । स जलादिस्पर्शाभावलक्षणोऽतिशयः कायकृतः-कायनिष्ठ फलविपाकप्रदर्शको योगकृतो वा-योगनिष्टफलविपाकमदर्शको वा केवलिनो भवेद् । उभयतोऽप्यनिकापुत्रादिज्ञाततः प्रकटविरोध एव । नपत्रिकापुत्र-गजमुकुमारादीनामन्तकृत्केवलिनां सयोगिनामयोगिनां वा सचित्तजलतेजस्कायिकजीवादिस्पर्शस्त्वयापि नाभ्युपगम्यते; केवलं योगवतामयोगवतां वा तेषामन्तकृत्केवलिनां कायस्पर्शात्तज्जीवविराधनाऽविशेषेण घुणाक्षरन्यायेन स्वयमेव भवता स्वग्रन्थे क्वापि लिखिता; स्वाभ्युपगमरीत्या तु त्रयोदशगुणस्थानमुल्लङ्घ्य चतुर्दशगुणस्थाने वक्तुमुचितेति विशेषः । परतन्त्रस्यैवायं जलादि 1 पृथिवीप्रमुखा जीषा उत्पत्तिप्रमुखभाजो भवन्ति । यथा केवलियोगाद भयादिलेशमपि na labhante ॥ For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्पर्शः केवलिनो नतु स्वतन्त्रस्येति चेद् । नेयं भाषा भवतस्त्राणाय, " खीणम्मि अंतराए णो से य असक्कपरिहारो" त्ति वाङ्मात्रेणाशक्यपरिहाराभावमावे. दयत आयुष्मतः केवलिनः परतत्रतयापि जलादिस्पर्शतज्जीवविराधनयोरभ्युपगन्तुमनुचितत्वाद्, अन्यथा केवली यत्र स्थितस्तत्रागन्तुकवायोरपि सचित्तताया अनिषेधप्रसङ्गात् तस्मात् सचित्तजलादिस्पर्शेन केवलिनः सयोगस्याप्यवश्यंभाविनी जीवविराधना वा स्वीक्रियताम्, तद्योगाक्रान्तानामपि वा जीवानामघातपरिणाम एव (मो वा) स्वीक्रियतां नतु तृतीया गतिरस्ति । तत्र च प्रथमः पक्षोऽस्मन्मतप्रवेशभयादेव त्वयानाभ्युपगन्तव्य इति द्वितीयः पक्षस्तवाभ्युपगतुमशिष्यते (t)॥ तत्राह-- एवं सबजियाण जोगायो चिय अघाय्प्रिन्नामे। केवलिपो उल्लंघणपलंघाईण वेफनं ॥ ॥ ... व्याख्या--'एवं' ति । एवं जलादिस्पर्शाभावाभ्युपगमस्य विरोधग्रस्तत्वे सर्वजीवानां केवलिनो योगादेवाघातपरिणामे स्वीक्रियमाणे उल्लङ्घनपलधनादीनां व्यापाराणां वैफल्यं प्रसज्यते । स्वावच्छिन्नप्रदेशवर्तिजीवेषु केवलियोगक्रियाजनितात् केवलियोगजन्यजीवघातप्रतिबन्धकपरिणामादेव जीवघाताभावोपपत्तौ हि जीवाकुलां भूमिं वीक्ष्य केलिन उल्लङ्घनादिकमकर्त्तव्यमेव स्यात्, प्रत्युत तेषु स्वयोगव्यापार एव कर्तव्यः स्यात, तस्य जीवरक्षाहेतुत्वादिति महदसमासमापद्यते । यदि चोल्लङ्वनादिव्यापारः शास्त्रसिद्धः केवलिनोऽप्यभ्युपगन्तव्यस्तदा केवलियोगानां न स्वरूपतो रक्षाहेतुत्वं, किन्तु नियतव्यापारद्वारेति तदविषयावश्यंभाविजीवविराधना दुर्निवारा । यदि च केवलियोगानां स्वरूपत एव जीवरक्षाहेतुत्वम्, उल्लङ्घनादिव्यापारच न तस्य जीवरक्षामात्रप्रयोजना, किन्तु स्वव्यवहारानुपातिश्रुतव्यवहारपरिपालनमात्रप्रयोजन इति विभाव्यते, तदा तादृशादपि ततो जीवानामपसरणं भवति नवेति वक्तव्यम् । आधे साऽपसरणक्रिया भयपूर्विकेति केवलियोगात्पृथिव्यादिजीवाभयलेशमपि न प्राप्नुवन्तोति स्वप्रतिज्ञाव्याघातः । अन्त्ये चादृष्टपरिकल्पना, नघुल्लङ्घनादिक्रिययोल्लङ्घ मानादिजीवानामनपसरणं क्वापि दृष्टमिति । किंच-एवमादिपदग्राह्यमतिलेखनावैफल्यं दुरुद्धरमेव, जीवसंसक्तवस्त्रादेर्विविक्तीकरणेनैव तत्साफल्यसम्भकाद् । न च तत्केवलियोगाजोवानामनपसरणस्वभावकल्पने निर्बहतीति ॥ 80 ॥ For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं चापसरणादिद्वारं विना स्वरूपत एव केवलियोगानां जीवरक्षाहेतुत्वे उल्लङ्घनादिव्यापारवैकल्यापत्ती व्यवस्थापितायां केवलियोगव्यापारकाले जीवानां स्वत एवापसरणस्वभावत्वं यत्परेण कल्पितं तदपि निरस्तमित्याहएएण मच्चियाई सहाव किरियापरायणा hu~ti । ण ह जिण किरियापेरिअकिरियं जंतित्ति पमिसिदा ___ व्याख्या--'एएण मच्छिआइ' त्ति । एतेनोक्तहेतुना मक्षिकादयो मक्षिकापिपीलिकादंशमशकादयः स्वभावक्रियापरायणाः सहजसमुत्थगमनादिक्रियाकारिणो भवन्ति, 'णहु ' नैव जिनस्य या क्रिया गमनागमनादिरूपा तया प्रेरिता-तनिमित्तका या क्रिया तां यान्ति-केवलियोगहेतुकस्वशरीरसङ्कोचमपि न कुर्वन्तीत्यर्थः । केवलिनो हि गमनागमनादिपरिणतौ पिपीलिकादयः क्षुद्रजन्तवः स्वत एवेतस्ततोऽपसरन्ति, अपमृता वा भवन्ति । यदि च कदाचिदसातवेदनीयकर्मोदयेन दंशमशकादयो नापसरन्ति, तदा केवली तत्कर्मक्षयनिमित्तं तत्कृतवेदनां सम्यगधिसहते, केवलज्ञानोत्पत्तिसमय एव तेनैव प्रकारेणात्मोयासातवेदनीयकर्मक्षयस्य दृष्टत्वात् । ननु केवलियोगजनितां किमपि क्रियां कुर्वन्ति तदिदमाह" तेणं मच्छिअपमुहा सहाव किरिया परायणा hu~ti । ___Na य जिणकिरियापेरिअकिरियालेसंपि कुवंति " ॥ इत्येतत् प्रतिषिद्धं, स्वत एव जीलानामपसरणस्वभावत्वे केवलिन उल्लङ्घनादिव्यापारवैफल्यापत्तेर्वजलेपत्वाद् । यच्च केवलियोगव्यापारमपेक्ष्य जीवानां स्वतोऽपसरणस्वभावत्वकल्पनं तदपां दहनान्तिके दाहजननस्वभावकल्पनसदृशमेव । अथ केवलिनः प्रतिलेखनादिव्यापाराज्जीवानामपसरणस्य प्रमाणसिद्धत्वात् केवलि क्रियानिमित्तकं क्रियामात्रं न तेषां प्रतिषिध्यते, किन्तु भयपूर्विका क्रिया प्रतिषिध्यते; नाभयदस्य भगवतः प्राणिनां साक्षात्रासजनकव्यापाररूपं भयदानं सम्भवति, परेषां भापनस्य भयमोहनायाश्रवत्वात् , ततः केवलिक्रियातः प्रतिलेखनादिव्यापारकाले या प्राणिनामपसरणादिक्रिया भवति सा न भयमूलेति स्वत एवेत्युच्यत इति चेत् । न, भयं विनैव केवलियोगात् सत्त्वापसरणकल्पने हिंसां विना तन्मरणकल्पनेऽपि वाधकामावाद्, अदृष्टकल्पनाया उभयत्र तुल्यत्वाद् । आवश्यकक्रियावश्यंभाविना च पाणिभयेन च यदि भयमोहनीयाश्रवभूतं भा For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 panamucyate, तदा तव मतेऽपि सूक्ष्मसम्परायोपशान्तमोहयोव्य हिंसाऽभ्युपगमेन भापनावश्यंभावाद् भयमोहनीयकर्मबन्धसम्भवे षड्विधबन्धकत्वमेकविधबन्धकत्वं च भज्येत । न च जानतो भयप्रयोजकव्यापाररूपमेव भापनं भयमोहनीयाश्रय इति नायं दोष इति वाच्यम्, जानतोऽपि भगवतो योगात् त्रिपृष्टवासुदेवभवविदारितसिंहजीवस्य पलायननिमित्तकभयश्रवणात् । थत्तु तस्य भयहेतवो न श्रीमहावीरयोगाः, किंतु तदीययोगा एव, यथाऽयोगिकेवलिशरीरान्मशकादीनां योगा एव कारणमिति कल्पनं तत्तुः स्फुटातिप्रसङ्गग्रस्तम् । शक्यं ह्येवं वक्तुं, साधुयोगादपि न केषामपि भयमुत्पद्यते, किन्तु स्वयोगादेवेति । अथ भगवत्यभयदत्वं प्रसिद्धम्, तदुक्तं शक्रस्तवे-'अभयदयाणं' ति । एतवृत्त्येकदेशो यथा-"प्राणान्तिकोपसर्गकारिष्वपि न भयं दयन्ते, यद्वाऽभया सर्वप्राणिभयत्यागवती दया कृपा येषां तेऽभयदयास्तेभ्य इति । तन्निर्वाहार्थ केवलियोगादन्येषां न भ्यो। पत्तिरिति कल्प्यते, साधुषु च तथाकल्पने न प्रयोजनमस्तीति चेद्, नः । अस्मिनप्यर्थे सम्यग्व्युत्पन्नोऽसि, किं न जानासि ? संयमस्यैवाभयत्वम, येन संयमिनां संयमप्रामाण्यादेवान्यभयाजनकयोगत्वं न कल्पयसि । न जानामीति चेत्, तर्हि "तं नो करिस्सामि समुहाए मंता मैमं अभयं विदित्ता"-इत्याचारागसूत्र एवाभयपदार्थ पर्यालोचय, येनाज्ञाननिवृत्तिः स्याद्, " अविद्यमानं भयमस्मिन् सत्वानामित्यभयः संयमः' इति युक्तं वृत्ताविति ॥ 81 ॥ परमतस्यैवोपपादकान्तरं निराकरोति-- जपि मयं पारंजो लझिसेसान चेव केव्लिन्नो। तं पिश्मी दिसाए पिराकयं होणायव्यं ॥ 3 ॥ ___ व्याख्या--'जं पि मयं' ति । यदपि मतं लब्धिविशेषादेव केवलिनो ना. रम्भा, प्रसिद्धं खल्वेतद्-यदुत घातिकर्मक्षयोपशमावातजलचारणादिनानालब्धिमतां साधूनां नदीसमुद्रादिजलज्वलनशिखोपवनवनस्पतिपत्रपुष्पफलादिकमवलम्ब्य यदृच्छया गमनागमनादिपरायणानामपि जलजीवादिविराधना न भवतीति । तदुक्तं ' खीरासवमहुआसव'-इत्यादि चतुःशरणगाथावृत्तौ-" चारणेत्यादि यावत् केचित् पुष्पफलपत्रहिमवदादिगिर्यग्निशिखानीहारावश्यायमेघवा रिधारा-मर्कटतन्तुज्योतीरश्मिलताधालम्बनेन गतिपरिणामकुशलास्तथा वापोनचादिजले तज्जीवानविराधयन्तो भूमाविव पादोक्षेपनिक्षेपकुशला जलचारणा For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 239 इत्यादि " / कथं तर्हि घातिकर्मक्षयावाप्तलब्धिभाजः केवलिनो जीवविराधनासम्भवः ? एकस्या अपि क्षायिकलब्धेः सर्वक्षायोपशमिकलब्ध्यात्मकत्वेन क्षायोपशमिकलब्धिसाध्यस्य जीवरक्षादिकार्यमात्रस्य साधकत्वात् । सा च क्षायिकी लब्धिर्भगवतो जीवरक्षाहेतुरनुत्तरचारित्रान्तर्भूता द्र्स्स्त्त्व्या। तत्प्रभावादेव न केवलिना कदाप्यारम्भ इति । तदपि मतमनया दिशा निराकृतं ज्ञातव्यं भवति, लब्धिस्वभावादेव जीवरक्षोपपत्तौ केवलिन उल्लङ्घनादिव्यापारवैयर्थ्यांपत्तेरेति भावः ॥ 8 ॥ दिग्दर्शितमेव दूषणं विकल्प्य स्फुटीकुर्वन्नाह-- तं खलु नवजीवंतो पमायवं तुह मए जिणो हुका । सेलेसीए वि फलं ण तस्स नवजीवणालावे ॥ 3 ॥ व्याख्या--' तं खलु ' त्ति । तं लब्धिविशेषमुपजीवन्-जीवरक्षार्थ व्या. पारयन् खलु निश्चितं जिनः केवली तव मते प्रमादवान् स्याद्, लब्ध्युपजोवनं हि प्रमत्तस्यैव भवतीति शास्त्रमर्यादा । अस्तु तर्हि स लब्धिविशेषो' नुपजीवित एव जीवरक्षाहेतुः, क्षायिकीनां हि लब्धीनां न प्रयुञ्जना भवति, तासामनवरतमेकस्वभावेनैव सर्वकालीनत्वात् , तासां च फलवत्त्वमपि तथैव । तदितराणां तु कादाचित्कत्वेन फलवत्वात् प्रयुअति विशेषः-इत्येव ह्यस्मन्मतमित्यत्राहतस्य लब्धिविशेषस्योपजीवनाभावे तु शैलेश्यामपि फलं जीवरक्षारूपं नास्ति, तदानी तत्कायस्पर्शेन मशकादिव्यापत्तेस्त्वयापि स्वीकारात् , कि पुनः सयोगिकेवलिनि वाच्यम्; तथा चोपजीवनानुपजीवनविकल्पव्याघातात् तादृशलब्धिविशेषकल्पनमप्रामाणिकमेवेति भावः ॥ 83 ॥ - अथ चारित्रमोहनीयकर्मक्षयजनिता जोवरक्षाहेतुर्लब्धिर्योगगतैव कल्प्यत इति शैलेश्यवस्थायां नोक्तदोष इत्याशङ्कायामाह-- जोगगया सालही अजोगिणो खाइगावि ज्ञ्न्त्यि। ता तकम्मस्सुदो तस्सेव हवे पराहुत्तो ॥ 4 ॥ ___ व्याख्या--'जोगगय ' त्ति । सा जोवरक्षाहेतुर्लब्धिर्योगगतेति कृत्वा क्षायिपि यदि अयोपियोऽयोगिकेवलिनो नास्ति, तदा तस्येवायोगिकेवलिन एव तत्कर्मणश्चारित्रमोहनोयकर्मण उदयः परावृत्तो भवेत् , चारित्रमोहक्षयकार्याभावस्य चारित्रमोहोदयव्याप्यत्वादिति भावः ॥ किंच-यदि लब्ध्युपजीविजल For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चारणादिषु परिदृष्टा जीवविराधनाऽभावलब्धिरनुपजीव्या यदि केवलिनि कल्प्यते, तदा तादृशजङ्घाचारणादिषु परिदृष्टाऽतिशयचरणलब्धिरप्यनुपजीव्या केवलिनि कस्मान कल्प्यते ? तस्या उपजीव्यत्वनियमान तत्कल्पनं केवलिनि कर्तुं शक्यत इति चेद्, तदेतदन्यत्रापि तुल्यमिति स्वयमेव विभावय । तस्मानियतयोगव्यापारादेव भगवतां जीवरक्षा, नतु स्वरूपत इत्यवश्यंभाविन्यां जोवविराधनायां न किश्चिद्वाधकमिति स्थितम् ॥ 84 ॥ ___ नन्वेवमवश्यभाविन्याऽपि जीवविराधनया केवलिनोऽष्टादशदोषरहितत्वं न स्याद्, हिंसादोषस्य तदवस्थत्वाद् । न 'देवोऽष्टादशदोषरहित एव'-इत्यत्राप्येकान्तवादो जैनानामनिष्ट इति शङ्कनीयम्, अनेकान्तवादस्याप्यनेकान्तत्वेनात्रकान्ताभ्युपगमेऽपि दोषाभावादित्याशङ्कायामाह-- दवारंजं दोसं अट्ठारसदोसमझयाम्म । जो इच्छइ सोइच्छणो दवपरिग्गरं कम्हा ॥ 5 ॥ __'darAraMbhaM'ti / अष्टादशदोषमध्ये यो द्रव्यारम्भं दोषमिच्छति, स द्रव्यपरिग्रह दोष कस्मान्नेच्छति ? तथा च धर्मोपकरणसद्भावाद् द्रव्यपरिग्रहेण यथा न दोषवत्वं तथा द्रव्यारम्भेणापि न दोषवत्वम् , भावदोषविगमादेव भगवति नि>पत्रव्यवस्थितेरिति भावनीयम् । यच्चोक्तं निर्दोषत्वे भगवतो नानेकान्त इति, तदसद्; दोषविभागकृतानेकान्तस्य तत्राप्यविरोधाद् । यच्चानेकान्तस्यानेकान्तसमधिकरणानियमापेक्षयोद्भावितं तत्केनाभिप्रायेण ? इति वक्तव्यम् , अन्ततः स्वपररूपापेक्षयाऽप्यनेकान्तस्य सर्वत्र सम्भवाद्, अत एवात्मानात्मापेक्षया सर्वत्रानेकान्तो वाचकपुङ्गवेनोक्तः । द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण, आत्मादेशादात्मा भवति, अनात्मा परादेशादिति । अनेकान्तस्यानेकान्तत्वं तु स्याद्वाजसप्तभङ्गीवाक्यघटकैकतरभङ्गावच्छेदकरूपापेक्षया व्यवस्थितम् । अत एव-- " भयणा वि हु भइअबा जह भयणा भयै स्ब्द्वाई। एवं भयणाणियमो वि होइ समयाविराहणया ॥ " त्ति सम्मतिगाथायां भजनाऽभजनायाः समयाविराधना । " इमाणं भंते ! रयणप्पभापुढवो किं सासया असासया ? गो! सिय सासया, सिअ असासया" इति । स्याद्वाददेशनायां द्रव्यार्थतया शाश्वत्येव, पर्यायार्थतया त्वशाश्वत्येवेत्यधि For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 241 कृतभारूपनिरिणापेक्षया वृत्तौ व्याख्याता । निक्षेपादिप्रपञ्चोऽपि हि सर्वत्र स्पावादघटनार्थमेव, यतः प्रस्तुतार्थव्याकरणादप्रस्तुतार्थापाकरणाच निक्षेपः फलवानुच्यते, ततश्च स्याद्वादसिद्धिरिति । अत एव सर्वत्रौत्सगिकी स्थावाददेशनैवोक्तेति सम्मत्यादिग्रन्थानुसारेण सूक्ष्ममीक्षणीयम् ॥ 45 ॥ . अथ य एवमवश्यंभाविन्याऽपि जीवविराधनया सद्भूतदोषमुत्प्रेक्ष्य भगवतो' सदोषाध्यारोपणं कुर्वन्ति तेषामपायमाविष्कुर्वनाह-- मिच्छादोसवयणो संसारामविमहाकमिलंमि । जिणवरणिंदारसिआ नमिहिंति अन्नोर्पार्म्मि॥7॥ ___ व्याख्या--' मिच्छादोसवयणओ ऽत्ति । मिथ्यादोषवचनाद्-असद्भूतदोपाभिधानाद् जिनवरनिन्दारसिका अभव्या दूरभव्या वा जनाः संसाराटवीमहागहनेऽनर्वापारे भ्रमिष्यन्ति, तीव्राभिनिवेशेन तीर्थकराशातनाया दुरन्तानन्तसंसारहेतुत्वात् । उक्तं च-'तित्थयरपवयणसुअं' इत्यादि 86 ॥ __ अथ केवलि-छमस्थ लिङ्गविचारणया न केवलिनोऽवश्यंभाविनी विराधना सम्भवतीति व्यामोहोऽपि न कर्त्तव्यः, सम्यग्विचारपर्यवसानत्वात्तस्य, इत्यभिपायवानाहजोवि य जाय मोहो छन्मत्य जिणाण लिण्ग्व्य्न्नान्। नवरत्तस्स ण चिट्ट सोवि य परमत्थ दिट्ठीए ॥ 7 ॥ . 'जो वियत्ति' / योऽपि च छमस्यजिनयोलिङ्गवचनात् स्थानागस्थान्मोहो जायते दुर्व्याख्यातुआख्यां शृण्वतामिति शेषः , सोऽपि परमार्थदृष्टावुपयुक्तस्य न सिष्ठति; अपण्डितव्याख्याकृतभ्रमस्य पण्डितकृतव्याख्याऽवधारणमात्रनिवर्तनीयत्वादिति भावः । तत्र छास्थकेवलिलिङ्गवचनमित्थं स्थानाङ्गे व्यवस्थितम्" ससहि ठाणेहिं छउमत्थं जाणेज्जा । taM0-पाणे ऐवाइत्ता भवति, मुसं वदित्ता भवति, अदिनमादित्ता भवति, सद्दफरिसरसरूवगंधे आसाइत्ता भवति, पूआ सकारमणुहिता भवै, 'इमं सावजं 'ति पण्णवेत्ता पडिसेवेत्ता भवति,णो जहावादी तहा कारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणिज्जा । taM0-णो पाणे ऐवारत्ता भवड. जान जहावार तदाकारी यावि भवर" इति । तदवत्तिर्यया-"भयं For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca chadmasthasyaiva bhavati, sa ca यैः स्थानैर्ज्ञायते तान्याह-'सत्तहिं ठाणेहिं' इत्यादि । सप्तभिः स्थानहेतुभूतेश्छमस्थं जानीयात् । तद् यथा-माणानतिपातयिता-तेषां कदाचिद् व्यापादनशीलो भवति । इह च प्राणातिपातनमिति वक्तव्येऽपि धर्मधर्मिपोरभेदादतिपातयितेति ध्र्मिनिर्दिस्स्त्त्ः। प्राणातिपातनाच्छयस्थोऽयमित्यवसीयते । केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवति । इत्येवं सर्वत्र भावना कार्या । तथा मृषा var3इता भवति । अदत्तमादाता-गृहीता भवति । शब्दादीनास्वादयिता भवति । पूजासकारौ-पुष्पार्चनवस्त्राद्यर्चनेऽनुहयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता तद्भावे हर्षकारीत्यर्थः । तथेदमाधाकर्मादि सावधं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति । तथा सामान्यतो नो यथावादी तथाकारी-अन्यथाभिधायान्यथा कर्त्ता भवति । चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्ति । इत्येतत्प्रतिपादनपरं केवलिमूत्र सुगममेवेति । " अत्रेयं परस्य प्रक्रिया-छद्मस्थसंयतः परीक्षावसरेऽप्रमत्त एव पक्षीकर्तव्यः, तत्रैव चक्षुःपक्ष्मनिपातमपि सूत्रोक्तयतनया कुर्वागे 'किमयं छद्मस्थ उत केवली' इति संशये सति छद्मस्थत(ता)साधनाय लिङ्गापेक्षोपपत्तेः, उक्तस्वरूपरहितस्य तु निद्राविकथादिप्रमादवतश्छमस्थत्वेन संशयाभावान्न परीक्षायां प्रवेश इति न तस्य पक्षत्वम् , आह " छ उमत्थो पुण केवलिकप्पो अपमत्तसंजओ न्नेओ। सो विष संजमजोगे उवउत्तो सुत्तआणाए ॥ " ति। - लिंगानि च तत्र पञ्चमहाव्रतातिक्रमापवादानाभोगविषयसप्तस्थानप्रतिपादितानि द्रव्यप्राणातिपातादिरूपाण्येव ग्राह्याणि, नतु भावप्राणातिपातादिरूपाण्यपि, तेषां छद्मस्थज्ञानागोचरत्वेन लिङ्गत्वाभावाद् । लिङ्गं हि छमस्थज्ञानहेतवे प्रयुज्यते, तच्च ज्ञातमेव ज्ञापकं नाज्ञातमपीति, तानि च मोहनीयाविनाभावीनि यावदुपशान्तवीतरागं भवन्ति, न परतोऽपि; तत ऊर्च मोहनीयसत्ताया अप्य भावाद् । आह च "छउमत्थनाणहेऊ लिंगाई दवओ ण भावाओ। . उवसंतवीयरायं जा तावं ताणि जाणाहिं ॥ " ति । - नन्वपूर्वादिषु पञ्चसु गुणस्थानकेषु चतस्रोऽपि भाषा भवन्तीति karmagranthe bha For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 243 Nitam, तथा च सिद्धं क्षीणमोहस्यापि मृषा भाषणम्, तच्च छमस्थत्वावबोधकं लिअमेव, तत्कथमुच्यते छद्मस्थत्वज्ञापकलिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति ? इति चेद् । मैवम्, छद्मस्थज्ञानगोचरस्यैव मृषाभाषणस्य लिङ्गत्वेनाभिमतत्वात् । तच्च द्रव्यतो मृषाभाषणं क्षीणमोहस्य न भवति, क्रोधादिजन्यत्वाद् । यदागम:-" सर्व भंते ! मुसावायं पञ्चक्खामि । से कोहा वा लोहा वा, भया वा, हासा वा," इत्यादि क्षोणमोहस्य चक्रोधादयो न भवन्तीति कारणाभावाद् द्रव्यतो मृषाभाषणस्याभावः3; तथा च भावतो मृषाभाषणस्य सुतरामभावः, तस्य मोहनीयोदयजन्यत्वात् । तथा च क्षोणमोहमात्रस्य द्रव्यतो भावतो वा मृपाभाषणं न भवत्येव; संयतानां जीवधातादावनाभोगसहकृतमोहनीयकर्मणो हेतुत्वात् ; मोहनीयाभावे चानाभोगो वास्तवमृपाभाषणं प्रत्यकारणं सन्नपि सम्भावनारूढमृषाभाषणं प्रति कारणं भवत्येव, अनाभोगस्य तथास्वभावस्यानुभवसिद्धत्वात् । तेन क्षीणमोहस्याप्यनाभोगहेतुके सम्भावनारूढजीवविराधनावन्मुषाभाषणमपि भवत्येव; तच छमस्थज्ञानागोचरत्वेन छमस्थत्वावबोधकं लिङ्गं न भवति, तस्य केवलज्ञानगम्यत्वात् न च सम्भावनारूढस्य मृषाभाषणस्य मृषाभाषणत्वव्यपदेशो न भविष्यतीति शङ्कनोयम् , सम्भावनारूढं मृषाभाषणमिति भणित्वापि मृषाभाषणव्यपदेशो न भविष्यतीति भणतो व्द्व्याघाताप्त्तेः। किश्च-जैनानामलोकेऽपि कल्पितलोकस्याङ्गीकारे कल्पनाया इव सम्भावनाया अपिप्रामाण्यमेव,तत एव कालशौकरिकस्य कल्पितमहिषव्यापादनं महिषव्यापादनतया भगवता श्री महावीरेण भणितमिति प्रवचने प्रसिद्धिः; तस्मात् कर्मबन्धाहेतुत्वेऽपि सम्भावनारूढमृषाभाषणस्य स्नातकचारित्रप्रतिवन्धकत्वेन द्रव्यमृषाभाषणस्येव दोषत्वम् , चित्रलिखितायां नार्यां नारीत्वव्यपदेशस्येव मृषावादव्यपदेशस्य च विषयत्वं प्रतिपत्तव्यमिति न दोष इति: तस्माद् यावदुपशान्तवीतरागमेव छास्थत्वज्ञापकानि लिङ्गानोति स्थितम् । तानि च प्रत्यक्षगम्यानि मिथ्याकारादिलिङ्गगम्यानि वा; अयं साधुः साक्षात् सम्भावनया वा प्राणातिपातादिप्रतिषेवितैव, मिथ्याकारान्यथानुपपत्तेः, अस्मदादिवद्-इत्येवं लिङ्गगम्येनापि प्राणातिपातादिना लिङ्गेन 'छनस्थोऽयं संयतः' इत्येवं निश्चयसम्भवात् । स च मिथ्याकारः कादाचित्क एव जीवघातादौ भवति, पुनरकरणाभिमायेण तस्य फलवत्वात् , सार्वदिकस्य तु तस्य सम्भवे सर्वविरतिपरिणामस्यैवानुपपत्तिः, प्रतिसमयमनवरतं जीवयातो भवत्येव इत्यभिप्रायस्य For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 तस्पतिबन्धकत्वादिति । अत्र च छमस्थत्वज्ञापकलिङ्गानां समानामपि मोहनीयकमजन्यत्वेन परस्परानुविद्धानां स्वरूपयोग्यतया निश्चयतः सर्वकालीनत्वेऽपि फलो-. . पहितयोग्यतया व्यवहारेणानवरतं नियमाभावोऽप्यायेषु पञ्चस्वेव, चरमयोस्तु इयोलियोः सामान्यतः सर्वकालीनत्वेन सूक्ष्मदृशां पुरःस्फूर्तिकत्वात् , ताभ्यां छा. स्थस्वनिर्णयो विवक्षितपरीक्षाकाले सुलभ एव । तथा हि-इच्छाकारादिसाधुसामाचारोपरायणस्य छमस्थसंयतस्य गमनागमनस्थितिशयनाशनासनपत्युपेक्षणादिकियासु चक्षुषा पुनः पुननिरीक्षणं, (निरीक्ष्य) च यथासम्भवं रजोहरणादिना प्रमार्जन, प्रमृज्य च हस्तपादायवयवानां यथास्थानेऽभ्यसनं त्वपरावर्तन, तथैव वखपात्रायु. पकरणानामादाननिक्षेपणम्, प्रमृजतश्च रजोहरणादिक्रियया मक्षिकापिपीलिकादीनां भयत्रासोत्पादनेनेतस्ततो नयनं चेत्याधनेकपकारमनुष्ठानं सम्भावितभाविजीवधातादिदोषभयजन्यं काल मधिकृत्यानियतमप्यन्यतमत्किंचिदनवरतं भवत्येव, तत्रापि पिरिलीकादिजन्तूनां भयत्रासोत्पादनं सावधमिति प्रज्ञाप्य जीवघातवर्जनाभिमायवतोऽप्यशक्यपरिहारेण तत्प्रतिषेवणं षष्ठलिङ्गात्मकं छद्मस्थत्वाभिव्यञ्जकं सामान्यतः सर्वकालीनसुलभमेव । तत्सतिषेवणे च संयतो न यथावादी तथा कर्तेत्यपि मन्तव्यम्, अशक्यपरिहारेणापि प्रत्याख्यातस्य सावद्यस्य प्रतिषेवणादिति केवलिनोऽपि परीक्षायां विपरीतानि छद्मस्थलिङ्गानि द्रव्यरूपाप्येव ग्राह्याणि, तेषामेव छबस्थज्ञानगोचरत्वेनानुमितिजनकत्वात् । यथाहि-छद्मस्थसंयतोऽनाभोगसैकृतमोहनीयवशेन कदाचित्माणानामतिपातयिता भवति, परीक्षोपयोगिधात्यजीवानां सम्पर्कस्य तद्विषयकानाभोगस्य च कादाचित्कत्वात् ; तथा केवली न भवतीत्येवं प्राणातिपातादिविपर्ययलि.द्रव्यरूपैः केवलित्वं साध्यमिति । स च केवली द्विविधो प्रायः-सद्भूतकेवली, अन्तर्मुहूर्तभाविकेवलज्ञानाभिमुखः क्षोणमोहश्च । यथा बद्धदेवायुर्देवगत्यभिमुखत्वेन देवखव्यपदेशविषयः प्रवचने प्रतीतः, तयाऽन्त: मुहर्त्तनोत्पत्स्यमानकेवलज्ञानः क्षीणमोहोऽपि केवलिव्यपदेशविषयो भवत्येवेति, तथा भाविनि भूतवदुपञ्चारः' इनि न्यायात् प्रत्यासन्नभाविपर्यायस्य भूतवद्भणनं युक्तमेव । यया गर्भस्थोप्यर्हन् शक्रेण भावाहर्तया स्तुतः । एवं क्षोणमोहमात्रस्य मास्यवीतरागस्यापि कयश्चित्केवलित्वव्यपदेशो न दोषावहः । किं च-केवलिस्वगमकानि सप्तापि लिङ्गानि मोहनीयक्षयसमुत्यान्येव, 'केवली हि क्षीणचारिप्रावरणत्वानिरतिचारसंयमत्वादमतिषेवित्वान्न कदाचिदपि प्राणानामतिपात For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यिता भवति' इति वचना, तेन लिङ्गापेक्षया द्वयोरपि साम्यमेव । एवं च सति यदि क्षीणमोहस्य छास्थवीतरागस्य कथंचित्केवलित्वं नाभ्युपगम्यते, सहि क्षीणमोहे छत्रस्यवीतरागे सप्तापि लिङ्गानि व्यभिचरन्ति, तत्र हेतुषु विद्यमानेषु साध्यस्य केवलित्वस्यासत्त्वात् । नन्वास्तामन्यत् , परं केवलिनः पञ्चानुत्तराणि भवन्ति । यदागमः-"केवलिस्स थे पंच अणुत्तरा paM0 / taM0-अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तबे, अणुत्तरे virie"tti । एतानि पश्चापि केवलिनिवर्तमानानि कथं केवलित्वममकलिङ्गतया नोक्तानि ? इति चेद्, उच्यते-एतेषां पञ्चानामपि छपस्थज्ञानागोचरत्वेनानुमितिजनकत्वाभावात् न लिङ्गानि भवितुमईन्ति, प्रत्युत केवलज्ञानादिपरिज्ञानार्थमेवोक्तलिङ्गानां प्रज्ञापनेति । एतेन सप्तापि प्राणातिपातादीनि छद्मस्थानां रागद्वेषजनितानि, तेषां तयोः सच्चात् । केवलिनस्तु रागद्वेषजनितानां तेषां निषेधो न पुनः सर्वथा निषेधा, चक्षुःपक्ष्मनिपातमात्रजन्याया असङख्येयवायुकायजीवविराधनायाः केवलिनोऽप्यनिवृत्तेरिति नि. रस्तम्, अशक्यपरिहारस्यापि केवलिनि निरासात् । 'किंच-परकीयरागद्वेषयोस्तदभावस्य च निरतिशयच्छवस्थज्ञानागोचरत्वेन तयाभूतच्छवस्थमात्रानुमितिजनकलिङ्गानां विशेषणत्वासम्भवात् , सम्भवे च यो रागद्वेषवान् स छमस्थः, यस्तु रागद्वेषरहितः स केवलोति विशेषणज्ञानमात्रेण छद्मस्थकेवलिनोविवेकेन सम्यग्निर्णये जाते प्राणातिपातादीनां तन्निषेधरूपाणां च विशेष्यपदानां भणनमुन्मत्तप्रलापकल्पं सम्पयेत, प्रयोजनाभावात् , धर्मोपदेशादिक्रियामात्रस्यापि तथात्वेन सप्तसङ्ख्याभणनस्यायुक्तत्वाच्च । किंच-अप्रसिद्धविशेषणदानेन हेतूनां सन्दिग्धस्वरूपासिद्धतापि, तथा रागद्वेषवत्त्वछद्मस्थत्वयोस्तद्राहित्यकेवलित्वयोश्चैक्यमेवेति हेतोः साध्यघटितत्वेन हेतुस्वरूपहानिः; तस्मादविशिष्टानामेव छद्मस्थगम्यमाणातिपावादिनिषेधरूपाणां केवलित्वगमकलिङ्गत्वं पतिपन्यम् । यत्तु छद्मस्थत्वज्ञापकलिङ्गेषु कदाचिद् ' इति विशेषणं टीकाकारण दत्तं वत्ससानामपि लिङ्गानां स्वरूपासिद्धिचारणार्थम्, नहि छास्थसाधावनवरत प्राणातिपातादिशीलत्वं सम्भवतीति । यच्च केवलित्वज्ञापकलिङ्गेषु 'कदाचिदपि, इति विशिष्टविशेषणमुपात्तं तच्छद्मस्थसाधौ व्याभचारवारणाय; भवति ह्येतद्विशेषणं विना छप्रस्थसाधौ प्राणातिपातायभावावस्थायां हेतुषु विद्यमानेषु केवलित्वाभावेन व्यभिचार इति । . अत्र वदन्ति-'सत्तहिं ठाणेहिं छउमत्थं जाणिज्जा' इत्यत्राममत्तस्य पक्षी. For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 करणे प्राणातिपातकत्वादयः सर्वेऽपि हेतवः स्वरूपासिद्धतामाप्नुवन्ति, प्राणातिपातादिनिमित्तक्रियाभावेन तस्य प्राणातिपातकत्वाद्यभावात् । यथा हि-कर्मग्रन्यायभिप्रायेण निद्रोदयस्याप्रमत्तादिगुणस्थानेषु सत्त्वेऽपि न तेन प्रमत्तत्यम्, द्रव्यतो निद्राविषयादिवत्वस्य प्रमत्तत्वाप्रयोजकत्वात् तथा द्रव्यतो जोवविराधनायामप्यप्रमत्ताःप्राणातिपातकानप्रोच्यन्त इति । न चौपचारिकैरपारमार्थिकद्रव्यतः प्राणातिपातकत्वादिभिस्त्वत्कल्पितैरपि पारमार्थिकं छद्मस्थत्वं साधयितुं शक्यते, द्रव्यतो विरतिमहाव्रतवत्वादिभिः परिव्राजकेष्वभव्यनिहवादिषु च पार्मार्थिक्विर्त्त्व्चारित्रित्वादिसाध्न्प्र्स्क्तेः। किं च-औपचारिक प्राणातिपातकत्वं 'यावजीवः सयोगस्तावदारभते' इत्याद्यागमवचनादेव प्रसिद्धव्यभिचारमिति सद्भूतप्राणातिपातकत्वादिभिश्छद्मस्थत्वस्य साधनात् प्रमत्त एवात्र पक्षोकार्यः, तेन न स्वरूपासिद्धिः, तत्र पारमार्थिकानां हेतूनां सत्यादिति । किंच-'व्यापादनशीलो . भवति ' इत्यत्र फलनिरपेक्षा वृत्तिः शीलमिति, शीलार्थत्वात् , तस्याश्च स्वभावनिवन्धनत्वात् प्राणातिपातादिस्वभावहेतुसिद्धयर्थं प्रमत्त एव पक्षीकर्तव्य इति । न च प्रमत्तत्वादेव तत्र छद्मस्थत्वरूपसाध्यस्यापि प्रतीतत्वात्साध्यत्वाभावः, 'अप्रतीतमनिराकृतमभीप्सितं साध्यम् ' इति वचनादिति वाच्यम् , व्यामूढमनसां तव्यामोहनित्यर्थं छद्मस्थत्वस्य साध्य्मान्त्वोप्प्त्तेः। "प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तव्यामोहनित्तिः स्याद् व्यामूढमनसामिह ॥ " / इति न्यायावतारवचनात् । यथा हि-सास्नादिमत्वाद् गवि गोत्वसिद्धेऽपि व्यामूढस्य तत्प्रतिपत्त्यर्थं प्रयोगः क्रियते-यथा इयं गौः, सास्नादिमत्वात् , यत्र गोत्वाभावस्तत्र सास्नादिमत्वाभावो यथा महिष इत्यादि । एवमत्रापि पुरुषविशेषे प्रमत्तत्वाच्छद्मस्थत्वे सिद्धेऽपि व्यामूढस्य ज्ञापनार्थमनुमाने कर्तव्ये छद्मस्थत्वस्य साध्यत्वं घटत एवेति । एतेन निद्राविकथादिपमादवतश्छद्मस्थत्वेन संशयानुपपत्तेन तत्परिज्ञानाय लिङ्गापेक्षेत्यपि निरस्तम्, उक्तयुक्त्या व्यामोहनिरासार्थं तदुपपत्तेः, विपतिपत्यादिना केवलिच्छमस्थविशेषज्ञस्यापि संशये सति ttsaadhnopptteshc| न च सूत्रे प्राणातिपातकत्वादीनां सामान्येन छद्मस्थलिङ्गत्वेन प्रोक्तत्वात प्रमत्तछद्मस्थरूपविशेषे व्याख्यायमाने सूत्राशात For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 247 neti वाच्यम्, सूत्रस्य सूत्रान्तरसम्मत्या व्याख्यानकरणे आशातनायाः परित्यागात् । किंच-भवतोऽप्यप्रमत्तरूपछद्मस्थविशेषमुपादायैव व्याख्यानकरणान्नैतद्विषये पर्यनुयोग एव युज्यते । " यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तागर्थविचारणे ॥ " इति वचनात् । ननु प्रमत्तस्य पक्षत्वेऽप्रमत्तसंयते कथं छमस्थत्वं स्याद् ? लिङ्गाभावाद्-इति चेद्, न । लिङ्गिनि लिङ्गावश्यंभावनियमाभावाद्, धूमं विनापि तप्तायोगोलके वह्रिदर्शनात् । ननु यद्येवं प्रमत्तस्य पक्ष भावतः प्राणातिपातकत्वादीनां च लिङ्गत्वं तदा छद्मस्थत्वगमकलिङ्गेषु कदाचिद् '-इति विशेषणं यत्टीकाकारेण दत्तं तदनुपपन्नं स्याद्, अप्रमत्तसंयतपक्षे द्रव्यप्राणातिपातादीनां लिङ्गत्वे हि तेषां सार्वदिकत्वाभावेन स्वरूपासिद्धिवारणार्थं तदुपपन्नं स्यात् । प्रमत्तसंयतपक्षे भावाप्राणातिपातस्य सार्वदिकत्वेन तद्विशेषणस्यानुपपत्तिरेवेति । भैवम् , अविशेषेणो. क्तस्य प्राणातिपातकत्वादेः स्वरूपसिद्धत्वाभावेन 'कदाचिद्'-इत्यस्योभयमतेऽपि स्वरूपविशेषणत्वात् कालिकसम्बन्धेन व्याप्तेरभिप्रेतत्वेऽपि 'कदाचिद् ' इत्यस्य कालान्तरोपसङ्ग्रहेऽनुपयोगाद्, यदा प्राणातिपातकत्वादिकं तथा छद्मस्थत्वमिति नियमसिद्धौ 'कदाचिद् ' इत्यनेन किमुपकर्त्तव्यमेतादृशनियमस्फोरणं विनेति । केचित्तु केवली कदाचिदपि प्राणानामतिपातयिता न भवतीति यत्केवलिना लिअमुक्तं तत्सर्वाप्रमत्तानामपि समानमिति तव्यावृत्यर्थं छद्मस्थलिङ्गेषु कदाचिद् ' इति विशेषणमुक्तम् । इत्थं चाप्रमत्तानां प्रमत्तगुणस्थानवतित्वे प्रमत्तत्वात् कदाचिद्रावतोऽपि यत्पाणातिपातकत्वं सम्भवति, न तु केवलिनः, तस्य देशोनपूर्वकोटीकालमप्यप्रमत्तत्वस्यैव भावादिति विशेषोऽबबुद्धो भवति । न चाप्रमत्ता अपि सर्वदा माणानतिपातका एव भवन्ति, प्रमत्तत्वेन प्राणातिपातकत्वेऽत्वप्रमत्ता एव नोच्यन्ते इत्यतिप्रसक्त्यैवैतल्लक्षणमिति वाच्यम्, अप्रमत्तस्य प्रमत्सगुणस्थानवर्तिनो जीवधाते अहो ' अप्रमत्तोऽपि जीवघातं करोति' इति व्यपदेशसम्भवात् , चतुदशपूर्व्यादीनां चतुर्गतिकत्वा दिवचनवदेतदुपपत्तेः । यथाहि-'भगवानपि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटाकोटीं भ्रान्तः' इति योगशास्त्रदृत्तिवचनम् । लोकेऽपि च घृतघटे घृताभावेऽपि 'घृतघट ' इति व्यपदेशो भाविनि भूतवदुपचारेण दृश्यते, तथैवाप्रमत्तादिगुणस्थानवर्तिनोऽपि प्रमादवत्त्वे भावतः प्राणातिपातक For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 वादिव्यपदेशो भवति नतु केवलिनः, तस्य कदाचिदपि प्रमादववाभावादिति नातिव्याप्त्यादिदोष इत्याहुः॥ ___ तेषां यथयमाशयोऽप्रमत्तसंयतेषु केवलित्वगमकमाणातिपाताभावादिलिंगानां म्पभिचारः, 'कदाचिदपि' इति विशेषणेन तद्योग्यताभावानां लिङ्गत्वलामेन वार्यत इति छमस्थलिङ्गेषु ' कदाचिद् ' इति विशेषणं योग्यतास्पष्टत्वार्थमिति; तदा सा योग्यता प्राणातिपातादिमागभावरूपा ग्राह्येति केवलिपरोक्षायां क्षपकश्रेणावपूर्वकरणादीनां तदभावात्तेषु व्यभिचारो दुर्वार्ः। छमस्थपरीक्षायां च प्रमत्तस्यैव पक्षत्वे योग्यताग्रहणवैकल्यम् , सर्वेषां तु छद्मस्थानां पक्षत्वे तेष्वेवासिद्धिरिति किमप्रमत्तादावौपचारिकमाणातिपातकत्वादिविवक्षया ? इति प्रमत्ताप्रमत्तसाधारणपक्षकछमस्थत्वसाधने प्राणातिपातादिलिङ्गेषु 'कदाचिद्' इति विशेषणेन साध्याधिकरणकिश्चित्कालावच्छिन्नत्वं देयम् , केवलित्वगमकलिङ्गेषु च साध्याधिकरणयावत्कालावच्छिन्नत्वं देयमिति नोद्देश्यासिद्धिर्न वा व्यभिचार इति विभावनीयम् । यत्तु भावभूतलिङ्गानां न छमस्थज्ञानोपयोगित्वमिति । तदसद् , भावभूतानामेव शमादिलिंगानां छद्मस्थानां परनिष्ठसम्यक्त्वज्ञानजनकलप्रतिपादनात् । तदुक्तं योगशास्त्रहत्तौ-" पञ्चभिलक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते, लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपाणीत्यादि " / बाबपरिणतिविशेषादेव तत्र शमादिभावलिङ्गज्ञानसौलभ्यमिति चेद् , अत्रापि तत एवं न भावलिङ्गज्ञानदौर्लभ्यं परीक्षकाणाम् । एतेन छमस्थत्वगमकानि लिङ्गानि यावदुपञ्चान्तवीतरागमेव भवन्ति । यच्च क्षीणमोहस्य मृषाभाषणं तच्छमस्थज्ञानगोचरस्वेन न लिङ्गम् , द्रव्यतो मृषाभाषणस्य क्रोधाद्यभावेन क्षीणमोहेऽभावादित्यादि यदुक्तं तन्निरस्तम् , उक्तरीत्या द्रव्यव्यतिरिक्तस्यापि मृषावादस्य सुपरीक्षकाणां मुग्रहत्वात् । किंच-क्षीणमोहस्य द्रव्यतो मृषाभाषणं नास्तीति सर्वशास्त्रविरुद्धम् , यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासो द्रव्यतो वीतरागस्यापि छमस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानादिति पञ्चाशकवृत्तौ द्रव्यत एव मृषावादस्य क्षीणमोहेऽभिधानात् । अत एव सूक्ष्मप्रमादनिमित्चविराधनयाऽऽलोचनाप्रायश्चित्तं तत्रोक्तम् । तथाहि आलोअणाविवेगो वा णियंठस्स दुवे भवे । विवेगो अ सिणायस्म एमेया पडिवत्तिओ ॥ " ti For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 249 यतिजीतकल्पसूने प्रोक्तम् । " आलोचनाप्रायश्चिचं विवेकप्रायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः, स्नातकस्य केवल एको विवेक्ः|" इति त्त्तौ। अत्र स्नातकस्य केवलविवेकप्रायश्चित्तभणनेन निग्रन्थयोरुपशान्तक्षीणमोहयोसलोचनाविवेकप्रायश्चित्ते देऽविशेषेणैवोक्ते सम्भाव्येते; अन्यथा निर्ग्रन्थे विकल्पायमकरिष्यत्; यथा-कुत्रचिन्निग्रन्थे विवेकमायश्चित्तमेव, कुत्रचिवालोचनाविवेकरूपे दे इति; न चैवं कचिदुपदर्शित मिति माध्यस्थ्येन पालोच्यम् । तथा चालोचनाप्रायश्चित्तशोध्या द्रव्यविराधना केवलिविलक्षणे क्षीणमोहे शाखसिद्धति द्रव्यतो मृषाभाषणं क्षीणमोहे न भवतीति यद्वचनं तन्निरर्थकमेव । यत्तु तत्रानाभोगहेतुकं सम्भावनारूढं जीवविराधनावत्मृषाभाषणमुपपादितं तत्र दृष्टान्तासिद्धिः, द्रव्यतो जीवविराधनाया तत्रोपपादितखाद्, भगवत्यामपि तत्र जीवविराधनायाः स्पष्टमुक्तत्वाच । तथा च तत्सूत्रं 18 za0-" अणगारस्स णं भंते ! भाविअप्पणी पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुकुडपोए वा बट्टापोए वा कुलिंगच्छाए वा परियावजेजा, तस्स णं भंते ! किं इरियावरिया किरिया कज्जइ, संपराइआ किरिया कज्जइ ? go0 अणगारस्सगं भविअप्पणों जाव तस्स गं इरियावहिआ किरिया कज्जइ, णो संपराइथा किरिया कज्जइ । केणटेणं भंते ! एवं वुच्चै ? जहा सत्तमसए संवुड्डद्देसए व जाव अट्ठो मिक्सितो" ति ॥ 'पुरो ऽत्ति अग्रतः, 'दुहओऽत्ति द्विधा--अन्तराऽन्तरा पार्वतः पृष्ठतशेत्यर्थः, 'जुगमायाए ऽत्ति यूपमात्रया दृष्टया, 'पेहाए ऽत्ति प्रेक्ष्य 'रीयंति गतं गमनं 'रीयमाणस्स 'त्ति कुर्वत इत्यर्थः, 'कुकुडपोयए' ति कुकुंदादिपोतः, * वट्टापोयए ऽत्ति इह वर्तकः पक्षिविशेषः, 'कुलिंगच्छाए व 'त्ति पिपीलिकादिसदृशः, 'परियावज्जेज 'त्ति पर्यापयेत-म्रियते । एवं जहा सत्त मसए' इत्यादि। अनेन यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदंत ! एवमुच्यते ? गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवति "-इत्यादि तवृत्तावुक्तम् । - अत्र भावितात्माऽनगार उपशान्तः क्षीणमोहच ग्राह्यः, अन्यस्येपथिकीक्रियाऽभावात् , केवलिनथानाभोगपयुक्तोक्तविशिष्टगसनासम्भवादिति वदन्ति । तथा सम्भावनारुवं मृषाभाषणं द्रव्यभावाभ्यां भिन्नै न कुलाप्युपदर्शित मिति क्षीणमोहे तदभिधानं भवतोऽपूर्वपाण्डित्याभिव्यकमेव, द्रसभावाविस्तिस्य सम्भावनारूढस्य शविषामचदवस्तृत्वात् । मब व्यक्तिमतिरूपं सम्भवे सम्भाव्ये For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 ca योगवीर्यमुक्तं तद्भावपरिणामरूपमेव, ययोक्तं सूत्रकृताङ्गवीर्याध्ययनवृत्तौ । तथा मनोवाकायादीनां तद्भावपरिणतानां यद्वीय सामर्थ्य तद्विविध-सम्भवे सम्भाव्ये c। सम्भवे तावत्तीयकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति । तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्यायज्ञानिमश्नव्याकरणस्य द्रव्यमनसैव करणाद्, अनुत्तरोपपातिकमुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति । सम्भाव्ये तु यो हि यमर्थ पटुमतिना पोच्यमानं न शक्नोति साम्पत परिणमयितुं, सम्भाव्यते त्वेष परिकर्यमाणः शक्ष्यत्यमुमथै परिणमयितुमिति । वाग्वीर्यमपि द्विविध-सम्भवे संभाव्ये c|त्त्र् सम्भवे तीर्थकृतां योजननिर्हारिणी वाक् सर्वस्वभाषानुगता च; तथाऽन्येषामपि क्षीरमध्वाश्रवादिलब्धिमतां वाचः सौभाग्यमिति । तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रियो गानमाधुर्यम् । तथा चोक्तम्-"श्यामा गायति मधुरं काली गायति खरं च रूक्षे(क्षं चे)"त्यादि । तथा सम्भावयाम एनं श्रावकदारकमकृतमुखसंस्कारमप्यक्षरेषु यथावदंभिलप्तव्येष्विति, तथा सम्भावयाम:-शुकसारिकादीनां वाची मानुषभाषापरिणामः । कायवीर्यमप्यौरस्यं यद्यस्य बलम् । तदपि द्विविधंसम्भवे सम्भाव्ये च । सम्भवे यथा चक्रवर्तिबलदेववासुदेवानां यहाहुबलादिकायवलम् । तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलादुद्धृता, यदि वा 'सोलसरायसहस्सा' इत्यादि यावदपरिमितवला जिनवरेन्द्रा इति । सम्भाव्ये तु-सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुम् , तथा मेरुं दण्डवत् गृहीत्वा वसुधां छत्रकवद्ध मिति । तथा सम्भाव्यतेऽन्यतरसुराधिपो जम्बूद्वोपं वामहस्तेन छत्रकवद्धतुमयत्नेनैव मन्दरमिति । तथा सम्भाव्यतेऽयं दारकः परिवईमानः शिलामेनामुद्धर्तु हस्तिनं दमयितुमचं वाहयितुमित्यादि, तदिह यदि क्षीणमोहे सम्भावनारूढं मृषाभाषणं सम्भवे वक्तव्यं तदा व्यक्तित एव भावरूपं संपन्नम् । यदि च सम्भाव्ये तदा शक्तित इति न कथमपि पृथग् भवितुमर्हति । न च क्षीणमोहे मृषाभाषणं केवल सम्भाव्यमेव, अपूर्वादिषु पञ्चसु गुणस्थानकेषु चतसृणां भाषाणां कर्मग्रन्थे द्वितीयतृतीयवाग्योगौ मिथ्यादृष्टेरारब्धो यावत् क्षीणकषायवीतरागछमस्थस्तावल्लभ्येते । तथोपशान्तकषायस्थाने क्षीणकषायस्थाने च 'नवयोगा बन्धहेतवः' इत्यस्य चार्थस्याविशेषेणैवाभिधानाद् । अवश्यंभावित्वाभिप्रायेण च यत्सम्भाव्यत्वाभिधान तत्तु सत्संयतमात्रस्यैव मृषाभाषणादेः स्यादिति द्रष्टव्यम् । किश्च-सर्वमपि मृषाभाषणं क्रोधमूलकमेवेति वदतस्तव सम्भावनारूढमपि For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 251 मृषाभाषणं तन्मूलकमेव स्यात् , तथा च क्षीणमोहे तस्याप्यभावः प्राप्नोति । न. नूक्तं तदनाभोगहेतुकमेवेति चेत् , तर्हि तादृशं द्रव्यतो मृषाभाषणमेव किमिति नाभ्युपेयते ? किं सम्भावनया ? न च द्रव्यभूतेन तेन प्रत्याख्यानभङ्गो भवति, भावभूतस्यैव तस्य प्रत्याख्यातत्वात् , "प्रमत्तयोगादसदभिधानं मृषा" इति तत्त्वाथवचनात् । न च भावतः प्राणातिपातमृषाभाषणादेर्यत्कारणं तदेव तस्य द्रव्यतोऽपीति क्षीणमोहेन तत्सम्भवतीति वाच्यम्, एवं सति भावतो ज्ञानदर्शनचारित्राणां यानि कारणानि तान्येव द्रव्यभूतानां तेषां कारणानि स्युरिति अभव्यादोनामपि द्रव्यता ज्ञानदर्शनचारित्रवतां ज्ञानावरणीय-दर्शनमोहनीय-चारित्रमोहनीयकर्मक्षयोपशमाः कारणानि स्युः । तथा चाग्म्वाधा। .. किञ्च-एवं केवलिनो द्रव्येन्द्रियाणामध्यभावापत्तिआ, भाषेन्द्रियहेतुज्ञानावरणदर्शनावरणक्षयोपशमयोः केवलिन्यभावाद् । न च द्रव्येन्द्रियाभावः केवलिन्युक्तः, किन्तु भावेन्द्रियाभाव एवेति । किं च-उपशान्तमोहे यथा जीवविराधना मोहनीयकारणमन्तरेणापि भवति, तथा क्षीणमोहे मोहाभावेऽपि द्रव्यतो जीवविराधनामृषाभाषादिसद्भावे किंवाधकम् ? अथास्त्येवागमबाघा । तथा हि-" रायगिहे जाव एवं वयासी, अह भंते ! पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे': एसणं कतिवण्णे कतिगंधे, कतिरसे कतिफासे पण्णत्ते ? गोयमा ! पंचवण्णे दुगंधे पंचरसे चउफासे पण्णते " इत्यादि भगवतीसूत्रे द्वादशशते पञ्चमोद्देशके प्रोक्तम् । 'रायगिहे' इत्यादि । 'पाणाइवाए' ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीय कर्मोपचाराद प्राणातिपातः, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वात् वर्णादयो भवन्ति, अत उक्तं 'पंचवण्णे' इत्यादि। आहच-"पंचरस-पंचवणेहिं परिणाय दुविह्ग्ण्ध्चुफास्ण्। दवियमणंतपएस सिद्धेहिं गतगुणहीण ॥ " इत्याघेतवृत्तायुक्तम् । एतदनुसारेण च प्राणातिपातादीनां चारित्रमोहनीयत्वात् क्षीणमोहे त्द्नुप्प्त्तेः। उपशान्तमोहे तु मोहसद्भावात्माणातिपाताधङ्गीकारे न किञ्चिद्वाधकमिति चेद् । एतदप्यसत, भाषमाणातिपातापेक्षयैवोक्तोपचारव्यवस्थितेः, अन्यथा द्रव्यमाणाविपातादीनां चारित्रमोहनीयकर्मजनकत्वे सूक्ष्मसम्परायादौ षड्विवन्धकत्वादि न स्यात् । तजन्यत्वे च तस्योदितस्यानुदितस्य वा जनकत्वं वाच्यम् । आधे उपशान्तमोह. द्रव्यमाणातिपातायनुपपत्तिः । अन्त्ये च चारित्रमोहनीयसत्तामात्रादुपशान्तमोहे. तत्कार्यमाणातिपातस्वीकारे नान्यादीनां सप्तानां परीषहाणामपि तत्र स्वीकारा For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 pate तेषामपि चारित्रमोहनीयकार्यत्वप्रतिपादनात् । , तदुक्तं भगवत्यां-"चरिनमोहणिज्जे पी मैले ! कम्मे कतिपसेसहा समोअरंति ? go0 सत्त परीसहा समोअरतिः । taM0-" अरती अचेल इत्थी णिसीहि जायणा य अकोसा । सकारपुरबारे चरितमोहमि सालेति" ॥ तत्वार्थभाष्येऽप्युक्तम्-" चारित्रमोहे नाग्न्यारतिस्त्रीमिषद्याक्रोशयावमासत्कारपुरस्काराः परीपहा उक्ताः|" इति । एतत्तिर्वथा-"दर्शनमोहवनं शेष चारित्रमोहनीयं-चारित्रान्मूलोत्तरगुणसम्पन्नान्मोहनात्पराङ्मुखत्वाचारित्रमोहनीयम्, तदुदये सत्येते नाग्न्यादयः सप्त परीषहा भान्ति । नाम्य जुगुप्सोदयाद्, अरत्युदयादरतिः, स्त्रीवेदोदयात् स्त्रोपरिषहः, निषद्या स्थानासेवित्वं भयोदयात् , क्रोधोदयादा क्रोशपरीपहा, मानोदयात् याच्या परीवह इति ॥ अथचारित्रमोहोदये सत्येते परोषहाः प्रोक्ताः, तस्मादुपशान्ते न भवन्तीति चेत् , तर्हि चारित्रमोहनीयकर्मोदये सति प्राणातिपातादयः प्रोक्ताः, अतस्तेऽपि तत्र मा भूवन् । अथ भावत एव प्राणातिपातादयश्चारित्रमोहनीयोदयसमुत्था, द्रव्यतस्तु चारित्रमोहनीयस्य सत्तायामपि तत्र ते भवन्तीति चेत् , तर्हि भावतः एकः चारित्रमोहमीयोदयसमुत्थाः सप्त परीषहाः सूक्ष्मसम्परायगुणस्थान यावद्भवस्ति, द्रश्यतस्तात एवोक्शासमोहेऽपि चारित्रमोहसत्तानिमित्तका भवन्तु, युरुपयत्र तौल्पादिति आयच संभावनारूढमृषाभाषणनिधव्याघातेनैव तसिद्धिसमर्थनं कृतम्, तत्तु शास्यापि निषेधव्याघातात् तत्सिद्धिसमर्थनमायम् । या च (a)लोके लोककल्पनातुल्या सम्भावना प्रोक्ता, सा तु प्रकृतार्थस्यातिशयितत्वमेव प्रतिपादयेन् । असके लोकममाणासंख्येयखण्डप्रमाणावधिज्ञानविषयकल्पना हिं वैज्ञानिकसम्बन्धेने तद्विषयविशिष्टतामवधिज्ञानस्यैव ज्ञापयतीति । आह च' भाष्यकार:.. " वट्टतो पुण बाहिं लोगत्यं चेव पासई दी। सुहुमयरं मुहुमयर पस्मोही जावपरमाणु । "- इति । तदिहापि सम्भावनया विशिष्टमेव मृषाभाषण प्रसज्येतेति विपरीतवेय कलना भवतः इति । यश्च अत एव kAlazaukarikasya'ityAdhukta, तत्तु तं प्रत्येव' लगलिक यतः कालपारिकस्य महिषव्यापादनत्वेन भगवतीक्त सद्भावमाश्रित्य तेन तत्कल्पनाकाः प्रामाण्यम, सम्भाषनारूहमृमामाषणामृषाभाषात्वादिक तु भाक्सो नोच्यत इक्तिक तस्कल्पना स्थान् ? नसतः सम्भावनापि सम्भव तिनहि क्षीणमोहे मैथुनादीनां भवतापि सम्भावना क्रियते; अत एवं क्षीणमोहे' For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 253 सम्भावनारूढमृषाभाषादेः स्नातकचारित्रपतिबन्धकत्वेन दोषत्वमित्यपि निरस्तम्, असतो दोषत्वायोगात् । अत एवं चित्रलिखितनारीदृष्टान्तोऽपि निरस्तः, असत आकारमात्रताया अप्यभावादिति न किश्चिदेतत् । / यच छास्थलिकानां द्रव्यमूतानां मिथ्याकारादिलिङ्गगम्यत्वस्यापि सम्भवामिथ्याकारस्य वाऽनवरतपत्तावसम्भवात् संयत्तानां द्रव्यहिंसादिकं कादाचिकत्वेनानाभोगमयुक्तमेवेत्यभिधानं तदयुक्तम्, प्रत्याख्यातभावहिंसादेरेवाना भोगप्रयुक्तकादाचित्कभङ्गपरिणतिवतो मिथ्याकारविषयत्वाद्, * द्रव्यहिंसामात्रे तदभावाद्, अन्यथाऽपंचादपदर्जिनपूजाऽऽहारविहारादिक्रियाणामपि मिथ्याकारविषयत्वापत्तेः । यच षष्ठसप्तमलिंगयोश्छमस्थमात्रै सुलभत्वमुक्तम. तत्पतिलेखनाप्रमार्जनादिक्रियाणां पिपीलिकादिक्षुद्रजन्तुभयोत्पादकत्वेन सावद्यत्वे । स्यात्, तदेव तु नास्ति, कायादिनियताचाररूपाणां तासामौत्सर्गिकीणां क्रियाणामत्यन्तनिरवद्यत्वाद् । अपवादकल्पत्वादासां कथञ्चित्सावद्यत्वमिति चेद्, न । अपवादस्यापि विधिशुद्धस्य सावधस्वाभावे तत्कल्पत्वेनाभिमते तदभावाद् । न चोत्संगपिवादव्यतिरिक्तोऽपवादकल्पी राशिवयकल्पनारसिकं भवन्तं विनाऽन्येन केनापीष्यत इति तत्सद्भावे प्रमाणमस्ति । शक्याशक्यपरिहारविषयमेदेनोपवादापवादकल्पयोर्भेदाभ्युपगमे , दुष्करमुकरबादिभेदेनामशनयुक्ताहारादिक्रियाणामुत्सर्गोत्सर्गकल्पभेदकल्पनाया अप्यापत्तेरिति न किञ्चिदेतत् । तस्मात् षष्ठसप्तमलिंगयोः सौलभ्यमपि प्रमत्तस्यैव प्रतिषेवणदचायां ज्ञेयम्, अप्रमत्तस्य तु सत्तामात्रेणैवतद्रष्टव्यम् । यत्तु केवलिनोऽपि परीक्षायां छद्मस्थज्ञानगोचरत्वेन द्रव्यरूपाण्येव लिङ्गानि ग्राह्याणीत्युक्तम्, तन्न चतुरचेतश्चमत्कारकारि, द्रव्यरूपाणामपि प्राणातिपातादीनामभावस्य सर्वकालीनत्वस्य हेतुघटकस्य दुर्ग्रहत्वात् । सूक्ष्मदृष्टया तद्ग्रहे च भावरूपलिङ्गानामपि न दुर्ग्रहत्वमिति । यत्रोक्तं स च केवली द्विविधो ग्राह्य इत्यादि, तदसत् । क्षीणमोहे केवलित्वस्यागमबाधितत्वात्, आगमें छप्रस्थवीतरागमध्य एवं क्षीणमोहस्य परिगणितत्वात् । उक्तं च प्रज्ञापनाया-" स किं ते खीणकसायवीयरायचरित्तायरिआ ? खींणकसायवीयरागचरित्तायरिआ दुविहा paM0 / ta0-छउमत्थरवीणकसायवीयरांयचरित्तायरिया य, केवली खीणकसाब वीयरागचरितायरियाय" इत्यादि । यदि चैता(मा)गमबाधामुलकन्यापि भाविनि भूतवदुपधार" इति न्यायाद् द्वादशे गुणस्थामें कथंश्चित्केवलित्वमभ्युपगम्यते, तहि चरमशरीरिणि प्रथमादिगुणस्थानतिनि क्षपकश्रेण्यारूढे वा सप्तमादिगुण For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 स्थानवर्तिनि तदभ्युपगन्तव्यं स्यात् । किञ्च-क्षीणमोहस्य केवलित्वविवक्षा केनापि न कृतेति कथं भवता कर्त्तव्या ? नहि स्वल्पकालभाविकेवलज्ञानस्यापि छद्मस्थस्य केवलित्वविवक्षा कर्तुं युज्यते । अत एव " छ ठाणाई छउमत्थे सबभावणं ण जाणइ, ण पासइ । taM0-धम्मत्थिकायं अधम्मत्यिकायं आगासं जीवं असरीरपडिबद्धं परमाणुपोग्गलं । एताणि चेव उप्पण्णणाणदंसणधरे जाणति'-इत्यादि स्थानाङ्गसूत्रे । " इह छमस्थो विशिष्टावध्यादिविकलः, नत्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरजीवं च परमावधिर्न जानाति, तथापि परमाणुशद्वौ जानात्येव, रूपित्वात् तयोः, रूपिद्र्व्य्विस्स्य्त्वाचाव्धेः|"-इत्यादि वृत्तावुक्तम् । अत्र परमावधेरन्तर्मुहर्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्यापि केवलित्वविवक्षा न कृता। यदि च परमावधिमतः केवलित्वविवक्षामकरिष्यत् तदा व्यभिचारशङ्खव नास्तीति छमस्यपदस्य विशेषपरत्वं नावक्ष्यद् वृत्तिकारः । तस्मात् क्षीणमोहस्याप्यन्तर्मुहूर्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्य. कथश्चित्केवलित्वविवक्षा शास्त्रबाधितैवेति । यदि च क्षीणचारित्रावरणत्वाद्धेतोः क्षीणमोहे केवलित्वं दुर्निवारं, तदा निरतिचारसंयमत्वादप्रतिषेवित्वाचोपशान्तमोहे कषायकुशीले च तदुर्निवारं स्यादिति बोध्यम् । यञ्च रागद्वेषवत्त्वच्छमस्थत्वादीनामैक्यौद्भावनेन दूषणं दत्तं, तत्तु न किश्चिद्; एवं सति समनियतधर्ममात्रव्याप्त्युच्छेदप्रसङ्गादिति दिग् । / 'इदं खिहास्माकमाभाति-यदालोचनायोग्यविराधनादिकं छद्मस्थमालिङ्ग, तदभावश्च केवलिनो लिङ्गम् , 'कदाचिद्' इत्यनेन 'कदाचिदपि' इत्यनेन चैतदर्थस्यैव स्फोरणात् । आलोचनायोग्यताया अनाभोगप्रयुक्तकादाचित्कतानियतत्वाद् , इतरत्र च तदभावाद् । इत्थं च केवली न कदाचिदपि प्राणानामतिपातयिता भवति, क्षीणचारित्रावरणत्वाद्-इत्यादौ विशिष्टो हेतुरनुसन्धेयः, अन्यथा केवलित्वगमकानि लिङ्गानि क्षीणमोहे न सन्ति, किन्तु स्वरूपतः सन्ति । यथा-वहिरनुष्णः, कृतकत्वाद्-इत्यनुमाने कृतकत्वं वह्नौ स्वरूपतः सदप्यनुष्णत्वंगमकलिङ्गत्वेन नास्तीति प्रत्यक्षबाधितपक्षत्वादगमकं प्रोच्यते, तद्वत् 'क्षीणमोहे सप्तापि स्थानानि' इत्युक्तावपि न निस्तारः, तद्वदेवामयोजकत्वेन प्र्कृतिलिन्ग्ग्व्य्भिचारानुद्धारात्। नह्ययः पिण्डो धूमवान् ,, वह्निमत्वाद्-इत्यत्र पक्षदोषमात्रेण हेतुदोषो निराकत्तुं शक्यते-इत्यनुमानहेतुत्वे उक्तमकार आश्रयणीयः, सम्भावनाहेतुत्वे तु न किमप्युपपादनीयम्-इत्युपयुक्तैविभावनीयमिति dik ॥ 87 ॥ For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 255 'तदेवं केवलिनोऽवश्यंभाविनी जीवविराधना न bhavati'iti स्वमतिविकल्पनमनर्थहेतुरित्येतादृशाः कुविकल्पा मोक्षार्थिना त्याज्या इत्याहतिवासग्गहदोसा एयारिसया हवं ति कुविग्प्पा। ते नच्छिंदिय सम्म ANA मुणी पयट्टिका ॥ ॥ तीवात्-सम्यग्वक्तृवचनानिवर्तनीयत्वेनोत्कटाद्, अभिनिवेशाद्विपर्ययग्रहादेतादृशकाः कुविकल्या भवन्ति, तानुच्छिद्य सम्यगाज्ञायां गुरुशास्त्रपारतन्यलक्षणायां मुनिः प्रवर्त्तत, न तु बहुश्रुतखादिख्यातिमात्रेण स्वमतिविकल्पजाल. ग्रथनरसिको भवेदिति । 'एतादृशकाः' इत्यतिदेशेन यः परस्यायं कुविकल्पो' स्ति-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, सोऽप्यपास्तो बोद्धव्या, केवलसम्यक्त्वधारिणोऽविरतेरेव माहात्म्यादितराभक्ष्यभक्षणस्येव मांसभक्षणादपि निवृत्तेरनियमात् । यदि च सद्यः सम्मूच्छितानन्तजन्तुसन्तानदूषितं तद् ज्ञात्वा भुञानस्य सर्वांशानुकम्पाराहित्यान सम्यक्त्वमित्यभ्युपगमा, तदाऽनन्तजन्तुमयं ज्ञात्वा मूलकादिकं भक्षयटोऽपि सम्यक्त्वक्षतिरभ्युपगन्तव्या स्याद् । यदि च मांसभक्षणस्यातिनिन्द्यत्वात्तस्य सम्यक्त्वनाशकत्वं तदा परदारगमनस्य तत्सुतरां स्यादिति तयसनवतः सत्यकिमभृतेः स्म्य्क्त्व्मुच्छिद्येत्। एतेन 'बिल वासिनामपि मनुजानां तथाविधकर्मक्षयोपशमेन यदि मांसपरिहारनियन्तृत्वं तदा सम्यग्दृशां तत्सुतरां स्यादिति मांसभक्षणे सम्यक्वक्षतिरेव' इति निरस्तम्, सम्यक्त्वस्य भधर्मत्वेन कुलधर्ममात्रत्वाभावात् , तथाविधकर्मपरिणतेरनुचितप्रवृत्तिमतोऽपि श्रद्धानगुणेन तदनपगमात् । अन्यथा स्तेनानामपि केषाञ्चित्परदारगमनपरिहारनियन्तृत्वात् , ततोऽनिवृत्तस्य सत्यकिमभृतेः स्म्य्क्त्व्मुच्छिद्येतैवेति। न च मांसाहारस्य नरकायुर्बन्धस्थानत्वादेव तदनिवृत्तौ न सम्यक्त्वमिति शङ्कनीयम् , महारम्भमहापरिग्रहादीनामपि तथात्वात् , तदनिवृत्तौ कृष्णवासुदेवानामपि सम्यक्त्वापगमापत्तेः । किं च-सम्यक्त्वधारिणां कृष्णप्रभृतीनां मांसभक्षणेऽपि सम्यक्त्वानपगमः शालेऽपि श्रूयते । तदुक्तं षष्ठाणे-तएणं दुवए राया कंपिल्लपुरं णगरं अणुपविसइ, अणुपविसित्ता विउलं असणं 4 उवक्खडावेइ, उवक्खडावित्ता कोडुबियपुरिसे सहावित्ता एवं वयासी-गच्छह णं तुम्मे देवाणुप्पिया विउलं असणं 4 मुरं मर्ज मंसं च पसन्नं च मुबहुपुष्फफलवत्थगंधमलालंकारं वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह । तेवि साहरंति । तएणं ti For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासुदेवप्पामोक्खा विउलं असणं जाव संपवं आसाएमाणा विहरति "त्ति । न चात्र मांसभक्षणादिकं स्वपरिवारभूतमिथ्यादृशामेव तदाज्ञानिमित्तकत्वात् तत्कर्तृक व्यपदिष्टमिति शंकनीयम् , 'वासुदेवप्रमुखा' इत्यत्र सर्वेषामेकक्रियायोगात् सम्यक्त्वनाशके तत्र तदाज्ञानस्याप्यनुपपत्तेश्च । यत्तु वर्णनमात्रत्वेनैतत्सूत्रस्याकिञ्चिस्करत्वं परेणोद्भाव्यते, तस्य महानेव कृतान्त्कोप्ः। एवं सति स्वर्गदर्यादिमतिपादक सूत्राणामपि वर्णनमात्रत्वेनाकिश्चित्करताया वावदूकेन वक्तुं शक्यत्वाद्, लोकनिन्द्यविषयमात्रेणापि यथास्थितार्थप्रतिपादकसूत्रविलोपे नास्तिकत्वस्यानिवारितप्रसरतया सर्वविलोपप्रसङ्गादिति । किश्व-यद्यनन्तकायादिमांसादिभक्षणे सस्यक्त्वस्य मूलोच्छेदः स्यात्, तदा तत्र तपःप्रायश्चित्तं नोपदिष्टं स्यात्, उक्तं च तत्तत्र । तदुक्तं श्रादजीतसूत्रवृत्त्यो: " चउगुरुणं te caulahu parittabhoge scittvjiss| - मंसासववयभंगे छग्गुरु चउगुरु अन्नाभोगे॥" व्या-सचित्तवर्जस्य श्रावकादेः 'ananta'tti अनन्तकायानांमूलकादीनां भक्षणे चतुर्गुमायश्चित्तं भवति । यदागम:-" सो उ जिणपडिकुट्ठो अणंतजीवाण मा(बा)यणिप्फण्णो । गेहीपसंगदोसा अणंतकाओ अओ गुरुगा" ॥ 1 ॥ तथा सचित्तवर्जस्यैव श्राद्धादेः 'परित्त 'त्ति प्रत्येकपरिभोगे-प्रत्येकाम्रादिपुष्पफलादिभोगे चतुर्लघुप्रायश्चित्तम् । तथा मांसासवयोरुपलक्षणान्मधुनवनीतयोश्च 'वयभंगे' चि अनाभोगतः पृथग्रवक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् । ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षड्गुरु, 'चउगुरु 'त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गेषु चतुर्गुरुपायश्चित्तं भवतीति गाथाक्षरार्थ इति । ततो ऽमांसभक्षणे सम्यक्त्वं नश्यत्येव ' इत्ययमपि कुविकल्प एवेति बोध्यम् , ॥ 88 ॥ ___ ननु विकल्पोच्छेदेनाज्ञया प्रवृत्तिहितावहोक्ता । न चाज्ञामात्रानुसरणं हितावह सम्भवति, सर्वत्र सौलभ्याद्, दृश्यन्ते हि सर्वेऽपि निजनिजगुर्वाधाज्ञायत्ता इत्युपादेयाज्ञाविशेषमाहआणा पुण जगगुरुणो एगंतसुहावहा सुप्रिसुद्धा। अपरिस्किप्राण गिज्का सा सहाणाममित्तणं ॥ 5 ॥ व्याख्या-' ANA पुण 'त्ति । आज्ञा पुनर्जगद्गुरोत्रिभुवनधर्मगुरोर्भगवतो वीतरागस्य सुपरिशुद्धा सम्यक्परीक्षामाता एकान्तसुखावहा नियमेन स्वर्गाप For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 257 वर्गादिसुखहेतुह्येति योग्ः। साऽऽज्ञा सर्वा नाममात्रेणापरीक्षिता सती न ग्राह्या, प्रेक्षावत्महत्ते परीक्षानियतत्वादिति भावः ॥ 89 ॥ एतत्परोक्षोपायमाहकस-छेय-ताव जोगा परिस्कियव्वा य सा सुवएणं व । एसा धम्मपरिग्का णायव्वा बुधिमंतेणं ॥ 9 ॥ . व्याख्या--सा-आज्ञा कपच्छेदतापयोगात् सुवर्णमिव परीक्षणीया । यथाहि-युक्तिस्वर्णे जात्यस्वर्णे च सुवर्णमात्रसाम्येन मुग्धलोकैरभेदेन प्रतीयमाने कषच्छेदतापैविचक्षणास्तत्परीक्षणं कर्तुमुत्सहन्ते, तथाऽऽज्ञायामपि मुग्धैः सर्वत्र नाममात्रादेकत्वेन प्रतीयमानायां विचक्षणास्तत्परीक्षां कपच्छेदतापैः कर्तुमुत्सहन्त इति बुद्धिमतैषा धर्मपरीक्षा ज्ञ्यात्व्या। यैव ह्याज्ञा स एव धर्म इत्याज्ञापरीक्षैव धर्मपरीक्षे. ति भावः ॥ 90 ॥ कषादीनेवार योजयितुमाह- . विहिपमिसेहान कसो तङोगकेमकारिणी किरिया। छेन तावो य इहं वान जीवाश्तत्ताणं ॥ e1 ॥ __व्याख्या--' विहिपडिसेहाउ' त्ति । विधि:-अविरुद्धकर्तव्यार्थोपदेशक वाक्यम् । यथा- स्वर्ग-केवलार्थिना तपोध्यानादि कर्त्तव्यमित्यादि । प्रतिषेधः पुनर्न हिंस्यात् सर्वभूतानोत्यादि । एतौ द्वाविह धर्मपरीक्षायां कप एव, सुवर्णपरीक्षायां कषपट्टकरेखेव । इदमुक्तं भवति- यत्र धर्म उक्तलक्षणौ विधिप्रतिषेधा पुष्कलावुपलभ्येते स धर्मः कपशुद्धः, न पुन: " अन्यधर्मस्थिताः सत्त्वा असुरा इव विस्स्न्नुना। . उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते ॥ " -इत्यादिवाक्यगर्भ इति । तयोविधिप्रतिषेधयोर्योगोऽनाविर्भूतयोः संभवम्, क्षेम चाविर्भूतयोः पालना, तत्कारिणी क्रिया भिक्षाटनादिबाह्यव्यापाररूपा छेद्ः। यथा कपशुद्धावप्यन्तर्गतामधुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कपशुद्धावपि धर्मस्य छेदमपेक्षन्ते प्रेक्षावन्तः । sa ca chedo vizu For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 वायचेष्टारूपा, विशुद्धा च चेष्टा सा यत्रासन्तावाप विधिप्रतिषेधावबाधितरूपौ स्वास्मानं लभेते, लब्धात्मानौ चातिचारविरहितावुत्तरोत्तरां वृद्धिमनुभवतः, ईशी यत्र धर्मे चेष्टा समपश्चा मोच्यते सधर्मश्छेदशुद्ध इति । तापश्च जीवादितत्त्वानां वादः-स्याद्वादरीत्योपन्यासः । यथा हि-कपच्छेदशुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कपच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयति, अतो जीवादितत्त्वानां स्याद्वा. दररूपणया तापशुदिरन्वेषणीया । यत्र हि शास्त्रे द्रव्यरूपतयाऽअच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिस्वमपरापरस्वभावास्कन्दनेनानित्यस्वभावो जीवादिरवस्थाप्यते स्यात्तत्र तापशुद्धिः । यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्याय प्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति । अत्र च तापपरीक्षा बलवती, कपच्छेदभावेऽपि तापाभावे परीक्षाऽसिद्धेः, नहि तापे विघटमानं हेम कपच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम, युक्तिस्वर्णत्वा. तस्येति ॥ 91 ॥ एताभिः परीक्षाभिधर्मे परीक्षिते धर्मवान् गुरुरपि परीक्षित एव भवतीत्य. भिमायवानाहएयाहि परिकाहि सुद्धे धम्मंमि परिणया जे छ । गुरुणो गुणजलणिहिणोते वि विसुधा सुवर्ण व ॥e ____ व्याख्या-एताभिः कषादिपरीक्षाभिः शुद्धे धर्मे ये परिणता एव ते गुर. वोऽपि गुणजलनिधयः सुवर्णमिव विशुद्धा द्रष्टव्याः, यद्रव्यं यदा यद्रूपेण परिण मते तदा तन्मयमेवेति शुद्धधर्मपरिणता गुरवोऽपि शुद्धधर्मरूपत्वेनैवादरणीया इति भावः ॥ 92 ॥ ___ सुवर्णसदृशत्वमेव गुरूणां भावयन्नाहसत्योश्यगुणजुत्तो सुवन्नसरिसो गुरू विणि दिहो । ता तत्य नणंति श्मे विसघायाई सुवन्नगुणे ॥ e3 ॥ ..व्याख्या-'सत्योइय' ति । शास्त्रे दशवैकालिकादावुदिताः प्रतिपादित ये गणाः साधगुणास्तैर्युक्तः सहित: मुवर्णसदृशो गुरुर्विनिर्दिष्टः, तत्तस्मात्कारणा For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir t tatra gurau विषघातादीन् इमाननन्तरमेव वक्ष्यमाणान् सुवर्णगुणान् योजयन्ति ॥ 93 ॥ ___ अत्रार्थेऽष्टसुवर्णगुणप्रतिपादनाय भावसाधौ गुरौ तद्योजनाय च पूर्वाचार्यकृता एव तिस्रो गाथा उपन्यस्यतिविसघाइ-रसायण-मंगलत्थ-विणए-पयाहिणावत्ते । गुरुए अडऊ-कुच्छे अह सुवन्ने गुणा हुति ॥ e4॥ ___ व्याख्या--' विसघाइ' इत्यादि । विषघाति-गरदोषहननशीलं सुवर्ण भवति । रसायनमङ्गलार्थविनीतमिति कर्मधारयपदम् । रसायनं-वयःस्तम्भनम्, मंगलार्थ-मंगलप्रयोजनम, विनीतमिव विनीतम्, कटककेयूरादीष्टविशेषैः परिणमनात् । तथा प्रदक्षिणावर्त्तमतितापने प्रदक्षिणात्ति, तथा गुरुकम्, अलघुसारत्वात् । अदाह्याकुत्स्यमिति कर्मधारयपदम, तत्रादायमग्नेरदहनीयम्, सारत्वादेव: अकुत्स्यमकुत्सनीयम्, अकुथितगन्धत्वादिति । एवमष्टौ सुवर्णे हेम्नि गुणा असाधारणधर्मा भवन्ति स्युरिति गाथार्थः ॥ 94 ॥ एतत्समानान् साधुगुणानाहइय मोहविसं घायै सिवोवएसा रसायणं होइ। गुणन य मंगलत्थं कुण विणीन अ जोग्गो त्तिए॥ ____व्याख्या-'इय' ति । इत्येवं सुवर्णवदित्यर्थः, मोहविर्ष-विवेकचैतन्यापहारिघातयति-नाशयति केषांचित, साधुरिति प्र्क्र्म्ः। कुतः ? इत्याह-शिवोपदेशान्मोक्षमार्गप्ररूपणात् । तथा स एव रसायनमिव रसायनं भवति जायते, शिवोपदेशादेवाजरामररक्षाहेतुत्वात् । तथा गुणतश्च स्वगुणमाहात्म्येन च मालार्थ मा. लपयोजनदुरितोपशममित्यर्थः, करोति विधत्ते, विनीतश्च प्रकृत्यैव भवत्यसौ योग्य इति कृत्वा ॥ 95 ॥ मग्गणुसारि पयाक्षिण गंजीरो गरुअओ तहा होइ कोहग्गिणा अडज्जो अकुच्छो सैसीखनावणं ॥ 6 ॥ .. व्याख्या--' मग्गणुसारि 'त्ति । मार्गानुसारित्वं सर्वत्र यत्साधोस्तत्पदक्षिणावर्तत्वमुच्यते । गम्भीरोऽतुच्छचेताः गुरुकको गुरुक इत्यर्थः ' तथा ' iti For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccaye, bhavati स्यात् । तथा क्रोधाग्निना अदाह्यः, सुवर्णवत् । तथाऽकुत्स्यः सदाशील भावेन-शीललक्षणसौगन्ध्यसद्भावेनेति ॥ 96 ॥ निगमयन्नाहएवं सुवन्नसरिसो पडिपुन्ना हिअगुणो गुरू nneshro। श्यरो विसमुचियगुणो ण न मूलगुणेहि प्रिहीन्नो॥7॥ व्याख्या-' एवं 'ति । एवमुक्तप्रकारेण सुवर्णसदृशः, सामान्यतो भावसाधुगुणयोगात् । तथा प्रतिपूर्णा अन्यूनाः अधिकगुणाः प्रतिरूपादिविशेषगुणा यस्य स तथा गुरु य्ः। अपवादाभिप्रायेणाह-इतरोऽपि कालादिवैगुण्यादेकादिगुणहीनोऽपि समुचितगुणः पादार्द्धहीनगुणो गुरु यः, नतु मूलगुणैः परिहीनः, तद्रहितस्य गुरुलक्षणवैकल्यप्रतिपादनाद् । उक्तं च-गुरुगुणरहिओ अ इहं दहवो मूलगुणविउत्तो जो" ति । मूलगुणसाहित्ये तु समुचितगुणलाभाद् न किश्चिद्गुणवैकल्येनागुरुत्वमुद्भावनीयमिति भावः ॥ उक्तं च-"ण उ गुणमित्तविहणोत्ति चंडरुद्दो उदाहरणं । " ति ॥ 97 ॥ . . . . . . . उचितगुणश्च गुरुन परित्याज्यः, किन्तु तदाज्ञायामेव वर्तितव्यमित्याहएयारिसो खलु गुरू कुलवहणाएण णेव मोत्त्व्यो। एयस्स उ आणाए जणा धम्ममि जशव्वं ॥ एज्॥ एतादृश उचितगुणः खलु निश्चये गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः । यथाहि-कुलवधूभर्ना भत्सिताऽपि तच्चरणौ न परित्यजति, तथा मुशिष्येण भत्सितेनाप्युचितगुणस्य गुरोश्चरणसेवा न परित्याज्येति भावः । 'तु' पुनः, एतस्योचितगुणस्य गुरोराज्ञया यतिना धर्मे यतितव्यम् ॥ 98 ॥ " तदाज्ञास्थितस्य च यो गुणः सम्पद्यते तमाहगुरुआणा ठियस्स य बज्झाणुट्ठाणसुद्धचित्तस्स । अझप्पज्झाणम्मिवि एगग्गत्तं समुन्नस ॥ एए॥ व्याख्या-'गुरुआणाइ 'त्ति । गुर्वाज्ञास्थितस्य च परिणतव्यवहारस्य सतो बाह्यानुष्ठानेन-विहितावश्यकादिक्रियायोगरूपेण, शुद्धचित्तस्य. ज्ञानयोगमति For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धककर्ममलविगमविशदीकृतहृदयस्य निश्चयावलम्बनदशायां शुद्धात्मस्वभावषरिणतौ प्रकटीभूतायामध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लसति ॥ 99 ॥ . ततः किं भवति ? इत्याह--. तमि य आयसरूवं visyksaayaashdosmlrhi| विन्नाणाणंदघणं परिसुद्ध होइ पञ्चक्खं ॥ 10 ॥ . व्याख्या-तमि य' त्ति । तस्मिंश्वाध्यात्मध्यानैकाग्रत्वे समुल्लसिते विषयाः शब्दादय इन्द्रियार्थाः कषायाः क्रोधमानमायालोभास्तदादयो ये दोषमला जीवगुणमालिन्यहेतवस्तद्रहितं, तथा विज्ञानानन्दघनं स्वरूपप्रतिभासप्रशमसुखैकरसतामापन्नं, परिशुद्धमनुपहितस्फटिकरत्नवत् प्रकृत्यैव निर्मलमात्मस्वरूपं प्रत्यक्षं भवति ॥ 10 ॥ ... ततश्चात्मन्येव रतस्य तत्रैव तृप्तस्य तत्रैव च सन्तुष्टस्य स्वात्ममात्रप्रतिबन्धवि. श्रान्ततया विकल्पोपरमः स्यादित्याहजलहिम्मि असंखोने पवणानावे जहा ज्ल्त्र्ण्गा। परपरिणामानावे व विअप्पा तया हुंति ॥ 10 ॥ व्याख्या-'जलहिम्मि त्ति । असंक्षोभे संक्षोभपरिणामरहिते जलधौ समुद्रे पवनाभावे यथा जलतरङ्गा नैव भवन्ति, तथा तदा-आत्मस्वरूपमत्यक्षतादशायां परपरिणामस्य पुद्गलग्रहणमोचनपरिणामस्याभावे नैव विकल्पाः शुभाशुभरूपाश्चित्तविप्लवा भवन्ति ॥ 101 ॥ अध्यात्मध्यानजनितायामात्मस्वरूपप्रत्यक्षतादशायां संहृतसकलविकल्पावस्थायां सूक्ष्मविकल्पोपरमेणैव स्थूलविकल्पोपरमदाढयमाहका अरती आणंदे केवत्ति वियप्पणं ण जत्युत्तं । अमें तत्थ वियप्पा पुग्गलसंजोगजा कत्तो ॥ 10 ॥ .. 'का अरति 'त्ति । का अरतिः ? को वा आनन्दः ? इति विकल्पनमपिन त(य)त्र-आत्मस्वरूपप्रत्यक्षतायामुक्तम्,अध्यात्मशास्त्रे स्वरूपानुभवममतया सन्निहितमुखदुःखविकल्पस्य सक्षमस्याप्यनवकाशात । तत्रान्ये विकल्पाः स्थला pudga For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 लसंयोगजा गृहधनस्वजनभोजनादिपुद्गलसंसर्गजनिताः कुतो भवन्ति ? अपितु न कुतश्चित् ; स्वाभाविकधर्मज्ञानसामच्या औपाधिकधर्मज्ञानमात्र प्रति प्रतिबन्धकत्वादिति भाव्ः। तदयं शुद्धात्मस्वभावानुभवनामा सन्मात्रार्थनिर्भासो धर्मशुक्लध्यान. फलं विगलितवेद्यान्तरचिदानन्दनिष्पन्दभूतोऽविकल्पः समाधिरुपगीयते ॥ 102 ॥ अस्यैवाविकल्पसमाधेरुपायभूतं शुद्धं विकल्पमुपदर्शयतिअएणे पुग्गलजावा अएणो एगो य नाणमित्तोहं । सुघो एस वियप्पो अविअप्पसमाहिसंजणओ ॥ 13 ॥ ...'अण्णे ऽति । पुद्गलभावाः पुद्गलपरिणामाः-कायमनोवागानमाणकर्मवर्गणाधनगृहक्षेत्रारामादिसंस्थानभाजोऽविद्यापपञ्चोपराचतममकारविषयीभूता अन्ये-मदात्मद्रव्यादेकान्तेन पृथग्भूताः, कालत्रयेऽप्युपयोगलक्षणासंस्पर्शादिति भावः । अहं च ज्ञानमात्रमुपयोगमात्रस्वभाव इति हेतोः पुद्गलभावेभ्योऽन्य एकश्च, कालत्रयेऽप्यन्यद्रव्यसंसर्गेऽपि तत्स्वभावापरिग्रहाद् अनन्तपर्यायाविर्भावतिरोभावाभ्यामप्यविचलितशुद्धात्मद्रव्यैकशक्तिमखाच । न च ज्ञानदर्शनचारित्ररूपरत्नत्रयस्वभावशालित्वेनापि शुद्धात्मद्रव्यस्यैकत्वक्षतिः सम्भवति प्रभानैर्मल्यदोपहरणशक्तिगुणयोगाजात्यरत्नस्येवेति । एष शुद्धात्मद्रव्यविषयत्वेन शुद्धो विकल्पोऽविकल्पसमाधेः सम्यक् प्रकारेण जनकः, एतजनितसंस्कारस्य विकल्पान्तरसंस्कारविरोधित्वेन ततस्तदनुत्यानाद्, एतस्य च वढेचं विनाश्यानु वि. नाशवदशुभविकल्पजालमुच्छेद्य स्वत एवोपरमादिति ॥ 103 ॥ ... ____" तदेतदध्यात्मध्यानमविकल्पसमाधिसम्बन्धबन्धुरमित्येतदेवाभिष्टुवन्नाहएयं परमं नाणं परमो धम्मो मो चिय प्सिघो। एयं परमरहस्सं णिच्छयसुद्धं जिणा बिति ॥ 104 ॥ व्याख्या-एयं परमं 'ति । एतदध्यात्मध्यानं परमं ज्ञानं, ज्ञानस्य विरतिफलत्वाद्, विस्तेश्च समतासारत्वात् , समतायाश्चेतदायत्तत्वादिति भावः । परमो धर्मोऽयमेव प्रसिद्धः, दुर्गतौ पततो जन्तोरणात, सिद्धिगतौ नियमेन धारणाच । एतच्च परमरहस्यमुत्कृष्टोपनिषद्भुतं निश्चयशुद्धं पारमार्थिकनयविशदीकृतं जिनास्तीर्थकरा ब्रुवते । थदागम:-- For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 263 " परमरहस्समिसीणं समत्तगणिपिडगझारिअसाराणं । परिणामियं पमाणं णिच्छयमवलंबमाणाणं ॥ " ति ॥ 104 ॥ अध्यात्मस्य प्रवचने परमरहस्यत्वादेव परीक्षकैः सर्वत्र तदनुल्लानेनैव प्रवृत्तिः कर्तव्येत्यभिप्रायवानाह-- अज्जप्पाबाहेणं विसयविवेगं अमओ मुणी बिति । जुत्तो हु धम्मवाओ ण सुकवायो विवाओ वा ॥ 10 ॥ व्याख्या--' ajjhappAbAheNaM'ti / अतोऽध्यात्मस्य परमरहस्यत्वादध्यात्मा. बाधेन-स्वपरगतमैग्यादिसमन्वितशुभाशयाविच्छेदन विषयविवेकं निर्णिनीषितार्थनिर्णय अवते मुनयो विगलितरागद्वेषाः साधवः कर्त्तव्यमिति शेषः । हि यतो धर्मवाद एवं मध्यस्थेन पापभीरुणा च समं तत्वनिर्णयार्थमपक्षपातेन कथापारम्भलक्षणो युक्तः, तत्त्वज्ञानफलत्वात् तस्य न शुष्कवादः, जये पराजये वा परस्य स्वस्य चानर्थलघुत्वापत्तेः, काठशोषमात्रफलो विवादो वा-दुःस्थितेनार्थिना सह छलजातिप्रधानो जल्पो युक्तः, साधूनां माध्यस्थ्यप्रधानत्वात् ,शुभानुबन्धित्वाञ्च साधूनां प्रयत्नस्य ॥ 105 ॥ ___ तदेवं धर्मवादेनैवाध्यात्माबाधेन तस्वनिर्णयस्य कर्तव्यत्वाच्छिष्टाचारामुरोधेन तयोद्देशेनैव प्रारब्धस्य स्वग्रन्थफलोपहितत्वं प्रदर्शयमन्यैरपि तत्त्वनिर्णयसिद्धयर्थमित्यमेव भणितव्यमित्युपदेशमाहजणियं किंचि फुममिणं दिसाइ इय ध्म्म्वाय्म्ग्ग्स्स्। अण्णेहि वि एवं चिय सुमाणुसारेण नणियवं ॥ 10 ॥ व्याख्या--' भणियं ' ति । इत्युक्तहेतोर्धर्मवादमार्गस्य दिशैव स्फुटमिदं किश्चित्मकृतार्थगोचरं भणितं मया, तेन च तात्पर्यार्थदृष्टया तत्त्वनिर्णयसिद्धिरपि कृतैवेति भावः । अन्यैरपि धर्मपरीक्षकैरेवमेव श्रुतानुसारेण भणितव्यम् । इत्यमेव प्रकृतार्थभ्रमनिवस्या तत्वज्ञानसिद्धे रागद्वेषपरिणामाभावेन कल्याणवीजसम्पत्तेथेति भावनीयम् ॥ 106 ॥ सर्वस्वोपदेशमाह For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 किं बहुणा इह जह जह रागदोसा लहु~ विलिऊंति । तह तह पयट्टियत्वं एसा ANA जिणिंदाणं ॥ 10 ॥ ___ व्याख्या--' किं बहुण 'त्ति । स्पष्टा ॥ 10 ॥ एसा धम्मपरिका रश्मा नवित्राण तत्तबोहहा । सोहिंतु पसायपरा तं गियत्था विसेसविऊ ॥ 17 ॥ सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ . सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ 1 ॥ महोपाध्यायश्रीविनयविजयैश्चारुमतिभिः __ प्रचक्रे साहाय्यं तदिह घनसौष्ठवमभूत् । मसर्पकस्तूरीपरिमलविशेषाद्भवति हि प्रसिद्धः शृङ्गार स्त्रिभुवनजनानन्दजननः ॥ 2 ॥ सन्तः सन्तु प्रसन्ना मे ग्रन्थश्रमविदो भृशम् । येषामनुग्रहादस्य सौभाग्यं प्रथितं भवेत् ॥ 3 ॥ इति जगद्गुरुबिरुदधारिभट्टारकश्रीहीरविजयसूरीश्वरशिष्यमुख्यषट्त्तर्कीविद्याविशारदमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसशास्त्रज्ञतिलकपण्डितश्रीलाभविजयगणिशिष्यरत्नगुणगणगरिष्ठपण्डितश्रीजीतविजयगणिसतीर्थ्य तिलकविपुलयशःप्रतापसौभाग्यनिधिपण्डितश्रीनयविजयमणिचरणकमलसेविना पण्डि तश्रीपद्मविजयगणिसहोदरेण. पण्डितयशोविजयेन कृतो धर्मपरीक्षानामा ग्रन्था स्म्पूर्न्न्ः॥ संवत्रसाक्षीसप्तेन्दुनभे च सितपक्षके । अष्टमीविधुवारे हि लिखिता पत्तने पुरे ॥ श्रीरस्तु --09:00 For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only