SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - प्रसस्था लिङ्गिनः पात्रमपचास्तु विशेषन / स्वसिद्धान्ताविरोधेन वर्तन्ने ये सदैव हि / / अवस्था हिंसाऽनृतादिषापस्थानविरतिमन्तः, लिङ्गिनों व्रतमूचकतथाविधनेपम्पवन्तः पात्रमविशेषेण वर्तते / अत्रापि विशेषमाह-अगचास्तु स्वयमेवापाचकाः, अमरुपलक्षणात्परैरपाचयितारः पश्यमानाननुमन्तारो लिङ्गिन एव विशेषेण पात्रम् / गया ' स्वसिद्धान्ताविरोधेन ' स्वशास्त्रोक्तक्रियाऽनुल्लङ्नेन ! वर्तन्ने' चेष्टन्तं, 'सदर हि' सर्वकालमेवेति // इत्थं चास्यानाभिग्रहिकमपि गुणकारि संपन्नम् / तथा बानाभिप्रहिकमप्याभिग्रहिककल्पत्वात्तीवमेवेनि सुनिश्चितमित्यादि संमतिप्रदर्शनपूर्व यः प्राह तन्निरस्तम् , मुग्धानां स्वप्रतिपत्तौ तस्य गुणत्वात्। सुनिश्चितमिस्यादिना विशेषज्ञस्यापि मायादिना माध्यस्थ्यप्रदर्शनस्यैव रोषत्वप्रतिपादनादः / न चास्याविशेषप्रतिपत्तिः सम्यग्दष्टेरिव दुष्टेति शनीयम् , अवस्थाभेदेन दोषव्यवस्थानाद् / अन्यथा साधोरिव सम्यग्दशः साक्षाद्देवपूजादिकमपि दुष्टं स्यादिति विभाषनीयम् / एतेन थिव्यापारम्भप्रवृत्तापक्षया निजनिजदेवाराधनप्रवृत्तानामध्यवसायः शोमनः, देवादिशुभगतिहेतुत्वादित्यसत्, तथाभूताध्यबसायस्य शोभनस्वे सम्यक्त्वोच्चारिणी " कैप्पड अण्णउत्थिए वा." इत्यादिरूपेण मिथ्यास्वप्रत्याख्यानानुपपत्तिप्रसक्तः। नहि शुभाध्यवसायस्य तद्वतोर्वा प्रत्याख्यानं संभवति, ततः शुभाध्यवसायोऽपि तेषां पापानुबन्धिपुण्यप्रकृतिहेतुत्वेन नरकादिनिबन्धनत्वान्महानर्थहेतुरेव / नक्षत्रापेक्षिकमपि शुभत्वं घटते, स्वस्त्रीसङ्गपरित्यागेन परस्त्रीसङ्गप्रवृत्तस्यैव बहुपापपरित्यानमन्तरेणाल्पपापपरित्यागस्याशुभत्वाद् / अत एव पृथिव्याघारम्भप्रवृत्तस्यापि सम्यग्दशोऽन्यतीर्थिकदेवाचाराधनपरित्यागोपपत्तिरिति परस्यैकान्ताभिनिवेशो निरस्तः / उत्कटमिथ्यात्ववन्तं पुरुषं प्रतीत्य निजदेवाचाराधनप्रवृत्तेमहानर्थहेतुत्वेऽप्यनाग्रहिकमादिधार्मिकं प्रति सथावस्याभावात् , तस्याविशेषप्रवृत्तेढुंर्गतरणहेतुत्वस्य हरिभद्रसूरिभिरेवोक्तत्वात् / प्रत्याख्यानं च पूर्वभूमिकायां शुभाध्यवसायहेतोरप्युत्तरभूमिकायां स्वप्रतिपन्नविशेषधर्मप्रतिबन्धकरूपेण भवति, नैताना पूमिकायामपि तस्य विसोपो युगनः / यचाहि-प्रतिपत्र For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy